Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. भरतत्थेरगाथावण्णना

    8. Bharatattheragāthāvaṇṇanā

    एहि , नन्दक, गच्छामाति आयस्मतो भरतत्थेरस्स गाथा। का उप्पत्ति? अयं किर अनोमदस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं मनुञ्‍ञदस्सनं मुदुसुखसम्फस्सं उपाहनद्वयं गहेत्वा गच्छन्तो सत्थारं चङ्कमन्तं दिस्वा पसन्‍नमानसो उपाहना उपनामेत्वा, ‘‘अभिरुहतु भगवा उपाहना, यं मम अस्स दीघरत्तं हिताय सुखाया’’ति आह। अभिरुहि भगवा तस्स अनुग्गण्हनत्थं उपाहना। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पानगरे गहपतिकुले निब्बत्ति, भरतोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो सोणत्थेरस्स पब्बजितभावं सुत्वा ‘‘सोपि नाम पब्बजी’’ति सञ्‍जातसंवेगो पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४८.७१-८९) –

    Ehi, nandaka, gacchāmāti āyasmato bharatattherassa gāthā. Kā uppatti? Ayaṃ kira anomadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ manuññadassanaṃ mudusukhasamphassaṃ upāhanadvayaṃ gahetvā gacchanto satthāraṃ caṅkamantaṃ disvā pasannamānaso upāhanā upanāmetvā, ‘‘abhiruhatu bhagavā upāhanā, yaṃ mama assa dīgharattaṃ hitāya sukhāyā’’ti āha. Abhiruhi bhagavā tassa anuggaṇhanatthaṃ upāhanā. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde campānagare gahapatikule nibbatti, bharatotissa nāmaṃ ahosi. So viññutaṃ patto soṇattherassa pabbajitabhāvaṃ sutvā ‘‘sopi nāma pabbajī’’ti sañjātasaṃvego pabbajitvā katapubbakicco vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.48.71-89) –

    ‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।

    ‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

    दिवाविहारा निक्खम्म, पथमारुहि चक्खुमा॥

    Divāvihārā nikkhamma, pathamāruhi cakkhumā.

    ‘‘पानधिं सुकतं गय्ह, अद्धानं पटिपज्‍जहं।

    ‘‘Pānadhiṃ sukataṃ gayha, addhānaṃ paṭipajjahaṃ;

    तत्थद्दसासिं सम्बुद्धं, पत्तिकं चारुदस्सनं॥

    Tatthaddasāsiṃ sambuddhaṃ, pattikaṃ cārudassanaṃ.

    ‘‘सकं चित्तं पसादेत्वा, नीहरित्वान पानधिं।

    ‘‘Sakaṃ cittaṃ pasādetvā, nīharitvāna pānadhiṃ;

    पादमूले ठपेत्वान, इदं वचनमब्रविं॥

    Pādamūle ṭhapetvāna, idaṃ vacanamabraviṃ.

    ‘‘अभिरूह महावीर, सुगतिन्द विनायक।

    ‘‘Abhirūha mahāvīra, sugatinda vināyaka;

    इतो फलं लभिस्सामि, सो मे अत्थो समिज्झतु॥

    Ito phalaṃ labhissāmi, so me attho samijjhatu.

    ‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।

    ‘‘Anomadassī bhagavā, lokajeṭṭho narāsabho;

    पानधिं अभिरूहित्वा, इदं वचनमब्रवि॥

    Pānadhiṃ abhirūhitvā, idaṃ vacanamabravi.

    ‘‘यो पानधिं मे अदासि, पसन्‍नो सेहि पाणिभि।

    ‘‘Yo pānadhiṃ me adāsi, pasanno sehi pāṇibhi;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘बुद्धस्स गिरमञ्‍ञाय, सब्बे देवा समागता।

    ‘‘Buddhassa giramaññāya, sabbe devā samāgatā;

    उदग्गचित्ता सुमना, वेदजाता कतञ्‍जली॥

    Udaggacittā sumanā, vedajātā katañjalī.

    ‘‘पानधीनं पदानेन, सुखितोयं भविस्सति।

    ‘‘Pānadhīnaṃ padānena, sukhitoyaṃ bhavissati;

    पञ्‍चपञ्‍ञासक्खत्तुञ्‍च, देवरज्‍जं करिस्सति॥

    Pañcapaññāsakkhattuñca, devarajjaṃ karissati.

    ‘‘सहस्सक्खत्तुं राजा च, चक्‍कवत्ती भविस्सति।

    ‘‘Sahassakkhattuṃ rājā ca, cakkavattī bhavissati;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘अपरिमेय्ये इतो कप्पे, ओक्‍काककुलसम्भवो।

    ‘‘Aparimeyye ito kappe, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘देवलोके मनुस्से वा, निब्बत्तिस्सति पुञ्‍ञवा।

    ‘‘Devaloke manusse vā, nibbattissati puññavā;

    देवयानपटिभागं, यानं पटिलभिस्सति॥

    Devayānapaṭibhāgaṃ, yānaṃ paṭilabhissati.

    ‘‘पासादा सिविका वय्हं, हत्थिनो समलङ्कता।

    ‘‘Pāsādā sivikā vayhaṃ, hatthino samalaṅkatā;

    रथा वाजञ्‍ञसंयुत्ता, सदा पातुभवन्ति मे॥

    Rathā vājaññasaṃyuttā, sadā pātubhavanti me.

    ‘‘अगारा निक्खमन्तोपि, रथेन निक्खमिं अहं।

    ‘‘Agārā nikkhamantopi, rathena nikkhamiṃ ahaṃ;

    केसेसु छिज्‍जमानेसु, अरहत्तमपापुणिं॥

    Kesesu chijjamānesu, arahattamapāpuṇiṃ.

    ‘‘लाभा मय्हं सुलद्धं मे, वाणिज्‍जं सुप्पयोजितं।

    ‘‘Lābhā mayhaṃ suladdhaṃ me, vāṇijjaṃ suppayojitaṃ;

    दत्वान पानधिं एकं, पत्तोम्हि अचलं पदं॥

    Datvāna pānadhiṃ ekaṃ, pattomhi acalaṃ padaṃ.

    ‘‘अपरिमेय्ये इतो कप्पे, यं पानधिमदासहं।

    ‘‘Aparimeyye ito kappe, yaṃ pānadhimadāsahaṃ;

    दुग्गतिं नाभिजानामि, पानधिस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, pānadhissa idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा अत्तनो कनिट्ठभातिकेन नन्दकत्थेरेन हेट्ठा वुत्तनयेन अञ्‍ञाब्याकरणे कते ‘‘इदानि नन्दकोपि अरहा जातो, हन्द मयं उभोपि सत्थु सन्तिकं गन्त्वा वुसितब्रह्मचरियतं निवेदेस्सामाति उप्पन्‍नं परिवितक्‍कं नन्दकत्थेरस्स कथेन्तो –

    Chaḷabhiñño pana hutvā attano kaniṭṭhabhātikena nandakattherena heṭṭhā vuttanayena aññābyākaraṇe kate ‘‘idāni nandakopi arahā jāto, handa mayaṃ ubhopi satthu santikaṃ gantvā vusitabrahmacariyataṃ nivedessāmāti uppannaṃ parivitakkaṃ nandakattherassa kathento –

    १७५.

    175.

    ‘‘एहि नन्दक गच्छाम, उपज्झायस्स सन्तिकं।

    ‘‘Ehi nandaka gacchāma, upajjhāyassa santikaṃ;

    सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा॥

    Sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā.

    १७६.

    176.

    ‘‘याय नो अनुकम्पाय, अम्हे पब्बाजयी मुनि।

    ‘‘Yāya no anukampāya, amhe pabbājayī muni;

    सो नो अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति॥ – गाथाद्वयं अभासि।

    So no attho anuppatto, sabbasaṃyojanakkhayo’’ti. – gāthādvayaṃ abhāsi;

    तत्थ नन्दकाति आलपनं। एहीति तस्स अत्तनो सन्तिककरणं। गच्छामाति तेन अत्तना च एकज्झं कातब्बकिरियावचनं, उपज्झायस्साति सम्मासम्बुद्धस्स, सम्मासम्बुद्धो हि समन्तचक्खुना बुद्धचक्खुना च सत्तानं आसयानुसयचरितादीनं यथाभूतविलोकनेन सदेवकस्स लोकस्स वज्‍जावज्‍जं उपनिज्झायतीति विसेसतो उपज्झायोति वत्तब्बतं अरहति। यदत्थं गमनं, तं दस्सेतुं ‘‘सीहनादं नदिस्साम, बुद्धसेट्ठस्स सम्मुखा’’ति आह। यथाभुच्‍चगुणाभिब्याहारताय अभीतनादभावतो सीहनादं बुद्धस्स सम्मासम्बुद्धस्स ततो एव सब्बसत्तुत्तमताय सेट्ठस्स, बुद्धानं वा सावकबुद्धादीनं सेट्ठस्स सम्मुखा पुरतो नदिस्सामाति अत्थो।

    Tattha nandakāti ālapanaṃ. Ehīti tassa attano santikakaraṇaṃ. Gacchāmāti tena attanā ca ekajjhaṃ kātabbakiriyāvacanaṃ, upajjhāyassāti sammāsambuddhassa, sammāsambuddho hi samantacakkhunā buddhacakkhunā ca sattānaṃ āsayānusayacaritādīnaṃ yathābhūtavilokanena sadevakassa lokassa vajjāvajjaṃ upanijjhāyatīti visesato upajjhāyoti vattabbataṃ arahati. Yadatthaṃ gamanaṃ, taṃ dassetuṃ ‘‘sīhanādaṃ nadissāma, buddhaseṭṭhassa sammukhā’’ti āha. Yathābhuccaguṇābhibyāhāratāya abhītanādabhāvato sīhanādaṃ buddhassa sammāsambuddhassa tato eva sabbasattuttamatāya seṭṭhassa, buddhānaṃ vā sāvakabuddhādīnaṃ seṭṭhassa sammukhā purato nadissāmāti attho.

    यथा पन सीहनादं नदितुकामो, तं दस्सेन्तो ‘‘याया’’ति गाथमाह। तत्थ यायाति यदत्थं, याय यदत्थानुप्पत्तियाति अत्थो। नोति अम्हाकं। अनुकम्पायाति अनुग्गण्हनेन अम्हे द्वेपि पब्बाजयि पब्बाजेसि। मुनीति भगवा। सो नो अत्थो अनुप्पत्तोति सो अत्थो सब्बेसं संयोजनानं खयभूतं अरहत्तफलं नो अम्हेहि अनुप्पत्तो, अधिगतोति अत्थो।

    Yathā pana sīhanādaṃ naditukāmo, taṃ dassento ‘‘yāyā’’ti gāthamāha. Tattha yāyāti yadatthaṃ, yāya yadatthānuppattiyāti attho. Noti amhākaṃ. Anukampāyāti anuggaṇhanena amhe dvepi pabbājayi pabbājesi. Munīti bhagavā. So no attho anuppattoti so attho sabbesaṃ saṃyojanānaṃ khayabhūtaṃ arahattaphalaṃ no amhehi anuppatto, adhigatoti attho.

    भरतत्थेरगाथावण्णना निट्ठिता।

    Bharatattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. भरतत्थेरगाथा • 8. Bharatattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact