Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi |
༡༡. བྷདྡཝགྒིཡཝཏྠུ
11. Bhaddavaggiyavatthu
༣༦. ཨཐ ཁོ བྷགཝཱ བཱརཱཎསིཡཾ ཡཐཱབྷིརནྟཾ ཝིཧརིཏྭཱ ཡེན ཨུརུཝེལཱ ཏེན ཙཱརིཀཾ པཀྐཱམི། ཨཐ ཁོ བྷགཝཱ མགྒཱ ཨོཀྐམྨ ཡེན ཨཉྙཏརོ ཝནསཎྜོ ཏེནུཔསངྐམི, ཨུཔསངྐམིཏྭཱ ཏཾ ཝནསཎྜཾ ཨཛ྄ཛྷོགཱཧེཏྭཱ ཨཉྙཏརསྨིཾ རུཀྑམཱུལེ ནིསཱིདི། ཏེན ཁོ པན སམཡེན ཏིཾསམཏྟཱ བྷདྡཝགྒིཡཱ སཧཱཡཀཱ སཔཛཱཔཏིཀཱ ཏསྨིཾ ཝནསཎྜེ པརིཙཱརེནྟི། ཨེཀསྶ པཛཱཔཏི ནཱཧོསི; ཏསྶ ཨཏྠཱཡ ཝེསཱི ཨཱནཱིཏཱ ཨཧོསི། ཨཐ ཁོ སཱ ཝེསཱི ཏེསུ པམཏྟེསུ པརིཙཱརེནྟེསུ བྷཎྜཾ ཨཱདཱཡ པལཱཡིཏྠ། ཨཐ ཁོ ཏེ སཧཱཡཀཱ སཧཱཡཀསྶ ཝེཡྻཱཝཙྩཾ ཀརོནྟཱ, ཏཾ ཨིཏྠིཾ གཝེསནྟཱ, ཏཾ ཝནསཎྜཾ ཨཱཧིཎྜནྟཱ ཨདྡསཾསུ བྷགཝནྟཾ ཨཉྙཏརསྨིཾ རུཀྑམཱུལེ ནིསིནྣཾ། དིསྭཱན ཡེན བྷགཝཱ ཏེནུཔསངྐམིཾསུ, ཨུཔསངྐམིཏྭཱ བྷགཝནྟཾ ཨེཏདཝོཙུཾ – ‘‘ཨཔི, བྷནྟེ, བྷགཝཱ ཨེཀཾ ཨིཏྠིཾ པསྶེཡྻཱ’’ཏི? ‘‘ཀིཾ པན ཝོ, ཀུམཱརཱ, ཨིཏྠིཡཱ’’ཏི? ‘‘ཨིདྷ མཡཾ, བྷནྟེ, ཏིཾསམཏྟཱ བྷདྡཝགྒིཡཱ སཧཱཡཀཱ སཔཛཱཔཏིཀཱ ཨིམསྨིཾ ཝནསཎྜེ པརིཙཱརིམྷཱ། ཨེཀསྶ པཛཱཔཏི ནཱཧོསི; ཏསྶ ཨཏྠཱཡ ཝེསཱི ཨཱནཱིཏཱ ཨཧོསི། ཨཐ ཁོ སཱ, བྷནྟེ , ཝེསཱི ཨམྷེསུ པམཏྟེསུ པརིཙཱརེནྟེསུ བྷཎྜཾ ཨཱདཱཡ པལཱཡིཏྠ། ཏེ མཡཾ, བྷནྟེ, སཧཱཡཀཱ སཧཱཡཀསྶ ཝེཡྻཱཝཙྩཾ ཀརོནྟཱ, ཏཾ ཨིཏྠིཾ གཝེསནྟཱ, ཨིམཾ ཝནསཎྜཾ ཨཱཧིཎྜཱམཱ’’ཏི། ‘‘ཏཾ ཀིཾ མཉྙཐ ཝོ, ཀུམཱརཱ, ཀཏམཾ ནུ ཁོ ཏུམྷཱཀཾ ཝརཾ – ཡཾ ཝཱ ཏུམྷེ ཨིཏྠིཾ གཝེསེཡྻཱཐ, ཡཾ ཝཱ ཨཏྟཱནཾ གཝེསེཡྻཱཐཱ’’ཏི? ‘‘ཨེཏདེཝ, བྷནྟེ, ཨམྷཱཀཾ ཝརཾ ཡཾ མཡཾ ཨཏྟཱནཾ གཝེསེཡྻཱམཱ’’ཏི། ‘‘ཏེན ཧི ཝོ, ཀུམཱརཱ, ནིསཱིདཐ, དྷམྨཾ ཝོ དེསེསྶཱམཱི’’ཏི། ‘‘ཨེཝཾ, བྷནྟེ’’ཏི ཁོ ཏེ བྷདྡཝགྒིཡཱ སཧཱཡཀཱ བྷགཝནྟཾ ཨབྷིཝཱདེཏྭཱ ཨེཀམནྟཾ ནིསཱིདིཾསུ། ཏེསཾ བྷགཝཱ ཨནུཔུབྦིཾ ཀཐཾ ཀཐེསི, སེཡྻཐིདཾ – དཱནཀཐཾ སཱིལཀཐཾ སགྒཀཐཾ ཀཱམཱནཾ ཨཱདཱིནཝཾ ཨོཀཱརཾ སཾཀིལེསཾ ནེཀྑམྨེ ཨཱནིསཾསཾ པཀཱསེསི, ཡདཱ ཏེ བྷགཝཱ ཨཉྙཱསི ཀལླཙིཏྟེ མུདུཙིཏྟེ ཝིནཱིཝརཎཙིཏྟེ ཨུདགྒཙིཏྟེ པསནྣཙིཏྟེ, ཨཐ ཡཱ བུདྡྷཱནཾ སཱམུཀྐཾསིཀཱ དྷམྨདེསནཱ, ཏཾ པཀཱསེསི དུཀྑཾ སམུདཡཾ ནིརོདྷཾ མགྒཾ, སེཡྻཐཱཔི ནཱམ སུདྡྷཾ ཝཏྠཾ ཨཔགཏཀཱལ༹ཀཾ སམྨདེཝ རཛནཾ པཊིགྒཎྷེཡྻ, ཨེཝམེཝ ཏེསཾ ཏསྨིཾཡེཝ ཨཱསནེ ཝིརཛཾ ཝཱིཏམལཾ དྷམྨཙཀྑུཾ ཨུདཔཱདི ‘‘ཡཾ ཀིཉྩི སམུདཡདྷམྨཾ, སབྦཾ ཏཾ ནིརོདྷདྷམྨ’’ནྟི། ཏེ དིཊྛདྷམྨཱ པཏྟདྷམྨཱ ཝིདིཏདྷམྨཱ པརིཡོགཱལ༹ྷདྷམྨཱ ཏིཎྞཝིཙིཀིཙྪཱ ཝིགཏཀཐཾཀཐཱ ཝེསཱརཛྫཔྤཏྟཱ ཨཔརཔྤཙྩཡཱ སཏྠུསཱསནེ བྷགཝནྟཾ ཨེཏདཝོཙུཾ – ‘‘ལབྷེཡྻཱམ མཡཾ, བྷནྟེ, བྷགཝཏོ སནྟིཀེ པབྦཛྫཾ, ལབྷེཡྻཱམ ཨུཔསམྤད’’ནྟི། ‘‘ཨེཐ བྷིཀྑཝོ’’ཏི བྷགཝཱ ཨཝོཙ – ‘‘སྭཱཀྑཱཏོ དྷམྨོ, ཙརཐ བྲཧྨཙརིཡཾ སམྨཱ དུཀྑསྶ ཨནྟཀིརིཡཱཡཱ’’ཏི། སཱཝ ཏེསཾ ཨཱཡསྨནྟཱནཾ ཨུཔསམྤདཱ ཨཧོསི།
36. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami, upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi. Tena kho pana samayena tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā tasmiṃ vanasaṇḍe paricārenti. Ekassa pajāpati nāhosi; tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Atha kho te sahāyakā sahāyakassa veyyāvaccaṃ karontā, taṃ itthiṃ gavesantā, taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ etadavocuṃ – ‘‘api, bhante, bhagavā ekaṃ itthiṃ passeyyā’’ti? ‘‘Kiṃ pana vo, kumārā, itthiyā’’ti? ‘‘Idha mayaṃ, bhante, tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi; tassa atthāya vesī ānītā ahosi. Atha kho sā, bhante , vesī amhesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Te mayaṃ, bhante, sahāyakā sahāyakassa veyyāvaccaṃ karontā, taṃ itthiṃ gavesantā, imaṃ vanasaṇḍaṃ āhiṇḍāmā’’ti. ‘‘Taṃ kiṃ maññatha vo, kumārā, katamaṃ nu kho tumhākaṃ varaṃ – yaṃ vā tumhe itthiṃ gaveseyyātha, yaṃ vā attānaṃ gaveseyyāthā’’ti? ‘‘Etadeva, bhante, amhākaṃ varaṃ yaṃ mayaṃ attānaṃ gaveseyyāmā’’ti. ‘‘Tena hi vo, kumārā, nisīdatha, dhammaṃ vo desessāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā anupubbiṃ kathaṃ kathesi, seyyathidaṃ – dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi, yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya, evameva tesaṃ tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ – ‘‘labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampada’’nti. ‘‘Etha bhikkhavo’’ti bhagavā avoca – ‘‘svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā’’ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.
བྷདྡཝགྒིཡསཧཱཡཀཱནཾ ཝཏྠུ ནིཊྛིཏཾ།
Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ.
དུཏིཡབྷཱཎཝཱརོ།
Dutiyabhāṇavāro.
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā / བྷདྡཝགྒིཡཀཐཱ • Bhaddavaggiyakathā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / བྷདྡཝགྒིཡཀཐཱཝཎྞནཱ • Bhaddavaggiyakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / བྷདྡཝགྒིཡཀཐཱཝཎྞནཱ • Bhaddavaggiyakathāvaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༡༡. བྷདྡཝགྒིཡཀཐཱ • 11. Bhaddavaggiyakathā