Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. भारद्वाजत्थेरगाथावण्णना

    9. Bhāradvājattheragāthāvaṇṇanā

    नदन्ति एवं सप्पञ्‍ञाति आयस्मतो भारद्वाजत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो एकतिंसे कप्पे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सुमनं नाम पच्‍चेकबुद्धं पिण्डाय चरन्तं दिस्वा पसन्‍नमानसो परिपक्‍कं वल्‍लिकारफलं अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणकुले निब्बत्तित्वा गोत्तनामेन भारद्वाजोत्वेव पञ्‍ञायित्थ। सो वयप्पत्तो घरावासं वसन्तो एकपुत्तं लभि। तस्स ‘‘कण्हदिन्‍नो’’ति नामं अकासि। तस्स विञ्‍ञुतं पत्तकाले ‘‘तात, असुकस्स नाम आचरियस्स सन्तिके सिप्पं सिक्खित्वा एही’’ति तं तक्‍कसिलं पेसेसि। सो गच्छन्तो अन्तरामग्गे सत्थु सावकं अञ्‍ञतरं महाथेरं कल्याणमित्तं लभित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.६६-७०) –

    Nadanti evaṃ sappaññāti āyasmato bhāradvājattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ sumanaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ disvā pasannamānaso paripakkaṃ vallikāraphalaṃ adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇakule nibbattitvā gottanāmena bhāradvājotveva paññāyittha. So vayappatto gharāvāsaṃ vasanto ekaputtaṃ labhi. Tassa ‘‘kaṇhadinno’’ti nāmaṃ akāsi. Tassa viññutaṃ pattakāle ‘‘tāta, asukassa nāma ācariyassa santike sippaṃ sikkhitvā ehī’’ti taṃ takkasilaṃ pesesi. So gacchanto antarāmagge satthu sāvakaṃ aññataraṃ mahātheraṃ kalyāṇamittaṃ labhitvā tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.48.66-70) –

    ‘‘सुमनो नाम सम्बुद्धो, तक्‍करायं वसी तदा।

    ‘‘Sumano nāma sambuddho, takkarāyaṃ vasī tadā;

    वल्‍लिकारफलं गय्ह, सयम्भुस्स अदासहं॥

    Vallikāraphalaṃ gayha, sayambhussa adāsahaṃ.

    ‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अथस्स पिता भारद्वाजो वेळुवने विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पब्बजित्वा नचिरस्सेव अरहत्तं सच्छाकासि। अथ पुत्तो सत्थारं वन्दितुं राजगहं आगतो सत्थु सन्तिके निसिन्‍नं पितरं दिस्वा तुट्ठचित्तो ‘‘पितापि खो मे पब्बजितो, किं नु खो तेन पब्बज्‍जाकिच्‍चं मत्थकं पापित’’न्ति वीमंसन्तो खीणासवभावं ञत्वा तं सीहनादं नदापेतुकामो, ‘‘साधु, खो तुम्हेहि कतं पब्बजन्तेहि, पब्बज्‍जाकिच्‍चं पन मत्थकं पापित’’न्ति पुच्छि। भारद्वाजो पुत्तस्स अधिगमं दीपेन्तो –

    Athassa pitā bhāradvājo veḷuvane viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā pabbajitvā nacirasseva arahattaṃ sacchākāsi. Atha putto satthāraṃ vandituṃ rājagahaṃ āgato satthu santike nisinnaṃ pitaraṃ disvā tuṭṭhacitto ‘‘pitāpi kho me pabbajito, kiṃ nu kho tena pabbajjākiccaṃ matthakaṃ pāpita’’nti vīmaṃsanto khīṇāsavabhāvaṃ ñatvā taṃ sīhanādaṃ nadāpetukāmo, ‘‘sādhu, kho tumhehi kataṃ pabbajantehi, pabbajjākiccaṃ pana matthakaṃ pāpita’’nti pucchi. Bhāradvājo puttassa adhigamaṃ dīpento –

    १७७.

    177.

    ‘‘नदन्ति एवं सप्पञ्‍ञा, सीहाव गिरिगब्भरे।

    ‘‘Nadanti evaṃ sappaññā, sīhāva girigabbhare;

    वीरा विजितसङ्गामा, जेत्वा मारं सवाहनं॥

    Vīrā vijitasaṅgāmā, jetvā māraṃ savāhanaṃ.

    १७८.

    178.

    ‘‘सत्था च परिचिण्णो मे, धम्मो सङ्घो च पूजितो।

    ‘‘Satthā ca pariciṇṇo me, dhammo saṅgho ca pūjito;

    अहञ्‍च वित्तो सुमनो, पुत्तं दिस्वा अनासव’’न्ति॥ – गाथाद्वयं अभासि।

    Ahañca vitto sumano, puttaṃ disvā anāsava’’nti. – gāthādvayaṃ abhāsi;

    तत्थ नदन्तीति यथाभुच्‍चगुणाभिब्याहारवसेन अभीतनादं नदन्ति गज्‍जन्ति। एवन्ति इदानि वत्तब्बाकारदस्सनं। सप्पञ्‍ञाति अग्गमग्गपञ्‍ञाधिगमेन सब्बपञ्‍ञाधिगमेन सब्बपञ्‍ञावेपुल्‍लप्पत्ता। वीराति चतुब्बिधसम्मप्पधानवीरियसम्पन्‍नताय वीरा, ततो एव अनवसेससंकिलेसपक्खनिम्मथनेन सवाहनं किलेसमारं अभिसङ्खारमारं देवपुत्तमारञ्‍च जेत्वा सब्बसो विजितसङ्गामा नदन्ति सप्पञ्‍ञाति सम्बन्धो।

    Tattha nadantīti yathābhuccaguṇābhibyāhāravasena abhītanādaṃ nadanti gajjanti. Evanti idāni vattabbākāradassanaṃ. Sappaññāti aggamaggapaññādhigamena sabbapaññādhigamena sabbapaññāvepullappattā. Vīrāti catubbidhasammappadhānavīriyasampannatāya vīrā, tato eva anavasesasaṃkilesapakkhanimmathanena savāhanaṃ kilesamāraṃ abhisaṅkhāramāraṃ devaputtamārañca jetvā sabbaso vijitasaṅgāmā nadanti sappaññāti sambandho.

    एवं विजेतब्बविजयेन सीहनादं दस्सेत्वा इदानि आराधेतब्बसमाराधनेन इच्छितब्बसिद्धिया च तं दस्सेतुं, ‘‘सत्था च परिचिण्णो मे’’ति दुतियं गाथमाह। तत्थ सत्था च परिचिण्णो मेति मम सत्था सम्मासम्बुद्धो यथानुसिट्ठं ओवादानुसासनीकरणेन मया परिचिण्णो उपासितो, न धम्माधिकरणं विसोसितोति अधिप्पायो। धम्मो सङ्घो च पूजितोति नवविधोपि लोकुत्तरधम्मो, यथापटिपत्तियागतमग्गानुप्पत्तिया सीलदिट्ठिसामञ्‍ञगमनेन अरियसङ्घो च मया पूजितो मानितो। अहञ्‍च वित्तो सुमनो, पुत्तं दिस्वा अनासवन्ति मम पुत्तं अनासवं सब्बसो खीणासवं दिस्वा दस्सनहेतु अहम्पि वित्तो निरामिसाय पीतिया तुट्ठो, ततोयेव निरामिसेन सोमनस्सेन सुमनो जातोति अत्थो।

    Evaṃ vijetabbavijayena sīhanādaṃ dassetvā idāni ārādhetabbasamārādhanena icchitabbasiddhiyā ca taṃ dassetuṃ, ‘‘satthā ca pariciṇṇo me’’ti dutiyaṃ gāthamāha. Tattha satthā ca pariciṇṇo meti mama satthā sammāsambuddho yathānusiṭṭhaṃ ovādānusāsanīkaraṇena mayā pariciṇṇo upāsito, na dhammādhikaraṇaṃ visositoti adhippāyo. Dhammo saṅgho ca pūjitoti navavidhopi lokuttaradhammo, yathāpaṭipattiyāgatamaggānuppattiyā sīladiṭṭhisāmaññagamanena ariyasaṅgho ca mayā pūjito mānito. Ahañca vitto sumano, puttaṃ disvā anāsavanti mama puttaṃ anāsavaṃ sabbaso khīṇāsavaṃ disvā dassanahetu ahampi vitto nirāmisāya pītiyā tuṭṭho, tatoyeva nirāmisena somanassena sumano jātoti attho.

    भारद्वाजत्थेरगाथावण्णना निट्ठिता।

    Bhāradvājattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. भारद्वाजत्थेरगाथा • 9. Bhāradvājattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact