Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ४. भयभेरवसुत्तवण्णना

    4. Bhayabheravasuttavaṇṇanā

    ३४. एवं मे सुतन्ति भयभेरवसुत्तं। को निक्खेपो? केचि ताव एवमाहु ‘‘पुच्छावसिको निक्खेपो’’ति। दुविधा हि पुच्छा पाकटापाकटभेदतो। तत्थ यस्सा देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दपुब्बकेन पकासीयति, सा पाकटा पुच्छा यथा ‘‘किंसूध वित्तं पुरिसस्स सेट्ठ’’न्ति एवमादि (सं॰ नि॰ १.२४६; सु॰ नि॰ १८३)। यस्सा पन देसनाय निमित्तभूतो ञातुं इच्छितो अत्थो किं-सद्दरहितेन केवलेनेव सद्दपयोगेन पकासीयति, सा अपाकटा पुच्छा। ञातुं इच्छितो हि अत्थो ‘‘पञ्हा, पुच्छा’’ति वुच्‍चति, तस्मायेव इध ‘‘ये मे भो गोतमा’’तिआदिका अपाकटाति ‘‘पुच्छावसिको निक्खेपो’’ति। तयिदं अकारणं, यस्मा सो ब्राह्मणो ‘‘येमे भो गोतमा’’तिआदीनि वदन्तो न तत्थ कङ्खी विचिकिच्छी संसयमापन्‍नो अवोच, अथ खो अत्तना यथानिच्छितमत्थं भगवति पसादभावबहुमानं पवेदेन्तो कथेसि। तेनाह ‘‘भगवति पसादं अलत्था’’तिआदि (म॰ नि॰ अट्ठ॰ १.३४)। विहारेति विहारके निवासे। अविच्छिन्‍नेयेवाति पवत्तमानेयेव। पदद्वयस्सपि वसन्ते एवाति अत्थो। एतं पुरोहितट्ठानं उण्हीसादिककुधभण्डेहि सद्धिं लद्धं, तथा च ‘‘अस्स रञ्‍ञा दिन्‍न’’न्ति वदन्ति। तेनाह ‘‘तं तस्स रञ्‍ञा दिन्‍न’’न्ति। ब्रह्मन्ति वेदं। सो पन मन्तब्रह्मकप्पवसेन तिविधो। तत्थ मन्ता पधानं मूलभावतो, ये अट्ठकादीहि पवुत्ता, इतरे तन्‍निस्सयेन जाता, तेन तेसंयेव गहणं ‘‘मन्ते सज्झायती’’ति । ते हि गुत्तभासितब्बताय ‘‘मन्ता’’ति वुच्‍चन्ति। इदमेव हीति अवधारणेन ‘‘ब्रह्मतो जाता’’तिआदिकं निरुत्तिं पटिक्खिपति।

    34.Evaṃme sutanti bhayabheravasuttaṃ. Ko nikkhepo? Keci tāva evamāhu ‘‘pucchāvasiko nikkhepo’’ti. Duvidhā hi pucchā pākaṭāpākaṭabhedato. Tattha yassā desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddapubbakena pakāsīyati, sā pākaṭā pucchā yathā ‘‘kiṃsūdha vittaṃ purisassa seṭṭha’’nti evamādi (saṃ. ni. 1.246; su. ni. 183). Yassā pana desanāya nimittabhūto ñātuṃ icchito attho kiṃ-saddarahitena kevaleneva saddapayogena pakāsīyati, sā apākaṭā pucchā. Ñātuṃ icchito hi attho ‘‘pañhā, pucchā’’ti vuccati, tasmāyeva idha ‘‘ye me bho gotamā’’tiādikā apākaṭāti ‘‘pucchāvasiko nikkhepo’’ti. Tayidaṃ akāraṇaṃ, yasmā so brāhmaṇo ‘‘yeme bho gotamā’’tiādīni vadanto na tattha kaṅkhī vicikicchī saṃsayamāpanno avoca, atha kho attanā yathānicchitamatthaṃ bhagavati pasādabhāvabahumānaṃ pavedento kathesi. Tenāha ‘‘bhagavati pasādaṃ alatthā’’tiādi (ma. ni. aṭṭha. 1.34). Vihāreti vihārake nivāse. Avicchinneyevāti pavattamāneyeva. Padadvayassapi vasante evāti attho. Etaṃ purohitaṭṭhānaṃ uṇhīsādikakudhabhaṇḍehi saddhiṃ laddhaṃ, tathā ca ‘‘assa raññā dinna’’nti vadanti. Tenāha ‘‘taṃ tassa raññā dinna’’nti. Brahmanti vedaṃ. So pana mantabrahmakappavasena tividho. Tattha mantā padhānaṃ mūlabhāvato, ye aṭṭhakādīhi pavuttā, itare tannissayena jātā, tena tesaṃyeva gahaṇaṃ ‘‘mante sajjhāyatī’’ti . Te hi guttabhāsitabbatāya ‘‘mantā’’ti vuccanti. Idameva hīti avadhāraṇena ‘‘brahmato jātā’’tiādikaṃ niruttiṃ paṭikkhipati.

    येन वा कारणेनाति (सारत्थ॰ टी॰ वेरञ्‍जकण्डवण्णनायं २; सं॰ नि॰ टी॰ १.१.१; अ॰ नि॰ टी॰ २.२.१६) हेतुम्हि इदं करणवचनं। हेतुअत्थो हि किरियाकारणं, न करणं विय किरियत्थो, तस्मा नानप्पकारगुणविसेसाधिगमत्था इध उपसङ्कमनकिरियाति ‘‘अन्‍नेन वसती’’तिआदीसु विय हेतुअत्थमेवेतं करणवचनं युत्तं, न करणत्थं तस्स अयुज्‍जमानत्ताति वुत्तं ‘‘येन वा कारणेना’’तिआदि। भगवतो सततप्पवत्तनिरतिसयसादुविपुलामतरससद्धम्मफलताय सादुफलनिच्‍चफलितमहारुक्खेन भगवा उपमितो, सादुफलूपभोगाधिप्पायग्गहणेनेव हि महारुक्खस्स सादुफलता गहिताति।

    Yena vā kāraṇenāti (sārattha. ṭī. verañjakaṇḍavaṇṇanāyaṃ 2; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) hetumhi idaṃ karaṇavacanaṃ. Hetuattho hi kiriyākāraṇaṃ, na karaṇaṃ viya kiriyattho, tasmā nānappakāraguṇavisesādhigamatthā idha upasaṅkamanakiriyāti ‘‘annena vasatī’’tiādīsu viya hetuatthamevetaṃ karaṇavacanaṃ yuttaṃ, na karaṇatthaṃ tassa ayujjamānattāti vuttaṃ ‘‘yena vā kāraṇenā’’tiādi. Bhagavato satatappavattaniratisayasāduvipulāmatarasasaddhammaphalatāya sāduphalaniccaphalitamahārukkhena bhagavā upamito, sāduphalūpabhogādhippāyaggahaṇeneva hi mahārukkhassa sāduphalatā gahitāti.

    उपसङ्कमीति उपसङ्कन्तो। सम्पत्तुकामताय हि किञ्‍चि ठानं गच्छन्तो तंतंपदेसातिक्‍कमनेन उपसङ्कमि, उपसङ्कन्तोति वा वत्तब्बतं लभति। तेनाह ‘‘गतोति वुत्तं होती’’ति, उपगतोति अत्थो। उपसङ्कमित्वाति पुब्बकालकिरियानिद्देसोति आह ‘‘उपसङ्कमनपरियोसानदीपन’’न्ति। ततोति यं ठानं पत्तो ‘‘उपसङ्कमी’’ति वुत्तो, ततो उपगतट्ठानतो। यथा खमनीयादीनि पुच्छन्तोति (सं॰ नि॰ टी॰ १.१.११२) यथा भगवा ‘‘कच्‍चि ते ब्राह्मण खमनीयं, कच्‍चि यापनीय’’न्तिआदिना खमनीयादीनि पुच्छन्तो तेन ब्राह्मणेन सद्धिं समप्पवत्तमोदो अहोसि पुब्बभासिताय, तदनुकरणेन एवं सोपि ब्राह्मणो भगवता सद्धिं समप्पवत्तमोदो अहोसीति योजना। तं पन समप्पवत्तमोदतं उपमाय दस्सेतुं ‘‘सीतोदकं विया’’तिआदि वुत्तं। तत्थ सम्मोदितन्ति संसन्दितं। एकीभावन्ति सम्मोदनकिरियाय समानतं एकरूपतं। खमनीयन्ति ‘‘इदं चतुचक्‍कं नवद्वारं सरीरयन्तं खणभङ्गुरताय सभावतो दुस्सहं, कच्‍चि खमितुं सक्‍कुणेय्य’’न्ति पुच्छति। यापनीयन्ति पच्‍चयायत्तवुत्तिकं चिरप्पबन्धसङ्खाताय यापनाय कच्‍चि यापेतुं सक्‍कुणेय्यं। सीसरोगादिआबाधाभावेन कच्‍चि अप्पाबाधं। दुक्खजीविकाभावेन कच्‍चि अप्पातङ्कं। तंतंकिच्‍चकरणे उट्ठानसुखताय कच्‍चि लहुट्ठानं। तदनरूपबलयोगतो कच्‍चि बलं। सुखविहारसब्भावेन कच्‍चि फासुविहारो अत्थीति तत्थ तत्थ कच्‍चि-सद्दं योजेत्वा अत्थो वेदितब्बो।

    Upasaṅkamīti upasaṅkanto. Sampattukāmatāya hi kiñci ṭhānaṃ gacchanto taṃtaṃpadesātikkamanena upasaṅkami, upasaṅkantoti vā vattabbataṃ labhati. Tenāha ‘‘gatoti vuttaṃ hotī’’ti, upagatoti attho. Upasaṅkamitvāti pubbakālakiriyāniddesoti āha ‘‘upasaṅkamanapariyosānadīpana’’nti. Tatoti yaṃ ṭhānaṃ patto ‘‘upasaṅkamī’’ti vutto, tato upagataṭṭhānato. Yathā khamanīyādīni pucchantoti (saṃ. ni. ṭī. 1.1.112) yathā bhagavā ‘‘kacci te brāhmaṇa khamanīyaṃ, kacci yāpanīya’’ntiādinā khamanīyādīni pucchanto tena brāhmaṇena saddhiṃ samappavattamodo ahosi pubbabhāsitāya, tadanukaraṇena evaṃ sopi brāhmaṇo bhagavatā saddhiṃ samappavattamodo ahosīti yojanā. Taṃ pana samappavattamodataṃ upamāya dassetuṃ ‘‘sītodakaṃ viyā’’tiādi vuttaṃ. Tattha sammoditanti saṃsanditaṃ. Ekībhāvanti sammodanakiriyāya samānataṃ ekarūpataṃ. Khamanīyanti ‘‘idaṃ catucakkaṃ navadvāraṃ sarīrayantaṃ khaṇabhaṅguratāya sabhāvato dussahaṃ, kacci khamituṃ sakkuṇeyya’’nti pucchati. Yāpanīyanti paccayāyattavuttikaṃ cirappabandhasaṅkhātāya yāpanāya kacci yāpetuṃ sakkuṇeyyaṃ. Sīsarogādiābādhābhāvena kacci appābādhaṃ. Dukkhajīvikābhāvena kacci appātaṅkaṃ. Taṃtaṃkiccakaraṇe uṭṭhānasukhatāya kacci lahuṭṭhānaṃ. Tadanarūpabalayogato kacci balaṃ. Sukhavihārasabbhāvena kacci phāsuvihāro atthīti tattha tattha kacci-saddaṃ yojetvā attho veditabbo.

    बलवप्पत्ता पीति पीतियेव। तरुणपीति पामोज्‍जं। सम्मोदनं जनेति करोतीति सम्मोदनिकं, तदेव सम्मोदनीयन्ति आह ‘‘सम्मोदजननतो’’ति। सम्मोदितब्बतो सम्मोदनीयन्ति इमं पन अत्थं दस्सेन्तो ‘‘सम्मोदितुं युत्तभावतो’’ति आह। सरितब्बभावतोति अनुस्सरितब्बभावतो। ‘‘सरणीय’’न्ति वत्तब्बे दीघं कत्वा ‘‘सारणीय’’न्ति वुत्तं। सुय्यमानसुखतोति आपाथमधुरतं आह, अनुस्सरियमानसुखतोति विमद्दरमणीयतं। ब्यञ्‍जनपरिसुद्धतायाति सभावनिरुत्तिभावेन तस्सा कथाय वचनचातुरियमाह, अत्थपरिसुद्धतायाति अत्थस्स निरुपक्‍किलेसतं। अनेकेहि परियायेहीति अनेकेहि कारणेहि।

    Balavappattā pīti pītiyeva. Taruṇapīti pāmojjaṃ. Sammodanaṃ janeti karotīti sammodanikaṃ, tadeva sammodanīyanti āha ‘‘sammodajananato’’ti. Sammoditabbato sammodanīyanti imaṃ pana atthaṃ dassento ‘‘sammodituṃ yuttabhāvato’’ti āha. Saritabbabhāvatoti anussaritabbabhāvato. ‘‘Saraṇīya’’nti vattabbe dīghaṃ katvā ‘‘sāraṇīya’’nti vuttaṃ. Suyyamānasukhatoti āpāthamadhurataṃ āha, anussariyamānasukhatoti vimaddaramaṇīyataṃ. Byañjanaparisuddhatāyāti sabhāvaniruttibhāvena tassā kathāya vacanacāturiyamāha, atthaparisuddhatāyāti atthassa nirupakkilesataṃ. Anekehi pariyāyehīti anekehi kāraṇehi.

    अभिदूरअच्‍चासन्‍नपटिक्खेपेन नातिदूरनाच्‍चासन्‍नं नाम गहितं, तं पन अवकंसतो उभिन्‍नं पसारितहत्थसङ्घट्टनेन दट्ठब्बं। गीवं पसारेत्वाति गीवं परिवत्तनवसेन पसारेत्वा।

    Abhidūraaccāsannapaṭikkhepena nātidūranāccāsannaṃ nāma gahitaṃ, taṃ pana avakaṃsato ubhinnaṃ pasāritahatthasaṅghaṭṭanena daṭṭhabbaṃ. Gīvaṃ pasāretvāti gīvaṃ parivattanavasena pasāretvā.

    येमेति एत्थ सन्धिवसेन इकारलोपोति दस्सेन्तो ‘‘ये इमे’’तिआदिमाह। उच्‍चाकुलीनताय जातिवसेन अभिजाता जातिकुलपुत्ता। तेनाह ‘‘उच्‍चाकुलप्पसुता’’ति। आचारसम्पत्तिया अभिजाता आचारकुलपुत्ता। तेनाह ‘‘आचारसम्पन्‍ना’’ति। यत्थ कत्थचि अपाकटेपि कुले। तेन ब्राह्मणेन अधिप्पेता भिक्खूसु दुविधापि संविज्‍जन्तीति आह ‘‘इध पन द्वीहिपि कारणेहि कुलपुत्तायेवा’’ति।

    Yemeti ettha sandhivasena ikāralopoti dassento ‘‘ye ime’’tiādimāha. Uccākulīnatāya jātivasena abhijātā jātikulaputtā. Tenāha ‘‘uccākulappasutā’’ti. Ācārasampattiyā abhijātā ācārakulaputtā. Tenāha ‘‘ācārasampannā’’ti. Yattha katthaci apākaṭepi kule. Tena brāhmaṇena adhippetā bhikkhūsu duvidhāpi saṃvijjantīti āha ‘‘idha pana dvīhipi kāraṇehi kulaputtāyevā’’ti.

    सद्धाति इदं करणत्थे पच्‍चत्तवचनन्ति आह ‘‘सद्धाया’’ति, सद्धाति वा सद्दहित्वाति अत्थो। इमस्मिं पक्खे पाळियं य-कारलोपेन निद्देसोति दट्ठब्बं। अगारतोति अगारवासतो, उत्तरपदलोपेन, निस्सयूपचारेन वा अयं निद्देसोति। भिक्खनसीलतादिलक्खणो भिक्खुभावो पब्बज्‍जासहचरिताय सद्धिं भिक्खुभावं अन्वाचिनन्तोति आह ‘‘पब्बज्‍जं भिक्खुभावञ्‍चा’’ति। कम्मवाचालक्खणे पन भिक्खुभावे अधिप्पेते समुच्‍चयत्थो -सद्दो दट्ठब्बो। अनगारस्स भावोति एतेन पब्बज्‍जानिस्सितो सुविसुद्धो सीलाचारगुणविसेसो गहितो, कसिगोरक्खादिकम्मपटिक्खेपो इध अनुप्पादादीहि वेदितब्बो। सेसग्गहणे पन सरणगमनादिवसेन पब्बज्‍जाय, सरणगमनादिवसेन उपसम्पदाय च अनेकभेदत्ता आह ‘‘सब्बथापी’’ति, तेन तेन पकारेनाति अत्थो। पुरतोगामिता पटिपत्तिगमनेन, न कायगमनेनाति आह ‘‘नायको’’ति , सम्मापटिपत्तिया निब्बानसम्पापकोति अत्थो। हितकिरियायाति दिट्ठधम्मिकादिहितचरियाय। गाहणं अधिसीलादीसु अच्‍चन्ताय नियोजनं, न कथनमत्तन्ति दस्सेन्तो ‘‘गाहेता’’ति वत्वा ‘‘सिक्खापेता’’ति आह। दिट्ठानुगतिन्ति दिट्ठिया अनुगमनन्ति दस्सेन्तो ‘‘दस्सनानुगति’’न्ति वत्वा सिक्खात्तयसङ्गहं भगवतो सासनं तेन दिट्ठत्ता दिट्ठि, तस्स तस्सेव खमनवसेन खन्ति, रुच्‍चनवसेन रुचि, तंदिट्ठिखन्तिरुचिकाव भगवतो सावकाति आह ‘‘यंदिट्ठिको’’तिआदि।

    Saddhāti idaṃ karaṇatthe paccattavacananti āha ‘‘saddhāyā’’ti, saddhāti vā saddahitvāti attho. Imasmiṃ pakkhe pāḷiyaṃ ya-kāralopena niddesoti daṭṭhabbaṃ. Agāratoti agāravāsato, uttarapadalopena, nissayūpacārena vā ayaṃ niddesoti. Bhikkhanasīlatādilakkhaṇo bhikkhubhāvo pabbajjāsahacaritāya saddhiṃ bhikkhubhāvaṃ anvācinantoti āha ‘‘pabbajjaṃ bhikkhubhāvañcā’’ti. Kammavācālakkhaṇe pana bhikkhubhāve adhippete samuccayattho ca-saddo daṭṭhabbo. Anagārassa bhāvoti etena pabbajjānissito suvisuddho sīlācāraguṇaviseso gahito, kasigorakkhādikammapaṭikkhepo idha anuppādādīhi veditabbo. Sesaggahaṇe pana saraṇagamanādivasena pabbajjāya, saraṇagamanādivasena upasampadāya ca anekabhedattā āha ‘‘sabbathāpī’’ti, tena tena pakārenāti attho. Puratogāmitā paṭipattigamanena, na kāyagamanenāti āha ‘‘nāyako’’ti , sammāpaṭipattiyā nibbānasampāpakoti attho. Hitakiriyāyāti diṭṭhadhammikādihitacariyāya. Gāhaṇaṃ adhisīlādīsu accantāya niyojanaṃ, na kathanamattanti dassento ‘‘gāhetā’’ti vatvā ‘‘sikkhāpetā’’ti āha. Diṭṭhānugatinti diṭṭhiyā anugamananti dassento ‘‘dassanānugati’’nti vatvā sikkhāttayasaṅgahaṃ bhagavato sāsanaṃ tena diṭṭhattā diṭṭhi, tassa tasseva khamanavasena khanti, ruccanavasena ruci, taṃdiṭṭhikhantirucikāva bhagavato sāvakāti āha ‘‘yaṃdiṭṭhiko’’tiādi.

    एस किर अलत्थाति सम्बन्धो। देवपुत्ते वियातिआदि कस्सचि पारिजुञ्‍ञस्स अभावदीपनतो ‘‘सद्धाया’’तिआदिना वुत्तस्स पब्बजितभावस्स पाकटीकरणं। सद्धाय घरा निक्खम्म पब्बजित्वाति इदं हट्ठपहट्ठादिभावस्स कारणवचनं। घासच्छादनपरमताय सन्तुट्ठेति इदं अनुस्सङ्कितापरिसङ्कितताय कारणवचनन्ति दट्ठब्बं।

    Esa kira alatthāti sambandho. Devaputte viyātiādi kassaci pārijuññassa abhāvadīpanato ‘‘saddhāyā’’tiādinā vuttassa pabbajitabhāvassa pākaṭīkaraṇaṃ. Saddhāya gharā nikkhamma pabbajitvāti idaṃ haṭṭhapahaṭṭhādibhāvassa kāraṇavacanaṃ. Ghāsacchādanaparamatāya santuṭṭheti idaṃ anussaṅkitāparisaṅkitatāya kāraṇavacananti daṭṭhabbaṃ.

    एवमेतन्तिआदिना आमेडितवचनं सम्पहंसनवसेन, पसादवसेन वा कतन्ति दट्ठब्बं। तथा हि एवं-सद्दो सम्पटिच्छनत्थो अब्भनुमोदनत्थो च वुत्तो। ममन्ति उपयोगत्थे सामिवचनं, निपातपदं वा एतं ‘‘म’’न्ति इमिना समानत्थन्ति दट्ठब्बं। आदीनीति आदि-सद्देन नजीविकापकतादिं सङ्गण्हाति ईदिसानंयेवाति सद्धापब्बज्‍जाय विभावितअनभिज्झालुआदिसभावानंयेव, न इतरेसं अभिज्झालुसभावानं। वुत्तञ्हेतं –

    Evametantiādinā āmeḍitavacanaṃ sampahaṃsanavasena, pasādavasena vā katanti daṭṭhabbaṃ. Tathā hi evaṃ-saddo sampaṭicchanattho abbhanumodanattho ca vutto. Mamanti upayogatthe sāmivacanaṃ, nipātapadaṃ vā etaṃ ‘‘ma’’nti iminā samānatthanti daṭṭhabbaṃ. Ādīnīti ādi-saddena najīvikāpakatādiṃ saṅgaṇhāti īdisānaṃyevāti saddhāpabbajjāya vibhāvitaanabhijjhāluādisabhāvānaṃyeva, na itaresaṃ abhijjhālusabhāvānaṃ. Vuttañhetaṃ –

    ‘‘सङ्घाटिकण्णे चेपि मे, भिक्खवे, भिक्खु गहेत्वा पिट्ठितो पिट्ठितो अनुबन्धो अस्स पदे पदं निक्खिपन्तो, सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्‍नचित्तो पदुट्ठमनसङ्कप्पो मुट्ठस्सति असम्पजानो असमाहितो विब्भन्तचित्तो पाकटिन्द्रियो, अथ खो आरकाव मम अहञ्‍च तस्सा’’ति (इतिवु॰ ९२)।

    ‘‘Saṅghāṭikaṇṇe cepi me, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo, atha kho ārakāva mama ahañca tassā’’ti (itivu. 92).

    अज्झोगाहेत्वा अधिप्पेतत्थं सम्भवितुं साधेतुं दुक्खानीति दुरभिसम्भवानि। अट्ठकथायं पन तत्थ निवासोयेव दुक्खोति दस्सेतुं ‘‘सम्भवितुं दुक्खानि दुस्सहानी’’ति वुत्तं। अरञ्‍ञवनपत्थानीति अरञ्‍ञलक्खणप्पत्तानि वनसण्डानि। वनपत्थ-सद्दो हि सण्डभूते रुक्खसमूहेपि वत्ततीति अरञ्‍ञग्गहणं। किञ्‍चापीति अनुजाननसम्भावनत्थे निपातो। किं अनुजानाति? निप्परियायतो अरञ्‍ञाभावं ‘‘गामतो बहि अरञ्‍ञ’’न्ति। तेनाह ‘‘निप्परियायेना’’तिआदि। किं सम्भावेति? आरञ्‍ञकङ्गनिप्फादकत्तं। यञ्हि आरञ्‍ञकङ्गनिप्फादकं, तं विसेसतो ‘‘अरञ्‍ञ’’न्ति वुत्तन्ति। तेनेवाह ‘‘यं तं पञ्‍चधनुसतिक’’न्तिआदि। निक्खमित्वा बहि इन्दखीलाति इन्दखीलतो बहि निक्खमित्वा, ततो बहि पट्ठायाति अत्थो। बहि इन्दखीलाति यत्थ द्वे तीणि इन्दखीलानि, तत्थ बहिद्धा इन्दखीलतो पट्ठाय, यत्थ तं नत्थि, तत्थ तदरहट्ठानतो पट्ठायाति वदन्ति। यस्मा बहि इन्दखीलतो पट्ठाय मनुस्सूपचारे भयभेरवं नत्थि, तस्मा इध नाधिप्पेतन्ति दट्ठब्बं।

    Ajjhogāhetvā adhippetatthaṃ sambhavituṃ sādhetuṃ dukkhānīti durabhisambhavāni. Aṭṭhakathāyaṃ pana tattha nivāsoyeva dukkhoti dassetuṃ ‘‘sambhavituṃ dukkhāni dussahānī’’ti vuttaṃ. Araññavanapatthānīti araññalakkhaṇappattāni vanasaṇḍāni. Vanapattha-saddo hi saṇḍabhūte rukkhasamūhepi vattatīti araññaggahaṇaṃ. Kiñcāpīti anujānanasambhāvanatthe nipāto. Kiṃ anujānāti? Nippariyāyato araññābhāvaṃ ‘‘gāmato bahi arañña’’nti. Tenāha ‘‘nippariyāyenā’’tiādi. Kiṃ sambhāveti? Āraññakaṅganipphādakattaṃ. Yañhi āraññakaṅganipphādakaṃ, taṃ visesato ‘‘arañña’’nti vuttanti. Tenevāha ‘‘yaṃ taṃ pañcadhanusatika’’ntiādi. Nikkhamitvā bahiindakhīlāti indakhīlato bahi nikkhamitvā, tato bahi paṭṭhāyāti attho. Bahi indakhīlāti yattha dve tīṇi indakhīlāni, tattha bahiddhā indakhīlato paṭṭhāya, yattha taṃ natthi, tattha tadarahaṭṭhānato paṭṭhāyāti vadanti. Yasmā bahi indakhīlato paṭṭhāya manussūpacāre bhayabheravaṃ natthi, tasmā idha nādhippetanti daṭṭhabbaṃ.

    गामन्तन्ति गामसमीपं। अनुपचारट्ठानन्ति निच्‍चकिच्‍चवसेन नुपचरितब्बट्ठानं। तेनाह ‘‘यत्थ न कसीयति न वपीयती’’ति। पन्तानीति इमिना ‘‘परियन्तान’’न्ति इमस्स परियायस्स इध पाळियं गहितत्ता वुत्तं ‘‘परियन्तानन्ति इममेकं परियायं ठपेत्वा’’ति। दूरानन्ति पन अयं परियायो ठपेतब्बो सिया तस्सापि ‘‘पन्तानी’’ति इमिनाव अत्थतो गहितत्ता, तथा सति ‘‘न मनुस्सूपचारान’’न्ति एदिसानम्पि ठपेतब्बता आपज्‍जति, तस्मा सद्दतो एव ठपनं दट्ठब्बं। पविवेकन्ति पकारतो, पकारेहि वा विवेचनं, रूपादिपुथुत्तारम्मणे पकारतो गमनादिइरियापथप्पकारेहि अत्तनो कायस्स विवेचनं गच्छतोपि तिट्ठतोपि निसज्‍जतोपि एकस्सेव पवत्तति। तेनेव हि विवेचेतब्बानं विवेचनाकारस्स च भेदतो बहुविधत्ता ते एकत्तेन गहेत्वा ‘‘पविवेक’’न्ति एकवचनेन वुत्तं। दुक्‍करं पविवेकन्ति वा पविवेकं कत्तुं न सुखन्ति अत्थो। एकीभावेति एकिकभावे। द्वयंद्वयारामोति द्विन्‍नं द्विन्‍नं भावाभिरतो। हरन्ति वियाति संहरन्ति विय विघातुप्पादनेन। तेनाह ‘‘घसन्ति विया’’ति, भयसन्तासुप्पादनेन खादितुं आगता यक्खरक्खसपिसाचादयो वियाति अधिप्पायो। ईदिसस्साति अलद्धसमाधिनो। तिणपण्णमिगादिसद्देहीति वातेरितानं तिणपण्णादीनं मिगपक्खिआदीनञ्‍च भिंसनकेहि भेरवेहि सद्देहि विविधेहि च अञ्‍ञेहि खाणुआदीहि यक्खादिआकारेहि उपट्ठितेहि भिंसनकेहि। एवं दुक्‍करं दुरभिसम्भवं नाम करोन्तो अहो अच्छरिया एतेति विम्हितो

    Gāmantanti gāmasamīpaṃ. Anupacāraṭṭhānanti niccakiccavasena nupacaritabbaṭṭhānaṃ. Tenāha ‘‘yattha na kasīyati na vapīyatī’’ti. Pantānīti iminā ‘‘pariyantāna’’nti imassa pariyāyassa idha pāḷiyaṃ gahitattā vuttaṃ ‘‘pariyantānanti imamekaṃ pariyāyaṃ ṭhapetvā’’ti. Dūrānanti pana ayaṃ pariyāyo ṭhapetabbo siyā tassāpi ‘‘pantānī’’ti imināva atthato gahitattā, tathā sati ‘‘na manussūpacārāna’’nti edisānampi ṭhapetabbatā āpajjati, tasmā saddato eva ṭhapanaṃ daṭṭhabbaṃ. Pavivekanti pakārato, pakārehi vā vivecanaṃ, rūpādiputhuttārammaṇe pakārato gamanādiiriyāpathappakārehi attano kāyassa vivecanaṃ gacchatopi tiṭṭhatopi nisajjatopi ekasseva pavattati. Teneva hi vivecetabbānaṃ vivecanākārassa ca bhedato bahuvidhattā te ekattena gahetvā ‘‘paviveka’’nti ekavacanena vuttaṃ. Dukkaraṃ pavivekanti vā pavivekaṃ kattuṃ na sukhanti attho. Ekībhāveti ekikabhāve. Dvayaṃdvayārāmoti dvinnaṃ dvinnaṃ bhāvābhirato. Haranti viyāti saṃharanti viya vighātuppādanena. Tenāha ‘‘ghasanti viyā’’ti, bhayasantāsuppādanena khādituṃ āgatā yakkharakkhasapisācādayo viyāti adhippāyo. Īdisassāti aladdhasamādhino. Tiṇapaṇṇamigādisaddehīti vāteritānaṃ tiṇapaṇṇādīnaṃ migapakkhiādīnañca bhiṃsanakehi bheravehi saddehi vividhehi ca aññehi khāṇuādīhi yakkhādiākārehi upaṭṭhitehi bhiṃsanakehi. Evaṃ dukkaraṃ durabhisambhavaṃ nāma karonto aho acchariyā eteti vimhito.

    कायकम्मन्तवारकथावण्णना

    Kāyakammantavārakathāvaṇṇanā

    ३५. सोळससु ठानेसूति ‘‘ये खो केची’’तिआदिना पाळियं वक्खमानेसु सोळससु कारणेसु। अपरिसुद्धकायकम्मन्ततादयो अरञ्‍ञे विहरन्तानं चित्तुत्रासनिमित्तताय विसेसतो विक्खेपावहा, परिसुद्धकायकम्मन्ततादयो पन तदभावतो तेसं अविक्खेपावहा। तेनाह ‘‘अपरिसुद्धकायकम्मन्तसन्दोसहेतू’’तिआदि। सोळससूति च वोदानपक्खंयेव गहेत्वा वुत्तं। संकिलेसग्गहणम्पि यावदेव वोदानदस्सनत्थन्ति। आरम्मणपरिग्गहरहितानन्ति अपरिसुद्धकायकम्मन्तादिकस्स अरञ्‍ञे दिट्ठस्स तस्स आरम्मणस्स ‘‘ये खो केची’’तिआदिना पाळियं आगतनयेन परिग्गण्हनञाणरहितानं। आरम्मणपरिग्गहयुत्तानन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो। अत्तनाति भगवन्तं सन्धाय वदति, सयन्ति अत्थो। तादिसोति आरम्मणपरिग्गहयुत्तो।

    35.Soḷasasuṭhānesūti ‘‘ye kho kecī’’tiādinā pāḷiyaṃ vakkhamānesu soḷasasu kāraṇesu. Aparisuddhakāyakammantatādayo araññe viharantānaṃ cittutrāsanimittatāya visesato vikkhepāvahā, parisuddhakāyakammantatādayo pana tadabhāvato tesaṃ avikkhepāvahā. Tenāha ‘‘aparisuddhakāyakammantasandosahetū’’tiādi. Soḷasasūti ca vodānapakkhaṃyeva gahetvā vuttaṃ. Saṃkilesaggahaṇampi yāvadeva vodānadassanatthanti. Ārammaṇapariggaharahitānanti aparisuddhakāyakammantādikassa araññe diṭṭhassa tassa ārammaṇassa ‘‘ye kho kecī’’tiādinā pāḷiyaṃ āgatanayena pariggaṇhanañāṇarahitānaṃ. Ārammaṇapariggahayuttānanti ettha vuttavipariyāyena attho veditabbo. Attanāti bhagavantaṃ sandhāya vadati, sayanti attho. Tādisoti ārammaṇapariggahayutto.

    सम्बुज्झति एतेनाति सम्बोधो, अरियमग्गोति आह ‘‘अरियमग्गप्पत्तितो’’ति। अग्गमग्गाधिगमाधीनो बुद्धानं सब्बञ्‍ञुतञ्‍ञाणाधिगमोति आह ‘‘अनभिसम्बुद्धस्साति अप्पटिविद्धचतुसच्‍चस्सा’’ति। अनवसेसतो ञेय्यं, बुज्झितुं अरहतीति बोधि, महावीरियतादिना तत्थ विसेसयोगतो सत्तोति आह ‘‘बुज्झनकसत्तस्सा’’ति। तेनाह ‘‘सम्मासम्बोधि’’न्तिआदि। नियतभावप्पत्तितो पट्ठाय महासत्ता यथा महाबोधियानपटिपदा हानभागिया, ठितिभागिया वा न होति, अथ खो विसेसभागिया निब्बेधभागिया च होति, तथा पटिपज्‍जनतो बोधियं निन्‍नगोणपब्भारा एवाति आह ‘‘बोधिया वा सत्तस्सेव लग्गस्सेवा’’ति। तेनाह ‘‘दीपङ्करस्स ही’’तिआदि। अट्ठधम्मसमोधानेनाति –

    Sambujjhati etenāti sambodho, ariyamaggoti āha ‘‘ariyamaggappattito’’ti. Aggamaggādhigamādhīno buddhānaṃ sabbaññutaññāṇādhigamoti āha ‘‘anabhisambuddhassāti appaṭividdhacatusaccassā’’ti. Anavasesato ñeyyaṃ, bujjhituṃ arahatīti bodhi, mahāvīriyatādinā tattha visesayogato sattoti āha ‘‘bujjhanakasattassā’’ti. Tenāha ‘‘sammāsambodhi’’ntiādi. Niyatabhāvappattito paṭṭhāya mahāsattā yathā mahābodhiyānapaṭipadā hānabhāgiyā, ṭhitibhāgiyā vā na hoti, atha kho visesabhāgiyā nibbedhabhāgiyā ca hoti, tathā paṭipajjanato bodhiyaṃ ninnagoṇapabbhārā evāti āha ‘‘bodhiyā vā sattasseva laggassevā’’ti. Tenāha ‘‘dīpaṅkarassa hī’’tiādi. Aṭṭhadhammasamodhānenāti –

    ‘‘मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं।

    ‘‘Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;

    पब्बज्‍जा गुणसम्पत्ति, अधिकारो च छन्दता’’ति॥ (बु॰ वं॰ २.५९) –

    Pabbajjā guṇasampatti, adhikāro ca chandatā’’ti. (bu. vaṃ. 2.59) –

    इमेसं अभिनीहारस्स अङ्गभूतानं अट्ठन्‍नं धम्मानं समोधानेन समवधानेन।

    Imesaṃ abhinīhārassa aṅgabhūtānaṃ aṭṭhannaṃ dhammānaṃ samodhānena samavadhānena.

    पब्बज्‍जूपगताति पब्बज्‍जं उपगता। तेन पब्बज्‍जामत्तेन समणा, न समितपापतायाति दस्सेति। जातिमत्तेन इध ब्राह्मणाति अधिप्पेताति आह ‘‘भोवादिनो वा’’ति। ते हि ‘‘भो भो’’ति वदनसीला, तेनाह ‘‘भोवादी नाम सो होति, सचे होति सकिञ्‍चनो’’ति (ध॰ प॰ ३९६; सु॰ नि॰ ६२५)। पाणातिपातादिनाति आदि-सद्देन अदिन्‍नादानं अब्रह्मचरियञ्‍च सङ्गण्हाति। अपरिसुद्धेनाति च विसेसनं कायकम्मन्तापेक्खाय, न पाणातिपातादिअपेक्खाय। न हि पाणातिपातादिको तस्स पुब्बभागपयोगो च कोचि परिसुद्धो नाम अत्थि। भायनट्ठेन भयं, भीरुतावहट्ठेन भेरवंसन्दोसहेतूति सदोसहेतु। स-सद्दो हि इध सानुसारो वुत्तो। तेनाह ‘‘अत्तनो दोसस्स हेतू’’ति। एकन्तेन चित्तुत्रासलक्खणस्स भयस्स वसेन ‘‘सावज्‍ज’’न्ति वुत्तं। चित्तुत्रासो हि एकन्तसावज्‍जो भायनट्ठेन भयञ्‍चाति। अक्खेमन्ति इदं उभयवसेन। चित्तुत्रासोपि हि सरीरचित्तानं अनत्थावहतो अक्खेम, तथा भयानकारम्मणम्पीति। अट्ठकथायं पन अत्थद्वयं यथासङ्ख्यं योजितं। सयं परिकप्पितभयानकारम्मणनिमित्तं चित्तुत्राससमुप्पादनवसेन आनेन्ता भयभेरवं अव्हायन्ति विय होन्तीति वुत्तं ‘‘अव्हायन्तीति पक्‍कोसन्ती’’ति। तेति मारितमनुस्सानं ञातिमित्तादयो। गच्छं गहनभूतं महन्तं कण्टकसण्डं, गुम्बं नातिमहन्तन्ति वदन्ति। गच्छन्ति पन तिणवनं वेदितब्बं, ‘‘गच्छे रुळ्हतिणे’’ति वुत्तं, गुम्बं कण्टकलतादिभरिताविरुळ्हं। बद्धा वधिता वियाति बद्धा हुत्वा ताळियमाना विय।

    Pabbajjūpagatāti pabbajjaṃ upagatā. Tena pabbajjāmattena samaṇā, na samitapāpatāyāti dasseti. Jātimattena idha brāhmaṇāti adhippetāti āha ‘‘bhovādino vā’’ti. Te hi ‘‘bho bho’’ti vadanasīlā, tenāha ‘‘bhovādī nāma so hoti, sace hoti sakiñcano’’ti (dha. pa. 396; su. ni. 625). Pāṇātipātādināti ādi-saddena adinnādānaṃ abrahmacariyañca saṅgaṇhāti. Aparisuddhenāti ca visesanaṃ kāyakammantāpekkhāya, na pāṇātipātādiapekkhāya. Na hi pāṇātipātādiko tassa pubbabhāgapayogo ca koci parisuddho nāma atthi. Bhāyanaṭṭhena bhayaṃ, bhīrutāvahaṭṭhena bheravaṃ. Sandosahetūti sadosahetu. Sa-saddo hi idha sānusāro vutto. Tenāha ‘‘attano dosassa hetū’’ti. Ekantena cittutrāsalakkhaṇassa bhayassa vasena ‘‘sāvajja’’nti vuttaṃ. Cittutrāso hi ekantasāvajjo bhāyanaṭṭhena bhayañcāti. Akkhemanti idaṃ ubhayavasena. Cittutrāsopi hi sarīracittānaṃ anatthāvahato akkhema, tathā bhayānakārammaṇampīti. Aṭṭhakathāyaṃ pana atthadvayaṃ yathāsaṅkhyaṃ yojitaṃ. Sayaṃ parikappitabhayānakārammaṇanimittaṃ cittutrāsasamuppādanavasena ānentā bhayabheravaṃ avhāyanti viya hontīti vuttaṃ ‘‘avhāyantīti pakkosantī’’ti. Teti māritamanussānaṃ ñātimittādayo. Gacchaṃ gahanabhūtaṃ mahantaṃ kaṇṭakasaṇḍaṃ, gumbaṃ nātimahantanti vadanti. Gacchanti pana tiṇavanaṃ veditabbaṃ, ‘‘gacche ruḷhatiṇe’’ti vuttaṃ, gumbaṃ kaṇṭakalatādibharitāviruḷhaṃ. Baddhā vadhitā viyāti baddhā hutvā tāḷiyamānā viya.

    ‘‘न खो पनाति एत्थ खोति अवधारणत्थे निपातो, पना’’ति विसेसत्थे। तेनेतं दस्सेति ‘‘अञ्‍ञे समणब्राह्मणा विय अहं अपरिसुद्धकायकम्मन्तो हुत्वा अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि न खो पन पटिसेवामि, परिसुद्धकायकम्मन्तोयेव पन हुत्वा तानि पटिसेवामी’’ति। एवं वा एत्थ अत्थयोजना वेदितब्बा। ‘‘परिसुद्धकायकम्मन्तोहमस्मी’’ति हि तेन अवधारणेन विभावितत्थदस्सनं। तेसमहं अञ्‍ञतरोति ताय परिसुद्धकायकम्मताय तेसं अरियानं अहं अञ्‍ञतरोति कायकम्मपारिसुद्धिया महासत्तो अत्तानं अरियेसु पक्खिपति। परमसल्‍लेखभावप्पत्ता हि तदा बोधिसत्तस्स कायकम्मपारिसुद्धि , तथा वचीकम्मादिपारिसुद्धि, यतो मारो रन्धगवेसी हुत्वा छब्बस्सानि निरन्तरं अनुबन्धो अन्तरं न लभति। तेनाह –

    ‘‘Na kho panāti ettha khoti avadhāraṇatthe nipāto, panā’’ti visesatthe. Tenetaṃ dasseti ‘‘aññe samaṇabrāhmaṇā viya ahaṃ aparisuddhakāyakammanto hutvā araññavanapatthāni pantāni senāsanāni na kho pana paṭisevāmi, parisuddhakāyakammantoyeva pana hutvā tāni paṭisevāmī’’ti. Evaṃ vā ettha atthayojanā veditabbā. ‘‘Parisuddhakāyakammantohamasmī’’ti hi tena avadhāraṇena vibhāvitatthadassanaṃ. Tesamahaṃ aññataroti tāya parisuddhakāyakammatāya tesaṃ ariyānaṃ ahaṃ aññataroti kāyakammapārisuddhiyā mahāsatto attānaṃ ariyesu pakkhipati. Paramasallekhabhāvappattā hi tadā bodhisattassa kāyakammapārisuddhi , tathā vacīkammādipārisuddhi, yato māro randhagavesī hutvā chabbassāni nirantaraṃ anubandho antaraṃ na labhati. Tenāha –

    ‘‘सत्त वस्सानि भगवन्तं, अनुबन्धिं पदापदं।

    ‘‘Satta vassāni bhagavantaṃ, anubandhiṃ padāpadaṃ;

    ओतारं नाधिगच्छिस्सं, सम्बुद्धस्स सतीमतो’’ति॥ (सु॰ नि॰ ४४८)।

    Otāraṃ nādhigacchissaṃ, sambuddhassa satīmato’’ti. (su. ni. 448);

    भिय्योति अधिकं सविसेसं, उपरूपरि वा। भीततसिता भयूपद्दवेन छम्भितसरीरा हट्ठलोमा होन्ति, अभीतातसिता पन भयूपद्दवाभावतो अहट्ठलोमा खेमेन सोत्थिना तिट्ठन्तीति तेसं खेमप्पत्ति सोत्थिभावो वा पन्‍नलोमताय पाकटो होतीति पाळियं ‘‘पल्‍लोम’’न्ति वुत्तं। तेनाह ‘‘पन्‍नलोमत’’न्तिआदि। एत्थ च भिय्यो पल्‍लोममापादिं अरञ्‍ञे विहारायाति पटिञ्‍ञानिद्देसो। परिसुद्धकायकम्मन्तोहमस्मीति हेतुदस्सनं। ‘‘ये हि वो अरिया’’ति सदिसूदाहरणदस्सनं। ये खो केचि समणा वा ब्राह्मणा वाति विसदिसूदाहरणदस्सनं। सेसानि अन्वयब्यतिरेकविभावनानीति दट्ठब्बन्ति अयमेत्थ युत्तिविभावना। इमिना नयेन सेसवारेसुपि युत्तिविभावना वेदितब्बा।

    Bhiyyoti adhikaṃ savisesaṃ, uparūpari vā. Bhītatasitā bhayūpaddavena chambhitasarīrā haṭṭhalomā honti, abhītātasitā pana bhayūpaddavābhāvato ahaṭṭhalomā khemena sotthinā tiṭṭhantīti tesaṃ khemappatti sotthibhāvo vā pannalomatāya pākaṭo hotīti pāḷiyaṃ ‘‘palloma’’nti vuttaṃ. Tenāha ‘‘pannalomata’’ntiādi. Ettha ca bhiyyo pallomamāpādiṃ araññe vihārāyāti paṭiññāniddeso. Parisuddhakāyakammantohamasmīti hetudassanaṃ. ‘‘Ye hi vo ariyā’’ti sadisūdāharaṇadassanaṃ. Ye kho keci samaṇā vā brāhmaṇā vāti visadisūdāharaṇadassanaṃ. Sesāni anvayabyatirekavibhāvanānīti daṭṭhabbanti ayamettha yuttivibhāvanā. Iminā nayena sesavāresupi yuttivibhāvanā veditabbā.

    कायकम्मन्तवारकथावण्णना निट्ठिता।

    Kāyakammantavārakathāvaṇṇanā niṭṭhitā.

    वचीकम्मन्तवारादिकथावण्णना

    Vacīkammantavārādikathāvaṇṇanā

    ३६. अपरिसुद्धेन मुसावादादिनाति एत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव। आदि-सद्देन पन सङ्गहितं तेसञ्‍च मुसावादादीनं पवत्तिभेदं भयभेरवाव्हानमुखेन दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं। तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव।

    36.Aparisuddhena musāvādādināti ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttanayameva. Ādi-saddena pana saṅgahitaṃ tesañca musāvādādīnaṃ pavattibhedaṃ bhayabheravāvhānamukhena dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva.

    भण्डेसूति सविञ्‍ञाणकाविञ्‍ञाणकेसु भण्डेसु। उप्पादेत्वाति अत्तनो परिणामवसेन अभिज्झासङ्खातं विसमलोभं उप्पादेत्वा। कुज्झित्वाति विनासचिन्तावसेन परस्स कुज्झित्वा। एवञ्हि नेसं ‘‘येसं अपरज्झिम्हा, ते इदानि अनुबन्धित्वा’’तिआदिना पच्छा आसङ्कुप्पत्ति सिया। ‘‘एते अम्हाकं परिग्गहवत्थुं गहेतुकामा मञ्‍ञे, विनासं कातुकामा मञ्‍ञे’’ति यथा परे परतो तेसं अभिज्झाब्यापादप्पवत्तिं परिग्गण्हन्ति, तादिसं मनोकम्मन्तं सन्धाय ‘‘ते परेस’’न्तिआदि वुत्तन्ति दट्ठब्बं। कामं अकुसलकायकम्मवचीकम्मपवत्तिकालेपि अभिज्झादयो पवत्तन्तियेव, तदा पन ते चेतनापक्खिका वा अब्बोहारिका वाति मनोकम्मन्तवारे एव अभिज्झादिवसेन योजना कता। अथ वा द्वारन्तरे पवत्तानम्पि पाणातिपातादीनं वचीकम्मादिभावाभावो विय द्वारन्तरे पवत्तानम्पि अभिज्झादीनं कायकम्मादिभावाभावो, मनोकम्मभावो एव पन सिद्धोति कत्वा मनोकम्मन्तवारे एव अभिज्झादयो उद्धटा। तथा हि वुत्तं –

    Bhaṇḍesūti saviññāṇakāviññāṇakesu bhaṇḍesu. Uppādetvāti attano pariṇāmavasena abhijjhāsaṅkhātaṃ visamalobhaṃ uppādetvā. Kujjhitvāti vināsacintāvasena parassa kujjhitvā. Evañhi nesaṃ ‘‘yesaṃ aparajjhimhā, te idāni anubandhitvā’’tiādinā pacchā āsaṅkuppatti siyā. ‘‘Ete amhākaṃ pariggahavatthuṃ gahetukāmā maññe, vināsaṃ kātukāmā maññe’’ti yathā pare parato tesaṃ abhijjhābyāpādappavattiṃ pariggaṇhanti, tādisaṃ manokammantaṃ sandhāya ‘‘te paresa’’ntiādi vuttanti daṭṭhabbaṃ. Kāmaṃ akusalakāyakammavacīkammapavattikālepi abhijjhādayo pavattantiyeva, tadā pana te cetanāpakkhikā vā abbohārikā vāti manokammantavāre eva abhijjhādivasena yojanā katā. Atha vā dvārantare pavattānampi pāṇātipātādīnaṃ vacīkammādibhāvābhāvo viya dvārantare pavattānampi abhijjhādīnaṃ kāyakammādibhāvābhāvo, manokammabhāvo eva pana siddhoti katvā manokammantavāre eva abhijjhādayo uddhaṭā. Tathā hi vuttaṃ –

    ‘‘द्वारे चरन्ति कम्मानि, न द्वारा द्वारचारिनो।

    ‘‘Dvāre caranti kammāni, na dvārā dvāracārino;

    तस्मा द्वारेहि कम्मानि, अञ्‍ञमञ्‍ञं ववत्थिता’’ति॥ (ध॰ स॰ अट्ठ॰ १.कायकम्मद्वार)।

    Tasmā dvārehi kammāni, aññamaññaṃ vavatthitā’’ti. (dha. sa. aṭṭha. 1.kāyakammadvāra);

    किञ्‍चापि अट्ठकथायं सासने पब्बजितवसेन आजीववारे भयभेरवाव्हानं योजितं, ‘‘ये खो केचि समणा वा ब्राह्मणा वा’’ति पन वचनतो बाहिरकवसेन गहट्ठवसेन च योजना वेदितब्बा। गहट्ठानम्पि हि जातिधम्मकुलधम्मदेसधम्मविलोमनवसेन अञ्‍ञथापि मिच्छाजीवो लब्भतेव, ताय एव च आजीवविपत्तिया अञ्‍ञथा वा नेसं अरञ्‍ञवासो सम्भवेय्याति।

    Kiñcāpi aṭṭhakathāyaṃ sāsane pabbajitavasena ājīvavāre bhayabheravāvhānaṃ yojitaṃ, ‘‘ye kho keci samaṇā vā brāhmaṇā vā’’ti pana vacanato bāhirakavasena gahaṭṭhavasena ca yojanā veditabbā. Gahaṭṭhānampi hi jātidhammakuladhammadesadhammavilomanavasena aññathāpi micchājīvo labbhateva, tāya eva ca ājīvavipattiyā aññathā vā nesaṃ araññavāso sambhaveyyāti.

    ३७. एवं आजीवट्ठमकसीलवसेन भयभेरवं दस्सेत्वा ततो परं नीवरणप्पहानादिवसेन तं दस्सेतुं देसना वड्ढिताति तदत्थं विवरन्तो ‘‘इतो पर’’न्तिआदिमाह। तत्थ नीवरणवसेन पुन वुत्ताति अयमधिप्पायो – एवं सीलविसुद्धिमत्तम्पि अरञ्‍ञे विहरतो भयभेरवाभावं आवहति, किमङ्गं पन नीवरणानि पहाय अप्पनासमाधिं, उपचारसमाधिमेव वा सम्पादयतोति समाधिसम्पदाय भयभेरवाभावहेतुकं दस्सेतुं उपरि देसना वड्ढिताति अकुसलमनोकम्मन्तभावेन गहितापि अभिज्झाब्यापादा नीवरणवसेन पुन वुत्ताति अधिप्पायो। अभि-पुब्बो झा-सद्दो अभिज्झायनत्थोति आह ‘‘परभण्डादिअभिज्झायनसीला’’ति। वत्थुकामेसूति रूपादीसु किलेसकामस्स वत्थुभूतेसु कामेसु। बहलकिलेसरागाति थिरमूलदुम्मोचनीयताहि अज्झोसाने पभूतकिलेसकामा। अभिज्झा चेत्थ अप्पत्तविसयपत्थना, तिब्बसारागो सम्पत्तिविसयाभिनिवेसो। ते हि लोभाभिभूता पुग्गला अत्तनि तिब्बसापेक्खताय एव लोभाभिभूतताय अववत्थितारम्मणा अविनिच्छितविसया अरञ्‍ञे तं तं विसयं अनुपधारित्वा विहरन्ति, रज्‍जुआदीनि याथावतो न सल्‍लक्खेन्ति। तेनाह ‘‘तेस’’न्तिआदि। उपट्ठाति सन्तचित्तताय। तथा हि वुत्तं ‘‘आकुलचित्ता’’ति। ‘‘इदानिम्ह नट्ठा’’ति तसन्ति वितसन्ति, आगन्त्वा बाधियमाना विय होन्ति, एवं तं भयभेरवं अत्तनि समारोपनट्ठेन अव्हायन्ति पक्‍कोसन्तीति योजनं सन्धायाह ‘‘सेसं तादिसमेवा’’ति। ‘‘अनभिज्झालुहमस्मी’’ति पाळिपदे चिरपरिचितअलोभज्झासयताय कमलदले जलबिन्दु विय अलग्गमानसत्ता सब्बत्थ अनपेक्खोहमस्मीति अत्थो।

    37. Evaṃ ājīvaṭṭhamakasīlavasena bhayabheravaṃ dassetvā tato paraṃ nīvaraṇappahānādivasena taṃ dassetuṃ desanā vaḍḍhitāti tadatthaṃ vivaranto ‘‘ito para’’ntiādimāha. Tattha nīvaraṇavasena puna vuttāti ayamadhippāyo – evaṃ sīlavisuddhimattampi araññe viharato bhayabheravābhāvaṃ āvahati, kimaṅgaṃ pana nīvaraṇāni pahāya appanāsamādhiṃ, upacārasamādhimeva vā sampādayatoti samādhisampadāya bhayabheravābhāvahetukaṃ dassetuṃ upari desanā vaḍḍhitāti akusalamanokammantabhāvena gahitāpi abhijjhābyāpādā nīvaraṇavasena puna vuttāti adhippāyo. Abhi-pubbo jhā-saddo abhijjhāyanatthoti āha ‘‘parabhaṇḍādiabhijjhāyanasīlā’’ti. Vatthukāmesūti rūpādīsu kilesakāmassa vatthubhūtesu kāmesu. Bahalakilesarāgāti thiramūladummocanīyatāhi ajjhosāne pabhūtakilesakāmā. Abhijjhā cettha appattavisayapatthanā, tibbasārāgo sampattivisayābhiniveso. Te hi lobhābhibhūtā puggalā attani tibbasāpekkhatāya eva lobhābhibhūtatāya avavatthitārammaṇā avinicchitavisayā araññe taṃ taṃ visayaṃ anupadhāritvā viharanti, rajjuādīni yāthāvato na sallakkhenti. Tenāha ‘‘tesa’’ntiādi. Upaṭṭhāti santacittatāya. Tathā hi vuttaṃ ‘‘ākulacittā’’ti. ‘‘Idānimha naṭṭhā’’ti tasanti vitasanti, āgantvā bādhiyamānā viya honti, evaṃ taṃ bhayabheravaṃ attani samāropanaṭṭhena avhāyanti pakkosantīti yojanaṃ sandhāyāha ‘‘sesaṃ tādisamevā’’ti. ‘‘Anabhijjhāluhamasmī’’ti pāḷipade ciraparicitaalobhajjhāsayatāya kamaladale jalabindu viya alaggamānasattā sabbattha anapekkhohamasmīti attho.

    ३८. पकतिभावविजहनेनाति परिसुद्धभावसङ्खातस्स च पकतिभावस्स विजहनेन। सावज्‍जधम्मसमुप्पत्तिया हि चित्तस्स अनवज्‍जभावो जहितो होतीति। विपन्‍नचित्ताति किलेसासुचिदूसितताय कुथितचित्ता। तेनाह ‘‘किलेसानुगतं…पे॰… पूतिकं होती’’ति। पदुट्ठमनसङ्कप्पाति विससंसट्ठमुत्तं विय दोसेन पदूसितचित्तसङ्कप्पा। वुत्तनयेनेवाति ‘‘ते अववत्थितारम्मणा होन्ती’’तिआदिना अभिज्झालुवारे वुत्तनयेनेव। यथा हि लोभवसेन, एवं दोसादिवसेनपि अववत्थितारम्मणा होन्तीति। सब्बत्थाति हेट्ठा उपरि चाति सब्बत्थ ठानेसु वण्णेतब्बा।

    38.Pakatibhāvavijahanenāti parisuddhabhāvasaṅkhātassa ca pakatibhāvassa vijahanena. Sāvajjadhammasamuppattiyā hi cittassa anavajjabhāvo jahito hotīti. Vipannacittāti kilesāsucidūsitatāya kuthitacittā. Tenāha ‘‘kilesānugataṃ…pe… pūtikaṃ hotī’’ti. Paduṭṭhamanasaṅkappāti visasaṃsaṭṭhamuttaṃ viya dosena padūsitacittasaṅkappā. Vuttanayenevāti ‘‘te avavatthitārammaṇā hontī’’tiādinā abhijjhāluvāre vuttanayeneva. Yathā hi lobhavasena, evaṃ dosādivasenapi avavatthitārammaṇā hontīti. Sabbatthāti heṭṭhā upari cāti sabbattha ṭhānesu vaṇṇetabbā.

    ३९. ‘‘या चित्तस्स अकल्‍लता अकम्मञ्‍ञता’’ति वचनतो थिनं चित्तस्स गेलञ्‍ञभावेन गहणं गच्छतीति आह ‘‘चित्तगेलञ्‍ञभूतेन थिनेना’’ति। तथा ‘‘या कायस्स अकल्‍लता अकम्मञ्‍ञता’’ति (ध॰ स॰ ११६३) वचनतो मिद्धं विसेसतो नामकायस्स गेलञ्‍ञभावेन गहणं गच्छतीति आह ‘‘सेसनामकायगेलञ्‍ञभूतेन मिद्धेना’’ति। सेसग्गहणञ्‍चेत्थ चित्तनिवत्तनत्थं। इदञ्‍च मिद्धं रूपकायस्सपि गेलञ्‍ञावहन्ति दट्ठब्बं निद्दाय हेतुभावतो। तथा हि तं ‘‘निद्दा चपलायिका’’ति निद्दिट्ठं। तेनाह ‘‘ते निद्दाबहुला होन्ती’’ति।

    39. ‘‘Yā cittassa akallatā akammaññatā’’ti vacanato thinaṃ cittassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘cittagelaññabhūtena thinenā’’ti. Tathā ‘‘yā kāyassa akallatā akammaññatā’’ti (dha. sa. 1163) vacanato middhaṃ visesato nāmakāyassa gelaññabhāvena gahaṇaṃ gacchatīti āha ‘‘sesanāmakāyagelaññabhūtena middhenā’’ti. Sesaggahaṇañcettha cittanivattanatthaṃ. Idañca middhaṃ rūpakāyassapi gelaññāvahanti daṭṭhabbaṃ niddāya hetubhāvato. Tathā hi taṃ ‘‘niddā capalāyikā’’ti niddiṭṭhaṃ. Tenāha ‘‘te niddābahulā hontī’’ti.

    ४०. उद्धच्‍चपकतिकाति उद्धच्‍चसीला अनवट्ठितसभावा। अनवट्ठानरसञ्हि उद्धच्‍चं। तेनाह ‘‘विप्फन्दमानचित्ता’’तिआदि। इधाति ‘‘अवूपसन्तचित्ता’’ति इमस्मिं पदे। कुक्‍कुच्‍चं गहेतुं वट्टति संवण्णनावसेन पच्छानुतापस्सपि चित्तस्स अवूपसमकरत्ता। उद्धच्‍चं पन सरूपेनेव गहितन्ति अधिप्पायो।

    40.Uddhaccapakatikāti uddhaccasīlā anavaṭṭhitasabhāvā. Anavaṭṭhānarasañhi uddhaccaṃ. Tenāha ‘‘vipphandamānacittā’’tiādi. Idhāti ‘‘avūpasantacittā’’ti imasmiṃ pade. Kukkuccaṃ gahetuṃ vaṭṭati saṃvaṇṇanāvasena pacchānutāpassapi cittassa avūpasamakarattā. Uddhaccaṃ pana sarūpeneva gahitanti adhippāyo.

    ४१. एकमेविदं पञ्‍चमं नीवरणं यदिदं कङ्खा विचिकिच्छाति च। यदि एवं कस्मा द्विधा कत्वा वुत्तन्ति आह ‘‘किं नु खो’’तिआदि। कङ्खनतोति संसयनतो। विचिकिच्छाति वुच्‍चति ‘‘धम्मसभावं विचिनन्तो एताय किच्छति, विगता तिकिच्छा वा’’ति कत्वा।

    41.Ekamevidaṃ pañcamaṃ nīvaraṇaṃ yadidaṃ kaṅkhā vicikicchāti ca. Yadi evaṃ kasmā dvidhā katvā vuttanti āha ‘‘kiṃ nu kho’’tiādi. Kaṅkhanatoti saṃsayanato. Vicikicchāti vuccati ‘‘dhammasabhāvaṃ vicinanto etāya kicchati, vigatā tikicchā vā’’ti katvā.

    ४२. एवं नीवरणाभावकित्तनमुखेन समाधिसम्पदाय भयभेरवाभावं दस्सेत्वा इदानि अत्तुक्‍कंसनादिअभावकित्तनमुखेन पञ्‍ञासम्पदाय भयभेरवाभावं दस्सेतुं ‘‘ये खो केची’’तिआदिना उपरि देसना वड्ढिता, तदत्थं विवरितुं ‘‘अत्तुक्‍कंसनका’’तिआदि वुत्तं। उक्‍कंसेन्ति मानवसेन पग्गण्हनेन। तेनाह ‘‘उच्‍चे ठाने ठपेन्ती’’ति। थिनमिद्धउद्धच्‍चकुक्‍कुच्‍चविचिकिच्छावारेसु गय्हमानं अभिज्झालुवारसदिसन्ति तत्थ तं अनामसित्वा अत्तुक्‍कंसकवारे किञ्‍चि विसदिसं अत्थीति तं दस्सेतुं ‘‘ते कथ’’न्तिआदि वुत्तं।

    42. Evaṃ nīvaraṇābhāvakittanamukhena samādhisampadāya bhayabheravābhāvaṃ dassetvā idāni attukkaṃsanādiabhāvakittanamukhena paññāsampadāya bhayabheravābhāvaṃ dassetuṃ ‘‘ye kho kecī’’tiādinā upari desanā vaḍḍhitā, tadatthaṃ vivarituṃ ‘‘attukkaṃsanakā’’tiādi vuttaṃ. Ukkaṃsenti mānavasena paggaṇhanena. Tenāha ‘‘ucce ṭhāne ṭhapentī’’ti. Thinamiddhauddhaccakukkuccavicikicchāvāresu gayhamānaṃ abhijjhāluvārasadisanti tattha taṃ anāmasitvā attukkaṃsakavāre kiñci visadisaṃ atthīti taṃ dassetuṃ ‘‘te katha’’ntiādi vuttaṃ.

    ४३. छम्भनं छम्भो, कायस्स छम्भितत्तहेतुभूतो बलवचित्तुत्रासो। सो एतेसं अत्थीति छम्भी। तेनाह ‘‘कायथम्भना’’तिआदि। भीरुकजातिकाति भायनकसीला। एकमेव चेतं सावज्‍जभयं काये छम्भितत्तस्स, चित्ते च काये च थद्धभावस्स उप्पादनवसेन ‘‘छम्भो भीरुता’’ति च वुच्‍चतीति तंसमङ्गिनो समणब्राह्मणा ‘‘छम्भी भीरुकजातिका’’ति वुत्ता, इध भयभेरवं सरूपेनेव गहितं।

    43. Chambhanaṃ chambho, kāyassa chambhitattahetubhūto balavacittutrāso. So etesaṃ atthīti chambhī. Tenāha ‘‘kāyathambhanā’’tiādi. Bhīrukajātikāti bhāyanakasīlā. Ekameva cetaṃ sāvajjabhayaṃ kāye chambhitattassa, citte ca kāye ca thaddhabhāvassa uppādanavasena ‘‘chambho bhīrutā’’ti ca vuccatīti taṃsamaṅgino samaṇabrāhmaṇā ‘‘chambhī bhīrukajātikā’’ti vuttā, idha bhayabheravaṃ sarūpeneva gahitaṃ.

    ४४. लब्भति पापुणीयतीति लाभसद्दस्स कम्मसाधनत्तमाह। सक्‍कच्‍चं कातब्बो दातब्बोति सक्‍कारो। तदत्थदीपकन्ति लाभादिं पहाय अरञ्‍ञे वसतो भयभेरवाव्हायनं नत्थीति दीपकं। सो किर लाभगरुतायेव पियो गामो एतस्साति ‘‘पियगामिको’’ति नामं लभति। कम्ममुत्तोति जराजिण्णत्ता कम्मं कातुं न सक्‍कोतीति सामिकेहि विस्सट्ठो।

    44.Labbhati pāpuṇīyatīti lābhasaddassa kammasādhanattamāha. Sakkaccaṃ kātabbo dātabboti sakkāro. Tadatthadīpakanti lābhādiṃ pahāya araññe vasato bhayabheravāvhāyanaṃ natthīti dīpakaṃ. So kira lābhagarutāyeva piyo gāmo etassāti ‘‘piyagāmiko’’ti nāmaṃ labhati. Kammamuttoti jarājiṇṇattā kammaṃ kātuṃ na sakkotīti sāmikehi vissaṭṭho.

    ४५. अलसभावेन सम्मावायामस्स अकरणतो कुच्छितं सीदन्तीति कुसीता। वीरस्स भावो, कम्मं वा वीरियं, विधिना वा ईरेतब्बं पवत्तेतब्बन्ति वीरियं, सम्मावायामो। तेन हीना हीनवीरिया। कायविञ्‍ञत्तिया समुट्ठानवसेन पवत्तवीरियं कायिकवीरियं, वत्तकरणचङ्कमनादीसु दट्ठब्बं। निसज्‍ज सयित्वा च कम्मट्ठानमनसिकारवसेन पवत्तवीरियं चेतसिकवीरियं। तत्थ पुरिमं विसेसतो कोसज्‍जपटिपक्खतावसेन, दुतियं वीरियारम्भतावसेन पाकटं होतीति दस्सेन्तो ‘‘कुसीता’’तिआदिमाह। ते हि हीनवीरिया अलसतायेव आरम्मणववत्थानमत्तम्पि कातुं न सक्‍कोन्ति।

    45. Alasabhāvena sammāvāyāmassa akaraṇato kucchitaṃ sīdantīti kusītā. Vīrassa bhāvo, kammaṃ vā vīriyaṃ, vidhinā vā īretabbaṃ pavattetabbanti vīriyaṃ, sammāvāyāmo. Tena hīnā hīnavīriyā. Kāyaviññattiyā samuṭṭhānavasena pavattavīriyaṃ kāyikavīriyaṃ, vattakaraṇacaṅkamanādīsu daṭṭhabbaṃ. Nisajja sayitvā ca kammaṭṭhānamanasikāravasena pavattavīriyaṃ cetasikavīriyaṃ. Tattha purimaṃ visesato kosajjapaṭipakkhatāvasena, dutiyaṃ vīriyārambhatāvasena pākaṭaṃ hotīti dassento ‘‘kusītā’’tiādimāha. Te hi hīnavīriyā alasatāyeva ārammaṇavavatthānamattampi kātuṃ na sakkonti.

    ४६. नट्ठस्सतीति अलब्भमानस्सति, पच्‍चयवेकल्‍लेन विज्‍जमानायपि सतिया सतिकिच्‍चं कातुं असमत्थताय एवं वुत्तं। न सम्पजानाति असम्पजाना। तंयोगनिवत्तियञ्‍चायं -कारो ‘‘अहेतुका धम्मा (ध॰ स॰ २.दुकमातिका), अभिक्खुको आवासो’’तिआदीसु (चूळव॰ ७६) वियाति आह ‘‘पञ्‍ञारहिता’’ति। ननु सोळसमो पञ्‍ञावारो, अयं सतिवारो, तत्थ कस्मा संकिलेसपक्खे पञ्‍ञा गहिताति चोदनं सन्धायाह ‘‘इमस्स चा’’तिआदि। सतिभाजनीयमेवेतं, यदिदं चुद्दसमो वारो, पञ्‍ञा पनेत्थ चुद्दसमे वारे केवला सति दुब्बलाति सतिदुब्बल्यदीपनत्थं ‘‘असम्पजाना’’ति पटिक्खेपमुखेन वुत्ता। इदानि वुत्तमेवत्थं पाकटतरं कातुं ‘‘दुविधा ही’’तिआदि वुत्तं।

    46.Naṭṭhassatīti alabbhamānassati, paccayavekallena vijjamānāyapi satiyā satikiccaṃ kātuṃ asamatthatāya evaṃ vuttaṃ. Na sampajānāti asampajānā. Taṃyoganivattiyañcāyaṃ a-kāro ‘‘ahetukā dhammā (dha. sa. 2.dukamātikā), abhikkhuko āvāso’’tiādīsu (cūḷava. 76) viyāti āha ‘‘paññārahitā’’ti. Nanu soḷasamo paññāvāro, ayaṃ sativāro, tattha kasmā saṃkilesapakkhe paññā gahitāti codanaṃ sandhāyāha ‘‘imassa cā’’tiādi. Satibhājanīyamevetaṃ, yadidaṃ cuddasamo vāro, paññā panettha cuddasame vāre kevalā sati dubbalāti satidubbalyadīpanatthaṃ ‘‘asampajānā’’ti paṭikkhepamukhena vuttā. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘duvidhā hī’’tiādi vuttaṃ.

    ४७. अप्पनासमाधिना, उपचारसमाधिना वा चित्तं आरम्मणे समं, सम्मा वा आहितं नाम होति, नाञ्‍ञथाति दस्सेन्तो ‘‘असमाहिताति उपचारप्पनासमाधिविरहिता’’ति आह । विब्भन्तचित्ताति अनवट्ठितचित्ता। पुब्बे नीवरणभावसामञ्‍ञेन उद्धच्‍चं गहितं ‘‘उद्धता अवूपसन्तचित्ता’’ति, इध समाधानाभावेन उद्धच्‍चहेतुको चित्तविब्भमो वुत्तो ‘‘असमाहिता विब्भन्तचित्ता’’ति, अयमेतेसं विसेसो। पुब्बे वुत्तनयेनाति पुब्बे ‘‘उद्धच्‍चेन हि एकारम्मणे चित्तं विप्फन्दति धजयट्ठियं वातेन पटाका विया’’ति (म॰ नि॰ अट्ठ॰ १.४०) वुत्तनयेन। सब्बं पुब्बसदिसमेवाति भयभेरवाव्हायनस्स अभिज्झालुवारे वुत्तसदिसतं सन्धाय वदति।

    47. Appanāsamādhinā, upacārasamādhinā vā cittaṃ ārammaṇe samaṃ, sammā vā āhitaṃ nāma hoti, nāññathāti dassento ‘‘asamāhitāti upacārappanāsamādhivirahitā’’ti āha . Vibbhantacittāti anavaṭṭhitacittā. Pubbe nīvaraṇabhāvasāmaññena uddhaccaṃ gahitaṃ ‘‘uddhatā avūpasantacittā’’ti, idha samādhānābhāvena uddhaccahetuko cittavibbhamo vutto ‘‘asamāhitā vibbhantacittā’’ti, ayametesaṃ viseso. Pubbe vuttanayenāti pubbe ‘‘uddhaccena hi ekārammaṇe cittaṃ vipphandati dhajayaṭṭhiyaṃ vātena paṭākā viyā’’ti (ma. ni. aṭṭha. 1.40) vuttanayena. Sabbaṃ pubbasadisamevāti bhayabheravāvhāyanassa abhijjhāluvāre vuttasadisataṃ sandhāya vadati.

    ४८. दुप्पञ्‍ञाति एत्थ दु-सद्दो ‘‘दुस्सीलो’’तिआदीसु विय अभावत्थो, न ‘‘दुग्गति, दुप्पटिपन्‍नो’’तिआदीसु विय गरहत्थोति दस्सेतुं ‘‘निप्पञ्‍ञानमेतं अधिवचन’’न्ति वत्वा ‘‘पञ्‍ञा पन दुट्ठा नाम नत्थी’’ति वुत्तं। तेति दुप्पञ्‍ञा। सब्बत्थाति चतूसुपि पाठविकप्पेसु। एलन्ति वा दोसो वुच्‍चति। तेनाह ‘‘या सा वाचा नेला कण्णसुखा’’ति। तथा हि सीलं ‘‘नेलङ्ग’’न्ति वुत्तं। दुप्पञ्‍ञा च कथेन्ता सदोसमेव कथं कथेन्ति अपण्डितभावतो। तेनेवाह ‘‘दुब्भासितभासी’’ति। तस्मा एलसब्भावतो एलं मुखं एतेसन्ति एलमूगाति वुत्ताति एवम्पि वा एत्थ अत्थो दट्ठब्बो। याय पञ्‍ञाय वसेन ‘‘पञ्‍ञासम्पन्‍नो’’ति वुत्तं, तं ब्यतिरेकमुखेन दस्सेतुं ‘‘नो च खो’’तिआदि वुत्तं। ननु च बोधिसत्ता बहुलविपस्सनापञ्‍ञाय समन्‍नागता होन्तीति? होन्ति, तदा पन बोधिसत्तेन न विपस्सनारम्भो कतो, नो च विपस्सनापञ्‍ञा अधिप्पेताति वुत्तं ‘‘नो च खो विपस्सनापञ्‍ञाया’’ति।

    48.Duppaññāti ettha du-saddo ‘‘dussīlo’’tiādīsu viya abhāvattho, na ‘‘duggati, duppaṭipanno’’tiādīsu viya garahatthoti dassetuṃ ‘‘nippaññānametaṃ adhivacana’’nti vatvā ‘‘paññā pana duṭṭhā nāma natthī’’ti vuttaṃ. Teti duppaññā. Sabbatthāti catūsupi pāṭhavikappesu. Elanti vā doso vuccati. Tenāha ‘‘yā sā vācā nelā kaṇṇasukhā’’ti. Tathā hi sīlaṃ ‘‘nelaṅga’’nti vuttaṃ. Duppaññā ca kathentā sadosameva kathaṃ kathenti apaṇḍitabhāvato. Tenevāha ‘‘dubbhāsitabhāsī’’ti. Tasmā elasabbhāvato elaṃ mukhaṃ etesanti elamūgāti vuttāti evampi vā ettha attho daṭṭhabbo. Yāya paññāya vasena ‘‘paññāsampanno’’ti vuttaṃ, taṃ byatirekamukhena dassetuṃ ‘‘no ca kho’’tiādi vuttaṃ. Nanu ca bodhisattā bahulavipassanāpaññāya samannāgatā hontīti? Honti, tadā pana bodhisattena na vipassanārambho kato, no ca vipassanāpaññā adhippetāti vuttaṃ ‘‘no ca kho vipassanāpaññāyā’’ti.

    केचि पनेत्थ ‘‘सद्धाविरहिता अपरिसुद्धकायकम्मन्तादयो विय भयभेरवाव्हायनस्स विसेसकारणं, नापि सद्धालुता पल्‍लोमतायाति सद्धावारो अनुद्धटो’’ति वदन्ति, तं अकारणं। कम्मफले हि सद्दहन्तो कम्मपटिसरणतंयेव निस्साय भयभेरवं तिणायपि अमञ्‍ञमानो पल्‍लोमतमापज्‍जेय्य। यस्मा पन वीरियादयो सद्धाय विना नप्पवत्तन्तीति तेसं उपनिस्सयभूता सहजाता च सा तग्गहणेनेव गहिता होतीति विसुं न उद्धटा। तथा हि सा झानस्स पुब्बभागपटिपदायम्पि न उद्धटा, किं वा एताय सद्धाय, अद्धा सा इमस्मिं आरम्मणपरिग्गहट्ठाने न गहेतब्बाव, ततो धम्मस्सामिना इध न उद्धटा, एवं अञ्‍ञेसुपि एदिसेसु ठानेसु निच्छयो कातब्बो। यथानुलोमदेसना हि सुत्तन्तकथाति।

    Keci panettha ‘‘saddhāvirahitā aparisuddhakāyakammantādayo viya bhayabheravāvhāyanassa visesakāraṇaṃ, nāpi saddhālutā pallomatāyāti saddhāvāro anuddhaṭo’’ti vadanti, taṃ akāraṇaṃ. Kammaphale hi saddahanto kammapaṭisaraṇataṃyeva nissāya bhayabheravaṃ tiṇāyapi amaññamāno pallomatamāpajjeyya. Yasmā pana vīriyādayo saddhāya vinā nappavattantīti tesaṃ upanissayabhūtā sahajātā ca sā taggahaṇeneva gahitā hotīti visuṃ na uddhaṭā. Tathā hi sā jhānassa pubbabhāgapaṭipadāyampi na uddhaṭā, kiṃ vā etāya saddhāya, addhā sā imasmiṃ ārammaṇapariggahaṭṭhāne na gahetabbāva, tato dhammassāminā idha na uddhaṭā, evaṃ aññesupi edisesu ṭhānesu nicchayo kātabbo. Yathānulomadesanā hi suttantakathāti.

    वचीकम्मन्तवारादिकथावण्णना निट्ठिता।

    Vacīkammantavārādikathāvaṇṇanā niṭṭhitā.

    सोळसट्ठानारम्मणपरिग्गहो निट्ठितो।

    Soḷasaṭṭhānārammaṇapariggaho niṭṭhito.

    भयभेरवसेनासनादिवण्णना

    Bhayabheravasenāsanādivaṇṇanā

    ४९. सोळसारम्मणानीति सोळसट्ठानानि आरम्मणानि। एवरूपासु रत्तीसूति चातुद्दसीआदिका उपरि वक्खमाना रत्तियो सन्धाय वदति । एवरूपे सेनासनेति एत्थापि एसेव नयो। याति अनियमतो उद्दिट्ठानं पुन ‘‘ता’’ति वचनं निद्देसो विय होतीति वुत्तं ‘‘या ताति उभयमेतं रत्तीनंयेव उद्देसनिद्देसवचन’’न्ति। अभीति लक्खणत्थे ‘‘अञ्‍ञे च अभिञ्‍ञाता ब्राह्मणमहासाला’’तिआदीसु विय। कथं पनेत्थ लक्खणत्थता वेदितब्बा? लक्खीयति एतेनाति लक्खणन्ति आह ‘‘चन्दपारिपूरिया’’तिआदि। पुण्णमासियं चन्दपारिपूरिया अमावासियं चन्दपरिक्खयेनआदि-सद्देन चन्दस्स उपड्ढमण्डलताराहुग्गहतादीनं सङ्गहो दट्ठब्बो। उपसग्गमत्तमेव अभि-सद्दो लक्खितसद्देनेव लक्खणत्थस्स विञ्‍ञायमानत्ताति अधिप्पायो।

    49.Soḷasārammaṇānīti soḷasaṭṭhānāni ārammaṇāni. Evarūpāsu rattīsūti cātuddasīādikā upari vakkhamānā rattiyo sandhāya vadati . Evarūpe senāsaneti etthāpi eseva nayo. ti aniyamato uddiṭṭhānaṃ puna ‘‘tā’’ti vacanaṃ niddeso viya hotīti vuttaṃ ‘‘yā tāti ubhayametaṃ rattīnaṃyeva uddesaniddesavacana’’nti. Abhīti lakkhaṇatthe ‘‘aññe ca abhiññātā brāhmaṇamahāsālā’’tiādīsu viya. Kathaṃ panettha lakkhaṇatthatā veditabbā? Lakkhīyati etenāti lakkhaṇanti āha ‘‘candapāripūriyā’’tiādi. Puṇṇamāsiyaṃ candapāripūriyā amāvāsiyaṃ candaparikkhayena. Ādi-saddena candassa upaḍḍhamaṇḍalatārāhuggahatādīnaṃ saṅgaho daṭṭhabbo. Upasaggamattameva abhi-saddo lakkhitasaddeneva lakkhaṇatthassa viññāyamānattāti adhippāyo.

    पठमदिवसतो पभुतीति पठमपाटिपददिवसतो पट्ठाय। यस्मा चोदको भगवतो काले अनभिलक्खितापि अपरभागे अभिलक्खिता जाता, तस्मा तं अभिलक्खणीयतं उपादाय ‘‘सब्बदस्सिना भगवता पञ्‍चमी कस्मा न गहिता’’ति चोदेति, इतरो सब्बकालिकासु चातुद्दसीआदीसु गय्हमानासु असब्बकालिकाय कथं गहणन्ति अधिप्पायेन ‘‘असब्बकालिकत्ता’’ति परिहरति।

    Paṭhamadivasato pabhutīti paṭhamapāṭipadadivasato paṭṭhāya. Yasmā codako bhagavato kāle anabhilakkhitāpi aparabhāge abhilakkhitā jātā, tasmā taṃ abhilakkhaṇīyataṃ upādāya ‘‘sabbadassinā bhagavatā pañcamī kasmā na gahitā’’ti codeti, itaro sabbakālikāsu cātuddasīādīsu gayhamānāsu asabbakālikāya kathaṃ gahaṇanti adhippāyena ‘‘asabbakālikattā’’ti pariharati.

    तथाविधासूति ‘‘अभिञ्‍ञाता’’तिआदिना यथा वुत्ता, तथाविधासु। देवताधिट्ठितभावेन आरामादीनं लोकस्स चेतियभावोति आह ‘‘पूजनीयट्ठेना’’ति। मनुस्सा येभुय्येन गामादीनं द्वारेसु तथारूपे रुक्खे चेतियट्ठानिये कत्वा वोहरन्तीति आह ‘‘गामनिगमादिद्वारेसू’’तिआदि। दस्सनमत्तेनपि सवनमत्तेनपि भयुप्पादनेन पाकतिकसत्ते भिंसेन्तीति भिंसनकानि। तेनाह ‘‘भयजनकानी’’तिआदि। भायति एतस्माति भयं, अतिविय सप्पटिभयं भेरवं

    Tathāvidhāsūti ‘‘abhiññātā’’tiādinā yathā vuttā, tathāvidhāsu. Devatādhiṭṭhitabhāvena ārāmādīnaṃ lokassa cetiyabhāvoti āha ‘‘pūjanīyaṭṭhenā’’ti. Manussā yebhuyyena gāmādīnaṃ dvāresu tathārūpe rukkhe cetiyaṭṭhāniye katvā voharantīti āha ‘‘gāmanigamādidvāresū’’tiādi. Dassanamattenapi savanamattenapi bhayuppādanena pākatikasatte bhiṃsentīti bhiṃsanakāni. Tenāha ‘‘bhayajanakānī’’tiādi. Bhāyati etasmāti bhayaṃ, ativiya sappaṭibhayaṃ bheravaṃ.

    आयाचनउपहारकरणारहन्ति तंतंबलिकम्मपणिधिकम्मकरणयोग्गं। पुप्फधूप…पे॰… धरणितलन्ति इदं यथापटिसूतेन सुप्पादिना उपहारकरणदस्सनं। कोट्टेन्तोति पहरन्तो, सिङ्गप्पहारखुरप्पहारेहि सद्दं करोन्तोति अधिप्पायो। सब्बचतुप्पदानं इध मगोति नामं, न ‘‘अच्छचम्मं मिगचम्मं एळकचम्म’’न्तिआदीसु (महाव॰ २५९) विय, रोहितोतिआदि मिगविसेसानन्ति अधिप्पायो। चालेत्वाति अग्गमद्दनेन चालेत्वा। मोरग्गहणञ्‍चेत्थ उपलक्खणन्ति दस्सेन्तो आह ‘‘इध सब्बपक्खिगहणं अधिप्पेत’’न्ति। एस नयोति इदं यथा ‘‘मोरो वा’’ति एत्थ वा-सद्दो अवुत्तविकप्पनत्थो, एवं ‘‘मिगो वा’’ति एत्थापीति मिगसद्दस्स विसेसत्थवुत्तितं सन्धायाह। इतो पभूतीति ‘‘यंनूनाहं या ता रत्तियो’’तिआदिना भयभेरवस्स गवेसनचिन्तनतो पभुति, न गवेसनारम्भतो पभुति। ‘‘अप्पेव नामाहं भयभेरवं पस्सेय्य’’न्ति एत्थापि हि आरम्मणमेव भयभेरवंसुखारम्मणं रूपं सुखमिव ‘‘रूपं सुखं सुखानुपतितं सुखावक्‍कन्त’’न्तिआदीसु (सं॰ नि॰ ३.६०)। कथं भयग्गहणेन च रूपारम्मणग्गहणन्ति आह ‘‘परित्तस्स चा’’तिआदि। ‘‘आगच्छती’’ति वचनतो गवेसनारम्भतो पभुति ‘‘एतं भय’’न्ति आरम्मणं अधिप्पेतन्ति केचि ‘‘तं न पस्सेय्य’’न्ति चक्खुना दस्सनस्स अधिप्पेतत्ता, तस्मा वुत्तनयेनेव अत्थो गहेतब्बो। भयं आकङ्खमानोति उपपरिक्खनवसेन अहं भयवत्थुं आकङ्खन्तो विहरामि, तं किमत्थियं, एत्तकोपि भयसमन्‍नाहारो मय्हं अयुत्तोति अधिप्पायो।

    Āyācanaupahārakaraṇārahanti taṃtaṃbalikammapaṇidhikammakaraṇayoggaṃ. Pupphadhūpa…pe… dharaṇitalanti idaṃ yathāpaṭisūtena suppādinā upahārakaraṇadassanaṃ. Koṭṭentoti paharanto, siṅgappahārakhurappahārehi saddaṃ karontoti adhippāyo. Sabbacatuppadānaṃ idha magoti nāmaṃ, na ‘‘acchacammaṃ migacammaṃ eḷakacamma’’ntiādīsu (mahāva. 259) viya, rohitotiādi migavisesānanti adhippāyo. Cāletvāti aggamaddanena cāletvā. Moraggahaṇañcettha upalakkhaṇanti dassento āha ‘‘idha sabbapakkhigahaṇaṃ adhippeta’’nti. Esa nayoti idaṃ yathā ‘‘moro vā’’ti ettha vā-saddo avuttavikappanattho, evaṃ ‘‘migo vā’’ti etthāpīti migasaddassa visesatthavuttitaṃ sandhāyāha. Ito pabhūtīti ‘‘yaṃnūnāhaṃ yā tā rattiyo’’tiādinā bhayabheravassa gavesanacintanato pabhuti, na gavesanārambhato pabhuti. ‘‘Appeva nāmāhaṃ bhayabheravaṃ passeyya’’nti etthāpi hi ārammaṇameva bhayabheravaṃ. Sukhārammaṇaṃ rūpaṃ sukhamiva ‘‘rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkanta’’ntiādīsu (saṃ. ni. 3.60). Kathaṃ bhayaggahaṇena ca rūpārammaṇaggahaṇanti āha ‘‘parittassa cā’’tiādi. ‘‘Āgacchatī’’ti vacanato gavesanārambhato pabhuti ‘‘etaṃ bhaya’’nti ārammaṇaṃ adhippetanti keci ‘‘taṃ na passeyya’’nti cakkhunā dassanassa adhippetattā, tasmā vuttanayeneva attho gahetabbo. Bhayaṃ ākaṅkhamānoti upaparikkhanavasena ahaṃ bhayavatthuṃ ākaṅkhanto viharāmi, taṃ kimatthiyaṃ, ettakopi bhayasamannāhāro mayhaṃ ayuttoti adhippāyo.

    यं पकारं भूतो यथाभूतो, सो पनेत्थ पकारो इरियापथवसेन युत्तो पाळियं तथा आगतत्ताति आह ‘‘येन येन इरियापथेन भूतस्सा’’ति। भवितस्साति इदं ‘‘भूतस्सा’’ति इमिना समानत्थं पदन्ति दट्ठब्बं। ‘‘समङ्गीभूतस्सा’’ति पदं पुरिमपदलोपेन भूतस्साति वुत्तन्ति दस्सेन्तो ‘‘समङ्गीभूतस्स वा’’ति आह। भयभेरवारम्मणेति भयभेरवाभिमते आरम्मणे। नेव महासत्तो तिट्ठतीतिआदि ‘‘तथाभूतो च तं पटिविनेय्य’’न्ति यथा चिन्तितं, तथा पटिपन्‍नभावदस्सनं। इरियापथपटिपाटि नाम ठानगमननिसज्‍जानिपज्‍जाति वदन्ति, उप्पटिपाटि पन पठमं निपज्‍जा, पुन निसज्‍जा, पुन ठानं, पच्छा गमनन्ति एवं वेदितब्बा। आसन्‍नपटिपाटियाति गमनस्स ताव ठानं आसन्‍नं, ठानस्स निसज्‍जा गमनञ्‍च, निसज्‍जाय निपज्‍जा ठानञ्‍च, निपज्‍जाय निसज्‍जा आसन्‍ना। इध पन गमनस्स ठानं, ठानस्स च गमनं, निसज्‍जाय च निपज्‍जा, निपज्‍जाय च निसज्‍जा आसन्‍नभावेन गहिता, इतरे परम्परावसेनाति वेदितब्बा। भिक्खुस्स पन इरियापथा सम्पत्तपटिपाटिया विय अपरापरुप्पत्तिवसेन वुच्‍चन्ति।

    Yaṃ pakāraṃ bhūto yathābhūto, so panettha pakāro iriyāpathavasena yutto pāḷiyaṃ tathā āgatattāti āha ‘‘yena yena iriyāpathena bhūtassā’’ti. Bhavitassāti idaṃ ‘‘bhūtassā’’ti iminā samānatthaṃ padanti daṭṭhabbaṃ. ‘‘Samaṅgībhūtassā’’ti padaṃ purimapadalopena bhūtassāti vuttanti dassento ‘‘samaṅgībhūtassa vā’’ti āha. Bhayabheravārammaṇeti bhayabheravābhimate ārammaṇe. Neva mahāsatto tiṭṭhatītiādi ‘‘tathābhūto ca taṃ paṭivineyya’’nti yathā cintitaṃ, tathā paṭipannabhāvadassanaṃ. Iriyāpathapaṭipāṭi nāma ṭhānagamananisajjānipajjāti vadanti, uppaṭipāṭi pana paṭhamaṃ nipajjā, puna nisajjā, puna ṭhānaṃ, pacchā gamananti evaṃ veditabbā. Āsannapaṭipāṭiyāti gamanassa tāva ṭhānaṃ āsannaṃ, ṭhānassa nisajjā gamanañca, nisajjāya nipajjā ṭhānañca, nipajjāya nisajjā āsannā. Idha pana gamanassa ṭhānaṃ, ṭhānassa ca gamanaṃ, nisajjāya ca nipajjā, nipajjāya ca nisajjā āsannabhāvena gahitā, itare paramparāvasenāti veditabbā. Bhikkhussa pana iriyāpathā sampattapaṭipāṭiyā viya aparāparuppattivasena vuccanti.

    भयभेरवसेनासनादिवण्णना निट्ठिता।

    Bhayabheravasenāsanādivaṇṇanā niṭṭhitā.

    असम्मोहविहारवण्णना

    Asammohavihāravaṇṇanā

    ५०. अयञ्‍च मे सब्बसो भयभेरवाभावो विसेसतो असम्मोहधम्मत्ताति दस्सेतुं ‘‘सन्ति खो पना’’तिआदिना उपरि देसना वड्ढिताति अयं वा एत्थ अनुसन्धि। झायीनं सम्मोहट्ठानेसूति इमिना अज्झायीनं सम्मोहट्ठानेसु वत्तब्बमेव नत्थीति दस्सेति। अत्थीति इदं निपातपदं पुथुवचनम्पि होति ‘‘अत्थि इमस्मिं काये केसा’’तिआदीसु (दी॰ नि॰ २.३७३-३७४; म॰ नि॰ १.११०; ३.१५४; सं॰ नि॰ ४.१२७; खु॰ पा॰ ३.द्वतिंसाकार) वियाति ‘‘सन्ती’’ति पदस्स अत्थदस्सनवसेन वुत्तं। किं खणत्तयसमङ्गिताय ते अत्थि, नोति आह ‘‘संविज्‍जन्ति उपलब्भन्ती’’ति, महति लोकसन्‍निवासे एदिसापि संविज्‍जन्ति ञाणेन गहेतब्बताय उपलब्भन्तीति। ओदातकसिणलाभीति अप्पमाणओदातकसिणलाभी। एवं हिस्स समन्ततो आलोको विय उपट्ठाति। परिकम्मन्ति समापत्तिपुब्बभागमाह। एत्तकं सूरिये गते वुट्ठहामीति, नो च खो अद्धानपरिच्छेदे कुसलो होति, केवलं ‘‘दिवा एव वुट्ठहामी’’ति मनसिकारं उप्पादेसि। विसदं होति सब्बं आरम्मणजातं, दिब्बचक्खुना पस्सन्तस्स विय विभूतं। अविसदन्ति एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो। एवंसञ्‍ञिनोति रत्तिं ‘‘दिवा’’ति, दिवा च ‘‘रत्ती’’ति एवंसञ्‍ञिनो।

    50. Ayañca me sabbaso bhayabheravābhāvo visesato asammohadhammattāti dassetuṃ ‘‘santikho panā’’tiādinā upari desanā vaḍḍhitāti ayaṃ vā ettha anusandhi. Jhāyīnaṃ sammohaṭṭhānesūti iminā ajjhāyīnaṃ sammohaṭṭhānesu vattabbameva natthīti dasseti. Atthīti idaṃ nipātapadaṃ puthuvacanampi hoti ‘‘atthi imasmiṃ kāye kesā’’tiādīsu (dī. ni. 2.373-374; ma. ni. 1.110; 3.154; saṃ. ni. 4.127; khu. pā. 3.dvatiṃsākāra) viyāti ‘‘santī’’ti padassa atthadassanavasena vuttaṃ. Kiṃ khaṇattayasamaṅgitāya te atthi, noti āha ‘‘saṃvijjanti upalabbhantī’’ti, mahati lokasannivāse edisāpi saṃvijjanti ñāṇena gahetabbatāya upalabbhantīti. Odātakasiṇalābhīti appamāṇaodātakasiṇalābhī. Evaṃ hissa samantato āloko viya upaṭṭhāti. Parikammanti samāpattipubbabhāgamāha. Ettakaṃ sūriye gate vuṭṭhahāmīti,no ca kho addhānaparicchede kusalo hoti, kevalaṃ ‘‘divā eva vuṭṭhahāmī’’ti manasikāraṃ uppādesi. Visadaṃ hoti sabbaṃ ārammaṇajātaṃ, dibbacakkhunā passantassa viya vibhūtaṃ. Avisadanti ettha vuttavipariyāyena attho veditabbo. Evaṃsaññinoti rattiṃ ‘‘divā’’ti, divā ca ‘‘rattī’’ti evaṃsaññino.

    अन्तोसेनासने रत्तिं निसिन्‍नो होतीति रत्ति-सद्दो अज्झाहरितब्बो। परित्तासनादीहि, अञ्‍ञेहि वा कारणेहिगम्भीराय भूमिगब्भसदिसाय घनवनपटिच्छन्‍नाय बहलतरजालवनपटलपटिच्छन्‍नाय। अन्तरहितसूरियालोके कालेति एतेनेव दिवाति अवुत्तसिद्धो। सम्मोहविहारो नाम बहुविधोति आह ‘‘सम्मोहविहारानं अञ्‍ञतर’’न्ति।

    Antosenāsane rattiṃ nisinno hotīti ratti-saddo ajjhāharitabbo. Parittāsanādīhi, aññehi vā kāraṇehi. Gambhīrāya bhūmigabbhasadisāya ghanavanapaṭicchannāya bahalatarajālavanapaṭalapaṭicchannāya. Antarahitasūriyāloke kāleti eteneva divāti avuttasiddho. Sammohavihāro nāma bahuvidhoti āha ‘‘sammohavihārānaṃ aññatara’’nti.

    पाकटो बोधिसत्तस्स रत्तिन्दिवपरिच्छेदो अन्तमसो लवतुटिखणस्सपि उपादाय सुववत्थितत्ता, तथा रत्तिदिवसकोट्ठासपरिच्छेदो अत्तना कातब्बकिच्‍चवसेन कालञाणवसेन च।

    Pākaṭo bodhisattassa rattindivaparicchedo antamaso lavatuṭikhaṇassapi upādāya suvavatthitattā, tathā rattidivasakoṭṭhāsaparicchedo attanā kātabbakiccavasena kālañāṇavasena ca.

    कालथम्भे लद्धब्बछायावसेन द्वङ्गुलकालेयामघण्टिकं पहरति सङ्घस्स तंतंवत्तकरणत्थं। मुग्गरन्ति घण्टिकप्पहरणमुग्गरं। यामयन्तं पतति अञ्‍ञेहि भिक्खूहि योजितन्ति अधिप्पायो। याव अञ्‍ञे भिक्खू भोजनसालं उपगच्छन्ति, ताव दिवाविहारट्ठानं गन्त्वा समणधम्मं करोति।

    Kālathambhe laddhabbachāyāvasena dvaṅgulakāle. Yāmaghaṇṭikaṃ paharati saṅghassa taṃtaṃvattakaraṇatthaṃ. Muggaranti ghaṇṭikappaharaṇamuggaraṃ. Yāmayantaṃ patati aññehi bhikkhūhi yojitanti adhippāyo. Yāva aññe bhikkhū bhojanasālaṃ upagacchanti, tāva divāvihāraṭṭhānaṃ gantvā samaṇadhammaṃ karoti.

    यं खो तन्ति एत्थ न्ति अनियमुद्देसो, खोति अवधारणे, यमेव पुग्गलन्ति अत्थो। न्ति वुच्‍चमानाकारवचनं। ममेवाति मं एव। असम्मोहसभावोति सभावभूतअसम्मोहो। ‘‘उप्पन्‍नो’’ति वुत्तत्ता ‘‘मनुस्सलोके’’ति वुत्तं। पञ्‍ञासम्पत्तियाति याथावतो हितस्स जाननसमत्थेन अत्तनो पञ्‍ञागुणेन, न केवलं अज्झासयेनेव हितेसिता, अथ खो पयोगेनाति दस्सेन्तो ‘‘हितूपदेसको’’ति आह। अज्झासयेन पन हितेसिता ‘‘लोकानुकम्पाया’’ति इमिना दस्सिता। उपकरणेहि विना न कदाचि भोगसुखं उपकरणदानञ्‍च चागसम्पत्तिहेतुकन्ति आह ‘‘चागसम्पत्तिया…पे॰… दायको’’ति। मेत्तासम्पत्तिया हितूपसंहारेन रक्खिता। करुणासम्पत्तिया दुक्खापनयनेन गोपायिता। ननु च पुब्बेपि वुत्तं ‘‘हिताय सुखाया’’ति, अथ कस्मा पुन तं गहितन्ति चोदनं सन्धायाह ‘‘इध देवमनुस्सग्गहणेना’’तिआदि। तेन पुब्बे अविसेसतो हितादीनि दस्सितानि, इदानि विसेसतो सह पयोजनेन तानि दस्सितानीति दीपेति। निब्बानतो परो परमो अत्थो नाम नत्थीति आह ‘‘परमत्थत्ताया’’ति। हिनोति निब्बानं गच्छतीति हितं, मग्गो। उक्‍कंसतो सुखत्थं अरियफलन्ति आह ‘‘ततो उत्तरि सुखाभावतो’’ति।

    Yaṃ kho tanti ettha yanti aniyamuddeso, khoti avadhāraṇe, yameva puggalanti attho. Tanti vuccamānākāravacanaṃ. Mamevāti maṃ eva. Asammohasabhāvoti sabhāvabhūtaasammoho. ‘‘Uppanno’’ti vuttattā ‘‘manussaloke’’ti vuttaṃ. Paññāsampattiyāti yāthāvato hitassa jānanasamatthena attano paññāguṇena, na kevalaṃ ajjhāsayeneva hitesitā, atha kho payogenāti dassento ‘‘hitūpadesako’’ti āha. Ajjhāsayena pana hitesitā ‘‘lokānukampāyā’’ti iminā dassitā. Upakaraṇehi vinā na kadāci bhogasukhaṃ upakaraṇadānañca cāgasampattihetukanti āha ‘‘cāgasampattiyā…pe… dāyako’’ti. Mettāsampattiyā hitūpasaṃhārena rakkhitā. Karuṇāsampattiyā dukkhāpanayanena gopāyitā. Nanu ca pubbepi vuttaṃ ‘‘hitāya sukhāyā’’ti, atha kasmā puna taṃ gahitanti codanaṃ sandhāyāha ‘‘idha devamanussaggahaṇenā’’tiādi. Tena pubbe avisesato hitādīni dassitāni, idāni visesato saha payojanena tāni dassitānīti dīpeti. Nibbānato paro paramo attho nāma natthīti āha ‘‘paramatthattāyā’’ti. Hinoti nibbānaṃ gacchatīti hitaṃ, maggo. Ukkaṃsato sukhatthaṃ ariyaphalanti āha ‘‘tato uttari sukhābhāvato’’ti.

    असम्मोहविहारवण्णना निट्ठिता।

    Asammohavihāravaṇṇanā niṭṭhitā.

    पुब्बभागपटिपदादिवण्णना

    Pubbabhāgapaṭipadādivaṇṇanā

    ५१. असम्मोहविहारन्ति असम्मोहवुत्तिं, असम्मोहसम्बोधिन्ति वा अत्थो। न्ति समथविपस्सनाभावनासङ्खातं पटिपदं। पुब्बभागतो पभुतीति भावनाय पुब्बभागवीरियारम्भादितो पट्ठाय। केचीति उत्तरविहारवासिनो।

    51.Asammohavihāranti asammohavuttiṃ, asammohasambodhinti vā attho. Tanti samathavipassanābhāvanāsaṅkhātaṃ paṭipadaṃ. Pubbabhāgato pabhutīti bhāvanāya pubbabhāgavīriyārambhādito paṭṭhāya. Kecīti uttaravihāravāsino.

    बोधिमण्डेति (सारत्थ॰ टी॰ १.११.वेरञ्‍जकण्डवण्णना; अ॰ नि॰ टी॰ ३.८.११) बोधिसङ्खातस्स ञाणस्स मण्डभावप्पत्ते ठाने। चतुरङ्गन्ति ‘‘कामं तचो च न्हारु च, अट्ठि च अवसिस्सतू’’तिआदिना (म॰ नि॰ २.१८४; सं॰ नि॰ २.२३७; अ॰ नि॰ २.५; ८.१३; महानि॰ १७, १९६) वुत्तचतुरङ्गसमन्‍नागतं। पग्गहितन्ति आरम्भं सिथिलं अकत्वा दळ्हपरक्‍कमसङ्खातुस्सहनभावेन गहितं। तेनाह ‘‘असिथिलप्पवत्तितन्ति वुत्तं होती’’ति। असल्‍लीनन्ति असङ्कुचितं कोसज्‍जवसेन सङ्कोचं अनापन्‍नं।

    Bodhimaṇḍeti (sārattha. ṭī. 1.11.verañjakaṇḍavaṇṇanā; a. ni. ṭī. 3.8.11) bodhisaṅkhātassa ñāṇassa maṇḍabhāvappatte ṭhāne. Caturaṅganti ‘‘kāmaṃ taco ca nhāru ca, aṭṭhi ca avasissatū’’tiādinā (ma. ni. 2.184; saṃ. ni. 2.237; a. ni. 2.5; 8.13; mahāni. 17, 196) vuttacaturaṅgasamannāgataṃ. Paggahitanti ārambhaṃ sithilaṃ akatvā daḷhaparakkamasaṅkhātussahanabhāvena gahitaṃ. Tenāha ‘‘asithilappavattitanti vuttaṃ hotī’’ti. Asallīnanti asaṅkucitaṃ kosajjavasena saṅkocaṃ anāpannaṃ.

    उपट्ठिताति ओगाहनसङ्खातेन अपिलापनभावेन आरम्मणं उपगन्त्वा ठिता। तेनाह ‘‘आरम्मणाभिमुखीभावेना’’ति। सम्मोसस्स विद्धंसनवसेन पवत्तिया न सम्मुट्ठाति असम्मुट्ठा। किञ्‍चापि चित्तमिव चित्तपस्सद्धिवसेन कायपस्सद्धिवसेनेव कायो पस्सद्धो होति, तथापि यस्मा कायपस्सद्धि उप्पज्‍जमाना चित्तपस्सद्धिया सहेव उप्पज्‍जति, न विना, तस्मा वुत्तं ‘‘कायचित्तपस्सद्धिसम्भवेना’’ति । रूपकायोपि पस्सद्धोयेव होति कायपस्सद्धिया उभयेसम्पि कायानं पस्सम्भनावहत्ता। सो च खो कायो। विगतदरथोति विगतकिलेसदरथो। नामकाये हि विगतदरथे रूपकायोपि वूपसन्तदरथपरिळाहो होति। सम्मा आहितन्ति नानारम्मणेसु विधावनसङ्खातविक्खेपं विच्छिन्दित्वा एकस्मिंयेव आरम्मणे अविक्खित्तभावापादानेन सम्मदेव आहितं। तेनाह ‘‘सुट्ठु ठपित’’न्तिआदि। चित्तस्स अनेकग्गभावो विक्खेपवसेन चञ्‍चलता, सा सति एकग्गताय न होतीति आह ‘‘एकग्गं अचलं निप्फन्दन’’न्ति। एत्तावताति ‘‘आरद्धं खो पना’’तिआदिना वीरियसतिपस्सद्धिसमाधीनं किच्‍चसिद्धिदस्सनेन। ननु च सद्धापञ्‍ञानम्पि किच्‍चसिद्धि झानस्स पुब्बपटिपदाय इच्छितब्बाति? सच्‍चं इच्छितब्बा, सा पन नानन्तरियभावेन अवुत्तसिद्धाति न गहिता। असति हि सद्धाय वीरियारम्भादीनं असम्भवोयेव, पञ्‍ञापरिग्गहे च नेसं असति पञ्‍ञायारम्भादिभावो न सिया। तथा असल्‍लीनासम्मोसतादयो वीरियादीनन्ति असल्‍लीनतादिग्गहणेनेवेत्थ पञ्‍ञाकिच्‍चसिद्धि गहिताति दट्ठब्बं। झानभावनायं वा समाधिकिच्‍चं अधिकं इच्छितब्बन्ति दस्सेतुं समाधिपरियोसानाव झानस्स पुब्बपटिपदा कथिताति दट्ठब्बं।

    Upaṭṭhitāti ogāhanasaṅkhātena apilāpanabhāvena ārammaṇaṃ upagantvā ṭhitā. Tenāha ‘‘ārammaṇābhimukhībhāvenā’’ti. Sammosassa viddhaṃsanavasena pavattiyā na sammuṭṭhāti asammuṭṭhā. Kiñcāpi cittamiva cittapassaddhivasena kāyapassaddhivaseneva kāyo passaddho hoti, tathāpi yasmā kāyapassaddhi uppajjamānā cittapassaddhiyā saheva uppajjati, na vinā, tasmā vuttaṃ ‘‘kāyacittapassaddhisambhavenā’’ti . Rūpakāyopi passaddhoyeva hoti kāyapassaddhiyā ubhayesampi kāyānaṃ passambhanāvahattā. So ca kho kāyo. Vigatadarathoti vigatakilesadaratho. Nāmakāye hi vigatadarathe rūpakāyopi vūpasantadarathapariḷāho hoti. Sammā āhitanti nānārammaṇesu vidhāvanasaṅkhātavikkhepaṃ vicchinditvā ekasmiṃyeva ārammaṇe avikkhittabhāvāpādānena sammadeva āhitaṃ. Tenāha ‘‘suṭṭhu ṭhapita’’ntiādi. Cittassa anekaggabhāvo vikkhepavasena cañcalatā, sā sati ekaggatāya na hotīti āha ‘‘ekaggaṃ acalaṃ nipphandana’’nti. Ettāvatāti ‘‘āraddhaṃ kho panā’’tiādinā vīriyasatipassaddhisamādhīnaṃ kiccasiddhidassanena. Nanu ca saddhāpaññānampi kiccasiddhi jhānassa pubbapaṭipadāya icchitabbāti? Saccaṃ icchitabbā, sā pana nānantariyabhāvena avuttasiddhāti na gahitā. Asati hi saddhāya vīriyārambhādīnaṃ asambhavoyeva, paññāpariggahe ca nesaṃ asati paññāyārambhādibhāvo na siyā. Tathā asallīnāsammosatādayo vīriyādīnanti asallīnatādiggahaṇenevettha paññākiccasiddhi gahitāti daṭṭhabbaṃ. Jhānabhāvanāyaṃ vā samādhikiccaṃ adhikaṃ icchitabbanti dassetuṃ samādhipariyosānāva jhānassa pubbapaṭipadā kathitāti daṭṭhabbaṃ.

    वुत्तं, तस्मा इध न वत्तब्बं। विसुद्धिमग्गो हि इमिस्सा संवण्णनाय एकदेसभूतोति वुत्तोवायमत्थोति। विहरतीति आगतं परुद्देसिकत्ता विहारस्स। इध विहासिन्ति आगतं अत्थुद्देसिकत्ता। इदं किर सब्बबुद्धानं अविजहितन्ति आह ‘‘आनापानस्सतिकम्मट्ठान’’न्ति। रूपविरागभावनावसेन (सारत्थ॰ टी॰ १.१२.नेरञ्‍जकण्डवण्णना) पवत्तो चतुब्बिधोपि अरूपज्झानविसेसो चतुत्थज्झानसङ्गहो एवाति आह ‘‘चत्तारि झानानी’’ति। युत्तं ताव चित्तेकग्गता भवोक्‍कमनत्थता विय विपस्सनापादकतापि चतुन्‍नं झानानं साधारणाति तेसं वसेन ‘‘चत्तारि झानानी’’ति वचनं, अभिञ्‍ञापादकता पन निरोधपादकता च चतुत्थस्सेव झानस्स आवेणिका, सा कथं चतुन्‍नं झानानं साधारणा वुत्ताति? परम्पराधिट्ठानभावतो। पदट्ठानपदट्ठानम्पि हि पदट्ठानन्तेव वुच्‍चति, कारणकारणम्पि कारणन्ति यथा ‘‘तिणेहि सत्तं सिद्ध’’न्ति, एवञ्‍च कत्वा पयोजननिद्देसे अट्ठसमापत्तिग्गहणं समत्थितं होति। चित्तेकग्गतत्थानीति चित्तसमाधानत्थानि, दिट्ठधम्मसुखविहारत्थानीति अत्थो। चित्तेकग्गतासीसेन हि दिट्ठधम्मसुखविहारो वुत्तो, सुक्खविपस्सकखीणासववसेन चेतं वुत्तं। तेनाह ‘‘एकग्गचित्ता सुखं दिवसं विहरिस्सामा’’ति। भवोक्‍कमनत्थानीति भवेसु निब्बत्तिअत्थानि।

    Vuttaṃ, tasmā idha na vattabbaṃ. Visuddhimaggo hi imissā saṃvaṇṇanāya ekadesabhūtoti vuttovāyamatthoti. Viharatīti āgataṃ paruddesikattā vihārassa. Idha vihāsinti āgataṃ atthuddesikattā. Idaṃ kira sabbabuddhānaṃ avijahitanti āha ‘‘ānāpānassatikammaṭṭhāna’’nti. Rūpavirāgabhāvanāvasena (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) pavatto catubbidhopi arūpajjhānaviseso catutthajjhānasaṅgaho evāti āha ‘‘cattāri jhānānī’’ti. Yuttaṃ tāva cittekaggatā bhavokkamanatthatā viya vipassanāpādakatāpi catunnaṃ jhānānaṃ sādhāraṇāti tesaṃ vasena ‘‘cattāri jhānānī’’ti vacanaṃ, abhiññāpādakatā pana nirodhapādakatā ca catutthasseva jhānassa āveṇikā, sā kathaṃ catunnaṃ jhānānaṃ sādhāraṇā vuttāti? Paramparādhiṭṭhānabhāvato. Padaṭṭhānapadaṭṭhānampi hi padaṭṭhānanteva vuccati, kāraṇakāraṇampi kāraṇanti yathā ‘‘tiṇehi sattaṃ siddha’’nti, evañca katvā payojananiddese aṭṭhasamāpattiggahaṇaṃ samatthitaṃ hoti. Cittekaggatatthānīti cittasamādhānatthāni, diṭṭhadhammasukhavihāratthānīti attho. Cittekaggatāsīsena hi diṭṭhadhammasukhavihāro vutto, sukkhavipassakakhīṇāsavavasena cetaṃ vuttaṃ. Tenāha ‘‘ekaggacittā sukhaṃ divasaṃ viharissāmā’’ti. Bhavokkamanatthānīti bhavesu nibbattiatthāni.

    यस्मा (सारत्थ॰ टी॰ १.१२.नेरञ्‍जकण्डवण्णना) बोधिसत्तेन बोधिमण्डूपसङ्कमनतो पुब्बेपि चरिमभवे चतुत्थज्झानं निब्बत्तितपुब्बं, तदा पन तं निब्बत्तितमत्तमेव अहोसि, न विपस्सनादिपादकं , तस्मा ‘‘बोधिरुक्खमूले निब्बत्तित’’न्ति ततो विसेसेत्वा वुत्तं। विपस्सनापादकन्ति विपस्सनारम्भे विपस्सनाय पादकं। अभिञ्‍ञापादकन्ति एत्थापि एसेव नयो। बुद्धानञ्हि पठमारम्भे एव पादकज्झानेन पयोजनं अहोसि, न ततो परं उपरिमग्गाधिगमफलसमापत्तिअभिञ्‍ञावळञ्‍जनादिअत्थं। अभिसम्बोधिसमधिगमतो पट्ठाय हि सब्बं ञाणसमाधिकिच्‍चं आकङ्खमत्तपटिबद्धमेवाति। सब्बकिच्‍चसाधकन्ति अनुपुब्बविहारादिसब्बकिच्‍चसाधकं। सब्बलोकियलोकुत्तरगुणदायकन्ति एत्थ विपस्सनाभिञ्‍ञापादकत्ता एव चतुत्थस्स झानस्स भगवतो सब्बलोकियलोकुत्तरगुणदायकता वेदितब्बा। सब्बञ्‍ञुतञ्‍ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्‍च सब्बञ्‍ञुतञ्‍ञाणं अभिसम्बोधि, तदधिगमसमकालमेव भगवतो सब्बे बुद्धगुणा हत्थगता अहेसुं, चतुत्थज्झानसन्‍निस्सयो च मग्गाधिगमोति।

    Yasmā (sārattha. ṭī. 1.12.nerañjakaṇḍavaṇṇanā) bodhisattena bodhimaṇḍūpasaṅkamanato pubbepi carimabhave catutthajjhānaṃ nibbattitapubbaṃ, tadā pana taṃ nibbattitamattameva ahosi, na vipassanādipādakaṃ , tasmā ‘‘bodhirukkhamūle nibbattita’’nti tato visesetvā vuttaṃ. Vipassanāpādakanti vipassanārambhe vipassanāya pādakaṃ. Abhiññāpādakanti etthāpi eseva nayo. Buddhānañhi paṭhamārambhe eva pādakajjhānena payojanaṃ ahosi, na tato paraṃ uparimaggādhigamaphalasamāpattiabhiññāvaḷañjanādiatthaṃ. Abhisambodhisamadhigamato paṭṭhāya hi sabbaṃ ñāṇasamādhikiccaṃ ākaṅkhamattapaṭibaddhamevāti. Sabbakiccasādhakanti anupubbavihārādisabbakiccasādhakaṃ. Sabbalokiyalokuttaraguṇadāyakanti ettha vipassanābhiññāpādakattā eva catutthassa jhānassa bhagavato sabbalokiyalokuttaraguṇadāyakatā veditabbā. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ abhisambodhi, tadadhigamasamakālameva bhagavato sabbe buddhaguṇā hatthagatā ahesuṃ, catutthajjhānasannissayo ca maggādhigamoti.

    पुब्बभागपटिपदादिवण्णना निट्ठिता।

    Pubbabhāgapaṭipadādivaṇṇanā niṭṭhitā.

    पुब्बेनिवासकथावण्णना

    Pubbenivāsakathāvaṇṇanā

    ५२. द्विन्‍नं विज्‍जानन्ति पुब्बेनिवासञाणदिब्बचक्खुञाणसङ्खातानं द्विन्‍नं विज्‍जानं। अनुपदवण्णनाति तासं विज्‍जानं निद्देसपाळिया अनुपदवण्णना। भावनानयोति उप्पादनविधि। ‘‘सो’’ति पच्‍चत्तवचनस्स अहं-सद्देन सम्बन्धने कारणं दस्सेतुं ‘‘अभिनिन्‍नामेसि’’न्तिआदि वुत्तं। पाळियं वा ‘‘अभिनिन्‍नामेसि’’न्ति उत्तमपुरिसस्स योगोति अहं-सद्देन आनेत्वा वुच्‍चमाने तदत्थो पाकटो होतीति ‘‘सो अह’’न्ति वुत्तं। अभिनीहरिन्ति चित्तं झानारम्मणतो अपनेत्वा पुब्बेनिवासाभिमुखं पेसेसिं, पुब्बेनिवासनिन्‍नं पुब्बेनिवासपोणं पुब्बेनिवासपब्भारं अकासिन्ति अत्थो।

    52.Dvinnaṃvijjānanti pubbenivāsañāṇadibbacakkhuñāṇasaṅkhātānaṃ dvinnaṃ vijjānaṃ. Anupadavaṇṇanāti tāsaṃ vijjānaṃ niddesapāḷiyā anupadavaṇṇanā. Bhāvanānayoti uppādanavidhi. ‘‘So’’ti paccattavacanassa ahaṃ-saddena sambandhane kāraṇaṃ dassetuṃ ‘‘abhininnāmesi’’ntiādi vuttaṃ. Pāḷiyaṃ vā ‘‘abhininnāmesi’’nti uttamapurisassa yogoti ahaṃ-saddena ānetvā vuccamāne tadattho pākaṭo hotīti ‘‘so aha’’nti vuttaṃ. Abhinīharinti cittaṃ jhānārammaṇato apanetvā pubbenivāsābhimukhaṃ pesesiṃ, pubbenivāsaninnaṃ pubbenivāsapoṇaṃ pubbenivāsapabbhāraṃ akāsinti attho.

    पुब्बेअतीतजातीसु निवुत्थक्खन्धा पुब्बेनिवासो। निवुत्थाति च अज्झावुत्था अनुभूता अत्तनो सन्ताने उप्पज्‍जित्वा निरुद्धा, गोचरनिवासेन निवुत्थधम्मा वा अत्तनो विञ्‍ञाणेनविञ्‍ञाता, परविञ्‍ञाणविञ्‍ञातापि वा छिन्‍नवटुमकानुस्सरणादीसु, तं पुब्बेनिवासं याय सतिया अनुस्सरति, ताय सम्पयुत्तं ञाणं पुब्बेनिवासानुस्सतिञ्‍ञाणंपटिनिवत्तन्तस्साति पुब्बेनिवासं अनुस्सरणवसेन यावदिच्छकं गन्त्वा पच्‍चागच्छन्तस्स। तस्माति वुत्तस्सेवत्थस्स कारणभावेन पच्‍चामसनं, पटिनिवत्तन्तस्स पच्‍चवेक्खणभावतोति वुत्तं होति। इधूपपत्तियाति इध चरिमभवे उपपत्तिया। अनन्तरन्ति अतीतानन्तरमाह। अमुत्राति अमुकस्मिं भवेति अत्थो। उदपादिन्ति उप्पज्‍जिं। ताहि देवताहीति तुसितादेवताहि। एकगोत्तोति तुसितगोत्तेन एकगोत्तो। महाबोधिसत्तानं सन्तानस्स परियोसानावत्थाय देवलोकूपपत्तिजनकं नाम अकुसलेन कम्मुना अनुपद्दुतमेव होतीति अधिप्पायेन ‘‘दुक्खं पन सङ्खारदुक्खमेवा’’ति वुत्तं। महापुञ्‍ञानम्पि पन देवपुत्तानं पुब्बनिमित्तुप्पत्तिकालादीसु अनिट्ठारम्मणसमायोगो होतियेवाति ‘‘कदाचि दुक्खदुक्खस्सपि सम्भवो नत्थी’’ति न सक्‍का वत्तुं। सत्तपञ्‍ञास…पे॰… परियन्तोति इदं मनुस्सानं वस्सगणनावसेन वुत्तं। तत्थ देवानं वस्सगणनाय पन चतुसहस्समेव।

    Pubbeatītajātīsu nivutthakkhandhā pubbenivāso. Nivutthāti ca ajjhāvutthā anubhūtā attano santāne uppajjitvā niruddhā, gocaranivāsena nivutthadhammā vā attano viññāṇenaviññātā, paraviññāṇaviññātāpi vā chinnavaṭumakānussaraṇādīsu, taṃ pubbenivāsaṃ yāya satiyā anussarati, tāya sampayuttaṃ ñāṇaṃ pubbenivāsānussatiññāṇaṃ. Paṭinivattantassāti pubbenivāsaṃ anussaraṇavasena yāvadicchakaṃ gantvā paccāgacchantassa. Tasmāti vuttassevatthassa kāraṇabhāvena paccāmasanaṃ, paṭinivattantassa paccavekkhaṇabhāvatoti vuttaṃ hoti. Idhūpapattiyāti idha carimabhave upapattiyā. Anantaranti atītānantaramāha. Amutrāti amukasmiṃ bhaveti attho. Udapādinti uppajjiṃ. Tāhi devatāhīti tusitādevatāhi. Ekagottoti tusitagottena ekagotto. Mahābodhisattānaṃ santānassa pariyosānāvatthāya devalokūpapattijanakaṃ nāma akusalena kammunā anupaddutameva hotīti adhippāyena ‘‘dukkhaṃ pana saṅkhāradukkhamevā’’ti vuttaṃ. Mahāpuññānampi pana devaputtānaṃ pubbanimittuppattikālādīsu aniṭṭhārammaṇasamāyogo hotiyevāti ‘‘kadāci dukkhadukkhassapi sambhavo natthī’’ti na sakkā vattuṃ. Sattapaññāsa…pe… pariyantoti idaṃ manussānaṃ vassagaṇanāvasena vuttaṃ. Tattha devānaṃ vassagaṇanāya pana catusahassameva.

    अतीतभवे (सारत्थ॰ टी॰ १.१२.पुब्बेनिवासकथायं) खन्धा तप्पटिबद्धनामगोत्तानि च सब्बं पुब्बेनिवासन्तेव सङ्गहितन्ति आह ‘‘किं विदितं करोति? पुब्बेनिवास’’न्ति। मोहो पटिच्छादकट्ठेन ‘‘तमो’’ति वुच्‍चति ‘‘तमो विया’’ति कत्वा। ओभासकरणट्ठेनाति कातब्बतो करणं, ओभासोव करणं, अत्तनो पच्‍चयेन ओभासभावेन निब्बत्तेतब्बट्ठेनाति अत्थो। सेसं पसंसावचनन्ति पटिपक्खविधमनपवत्तिविसेसानं बोधनतो वुत्तं। अविज्‍जा विहताति एतेन विज्‍जनट्ठेन विज्‍जाति अयम्पि अत्थो दीपितोति दट्ठब्बं। यस्मा विज्‍जा उप्पन्‍नाति एतेन विज्‍जापटिपक्खा अविज्‍जा, पटिपक्खता चस्सा पहातब्बभावेन विज्‍जाय च पहायकभावेनाति दस्सेति। एस नयो इतरस्मिम्पि पदद्वयेति इमिना तमो विहतो विनट्ठो। कस्मा? यस्मा आलोको उप्पन्‍नोति इममत्थं अतिदिसति। पेसितत्तस्साति यथाधिप्पेतत्थसिद्धिं पति विस्सट्ठचित्तस्स। यथा अप्पमत्तस्साति अञ्‍ञस्सपि कस्सचि मादिसस्साति अधिप्पायो।

    Atītabhave (sārattha. ṭī. 1.12.pubbenivāsakathāyaṃ) khandhā tappaṭibaddhanāmagottāni ca sabbaṃ pubbenivāsanteva saṅgahitanti āha ‘‘kiṃ viditaṃ karoti? Pubbenivāsa’’nti. Moho paṭicchādakaṭṭhena‘‘tamo’’ti vuccati ‘‘tamo viyā’’ti katvā. Obhāsakaraṇaṭṭhenāti kātabbato karaṇaṃ, obhāsova karaṇaṃ, attano paccayena obhāsabhāvena nibbattetabbaṭṭhenāti attho. Sesaṃ pasaṃsāvacananti paṭipakkhavidhamanapavattivisesānaṃ bodhanato vuttaṃ. Avijjā vihatāti etena vijjanaṭṭhena vijjāti ayampi attho dīpitoti daṭṭhabbaṃ. Yasmā vijjā uppannāti etena vijjāpaṭipakkhā avijjā, paṭipakkhatā cassā pahātabbabhāvena vijjāya ca pahāyakabhāvenāti dasseti. Esa nayo itarasmimpi padadvayeti iminā tamo vihato vinaṭṭho. Kasmā? Yasmā āloko uppannoti imamatthaṃ atidisati. Pesitattassāti yathādhippetatthasiddhiṃ pati vissaṭṭhacittassa. Yathā appamattassāti aññassapi kassaci mādisassāti adhippāyo.

    पुब्बेनिवासकथावण्णना निट्ठिता।

    Pubbenivāsakathāvaṇṇanā niṭṭhitā.

    दिब्बचक्खुञाणकथावण्णना

    Dibbacakkhuñāṇakathāvaṇṇanā

    ५३. इधाति भयभेरवसुत्ते वुत्तं। इध अयं विसेसोति योजना। वुत्तसदिसमेव ‘‘मेति मया’’तिआदिना। परिकम्मकिच्‍चन्ति ‘‘अभिञ्‍ञापादकचतुत्थज्झानतो वुट्ठाय सब्बपच्छिमा निसज्‍जा आवज्‍जितब्बा’’तिआदिना, कसिणारम्मणं अभिञ्‍ञापादकज्झानं सब्बाकारेन अभिनीहारक्खमं कत्वा’’तिआदिना च वुत्तेन परिकम्मेन किच्‍चं पयोजनं नत्थि। तेन इध अत्थोति तेन भावनानयेन इध पाळिया अत्थवण्णनायं अत्थो नत्थि तथाभावनाय इध अनधिप्पेतत्ताति अधिप्पायो।

    53.Idhāti bhayabheravasutte vuttaṃ. Idha ayaṃ visesoti yojanā. Vuttasadisameva ‘‘meti mayā’’tiādinā. Parikammakiccanti ‘‘abhiññāpādakacatutthajjhānato vuṭṭhāya sabbapacchimā nisajjā āvajjitabbā’’tiādinā, kasiṇārammaṇaṃ abhiññāpādakajjhānaṃ sabbākārena abhinīhārakkhamaṃ katvā’’tiādinā ca vuttena parikammena kiccaṃ payojanaṃ natthi. Natena idha atthoti tena bhāvanānayena idha pāḷiyā atthavaṇṇanāyaṃ attho natthi tathābhāvanāya idha anadhippetattāti adhippāyo.

    दिब्बचक्खुञाणकथावण्णना निट्ठिता।

    Dibbacakkhuñāṇakathāvaṇṇanā niṭṭhitā.

    आसवक्खयञाणकथावण्णना

    Āsavakkhayañāṇakathāvaṇṇanā

    ५४. विपस्सनापादकन्ति (सारत्थ॰ टी॰ १.१४.आसवक्खयञाणकथायं; दी॰ नि॰ टी॰ १.२४८; अ॰ नि॰ टी॰ २.३.५९) विपस्सनाय पदट्ठानभूतं। विपस्सना च तिविधा विपस्सनकपुग्गलभेदेन। महाबोधिसत्तानञ्हि पच्‍चेकबोधिसत्तानञ्‍च विपस्सना चिन्तामयञाणसंवद्धितत्ता सयम्भुञाणभूता, इतरेसं सुतमयञाणसंवद्धितत्ता परोपदेससम्भूता, सा ‘‘ठपेत्वा नेवसञ्‍ञानासञ्‍ञायतनं अवसेसरूपारूपज्झानानं अञ्‍ञतरतो वुट्ठाया’’तिआदिना अनेकधा अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानं अञ्‍ञतरमुखवसेन अनेकधाव विसुद्धिमग्गे (विसुद्धि॰ १.३०६) नानानयतो विभाविता। महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्बञ्‍ञुतञ्‍ञाणसन्‍निस्सयस्स अरियमग्गञाणस्स अधिट्ठानभूतं पुब्बभागञाणगब्भं गण्हापेन्तं परिपाकं गच्छन्तं परमगम्भीरसण्हसुखुमतरं अनञ्‍ञसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु महावजिरञाणन्ति वुच्‍चति। यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स पादकभावेन समापज्‍जियमाना चतुवीसतिकोटिसतसहस्ससङ्खा देवसिकं सत्थु वळञ्‍जनकसमापत्तियो वुच्‍चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्‍जूसाय विसुद्धिमग्गसंवण्णनाय (विसुद्धि॰ महाटी॰ १.१४४) उद्देसतो दस्सितो, अत्थिकेहि ततो गहेतब्बोति।

    54.Vipassanāpādakanti (sārattha. ṭī. 1.14.āsavakkhayañāṇakathāyaṃ; dī. ni. ṭī. 1.248; a. ni. ṭī. 2.3.59) vipassanāya padaṭṭhānabhūtaṃ. Vipassanā ca tividhā vipassanakapuggalabhedena. Mahābodhisattānañhi paccekabodhisattānañca vipassanā cintāmayañāṇasaṃvaddhitattā sayambhuñāṇabhūtā, itaresaṃ sutamayañāṇasaṃvaddhitattā paropadesasambhūtā, sā ‘‘ṭhapetvā nevasaññānāsaññāyatanaṃ avasesarūpārūpajjhānānaṃ aññatarato vuṭṭhāyā’’tiādinā anekadhā arūpamukhavasena catudhātuvavatthāne vuttānaṃ tesaṃ tesaṃ dhātupariggahamukhānaṃ aññataramukhavasena anekadhāva visuddhimagge (visuddhi. 1.306) nānānayato vibhāvitā. Mahābodhisattānaṃ pana catuvīsatikoṭisatasahassamukhena pabhedagamanato nānānayaṃ sabbaññutaññāṇasannissayassa ariyamaggañāṇassa adhiṭṭhānabhūtaṃ pubbabhāgañāṇagabbhaṃ gaṇhāpentaṃ paripākaṃ gacchantaṃ paramagambhīrasaṇhasukhumataraṃ anaññasādhāraṇaṃ vipassanāñāṇaṃ hoti, yaṃ aṭṭhakathāsu mahāvajirañāṇanti vuccati. Yassa ca pavattivibhāgena catuvīsatikoṭisatasahassappabhedassa pādakabhāvena samāpajjiyamānā catuvīsatikoṭisatasahassasaṅkhā devasikaṃ satthu vaḷañjanakasamāpattiyo vuccanti, svāyaṃ buddhānaṃ vipassanācāro paramatthamañjūsāya visuddhimaggasaṃvaṇṇanāya (visuddhi. mahāṭī. 1.144) uddesato dassito, atthikehi tato gahetabboti.

    आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो, अरियमग्गो, उक्‍कट्ठनिद्देसवसेन अरहत्तमग्गग्गहणं। आसवानं खये ञाणं आसवक्खयञाणन्ति दस्सेन्तो ‘‘तत्र चेतं ञाण’’न्ति वत्वा खयेति च आधारे भुम्मं, न विसयेति दस्सेन्तो ‘‘तप्परिया पन्‍नत्ता’’ति आह। इदं दुक्खन्ति दुक्खस्स अरियसच्‍चस्स तदा पच्‍चक्खतो गहितभावदस्सनं। एत्तकं दुक्खन्ति दुक्खस्स अरियसच्‍चस्स तदा पच्‍चक्खतो गहितभावदस्सनं। एत्तकं दुक्खन्ति तस्स परिच्छिज्‍ज गहितभावदस्सनं। न इतो भिय्योति अनवसेसेत्वा गहितभावदस्सनं। तेनाह ‘‘सब्बम्पि दुक्खसच्‍च’’न्तिआदि। सरसलक्खणपटिवेधेनाति सभावसङ्खातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन। असम्मोहपटिवेधोति च यथा तस्मिं ञाणे पवत्ते पच्छा दुक्खस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति। तेनाह ‘‘यथाभूतं अब्भञ्‍ञासि’’न्ति। यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्‍चयट्ठेन कारणभूतं आगम्म। तदुभयवतो हि पुग्गलस्स पत्ति तदुभयस्स पत्तीति वुत्तं। पत्वाति वा पापुणनहेतु। अप्पवत्तिन्ति अप्पवत्तिनिमित्तं। ते वा नप्पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं। तस्साति दुक्खनिरोधस्स। सम्पापकन्ति सच्छिकिरियावसेन सम्मदेव पापकं।

    Āsavānaṃ khepanato samucchindanato āsavakkhayo, ariyamaggo, ukkaṭṭhaniddesavasena arahattamaggaggahaṇaṃ. Āsavānaṃ khaye ñāṇaṃ āsavakkhayañāṇanti dassento ‘‘tatra cetaṃ ñāṇa’’nti vatvā khayeti ca ādhāre bhummaṃ, na visayeti dassento ‘‘tappariyā pannattā’’ti āha. Idaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti dukkhassa ariyasaccassa tadā paccakkhato gahitabhāvadassanaṃ. Ettakaṃ dukkhanti tassa paricchijja gahitabhāvadassanaṃ. Na ito bhiyyoti anavasesetvā gahitabhāvadassanaṃ. Tenāha ‘‘sabbampidukkhasacca’’ntiādi. Sarasalakkhaṇapaṭivedhenāti sabhāvasaṅkhātassa lakkhaṇassa asammohato paṭivijjhanena. Asammohapaṭivedhoti ca yathā tasmiṃ ñāṇe pavatte pacchā dukkhassa sarūpādiparicchede sammoho na hoti, tathā pavatti. Tenāha ‘‘yathābhūtaṃ abbhaññāsi’’nti. Yaṃ ṭhānaṃ patvāti yaṃ nibbānaṃ maggassa ārammaṇapaccayaṭṭhena kāraṇabhūtaṃ āgamma. Tadubhayavato hi puggalassa patti tadubhayassa pattīti vuttaṃ. Patvāti vā pāpuṇanahetu. Appavattinti appavattinimittaṃ. Te vā nappavattanti etthāti appavatti, nibbānaṃ. Tassāti dukkhanirodhassa. Sampāpakanti sacchikiriyāvasena sammadeva pāpakaṃ.

    किलेसवसेनाति आसवसङ्खातकिलेसवसेन। यस्मा आसवानं दुक्खसच्‍चपरियायो तप्परियापन्‍नत्ता, सेससच्‍चानञ्‍च तंसमुदयादिपरियायो अत्थि, तस्मा वुत्तं। ‘‘परियायतो’’ति। दस्सेन्तो सच्‍चानीति योजना। आसवानंयेव चेत्थ गहणं ‘‘आसवानं खयञाणाया’’ति आरद्धत्ता। तथा हि आसवविमुत्ति सीसेनेव सब्बसंकिलेसविमुत्ति वुत्ता। ‘‘इदं दुक्खन्ति यथाभूतं अब्भञ्‍ञासि’’न्तिआदिना मिस्सकमग्गो इध कथितोति ‘‘सह विपस्सनाय कोटिप्पत्तं मग्गं कथेती’’ति वुत्तं। एत्थ च सच्‍चपटिवेधस्स तदा अतीतकालिकत्ता ‘‘यथाभूतं अब्भञ्‍ञासि’’न्ति वत्वापि अभिसमयकाले तस्स पच्‍चुप्पन्‍नतं उपादाय ‘‘एवं जानतो एवं पस्सतो’’ति वत्तमानकालेन निद्देसो कतो। सो च कामं मग्गक्खणतो परं यावज्‍जतना अतीतकालिको एव, सब्बपठमं पनस्स अतीतकालिकत्तं फलक्खणेन वेदितब्बन्ति आह ‘‘विमुच्‍चित्थाति इमिना फलक्खणं दस्सेती’’ति। जानतो पस्सतोति वा हेतुनिद्देसोयं। जाननहेतु दस्सनहेतु कामासवा चित्तं विमुच्‍चित्थाति योजना। भवासवग्गहणेनेव चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सपि सङ्गहो दट्ठब्बो।

    Kilesavasenāti āsavasaṅkhātakilesavasena. Yasmā āsavānaṃ dukkhasaccapariyāyo tappariyāpannattā, sesasaccānañca taṃsamudayādipariyāyo atthi, tasmā vuttaṃ. ‘‘Pariyāyato’’ti. Dassento saccānīti yojanā. Āsavānaṃyeva cettha gahaṇaṃ ‘‘āsavānaṃ khayañāṇāyā’’ti āraddhattā. Tathā hi āsavavimutti sīseneva sabbasaṃkilesavimutti vuttā. ‘‘Idaṃ dukkhanti yathābhūtaṃ abbhaññāsi’’ntiādinā missakamaggo idha kathitoti ‘‘saha vipassanāya koṭippattaṃ maggaṃ kathetī’’ti vuttaṃ. Ettha ca saccapaṭivedhassa tadā atītakālikattā ‘‘yathābhūtaṃ abbhaññāsi’’nti vatvāpi abhisamayakāle tassa paccuppannataṃ upādāya ‘‘evaṃ jānato evaṃ passato’’ti vattamānakālena niddeso kato. So ca kāmaṃ maggakkhaṇato paraṃ yāvajjatanā atītakāliko eva, sabbapaṭhamaṃ panassa atītakālikattaṃ phalakkhaṇena veditabbanti āha ‘‘vimuccitthāti iminā phalakkhaṇaṃ dassetī’’ti. Jānato passatoti vā hetuniddesoyaṃ. Jānanahetu dassanahetu kāmāsavā cittaṃ vimuccitthāti yojanā. Bhavāsavaggahaṇeneva cettha bhavarāgassa viya bhavadiṭṭhiyāpi samavarodhoti diṭṭhāsavassapi saṅgaho daṭṭhabbo.

    खीणाजातीतिआदीहि पदेहि। तस्साति पच्‍चवेक्खणञाणस्स। भूमीन्ति पवत्तिट्ठानं। न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो। तत्थ कारणमाह ‘‘पुब्बेव खीणत्ता’’ति। न अनागता अस्सजाति खीणाति योजना। न अनागताति च अनागतत्तसामञ्‍ञं गहेत्वा लेसेन चोदेति। तेनाह ‘‘अनागते वायामाभावतो’’ति, अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव। तेनाह ‘‘या पन मग्गस्सा’’तिआदि। एकचतुपञ्‍चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं। न्ति यथावुत्तं जातिं। सोति भगवा।

    Khīṇājātītiādīhi padehi. Tassāti paccavekkhaṇañāṇassa. Bhūmīnti pavattiṭṭhānaṃ. Na tāvassa atītā jāti khīṇā maggabhāvanāyāti adhippāyo. Tattha kāraṇamāha ‘‘pubbeva khīṇattā’’ti. Na anāgatā assajāti khīṇāti yojanā. Na anāgatāti ca anāgatattasāmaññaṃ gahetvā lesena codeti. Tenāha ‘‘anāgate vāyāmābhāvato’’ti, anāgataviseso panettha adhippeto, tassa ca khepane vāyāmopi labbhateva. Tenāha ‘‘yā pana maggassā’’tiādi. Ekacatupañcavokārabhavesūti bhavattayaggahaṇaṃ vuttanayena anavasesato jātiyā khīṇabhāvadassanatthaṃ. Tanti yathāvuttaṃ jātiṃ. Soti bhagavā.

    ब्रह्मचरियवासो नाम इध मग्गब्रह्मचरियस्स निब्बत्तनमेवाति आह ‘‘निट्ठित’’न्ति। सम्मादिट्ठिया चतूसु सच्‍चेसु परिञ्‍ञादिकिच्‍चसाधनवसेन पवत्तमानाय सम्मा सङ्कप्पादीनम्पि दुक्खसच्‍चे परिञ्‍ञाभिसमयानुगुणा पवत्ति, इतरसच्‍चेसु च नेसं पहानाभिसमयादिवसेन पवत्ति पाकटा एव। तेन वुत्तं ‘‘चतूहि मग्गेहि परिञ्‍ञापहानसच्छिकिरियाभावनावसेना’’ति। इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति। ते पन पकारा अरियमग्गब्यापारभूता परिञ्‍ञादयो इधाधिप्पेताति आह ‘‘एवंसोळसकिच्‍चभावाया’’ति। ते हि मग्गं पच्‍चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञ्‍ञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह ‘‘किलेसक्खयायवा’’ति। पहीनकिलेसपच्‍चवेक्खणवसेन वा एतं वुत्तं। इत्थत्तायाति निस्सक्‍के सम्पदानवचनन्ति आह ‘‘इत्थभावतो’’ति। अपरं अनागतं। इमे पन चरिमत्तभावसङ्खाता पञ्‍चक्खन्धापरिञ्‍ञाता तिट्ठन्तीति एतेन तेसं अप्पतिट्ठतं दस्सेति। अपरिञ्‍ञामूलका हि पतिट्ठा। यथाह ‘‘कबळीकारे चे, भिक्खवे, आहारे अत्थि रागो अत्थि नन्दी अत्थि तण्हा, पतिट्ठितं तत्थ विञ्‍ञाणं विरूळ्ह’’न्तिआदि (सं॰ नि॰ २.६४; महानि॰ ७; कथा॰ २९६)। तेनेवाह ‘‘छिन्‍नमूलका रुक्खा विया’’तिआदि।

    Brahmacariyavāso nāma idha maggabrahmacariyassa nibbattanamevāti āha ‘‘niṭṭhita’’nti. Sammādiṭṭhiyā catūsu saccesu pariññādikiccasādhanavasena pavattamānāya sammā saṅkappādīnampi dukkhasacce pariññābhisamayānuguṇā pavatti, itarasaccesu ca nesaṃ pahānābhisamayādivasena pavatti pākaṭā eva. Tena vuttaṃ ‘‘catūhi maggehi pariññāpahānasacchikiriyābhāvanāvasenā’’ti. Itthattāyāti ime pakārā itthaṃ, tabbhāvo itthattaṃ, tadatthanti vuttaṃ hoti. Te pana pakārā ariyamaggabyāpārabhūtā pariññādayo idhādhippetāti āha ‘‘evaṃsoḷasakiccabhāvāyā’’ti. Te hi maggaṃ paccavekkhato maggānubhāvena pākaṭā hutvā upaṭṭhahanti, pariññādīsu ca pahānameva padhānaṃ tadatthattā itaresanti āha ‘‘kilesakkhayāyavā’’ti. Pahīnakilesapaccavekkhaṇavasena vā etaṃ vuttaṃ. Itthattāyāti nissakke sampadānavacananti āha ‘‘itthabhāvato’’ti. Aparaṃ anāgataṃ. Ime pana carimattabhāvasaṅkhātā pañcakkhandhā. Pariññātā tiṭṭhantīti etena tesaṃ appatiṭṭhataṃ dasseti. Apariññāmūlakā hi patiṭṭhā. Yathāha ‘‘kabaḷīkāre ce, bhikkhave, āhāre atthi rāgo atthi nandī atthi taṇhā, patiṭṭhitaṃ tattha viññāṇaṃ virūḷha’’ntiādi (saṃ. ni. 2.64; mahāni. 7; kathā. 296). Tenevāha ‘‘chinnamūlakā rukkhā viyā’’tiādi.

    पच्‍चवेक्खणञाणपरिग्गहितं, न पठमदुतियञाणद्वयाधिगमं विय केवलन्ति अधिप्पायो। दस्सेन्तो निगमनवसेनाति अधिप्पायो। सरूपतो हि तं पुब्बे दस्सितमेवाति। पुब्बेनिवासञाणेन अतीतारम्मणसभागताय तब्भावीभावतो च अतीतंसञाणं सङ्गहेत्वाति योजना। तत्थ अतीतंसञाणन्ति अतीतखन्धायतनधातुसङ्खाते अतीतकोट्ठासे अप्पटिहतं ञाणं। दिब्बचक्खुनाति सपरिभण्डेन दिब्बचक्खुञाणेन। पच्‍चुप्पन्‍नंसो च अनागतंसो च पच्‍चुप्पन्‍नानागतंसं, तत्थ ञाणं पच्‍चुप्पन्‍नानागतंसञाणं। सकललोकियलोकुत्तरगुणन्ति एतेन सब्बं लोकं उत्तरित्वा अभिभुय्य ठितत्ता सब्बञ्‍ञुतञ्‍ञाणस्स विय सेसासाधारणञाणस्स बलञाणआवेणिकबुद्धधम्मादीनम्पि अनञ्‍ञसाधारणानं बुद्धगुणानं सङ्गहो वेदितब्बो। तेनाह ‘‘सब्बेपि सब्बञ्‍ञुगुणे सङ्गहेत्वा’’ति।

    Paccavekkhaṇañāṇapariggahitaṃ, na paṭhamadutiyañāṇadvayādhigamaṃ viya kevalanti adhippāyo. Dassento nigamanavasenāti adhippāyo. Sarūpato hi taṃ pubbe dassitamevāti. Pubbenivāsañāṇena atītārammaṇasabhāgatāya tabbhāvībhāvato ca atītaṃsañāṇaṃ saṅgahetvāti yojanā. Tattha atītaṃsañāṇanti atītakhandhāyatanadhātusaṅkhāte atītakoṭṭhāse appaṭihataṃ ñāṇaṃ. Dibbacakkhunāti saparibhaṇḍena dibbacakkhuñāṇena. Paccuppannaṃso ca anāgataṃso ca paccuppannānāgataṃsaṃ, tattha ñāṇaṃ paccuppannānāgataṃsañāṇaṃ. Sakalalokiyalokuttaraguṇanti etena sabbaṃ lokaṃ uttaritvā abhibhuyya ṭhitattā sabbaññutaññāṇassa viya sesāsādhāraṇañāṇassa balañāṇaāveṇikabuddhadhammādīnampi anaññasādhāraṇānaṃ buddhaguṇānaṃ saṅgaho veditabbo. Tenāha ‘‘sabbepi sabbaññuguṇe saṅgahetvā’’ti.

    आसवक्खयञाणकथावण्णना निट्ठिता।

    Āsavakkhayañāṇakathāvaṇṇanā niṭṭhitā.

    अरञ्‍ञवासकारणवण्णना

    Araññavāsakāraṇavaṇṇanā

    ५५. सिया खो पन ते ब्राह्मणाति एत्थ सियाति ‘‘अप्पेवा’’ति इमिना समानत्थो निपातो , तस्मा ‘ब्राह्मण, अप्पेव खो पन ते एवमस्सा’ति अत्थो। यं पन अट्ठकथायं ‘‘कदाची’’ति वुत्तं, तम्पि इममेवत्थं सन्धाय वुत्तं अकारणं ब्राह्मणेन परिकप्पितमत्थं पटिपक्खिपित्वा अत्तनो अधिप्पेतं कारणं दस्सेन्तो। अत्थोव फलं तदधीनवुत्तिताय वसो एतस्साति अत्थवसो, हेतूति एवं वा एत्थ अत्थो दट्ठब्बो। अत्तनो च दिट्ठधम्मसुखविहारन्ति एतेन सत्था अत्तनो विवेकाभिरतिं पकासेतीति दस्सेन्तो ‘‘दिट्ठधम्मो नामा’’तिआदिमाह। तत्थ इरियापथविहारानन्ति इरियापथपवत्तीनं। तप्पवत्तियो हि एकस्मिं इरियापथे उप्पन्‍नदुक्खं अञ्‍ञेन इरियापथेन विच्छिन्दित्वा हरणतो विहाराति वुच्‍चन्ति। पच्छिमञ्‍च जनतं अनुकम्पमानोति एतेन यो आदितो ब्राह्मणेन ‘‘भवं तेसं गोतमो पुब्बङ्गमो…पे॰… दिट्ठानुगतिं आपज्‍जती’’ति वुत्तो, यो च तथा ‘‘एवमेतं ब्राह्मणा’’तिआदिना अत्तना सम्पटिच्छितो, तमेव अत्थं निगमनवसेन दस्सेन्तो यथानुसन्धिनाव सत्था देसनं निट्ठापेसि।

    55.Siyā kho pana te brāhmaṇāti ettha siyāti ‘‘appevā’’ti iminā samānattho nipāto , tasmā ‘brāhmaṇa, appeva kho pana te evamassā’ti attho. Yaṃ pana aṭṭhakathāyaṃ ‘‘kadācī’’ti vuttaṃ, tampi imamevatthaṃ sandhāya vuttaṃ akāraṇaṃ brāhmaṇena parikappitamatthaṃ paṭipakkhipitvā attano adhippetaṃ kāraṇaṃ dassento. Atthova phalaṃ tadadhīnavuttitāya vaso etassāti atthavaso, hetūti evaṃ vā ettha attho daṭṭhabbo. Attano ca diṭṭhadhammasukhavihāranti etena satthā attano vivekābhiratiṃ pakāsetīti dassento ‘‘diṭṭhadhammo nāmā’’tiādimāha. Tattha iriyāpathavihārānanti iriyāpathapavattīnaṃ. Tappavattiyo hi ekasmiṃ iriyāpathe uppannadukkhaṃ aññena iriyāpathena vicchinditvā haraṇato vihārāti vuccanti. Pacchimañca janataṃ anukampamānoti etena yo ādito brāhmaṇena ‘‘bhavaṃ tesaṃ gotamo pubbaṅgamo…pe… diṭṭhānugatiṃ āpajjatī’’ti vutto, yo ca tathā ‘‘evametaṃ brāhmaṇā’’tiādinā attanā sampaṭicchito, tameva atthaṃ nigamanavasena dassento yathānusandhināva satthā desanaṃ niṭṭhāpesi.

    अरञ्‍ञवासकारणवण्णना निट्ठिता।

    Araññavāsakāraṇavaṇṇanā niṭṭhitā.

    देसनानुमोदनावण्णना

    Desanānumodanāvaṇṇanā

    ५६. एवं निट्ठापिताय देसनाय ब्राह्मणो तत्थ भगवति पसादं पवेदेन्तो ‘‘अभिक्‍कन्त’’न्तिआदिमाह। अभिक्‍कन्ताति (सारत्थ॰ टी॰ १.१५.देसनानुमोदनकथा; दी॰ नि॰ टी॰ १.२५०; सं॰ नि॰ टी॰ १.१.१; अ॰ नि॰ टी॰ २.२.१६) अतिक्‍कन्ता, विगताति अत्थोति आह ‘‘खये दिस्सती’’ति। तेनेव हि ‘‘निक्खन्तो पठमो यामो’’ति वुत्तं। अभिक्‍कन्ततरोति अतिविय कन्ततरो मनोरमो। तादिसो च सुन्दरो भद्दको नाम होतीति आह ‘‘सुन्दरे दिस्सती’’ति।

    56. Evaṃ niṭṭhāpitāya desanāya brāhmaṇo tattha bhagavati pasādaṃ pavedento ‘‘abhikkanta’’ntiādimāha. Abhikkantāti (sārattha. ṭī. 1.15.desanānumodanakathā; dī. ni. ṭī. 1.250; saṃ. ni. ṭī. 1.1.1; a. ni. ṭī. 2.2.16) atikkantā, vigatāti atthoti āha ‘‘khaye dissatī’’ti. Teneva hi ‘‘nikkhanto paṭhamo yāmo’’ti vuttaṃ. Abhikkantataroti ativiya kantataro manoramo. Tādiso ca sundaro bhaddako nāma hotīti āha ‘‘sundare dissatī’’ti.

    कोति देवनागयक्खगन्धब्बादीसु को कतमो। मेति मम। पादानीति पादे। इद्धियाति इमाय एवरूपाय देविद्धिया। यससाति इमिना एदिसेन परिवारेन परिजनेन। जलन्ति विज्‍जोतमानो। अभिक्‍कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन। वण्णेनाति छविवण्णेन सरीरवण्णनिभाय। सब्बा ओभासयं दिसाति दसपि दिसा ओभासेन्तो पभासेन्तो, चन्दो विय सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो। अभिरूपेति उळाररूपे सम्पन्‍नरूपे।

    Koti devanāgayakkhagandhabbādīsu ko katamo. Meti mama. Pādānīti pāde. Iddhiyāti imāya evarūpāya deviddhiyā. Yasasāti iminā edisena parivārena parijanena. Jalanti vijjotamāno. Abhikkantenāti ativiya kantena kamanīyena abhirūpena. Vaṇṇenāti chavivaṇṇena sarīravaṇṇanibhāya. Sabbā obhāsayaṃ disāti dasapi disā obhāsento pabhāsento, cando viya sūriyo viya ca ekobhāsaṃ ekālokaṃ karontoti gāthāya attho. Abhirūpeti uḷārarūpe sampannarūpe.

    ‘‘चोरो चोरो, सप्पो सप्पो’’तिआदीसु भये आमेडितं। ‘‘विज्झ विज्झ, पहर पहरा’’तिआदीसु कोधे, ‘‘साधु साधूतिआदीसु (म॰ नि॰ १.३२७; सं॰ नि॰ २.१२७; ३.३५; ५.१०८५) पसंसायं, ‘‘गच्छ गच्छ, लुनाहि लुनाही’’तिआदीसु तुरिते, ‘‘आगच्छ आगच्छा’’तिआदीसु कोतूहले, ‘‘बुद्धो बुद्धोति चिन्तेन्तो’’तिआदीसु (बु॰ वं॰ २.४४) अच्छरे, ‘‘अभिक्‍कमथायस्मन्तो, अभिक्‍कमथायस्मन्तो’’तिआदीसु (दी॰ नि॰ ३.२०; अ॰ नि॰ ९.११) हासे, ‘‘कहं एकपुत्तक, कहं एकपुत्तका’’तिआदीसु (म॰ नि॰ २.३५३; सं॰ नि॰ २.६३) सोके, ‘‘अहो सुखं अहो सुख’’न्तिआदीसु (उदा॰ २०; दी॰ नि॰ ३.३०५; चूळव॰ ३३२) पसादे-सद्दो अवुत्तसमुच्‍चयत्थो। तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो। तत्थ ‘‘पापो पापो’’तिआदीसु गरहायं। ‘‘अभिरूपक अभिरूपका’’तिआदीसु असम्माने दट्ठब्बं।

    ‘‘Coro coro, sappo sappo’’tiādīsu bhaye āmeḍitaṃ. ‘‘Vijjha vijjha, pahara paharā’’tiādīsu kodhe, ‘‘sādhu sādhūtiādīsu (ma. ni. 1.327; saṃ. ni. 2.127; 3.35; 5.1085) pasaṃsāyaṃ, ‘‘gaccha gaccha, lunāhi lunāhī’’tiādīsu turite, ‘‘āgaccha āgacchā’’tiādīsu kotūhale, ‘‘buddho buddhoti cintento’’tiādīsu (bu. vaṃ. 2.44) acchare, ‘‘abhikkamathāyasmanto, abhikkamathāyasmanto’’tiādīsu (dī. ni. 3.20; a. ni. 9.11) hāse, ‘‘kahaṃ ekaputtaka, kahaṃ ekaputtakā’’tiādīsu (ma. ni. 2.353; saṃ. ni. 2.63) soke, ‘‘aho sukhaṃ aho sukha’’ntiādīsu (udā. 20; dī. ni. 3.305; cūḷava. 332) pasāde. Ca-saddo avuttasamuccayattho. Tena garahāasammānādīnaṃ saṅgaho daṭṭhabbo. Tattha ‘‘pāpo pāpo’’tiādīsu garahāyaṃ. ‘‘Abhirūpaka abhirūpakā’’tiādīsu asammāne daṭṭhabbaṃ.

    नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो ‘‘अथ वा’’तिआदिमाह। अभिक्‍कन्तन्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं, तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं। अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेन लिङ्गविभत्तिविपरिणामो वेदितब्बो। दुतियपदेपि एसेव नयो। दोसनासनतोति रागादिकिलेसदोसविधमनतो, गुणाधिगमनतोति सीलादिगुणानं सम्पापनतो। ये गुणे देसना अधिगमेति, तेसु पधानभूता दस्सेतब्बाति ते पधानभूते ताव दस्सेतुं ‘‘सद्धाजननतो पञ्‍ञाजननतो’’ति वुत्तं। सद्धापमुखा हि लोकिया गुणा, पञ्‍ञापमुखा लोकुत्तरा। सीलादिअत्थसम्पत्तिया सात्थतो, सभावनिरुत्तिसम्पत्तिया सब्यञ्‍जनतो। सुविञ्‍ञेय्यसद्दपयोगताय उत्तानपदतो, सण्हसुखुमभावेन दुब्बिञ्‍ञेय्यत्थताय गम्भीरत्थतो। सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो, विपुलविसुद्धपेमनीयत्थताय हदयङ्गमतो। मानातिमानविधमनेन अनत्तुक्‍कंसनतो, थम्भसारम्भमद्दनेन अपरवम्भनतो। हिताधिप्पायपवत्तिया परेसं रागपरिळाहादिवूपसमनेन च करुणासीतलतो, किलेसन्धकारविधमनेन पञ्‍ञावदाततो। करवीकरुतमञ्‍जुताय आपाथरमणीयतो, पुब्बापराविरुद्धसुविसुद्धत्थताय विमद्दक्खमतो। आपाथरमणीयताय एव सुय्यमानसुखतो, विमद्दक्खमताय हितज्झासयप्पवत्तितताय च वीमंसियमानहिततो। एवमादीहीति आदिसद्देन संसारचक्‍कनिवत्तनतो, सद्धम्मचक्‍कप्पवत्तनतो, मिच्छावादविधमनतो, सम्मावादपतिट्ठापनतो, अकुसलमूलसमुद्धरणतो, कुसलमूलसंरोपनतो, अपायद्वारपिधानतो, सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो, अनुसयसमुग्घातनतोति एवमादीनं सङ्गहो दट्ठब्बो।

    Nayidaṃ āmeḍitavasena dvikkhattuṃ vuttaṃ, atha kho atthadvayavasenāti dassento ‘‘atha vā’’tiādimāha. Abhikkantanti vacanaṃ apekkhitvā napuṃsakaliṅgavasena vuttaṃ, taṃ pana bhagavato vacanaṃ dhammassa desanāti katvā tathā vuttaṃ. Atthamattadassanaṃ vā etaṃ, tasmā atthavasena liṅgavibhattivipariṇāmo veditabbo. Dutiyapadepi eseva nayo. Dosanāsanatoti rāgādikilesadosavidhamanato, guṇādhigamanatoti sīlādiguṇānaṃ sampāpanato. Ye guṇe desanā adhigameti, tesu padhānabhūtā dassetabbāti te padhānabhūte tāva dassetuṃ ‘‘saddhājananato paññājananato’’ti vuttaṃ. Saddhāpamukhā hi lokiyā guṇā, paññāpamukhā lokuttarā. Sīlādiatthasampattiyā sātthato, sabhāvaniruttisampattiyā sabyañjanato. Suviññeyyasaddapayogatāya uttānapadato, saṇhasukhumabhāvena dubbiññeyyatthatāya gambhīratthato. Siniddhamudumadhurasaddapayogatāya kaṇṇasukhato, vipulavisuddhapemanīyatthatāya hadayaṅgamato. Mānātimānavidhamanena anattukkaṃsanato, thambhasārambhamaddanena aparavambhanato. Hitādhippāyapavattiyā paresaṃ rāgapariḷāhādivūpasamanena ca karuṇāsītalato, kilesandhakāravidhamanena paññāvadātato. Karavīkarutamañjutāya āpātharamaṇīyato, pubbāparāviruddhasuvisuddhatthatāya vimaddakkhamato. Āpātharamaṇīyatāya eva suyyamānasukhato, vimaddakkhamatāya hitajjhāsayappavattitatāya ca vīmaṃsiyamānahitato. Evamādīhīti ādisaddena saṃsāracakkanivattanato, saddhammacakkappavattanato, micchāvādavidhamanato, sammāvādapatiṭṭhāpanato, akusalamūlasamuddharaṇato, kusalamūlasaṃropanato, apāyadvārapidhānato, saggamaggadvāravivaraṇato, pariyuṭṭhānavūpasamanato, anusayasamugghātanatoti evamādīnaṃ saṅgaho daṭṭhabbo.

    अधोमुखट्ठपितन्ति केनचि अधोमुखं ठपितं। हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखजातं। उग्घाटेय्याति विवटं करेय्य। हत्थे गहेत्वाति ‘‘पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा’’तिआदीनि अवत्वा हत्थे गहेत्वा ‘‘निस्सन्देहं एस मग्गो, एवं गच्छा’’ति वदेय्य। काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी।

    Adhomukhaṭṭhapitanti kenaci adhomukhaṃ ṭhapitaṃ. Heṭṭhāmukhajātanti sabhāveneva heṭṭhāmukhajātaṃ. Ugghāṭeyyāti vivaṭaṃ kareyya. Hatthe gahetvāti ‘‘puratthābhimukho, uttarābhimukho vā gacchā’’tiādīni avatvā hatthe gahetvā ‘‘nissandehaṃ esa maggo, evaṃ gacchā’’ti vadeyya. Kāḷapakkhacātuddasīti kāḷapakkhe cātuddasī.

    निकुज्‍जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्‍कुज्‍जेय्य। हेट्ठामुखजातताय सद्धम्मविमुखं, अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्बं, न यथासङ्ख्यं। कामं कामच्छन्दादयोपि पटिच्छादका, मिच्छादिट्ठि पन सविसेसं पटिच्छादिकाति आह ‘‘मिच्छादिट्ठिगहनपटिच्छन्‍न’’न्ति। तेनाह भगवा ‘‘मिच्छादिट्ठिपरमाहं, भिक्खवे, वज्‍जं वदामी’’ति (अ॰ नि॰ १.३१०)। सब्बो अपायगामिमग्गो कुम्मग्गो ‘‘कुच्छितो मग्गो’’ति कत्वा। सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिट्ठिआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गो। तेनेव हि तदुभयपटिपक्खतं सन्धाय ‘‘सग्गमोक्खमग्गं आचिक्खन्तेना’’ति वुत्तं। सप्पिआदिसन्‍निस्सयो पदीपो न तथा उज्‍जलो, यथा तेलसन्‍निस्सयोति तेलपज्‍जोतग्गहणंएतेहि परियायेहीति एतेहि निकुज्‍जितुक्‍कुज्‍जनपटिच्छन्‍नविवरणादिउपमोपमितब्बपकारेहि, एतेहि वा यथावुत्तेहि सोळसारम्मणपरिग्गहअसम्मोहविहारदिब्बविहारविभावनपरियायेहि विज्‍जात्तयविभावनापदेसेन अत्तनो सब्बञ्‍ञुगुणविभावनपरियायेहि च। तेनाह ‘‘अनेकपरियायेन धम्मो पकासितो’’ति।

    Nikujjitaṃ ādheyyassa anādhārabhūtaṃ bhājanaṃ ādhārabhāvāpādanavasena ukkujjeyya. Heṭṭhāmukhajātatāya saddhammavimukhaṃ, adhomukhaṭṭhapitatāya asaddhamme patitanti evaṃ padadvayaṃ yathārahaṃ yojetabbaṃ, na yathāsaṅkhyaṃ. Kāmaṃ kāmacchandādayopi paṭicchādakā, micchādiṭṭhi pana savisesaṃ paṭicchādikāti āha ‘‘micchādiṭṭhigahanapaṭicchanna’’nti. Tenāha bhagavā ‘‘micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī’’ti (a. ni. 1.310). Sabbo apāyagāmimaggo kummaggo ‘‘kucchito maggo’’ti katvā. Sammādiṭṭhiādīnaṃ ujupaṭipakkhatāya micchādiṭṭhiādayo aṭṭha micchattadhammā micchāmaggo. Teneva hi tadubhayapaṭipakkhataṃ sandhāya ‘‘saggamokkhamaggaṃ ācikkhantenā’’ti vuttaṃ. Sappiādisannissayo padīpo na tathā ujjalo, yathā telasannissayoti telapajjotaggahaṇaṃ. Etehi pariyāyehīti etehi nikujjitukkujjanapaṭicchannavivaraṇādiupamopamitabbapakārehi, etehi vā yathāvuttehi soḷasārammaṇapariggahaasammohavihāradibbavihāravibhāvanapariyāyehi vijjāttayavibhāvanāpadesena attano sabbaññuguṇavibhāvanapariyāyehi ca. Tenāha ‘‘anekapariyāyena dhammo pakāsito’’ti.

    देसनानुमोदनावण्णना निट्ठिता।

    Desanānumodanāvaṇṇanā niṭṭhitā.

    पसन्‍नकारवण्णना

    Pasannakāravaṇṇanā

    पसन्‍नकारन्ति पसन्‍नेहि कातब्बं सक्‍कारं। सरणन्ति पटिसरणं। तेनाह ‘‘परायण’’न्ति। परायणभावो च अनत्थनिसेधनेन अत्थसम्पटिपादनेन च होतीति आह ‘‘अघस्स ताता हितस्स च विधाता’’ति। अघस्साति दुक्खतोति वदन्ति, पापतोति पन युत्तं। निस्सक्‍के चेतं सामिवचनं। एत्थ च नायं गमि-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा ‘‘अजं गामं नेती’’ति वुच्‍चति, एवं ‘‘गोतमं सरणं गच्छामी’’ति वत्तुं न सक्‍का, ‘‘सरणन्ति गच्छामी’’ति पन वत्तब्बं। इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो, तस्स चायमत्थो – गमनञ्‍च तदधिप्पायेन भजनं, तथा जाननं वाति दस्सेन्तो ‘‘इति इमिना अधिप्पायेना’’तिआदिमाह । तत्थ भजामीतिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं। भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरता, पयिरुपासनं वत्तपटिवत्तकरणेन उपट्ठानन्ति एवं सब्बथापि अनञ्‍ञसरणतंयेव दीपेति। ‘‘गच्छामी’’ति पदस्स कथं ‘‘बुज्झामी’’ति अयमत्थो लब्भतीति आह ‘‘येसञ्ही’’तिआदि।

    Pasannakāranti pasannehi kātabbaṃ sakkāraṃ. Saraṇanti paṭisaraṇaṃ. Tenāha ‘‘parāyaṇa’’nti. Parāyaṇabhāvo ca anatthanisedhanena atthasampaṭipādanena ca hotīti āha ‘‘aghassa tātā hitassa ca vidhātā’’ti. Aghassāti dukkhatoti vadanti, pāpatoti pana yuttaṃ. Nissakke cetaṃ sāmivacanaṃ. Ettha ca nāyaṃ gami-saddo nī-saddādayo viya dvikammako, tasmā yathā ‘‘ajaṃ gāmaṃ netī’’ti vuccati, evaṃ ‘‘gotamaṃ saraṇaṃ gacchāmī’’ti vattuṃ na sakkā, ‘‘saraṇanti gacchāmī’’ti pana vattabbaṃ. Iti-saddo cettha luttaniddiṭṭho, tassa cāyamattho – gamanañca tadadhippāyena bhajanaṃ, tathā jānanaṃ vāti dassento ‘‘iti iminā adhippāyenā’’tiādimāha . Tattha bhajāmītiādīsu purimassa purimassa pacchimaṃ pacchimaṃ atthavacanaṃ. Bhajanaṃ vā saraṇādhippāyena upasaṅkamanaṃ, sevanaṃ santikāvacaratā, payirupāsanaṃ vattapaṭivattakaraṇena upaṭṭhānanti evaṃ sabbathāpi anaññasaraṇataṃyeva dīpeti. ‘‘Gacchāmī’’ti padassa kathaṃ ‘‘bujjhāmī’’ti ayamattho labbhatīti āha ‘‘yesañhī’’tiādi.

    अधिगतमग्गे, सच्छिकतनिरोधेति पदद्वयेनपि फलट्ठा एव दस्सिता, न मग्गट्ठाति ते दस्सेन्तो ‘‘यथानुसिट्ठं पटिपज्‍जमाने चा’’ति आह। ननु च कल्याणपुथुज्‍जनोपि यथानुसिट्ठं पटिपज्‍जतीति वुच्‍चतीति? किञ्‍चापि वुच्‍चति, निप्परियायेन पन मग्गट्ठा एव तथा वत्तब्बा, न इतरे नियामोक्‍कमनाभावतो। तथा हि ते एव ‘‘अपायेसु अपतमाने धारेती’’ति वुत्ता। सम्मत्तनियामोक्‍कमनेन हि अपायविनिमुत्तिसम्भवो। अक्खायतीति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा। तेन ‘‘यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं अग्गमक्खायती’’ति सुत्तपदं (अ॰ नि॰ ४.३४; इतिवु॰ ९०) सङ्गण्हाति, वित्थारोति वा इमिना। एत्थ च अरियमग्गो निय्यानिकताय, निब्बानं तस्स तदत्थसिद्धिहेतुतायाति उभयमेवेत्थ निप्परियायेन धम्मोति वुत्तो। निब्बानञ्हि आरम्मणपच्‍चयभूतं लभित्वा अरियमग्गस्स तदत्थसिद्धि, अरियफलानं ‘‘यस्मा ताय सद्धाय अवूपसन्ताया’’तिआदिवचनतो मग्गेन समुच्छिन्‍नानं किलेसानं पटिप्पस्सद्धिपहानकिच्‍चताय निय्यानानुगुणताय निय्यानपरियोसानताय च। परियत्तिधम्मस्स पन निय्यानधम्मसमधिगमहेतुतायाति इमिना परियायेन धम्मभावो लब्भति एव, स्वायमत्थो पाठारुळ्हो एवाति दस्सेन्तो ‘‘न केवल’’न्तिआदिमाह।

    Adhigatamagge,sacchikatanirodheti padadvayenapi phalaṭṭhā eva dassitā, na maggaṭṭhāti te dassento ‘‘yathānusiṭṭhaṃ paṭipajjamāne cā’’ti āha. Nanu ca kalyāṇaputhujjanopi yathānusiṭṭhaṃ paṭipajjatīti vuccatīti? Kiñcāpi vuccati, nippariyāyena pana maggaṭṭhā eva tathā vattabbā, na itare niyāmokkamanābhāvato. Tathā hi te eva ‘‘apāyesu apatamāne dhāretī’’ti vuttā. Sammattaniyāmokkamanena hi apāyavinimuttisambhavo. Akkhāyatīti ettha iti-saddo ādiattho, pakārattho vā. Tena ‘‘yāvatā, bhikkhave, dhammā saṅkhatā vā asaṅkhatā vā, virāgo tesaṃ aggamakkhāyatī’’ti suttapadaṃ (a. ni. 4.34; itivu. 90) saṅgaṇhāti, vitthāroti vā iminā. Ettha ca ariyamaggo niyyānikatāya, nibbānaṃ tassa tadatthasiddhihetutāyāti ubhayamevettha nippariyāyena dhammoti vutto. Nibbānañhi ārammaṇapaccayabhūtaṃ labhitvā ariyamaggassa tadatthasiddhi, ariyaphalānaṃ ‘‘yasmā tāya saddhāya avūpasantāyā’’tiādivacanato maggena samucchinnānaṃ kilesānaṃ paṭippassaddhipahānakiccatāya niyyānānuguṇatāya niyyānapariyosānatāya ca. Pariyattidhammassa pana niyyānadhammasamadhigamahetutāyāti iminā pariyāyena dhammabhāvo labbhati eva, svāyamattho pāṭhāruḷho evāti dassento ‘‘na kevala’’ntiādimāha.

    कामरागो भवरागोति एवमादिभेदो सब्बोपि रागो विरज्‍जति पहीयति एतेनाति रागविरागोति मग्गो कथितो। एजासङ्खाताय तण्हाय अन्तोनिज्झानलक्खणस्स सोकस्स च तदुप्पत्तियं सब्बसो परिक्खीणत्ता अनेजमसोकन्ति फलं कथितं। अप्पटिकूलन्ति अविरोधदीपनतो केनचि अविरुद्धं, इट्ठं पणीतन्ति वा अत्थो। पगुणरूपेन पवत्तितत्ता, पकट्ठगुणविभावनतो वा पगुणं। यथाह ‘‘विहिंससञ्‍ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मे’’ति। सब्बधम्मक्खन्धा कथिताति योजना।

    Kāmarāgo bhavarāgoti evamādibhedo sabbopi rāgo virajjati pahīyati etenāti rāgavirāgoti maggo kathito. Ejāsaṅkhātāya taṇhāya antonijjhānalakkhaṇassa sokassa ca taduppattiyaṃ sabbaso parikkhīṇattā anejamasokanti phalaṃ kathitaṃ. Appaṭikūlanti avirodhadīpanato kenaci aviruddhaṃ, iṭṭhaṃ paṇītanti vā attho. Paguṇarūpena pavattitattā, pakaṭṭhaguṇavibhāvanato vā paguṇaṃ. Yathāha ‘‘vihiṃsasaññī paguṇaṃ na bhāsiṃ, dhammaṃ paṇītaṃ manujesu brahme’’ti. Sabbadhammakkhandhā kathitāti yojanā.

    दिट्ठिसीलसङ्घातेनाति ‘‘यायं दिट्ठि अरिया निय्यानिका निय्याति तक्‍करस्स सम्मा दुक्खक्खयाय, तथारूपाय दिट्ठिया दिट्ठिसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४, ३५६; म॰ नि॰ १.४९२; ३.५४) एवं वुत्ताय दिट्ठिया, ‘‘यानि तानि सीलानि अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्‍ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि , तथारूपेहि सीलेहि सीलसामञ्‍ञगतो विहरती’’ति (दी॰ नि॰ ३.३२४; म॰ नि॰ १.४९२; ३.५४; अ॰ नि॰ ६.१२; परि॰ २७४) एवं वुत्तानं सीलानञ्‍च संहतभावेन, दिट्ठिसीलसामञ्‍ञेनाति अत्थो। संहतोति घटितो। अरियपुग्गला हि यत्थ कत्थचि दूरे ठितापि अत्तनो गुणसामग्गिया संहता एव। अट्ठ च पुग्गल धम्मदसा तेति ते पुरिसयुगवसेन चत्तारोपि पुग्गलवसेन अट्ठेव अरियधम्मस्स पच्‍चक्खदस्साविताय धम्मदसा। तीणि वत्थूनि सरणन्ति गमनेन तिक्खत्तुं गमनेन च तीणि सरणगमनानिपटिवेदेसीति अत्तनो हदयगतं वाचाय पवेदेसि।

    Diṭṭhisīlasaṅghātenāti ‘‘yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharatī’’ti (dī. ni. 3.324, 356; ma. ni. 1.492; 3.54) evaṃ vuttāya diṭṭhiyā, ‘‘yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni , tathārūpehi sīlehi sīlasāmaññagato viharatī’’ti (dī. ni. 3.324; ma. ni. 1.492; 3.54; a. ni. 6.12; pari. 274) evaṃ vuttānaṃ sīlānañca saṃhatabhāvena, diṭṭhisīlasāmaññenāti attho. Saṃhatoti ghaṭito. Ariyapuggalā hi yattha katthaci dūre ṭhitāpi attano guṇasāmaggiyā saṃhatā eva. Aṭṭha ca puggala dhammadasā teti te purisayugavasena cattāropi puggalavasena aṭṭheva ariyadhammassa paccakkhadassāvitāya dhammadasā. Tīṇi vatthūni saraṇanti gamanena tikkhattuṃ gamanena ca tīṇi saraṇagamanāni. Paṭivedesīti attano hadayagataṃ vācāya pavedesi.

    पसन्‍नकारवण्णना निट्ठिता।

    Pasannakāravaṇṇanā niṭṭhitā.

    सरणगमनकथावण्णना

    Saraṇagamanakathāvaṇṇanā

    सरणगमनस्स विसयपभेदफलसंकिलेसभेदानं विय कत्तु च विभावना तत्थ कोसल्‍लाय होतीति ‘‘सरणगमनेसु कोसल्‍लत्थं सरणं…पे॰… वेदितब्बो’’ति वुत्तं तेन विना सरणगमनस्सेव असम्भवतो। कस्मा पनेत्थ वोदानं न गहितं, ननु वोदानविभावनापि तत्थ कोसल्‍लावहाति? सच्‍चमेतं, तं पन संकिलेसग्गहणेनेव अत्थतो दीपितं होतीति न गहितं। यानि हि तेसं संकिलेसकारणानि अञ्‍ञाणादीनि, तेसं सब्बेन सब्बं अनुप्पन्‍नानं अनुप्पादनेन, उप्पन्‍नानञ्‍च पहानेन वोदानं होतीति। हिंसत्थस्स सर-सद्दस्स वसेनेतं पदं दट्ठब्बन्ति ‘‘हिंसतीति सरण’’न्ति वत्वा तं पन हिंसनं केसं, कथं, कस्स वाति चोदनं सोधेन्तो ‘‘सरणगतान’’न्तिआदिमाह। तत्थ भयन्ति वट्टभयं। सन्तासन्ति चित्तुत्रासं। तेनेव चेतसिकदुक्खस्स गहितत्ता दुक्खन्ति इध कायिकं दुक्खं। दुग्गतिपरिकिलेसन्ति दुग्गतिपरियापन्‍नं सब्बं दुक्खं। तयिदं सब्बं परतो फलकथायं आवि भविस्सति। एतन्ति ‘‘सरण’’न्ति पदं।

    Saraṇagamanassa visayapabhedaphalasaṃkilesabhedānaṃ viya kattu ca vibhāvanā tattha kosallāya hotīti ‘‘saraṇagamanesu kosallatthaṃsaraṇaṃ…pe… veditabbo’’ti vuttaṃ tena vinā saraṇagamanasseva asambhavato. Kasmā panettha vodānaṃ na gahitaṃ, nanu vodānavibhāvanāpi tattha kosallāvahāti? Saccametaṃ, taṃ pana saṃkilesaggahaṇeneva atthato dīpitaṃ hotīti na gahitaṃ. Yāni hi tesaṃ saṃkilesakāraṇāni aññāṇādīni, tesaṃ sabbena sabbaṃ anuppannānaṃ anuppādanena, uppannānañca pahānena vodānaṃ hotīti. Hiṃsatthassa sara-saddassa vasenetaṃ padaṃ daṭṭhabbanti ‘‘hiṃsatīti saraṇa’’nti vatvā taṃ pana hiṃsanaṃ kesaṃ, kathaṃ, kassa vāti codanaṃ sodhento ‘‘saraṇagatāna’’ntiādimāha. Tattha bhayanti vaṭṭabhayaṃ. Santāsanti cittutrāsaṃ. Teneva cetasikadukkhassa gahitattā dukkhanti idha kāyikaṃ dukkhaṃ. Duggatiparikilesanti duggatipariyāpannaṃ sabbaṃ dukkhaṃ. Tayidaṃ sabbaṃ parato phalakathāyaṃ āvi bhavissati. Etanti ‘‘saraṇa’’nti padaṃ.

    एवं अविसेसतो सरणसद्दस्स अत्थं दस्सेत्वा इदानि विसेसतो दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं। हिते पवत्तमानेनाति ‘‘सम्पन्‍नसीला, भिक्खवे, विहरथा’’तिआदिना (म॰ नि॰ १.६४, ६९) अत्थे नियोजनेन। अहिता च निवत्तनेनाति ‘‘पाणातिपातस्स खो पापको विपाको पापकं अभिसम्पराय’’न्तिआदिना आदीनवदस्सनादिमुखेन अनत्थतो विनिवत्तनेन। भयं हिंसतीति हिताहितेसु अप्पवत्तिपवत्तिहेतुकं ब्यसनं अप्पवत्तिकरणेन विनासेति । भवकन्तारा उत्तारणेन मग्गसङ्खातो धम्मो, इतरो अस्सासदानेन सत्तानं भयं हिंसतीति योजना। कारानन्ति दानवसेन पूजावसेन च उपनीतानं सक्‍कारानं। विपुलफलपटिलाभकरणेन सत्तानं भयं हिंसति अनुत्तरदक्खिणेय्यभावतोति अधिप्पायो। इमिनापि परियायेनाति इमिनापि विभजित्वा वुत्तेन कारणेन।

    Evaṃ avisesato saraṇasaddassa atthaṃ dassetvā idāni visesato dassetuṃ ‘‘atha vā’’tiādi vuttaṃ. Hite pavattamānenāti ‘‘sampannasīlā, bhikkhave, viharathā’’tiādinā (ma. ni. 1.64, 69) atthe niyojanena. Ahitā ca nivattanenāti ‘‘pāṇātipātassa kho pāpako vipāko pāpakaṃ abhisamparāya’’ntiādinā ādīnavadassanādimukhena anatthato vinivattanena. Bhayaṃ hiṃsatīti hitāhitesu appavattipavattihetukaṃ byasanaṃ appavattikaraṇena vināseti . Bhavakantārā uttāraṇena maggasaṅkhāto dhammo, itaro assāsadānena sattānaṃ bhayaṃ hiṃsatīti yojanā. Kārānanti dānavasena pūjāvasena ca upanītānaṃ sakkārānaṃ. Vipulaphalapaṭilābhakaraṇena sattānaṃ bhayaṃ hiṃsati anuttaradakkhiṇeyyabhāvatoti adhippāyo. Imināpi pariyāyenāti imināpi vibhajitvā vuttena kāraṇena.

    ‘‘सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्‍नो सङ्घो’’ति एवं पवत्तो तत्थ रतनत्तये पसादो तप्पसादो, तदेव रतनत्तयं गरु एतस्साति तग्गरु, तस्स भावो तग्गरुता, तप्पसादो च तग्गरुता च तप्पसादतग्गरुता, ताहि। विधुतदिट्ठिविचिकिच्छासम्मोहअस्सद्धियादिताय विहतकिलेसो। ‘‘तदेव रतनत्तयं परायणं गति ताणं लेण’’न्ति एवं आकारेन पवत्तिया तप्परायणताकारपवत्तो चित्तुप्पादो सरणगमनं ‘‘सरणन्ति गच्छति एतेना’’ति। तंसमङ्गीति तेन यथावुत्तचित्तुप्पादेन समन्‍नागतो। एवं उपेतीति एवं भजति सेवति पयिरुपासति, एवं वा जानाति बुज्झतीति एवमत्थो वेदितब्बो। एत्थ च पसादग्गहणेन लोकियसरणगमनमाह। तञ्हि पसादप्पधानं, न ञाणप्पधानं। गरुतागहणेन लोकुत्तरं। अरिया हि रतनत्तयं गुणाभिञ्‍ञाताय पासाणच्छत्तं विय गरुं कत्वा पस्सन्ति, तस्मा तप्पसादेन विक्खम्भनवसेन विहतकिलेसो तग्गरुताय समुच्छेदवसेनाति योजेतब्बं। तप्परायणता पनेत्थ तग्गतिकताति ताय चतुब्बिधम्पि वक्खमानं सरणगमनं गहितन्ति दट्ठब्बं। अविसेसेन वा पसादगरुता जोतिताति पसादग्गहणेन अवेच्‍चप्पसादस्स इतरस्स च गहणं, तथा गरुतागहणेनाति उभयेनपि उभयं सरणगमनं योजेतब्बं।

    ‘‘Sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho’’ti evaṃ pavatto tattha ratanattaye pasādo tappasādo, tadeva ratanattayaṃ garu etassāti taggaru, tassa bhāvo taggarutā, tappasādo ca taggarutā ca tappasādataggarutā, tāhi. Vidhutadiṭṭhivicikicchāsammohaassaddhiyāditāya vihatakileso. ‘‘Tadeva ratanattayaṃ parāyaṇaṃ gati tāṇaṃ leṇa’’nti evaṃ ākārena pavattiyā tapparāyaṇatākārapavatto cittuppādo saraṇagamanaṃ ‘‘saraṇanti gacchati etenā’’ti. Taṃsamaṅgīti tena yathāvuttacittuppādena samannāgato. Evaṃ upetīti evaṃ bhajati sevati payirupāsati, evaṃ vā jānāti bujjhatīti evamattho veditabbo. Ettha ca pasādaggahaṇena lokiyasaraṇagamanamāha. Tañhi pasādappadhānaṃ, na ñāṇappadhānaṃ. Garutāgahaṇena lokuttaraṃ. Ariyā hi ratanattayaṃ guṇābhiññātāya pāsāṇacchattaṃ viya garuṃ katvā passanti, tasmā tappasādena vikkhambhanavasena vihatakileso taggarutāya samucchedavasenāti yojetabbaṃ. Tapparāyaṇatā panettha taggatikatāti tāya catubbidhampi vakkhamānaṃ saraṇagamanaṃ gahitanti daṭṭhabbaṃ. Avisesena vā pasādagarutā jotitāti pasādaggahaṇena aveccappasādassa itarassa ca gahaṇaṃ, tathā garutāgahaṇenāti ubhayenapi ubhayaṃ saraṇagamanaṃ yojetabbaṃ.

    मग्गक्खणे इज्झतीति योजना। निब्बानारम्मणं हुत्वाति एतेन अत्थतो चतुसच्‍चाधिगमोयेव लोकुत्तरं सरणगमनन्ति दस्सेति। तत्थ हि निब्बानधम्मो सच्छिकिरियाभिसमयवसेन, मग्गधम्मो भावनाभिसमयवसेन पटिविज्झियमानोयेव सरणगमनत्तं साधेति, बुद्धगुणा पन सावकगोचरभूता परिञ्‍ञाभिसमयवसेन, तथा अरियसङ्घगुणा। तेनाह ‘‘किच्‍चतो सकलेपि रतनत्तये इज्झती’’ति, इज्झन्तञ्‍च सहेव इज्झति, न लोकियं विय पटिपाटिया असम्मोहपटिवेधेन पटिविद्धत्ताति अधिप्पायो। ये पन वदन्ति ‘‘न सरणगमनं निब्बानारम्मणं हुत्वा पवत्तति, मग्गस्स अधिगतत्ता पन अधिगतमेव होति एकच्‍चानं तेविज्‍जादीनं लोकियविज्‍जादयो विया’’ति, तेसं लोकियमेव सरणगमनं सिया, न लोकुत्तरं, तञ्‍च अयुत्तं दुविधस्सपि इच्छितब्बत्ता। न्ति लोकियसरणगमनं। सद्धापटिलाभो ‘‘सम्मासम्बुद्धो भगवा’’तिआदिना। सद्धामूलिकाति यथावुत्तसद्धापुब्बङ्गमा सम्मादिट्ठि बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपतिञ्‍च लोकियावबोधवसेनेव सम्मा ञायेन दस्सनतो। ‘‘सद्धामूलिका सम्मादिट्ठी’’ति एतेन सद्धूपनिस्सया यथावुत्तलक्खणा पञ्‍ञा लोकियसरणगमनन्ति दस्सेति। तेनाह ‘‘दिट्ठिजुकम्मन्ति वुच्‍चती’’ति ‘‘दिट्ठि एव अत्तनो पच्‍चयेहि उजुं करीयती’’ति कत्वा। दिट्ठि वा उजुं करीयति एतेनाति दिट्ठिजुकम्मं, तथा पवत्तो चित्तुप्पादो । एवञ्‍च कत्वा ‘‘तप्परायणताकारपवत्तो चित्तुप्पादो’’ति इदञ्‍च वचनं समत्थितं होति। सद्धापुब्बङ्गमसम्मादिट्ठिग्गहणं पन चित्तुप्पादस्स तप्पधानतायाति दट्ठब्बं। ‘‘सद्धापटिलाभो’’ति इमिना मातादीहि उस्साहितदारकादीनं विय ञाणविप्पयुत्तसरणगमनं दस्सेति, ‘‘सम्मादिट्ठी’’ति इमिना ञाणसम्पयुत्तसरणगमनं।

    Maggakkhaṇe ijjhatīti yojanā. Nibbānārammaṇaṃ hutvāti etena atthato catusaccādhigamoyeva lokuttaraṃ saraṇagamananti dasseti. Tattha hi nibbānadhammo sacchikiriyābhisamayavasena, maggadhammo bhāvanābhisamayavasena paṭivijjhiyamānoyeva saraṇagamanattaṃ sādheti, buddhaguṇā pana sāvakagocarabhūtā pariññābhisamayavasena, tathā ariyasaṅghaguṇā. Tenāha ‘‘kiccato sakalepi ratanattaye ijjhatī’’ti, ijjhantañca saheva ijjhati, na lokiyaṃ viya paṭipāṭiyā asammohapaṭivedhena paṭividdhattāti adhippāyo. Ye pana vadanti ‘‘na saraṇagamanaṃ nibbānārammaṇaṃ hutvā pavattati, maggassa adhigatattā pana adhigatameva hoti ekaccānaṃ tevijjādīnaṃ lokiyavijjādayo viyā’’ti, tesaṃ lokiyameva saraṇagamanaṃ siyā, na lokuttaraṃ, tañca ayuttaṃ duvidhassapi icchitabbattā. Tanti lokiyasaraṇagamanaṃ. Saddhāpaṭilābho ‘‘sammāsambuddho bhagavā’’tiādinā. Saddhāmūlikāti yathāvuttasaddhāpubbaṅgamā sammādiṭṭhi buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipatiñca lokiyāvabodhavaseneva sammā ñāyena dassanato. ‘‘Saddhāmūlikā sammādiṭṭhī’’ti etena saddhūpanissayā yathāvuttalakkhaṇā paññā lokiyasaraṇagamananti dasseti. Tenāha ‘‘diṭṭhijukammanti vuccatī’’ti ‘‘diṭṭhi eva attano paccayehi ujuṃ karīyatī’’ti katvā. Diṭṭhi vā ujuṃ karīyati etenāti diṭṭhijukammaṃ, tathā pavatto cittuppādo . Evañca katvā ‘‘tapparāyaṇatākārapavatto cittuppādo’’ti idañca vacanaṃ samatthitaṃ hoti. Saddhāpubbaṅgamasammādiṭṭhiggahaṇaṃ pana cittuppādassa tappadhānatāyāti daṭṭhabbaṃ. ‘‘Saddhāpaṭilābho’’ti iminā mātādīhi ussāhitadārakādīnaṃ viya ñāṇavippayuttasaraṇagamanaṃ dasseti, ‘‘sammādiṭṭhī’’ti iminā ñāṇasampayuttasaraṇagamanaṃ.

    तयिदं लोकियं सरणगमनं। अत्ता सन्‍निय्यातीयति अप्पीयति परिच्‍चजीयति एतेनाति अत्तसन्‍निय्यातनं, यथावुत्तं दिट्ठिजुकम्मं। तं रतनत्तयं परायणं पटिसरणं एतस्साति तप्परायणो, पुग्गलो, चित्तुप्पादो वा, तस्स भावो तप्परायणता, यथावुत्तदिट्ठिजुकम्ममेव। सरणन्ति अधिप्पायेन सिस्सभावं अन्तेवासिकभावं उपगच्छति एतेनाति सिस्सभावूपगमनं। सरणगमनाधिप्पायेनेव पणिपतति एतेनाति पणिपातो। सब्बत्थ यथावुत्तदिट्ठिजुकम्मवसेनेव अत्थो वेदितब्बो। अत्तपरिच्‍चजनन्ति संसारदुक्खनित्थरणत्थं अत्तनो अत्तभावस्स परिच्‍चजनं। एस नयो सेसेसुपि। बुद्धादीनंयेवाति अवधारणं इतरेसुपि सरणगमनविसेसेसु यथारहं वत्तब्बं। एवञ्हि तदञ्‍ञनिवत्तनं कतं होति।

    Tayidaṃ lokiyaṃ saraṇagamanaṃ. Attā sanniyyātīyati appīyati pariccajīyati etenāti attasanniyyātanaṃ, yathāvuttaṃ diṭṭhijukammaṃ. Taṃ ratanattayaṃ parāyaṇaṃ paṭisaraṇaṃ etassāti tapparāyaṇo, puggalo, cittuppādo vā, tassa bhāvo tapparāyaṇatā, yathāvuttadiṭṭhijukammameva. Saraṇanti adhippāyena sissabhāvaṃ antevāsikabhāvaṃ upagacchati etenāti sissabhāvūpagamanaṃ. Saraṇagamanādhippāyeneva paṇipatati etenāti paṇipāto. Sabbattha yathāvuttadiṭṭhijukammavaseneva attho veditabbo. Attapariccajananti saṃsāradukkhanittharaṇatthaṃ attano attabhāvassa pariccajanaṃ. Esa nayo sesesupi. Buddhādīnaṃyevāti avadhāraṇaṃ itaresupi saraṇagamanavisesesu yathārahaṃ vattabbaṃ. Evañhi tadaññanivattanaṃ kataṃ hoti.

    एवं अत्तसन्‍नियातनादीनि एकेन पकारेन दस्सेत्वा इदानि अपरेहिपि पकारेहि दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। तेन परियायन्तरेहिपि अत्तसन्‍निय्यातनादि कतमेव होति अत्थस्स अभिन्‍नत्ताति दस्सेति। आळवकादीनन्ति आदि-सद्देन सातागिरिहेमवतादीनं सङ्गहो दट्ठब्बो। ननु चेते आळवकादयो मग्गेनेव आगतसरणगमना, कथं तेसं तप्परायणतासरणगमनं वुत्तन्ति? मग्गेनागतसरणगमनेहिपि ‘‘सो अहं विचरिस्सामि गामा गाम’’न्तिआदिना (सं॰ नि॰ १.२४६) तेहि तप्परायणताकारस्स पवेदितत्ता तथा वुत्तं।

    Evaṃ attasanniyātanādīni ekena pakārena dassetvā idāni aparehipi pakārehi dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Tena pariyāyantarehipi attasanniyyātanādi katameva hoti atthassa abhinnattāti dasseti. Āḷavakādīnanti ādi-saddena sātāgirihemavatādīnaṃ saṅgaho daṭṭhabbo. Nanu cete āḷavakādayo maggeneva āgatasaraṇagamanā, kathaṃ tesaṃ tapparāyaṇatāsaraṇagamanaṃ vuttanti? Maggenāgatasaraṇagamanehipi ‘‘so ahaṃ vicarissāmi gāmā gāma’’ntiādinā (saṃ. ni. 1.246) tehi tapparāyaṇatākārassa paveditattā tathā vuttaṃ.

    ञाति…पे॰… वसेनाति एत्थ ञातिवसेन भयवसेन आचरियवसेन दक्खिणेय्यवसेनाति पच्‍चेकं ‘‘वसेना’’ति पदं योजेतब्बं। तत्थ ञातिवसेनाति ञातिभाववसेन। एवं सेसेसुपि। दक्खिणेय्यपणिपातेनाति दक्खिणेय्यताहेतुकेन पणिपातेन। इतरेहीति ञातिभावादिवसप्पवत्तेहि तीहि पणिपातेहि। इतरेहीतिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘तस्मा’’तिआदि वुत्तं। वन्दतीति पणिपातस्स लक्खणवचनं। एवरूपन्ति दिट्ठधम्मिकं सन्धाय वदति। सम्परायिकञ्हि निय्यानिकं वा अनुसासनं पच्‍चासीसन्तो दक्खिणेय्यपणिपातमेव करोतीति अधिप्पायो। सरणगमनप्पभेदोति सरणगमनविभागो।

    Ñāti…pe… vasenāti ettha ñātivasena bhayavasena ācariyavasena dakkhiṇeyyavasenāti paccekaṃ ‘‘vasenā’’ti padaṃ yojetabbaṃ. Tattha ñātivasenāti ñātibhāvavasena. Evaṃ sesesupi. Dakkhiṇeyyapaṇipātenāti dakkhiṇeyyatāhetukena paṇipātena. Itarehīti ñātibhāvādivasappavattehi tīhi paṇipātehi. Itarehītiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘tasmā’’tiādi vuttaṃ. Vandatīti paṇipātassa lakkhaṇavacanaṃ. Evarūpanti diṭṭhadhammikaṃ sandhāya vadati. Samparāyikañhi niyyānikaṃ vā anusāsanaṃ paccāsīsanto dakkhiṇeyyapaṇipātameva karotīti adhippāyo. Saraṇagamanappabhedoti saraṇagamanavibhāgo.

    अरियमग्गोयेव लोकुत्तरसरणगमनन्ति आह ‘‘चत्तारि सामञ्‍ञफलानि विपाकफल’’न्ति। सब्बदुक्खक्खयोति सकलस्स वट्टदुक्खस्स अनुप्पादनिरोधो। एतन्ति ‘‘चत्तारि अरियसच्‍चानि, सम्मप्पञ्‍ञाय पस्सती’’ति (ध॰ प॰ १९०) एवं वुत्तं अरियसच्‍चदस्सनं।

    Ariyamaggoyeva lokuttarasaraṇagamananti āha ‘‘cattāri sāmaññaphalāni vipākaphala’’nti. Sabbadukkhakkhayoti sakalassa vaṭṭadukkhassa anuppādanirodho. Etanti ‘‘cattāri ariyasaccāni, sammappaññāya passatī’’ti (dha. pa. 190) evaṃ vuttaṃ ariyasaccadassanaṃ.

    निच्‍चतो अनुपगमनादिवसेनाति निच्‍चन्ति अग्गहणादिवसेन। अट्ठानन्ति हेतुपटिक्खेपो। अनवकासोति पच्‍चयपटिक्खेपो। उभयेनपि कारणमेव पटिक्खिपति। न्ति येन कारणेन। दिट्ठिसम्पन्‍नोति मग्गदिट्ठिया सम्पन्‍नो सोतापन्‍नो। कञ्‍चि सङ्खारन्ति चतुभूमकेसु सङ्खतसङ्खारेसु एकसङ्खारम्पि। निच्‍चतो उपगच्छेय्याति ‘‘निच्‍चो’’ति गण्हेय्य। सुखतो उपगच्छेय्याति ‘‘एकन्तसुखी अत्ता होति अरोगो परं मरणा’’ति (दी॰ नि॰ १.७६) एवं अत्तदिट्ठिवसेन सुखतो गाहं सन्धायेतं वुत्तं। दिट्ठिविप्पयुत्तचित्तेन पन अरियसावको परिळाहवूपसमनत्थं मत्तहत्थिपरित्तासितो विय चोक्खब्राह्मणो उक्‍कारभूमिं कञ्‍चि सङ्खारं सुखतो उपगच्छति। अत्तवारे कसिणादिपञ्‍ञत्तिसङ्गहणत्थं ‘‘सङ्खार’’न्ति अवत्वा ‘‘कञ्‍चि धम्म’’न्ति वुत्तं। इमेसुपि वारेसु चतुभूमकवसेनेव परिच्छेदो वेदितब्बो तेभूमकवसेनेव वा। यं यञ्हि पुथुज्‍जनो गाहवसेन गण्हाति, ततो ततो अरियसावको गाहं विनिवेठेति। मातरन्तिआदीसु जनिका माता, जनको पिता, मनुस्सभूतो खीणासवो अरहाति अधिप्पेतो। किं पन अरियसावको अञ्‍ञं जीविता वोरोपेय्याति? एतम्पि अट्ठानं, पुथुज्‍जनभावस्स पन महासावज्‍जभावदस्सनत्थं अरियसावकस्स फलदीपनत्थञ्‍चेवं वुत्तं। दुट्ठचित्तो वधकचित्तेन पदुट्ठचित्तो। लोहितं उप्पादेय्याति जीवमानकसरीरे खुद्दकमक्खिकाय पिवनमत्तम्पि लोहितं उप्पादेय्य। सङ्घं भिन्देय्याति समानसंवासकं समानसीमायं ठितं सङ्घं ‘कम्मेन उद्देसेन वोहरन्तो अनुस्सावनेन सलाकग्गाहेना’’ति (परि॰ ४५८) एवं वुत्तेहि पञ्‍चहि कारणेहि भिन्देय्य । अञ्‍ञं सत्थारन्ति अञ्‍ञं तित्थकरं ‘‘अयं मे सत्था’’ति एवं गण्हेय्याति नेतं ठानं विज्‍जतीति अत्थो।

    Niccato anupagamanādivasenāti niccanti aggahaṇādivasena. Aṭṭhānanti hetupaṭikkhepo. Anavakāsoti paccayapaṭikkhepo. Ubhayenapi kāraṇameva paṭikkhipati. Yanti yena kāraṇena. Diṭṭhisampannoti maggadiṭṭhiyā sampanno sotāpanno. Kañci saṅkhāranti catubhūmakesu saṅkhatasaṅkhāresu ekasaṅkhārampi. Niccato upagaccheyyāti ‘‘nicco’’ti gaṇheyya. Sukhato upagaccheyyāti ‘‘ekantasukhī attā hoti arogo paraṃ maraṇā’’ti (dī. ni. 1.76) evaṃ attadiṭṭhivasena sukhato gāhaṃ sandhāyetaṃ vuttaṃ. Diṭṭhivippayuttacittena pana ariyasāvako pariḷāhavūpasamanatthaṃ mattahatthiparittāsito viya cokkhabrāhmaṇo ukkārabhūmiṃ kañci saṅkhāraṃ sukhato upagacchati. Attavāre kasiṇādipaññattisaṅgahaṇatthaṃ ‘‘saṅkhāra’’nti avatvā ‘‘kañci dhamma’’nti vuttaṃ. Imesupi vāresu catubhūmakavaseneva paricchedo veditabbo tebhūmakavaseneva vā. Yaṃ yañhi puthujjano gāhavasena gaṇhāti, tato tato ariyasāvako gāhaṃ viniveṭheti. Mātarantiādīsu janikā mātā, janako pitā, manussabhūto khīṇāsavo arahāti adhippeto. Kiṃ pana ariyasāvako aññaṃ jīvitā voropeyyāti? Etampi aṭṭhānaṃ, puthujjanabhāvassa pana mahāsāvajjabhāvadassanatthaṃ ariyasāvakassa phaladīpanatthañcevaṃ vuttaṃ. Duṭṭhacitto vadhakacittena paduṭṭhacitto. Lohitaṃ uppādeyyāti jīvamānakasarīre khuddakamakkhikāya pivanamattampi lohitaṃ uppādeyya. Saṅghaṃ bhindeyyāti samānasaṃvāsakaṃ samānasīmāyaṃ ṭhitaṃ saṅghaṃ ‘kammena uddesena voharanto anussāvanena salākaggāhenā’’ti (pari. 458) evaṃ vuttehi pañcahi kāraṇehi bhindeyya . Aññaṃ satthāranti aññaṃ titthakaraṃ ‘‘ayaṃ me satthā’’ti evaṃ gaṇheyyāti netaṃ ṭhānaṃ vijjatīti attho.

    न ते गमिस्सन्ति अपायभूमिन्ति ते बुद्धं सरणं गता तन्‍निमित्तं अपायभूमिं न गमिस्सन्ति, देवकायं पन परिपूरेस्सन्तीति अत्थो।

    Na te gamissanti apāyabhūminti te buddhaṃ saraṇaṃ gatā tannimittaṃ apāyabhūmiṃ na gamissanti, devakāyaṃ pana paripūressantīti attho.

    दसहि ठानेहीति दसहि कारणेहि। अधिग्गण्हन्तीति अधिभवन्ति। वेलामसुत्तादिवसेनापीति एत्थ ‘‘चतुरासीतिसहस्ससङ्खानं सुवण्णपातिरूपियपातिकंसपातीनं यथाक्‍कमं रूपियसुवण्णहिरञ्‍ञपूरानं करीसस्स चतुत्थभावप्पमाणानं सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं चतुरासीतिया अस्ससहस्सानं चतुरासीतिया रथसहस्सानं चतुरासीतिया धेनुसहस्सानं चतुरासीतिया कञ्‍ञासहस्सानं चतुरासीतिया पल्‍लङ्कसहस्सानं चतुरासीतिया वत्थकोटिसहस्सानं अपरिमाणस्स च खज्‍जभोज्‍जादिभेदस्स आहारस्स परिच्‍चजनवसेन सत्तमासाधिकानि सत्त संवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्‍नस्स दिन्‍नदानं महप्फलतरं, ततो सतं सोतापन्‍नानं दिन्‍नदानतो एकस्स सकदागामिस्स, ततो एकस्स अनागामिस्स, ततो एकस्स अरहतो, ततो एकस्स पच्‍चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्‍नदानं महप्फलतरं, ततो चातुद्दिसं सङ्घं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतर’’न्ति इममत्थं दीपेन्तस्स वेलामसुत्तस्स (अ॰ नि॰ ९.२०) वसेन। वुत्तञ्हेतं ‘‘यं गहपति, वेलामो ब्राह्मणो दानं अदासि महादानं, यो एकं दिट्ठिसम्पन्‍नं भोजेय्य, इदं ततो महप्फलतर’’न्तिआदि (अ॰ नि॰ ९.२०)। वेलामसुत्तादीति आदि-सद्देन अग्गप्पसादसुत्तादीनं (अ॰ नि॰ ४.३४; इतिवु॰ ९०) सङ्गहो दट्ठब्बो।

    Dasahiṭhānehīti dasahi kāraṇehi. Adhiggaṇhantīti adhibhavanti. Velāmasuttādivasenāpīti ettha ‘‘caturāsītisahassasaṅkhānaṃ suvaṇṇapātirūpiyapātikaṃsapātīnaṃ yathākkamaṃ rūpiyasuvaṇṇahiraññapūrānaṃ karīsassa catutthabhāvappamāṇānaṃ sabbālaṅkārapaṭimaṇḍitānaṃ caturāsītiyā hatthisahassānaṃ caturāsītiyā assasahassānaṃ caturāsītiyā rathasahassānaṃ caturāsītiyā dhenusahassānaṃ caturāsītiyā kaññāsahassānaṃ caturāsītiyā pallaṅkasahassānaṃ caturāsītiyā vatthakoṭisahassānaṃ aparimāṇassa ca khajjabhojjādibhedassa āhārassa pariccajanavasena sattamāsādhikāni satta saṃvaccharāni nirantaraṃ pavattavelāmamahādānato ekassa sotāpannassa dinnadānaṃ mahapphalataraṃ, tato sataṃ sotāpannānaṃ dinnadānato ekassa sakadāgāmissa, tato ekassa anāgāmissa, tato ekassa arahato, tato ekassa paccekabuddhassa, tato sammāsambuddhassa, tato buddhappamukhassa saṅghassa dinnadānaṃ mahapphalataraṃ, tato cātuddisaṃ saṅghaṃ uddissa vihārakaraṇaṃ, tato saraṇagamanaṃ mahapphalatara’’nti imamatthaṃ dīpentassa velāmasuttassa (a. ni. 9.20) vasena. Vuttañhetaṃ ‘‘yaṃ gahapati, velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ, yo ekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalatara’’ntiādi (a. ni. 9.20). Velāmasuttādīti ādi-saddena aggappasādasuttādīnaṃ (a. ni. 4.34; itivu. 90) saṅgaho daṭṭhabbo.

    अञ्‍ञाणं वत्थुत्तयस्स गुणानं अजाननं तत्थ सम्मोहो, ‘‘बुद्धो नु खो, न नु खो बुद्धो’’तिआदिना विचिकिच्छा संसयो, मिच्छाञाणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो। आदि-सद्देन अनादरागारवादीनं सङ्गहो। न महाजुतिकन्ति न उज्‍जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो। न महाविप्फारन्ति अनुळारं। सावज्‍जोति दिट्ठितण्हादिवसेन सदोसो। लोकियं सरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह ‘‘अनवज्‍जो कालकिरियाया’’ति। सोति अनवज्‍जो सरणगमनभेदो। सतिपि अनवज्‍जत्ते इट्ठफलोपि न होतीति आह ‘‘अफलो’’ति।

    Aññāṇaṃ vatthuttayassa guṇānaṃ ajānanaṃ tattha sammoho, ‘‘buddho nu kho, na nu kho buddho’’tiādinā vicikicchā saṃsayo,micchāñāṇaṃ tassa guṇānaṃ aguṇabhāvaparikappanena viparītaggāho. Ādi-saddena anādarāgāravādīnaṃ saṅgaho. Na mahājutikanti na ujjalaṃ, aparisuddhaṃ apariyodātanti attho. Na mahāvipphāranti anuḷāraṃ. Sāvajjoti diṭṭhitaṇhādivasena sadoso. Lokiyaṃ saraṇagamanaṃ sikkhāsamādānaṃ viya aggahitakālaparicchedaṃ jīvitapariyantameva hoti, tasmā tassa khandhabhedena bhedoti āha ‘‘anavajjo kālakiriyāyā’’ti. Soti anavajjo saraṇagamanabhedo. Satipi anavajjatte iṭṭhaphalopi na hotīti āha ‘‘aphalo’’ti.

    सरणगमनकथावण्णना निट्ठिता।

    Saraṇagamanakathāvaṇṇanā niṭṭhitā.

    उपासकविधिकथावण्णना

    Upāsakavidhikathāvaṇṇanā

    को उपासकोति सरूपपुच्छा, तस्मा किंलक्खणो उपासकोति वुत्तं होति। कस्माति हेतुपुच्छा। तेन केन पवत्तिनिमित्तेन उपासकसद्दो तस्मिं पुग्गले निरुळ्होति दस्सेति। किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्‍नो नाम होतीति अत्थो। को आजीवोति को अस्स सम्माआजीवो, सो पन मिच्छाजीवस्स परिवज्‍जनेन होतीति सोपि विभजीयतीति। का विपत्तीति का अस्स सीलस्स, आजीवस्स वा विपत्ति। अनन्तरस्स हि विधि वा पटिसेधो वा। का सम्पत्तीति एत्थापि एसेव नयो।

    Koupāsakoti sarūpapucchā, tasmā kiṃlakkhaṇo upāsakoti vuttaṃ hoti. Kasmāti hetupucchā. Tena kena pavattinimittena upāsakasaddo tasmiṃ puggale niruḷhoti dasseti. Kimassa sīlanti kīdisaṃ assa upāsakassa sīlaṃ, kittakena sīlenāyaṃ sīlasampanno nāma hotīti attho. Ko ājīvoti ko assa sammāājīvo, so pana micchājīvassa parivajjanena hotīti sopi vibhajīyatīti. Kā vipattīti kā assa sīlassa, ājīvassa vā vipatti. Anantarassa hi vidhi vā paṭisedho vā. Kā sampattīti etthāpi eseva nayo.

    यो कोचीति खत्तियादीसु यो कोचि। तेन सरणगमनमेवेत्थ कारणं, न जातिआदिविसेसोति दस्सेति। उपासनतोति तेनेव सरणगमनेन तत्थ च सक्‍कच्‍चकारिताय आदरगारवबहुमानादियोगेन पयिरुपासनतो। वेरमणियोति वेरं वुच्‍चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्‍च विरतियो विरतिप्पधानत्ता तस्स सीलस्स। तेनेवाह तत्थ तत्थ ‘‘पटिविरतो होती’’ति।

    Yo kocīti khattiyādīsu yo koci. Tena saraṇagamanamevettha kāraṇaṃ, na jātiādivisesoti dasseti. Upāsanatoti teneva saraṇagamanena tattha ca sakkaccakāritāya ādaragāravabahumānādiyogena payirupāsanato. Veramaṇiyoti veraṃ vuccati pāṇātipātādidussīlyaṃ, tassa maṇanato hananato vināsanato veramaṇiyo, pañca viratiyo viratippadhānattā tassa sīlassa. Tenevāha tattha tattha ‘‘paṭivirato hotī’’ti.

    मिच्छावणिज्‍जाति न सम्मावणिज्‍जा अयुत्तवणिज्‍जा असारुप्पवणिज्‍जा। पहायाति अकरणेनेव पजहित्वा। धम्मेनाति धम्मतो अनपेतेन। तेन अञ्‍ञम्पि अधम्मिकं जीविकं पटिक्खिपति। समेनाति अविसमेन। तेन कायविसमादिदुच्‍चरितं वज्‍जेत्वा कायसमादिना सुचरितेन जीवनं दस्सेति। सत्थवणिज्‍जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्‍कयो। सत्थवणिज्‍जाति मनुस्सविक्‍कयो । मंसवणिज्‍जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्‍कयो। मज्‍जवणिज्‍जाति यं किञ्‍चि मज्‍जं योजेत्वा तस्स विक्‍कयो। विसवणिज्‍जाति विसं योजेत्वा, विसं गहेत्वा वा तस्स विक्‍कयो। तत्थ सत्थवणिज्‍जा परोपरोधनिमित्तताय अकरणीया वुत्ता, सत्तवणिज्‍जा अभुजिस्सभावकरणतो, मंसविसवणिज्‍जा वधहेतुतो, मज्‍जवणिज्‍जा पमादट्ठानतो।

    Micchāvaṇijjāti na sammāvaṇijjā ayuttavaṇijjā asāruppavaṇijjā. Pahāyāti akaraṇeneva pajahitvā. Dhammenāti dhammato anapetena. Tena aññampi adhammikaṃ jīvikaṃ paṭikkhipati. Samenāti avisamena. Tena kāyavisamādiduccaritaṃ vajjetvā kāyasamādinā sucaritena jīvanaṃ dasseti. Satthavaṇijjāti āvudhabhaṇḍaṃ katvā vā kāretvā vā yathākataṃ vā paṭilabhitvā tassa vikkayo. Satthavaṇijjāti manussavikkayo . Maṃsavaṇijjāti sūnakārādayo viya migasūkarādike posetvā maṃsaṃ sampādetvā vikkayo. Majjavaṇijjāti yaṃ kiñci majjaṃ yojetvā tassa vikkayo. Visavaṇijjāti visaṃ yojetvā, visaṃ gahetvā vā tassa vikkayo. Tattha satthavaṇijjā paroparodhanimittatāya akaraṇīyā vuttā, sattavaṇijjā abhujissabhāvakaraṇato, maṃsavisavaṇijjā vadhahetuto, majjavaṇijjā pamādaṭṭhānato.

    तस्सेवाति पञ्‍चवेरमणिलक्खणस्स सीलस्स चेव पञ्‍चमिच्छावणिज्‍जालक्खणस्स आजीवस्स च। विपत्तीति भेदो पकोपो च। यायाति याय पटिपत्तिया। चण्डालोति उपासकचण्डालो। मलन्ति उपासकमलं। पतिकिट्ठोति उपासकनिहीनो। बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो। यथावुत्तेन अस्सद्धियेन समन्‍नागतो अस्सद्धो। यथावुत्त सीलविपत्ति आजीवविपत्तिवसेन दुस्सीलो। ‘‘इमिना दिट्ठादिना इदं नाम मङ्गलं भविस्सती’’ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिट्ठसुतमुतमङ्गलेन समन्‍नागतो कोतूहलमङ्गलिकोमङ्गलं पच्‍चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति। नो कम्मन्ति कम्मस्सकतं नो पत्तियायति। इतो बहिद्धाति इतो सब्बञ्‍ञुबुद्धसासनतो बहिद्धा बाहिरकसमये। दक्खिणेय्यं परियेसतीति दुप्पटिपन्‍नं दक्खिणारहसञ्‍ञी गवेसति। पुब्बकारं करोतीति दानमाननादिकं कुसलकिरियं पठमं करोति। एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्‍च धम्मा वेदितब्बा।

    Tassevāti pañcaveramaṇilakkhaṇassa sīlassa ceva pañcamicchāvaṇijjālakkhaṇassa ājīvassa ca. Vipattīti bhedo pakopo ca. Yāyāti yāya paṭipattiyā. Caṇḍāloti upāsakacaṇḍālo. Malanti upāsakamalaṃ. Patikiṭṭhoti upāsakanihīno. Buddhādīsu kammakammaphalesu ca saddhāvipariyāyo assaddhiyaṃ micchādhimokkho. Yathāvuttena assaddhiyena samannāgato assaddho. Yathāvutta sīlavipatti ājīvavipattivasena dussīlo. ‘‘Iminā diṭṭhādinā idaṃ nāma maṅgalaṃ bhavissatī’’ti evaṃ bālajanaparikappitakotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato kotūhalamaṅgaliko. Maṅgalaṃ paccetīti diṭṭhamaṅgalādibhedaṃ maṅgalameva pattiyāyati. No kammanti kammassakataṃ no pattiyāyati. Ito bahiddhāti ito sabbaññubuddhasāsanato bahiddhā bāhirakasamaye. Dakkhiṇeyyaṃ pariyesatīti duppaṭipannaṃ dakkhiṇārahasaññī gavesati. Pubbakāraṃ karotīti dānamānanādikaṃ kusalakiriyaṃ paṭhamaṃ karoti. Ettha ca dakkhiṇeyyapariyesanapubbakāre ekaṃ katvā pañca dhammā veditabbā.

    विपत्तियं वुत्तविपरियायेन सम्पत्ति ञातब्बा। अयं पन विसेसो – चतुन्‍नम्पि परिसानं रतिजननट्ठेन उपासकोव रतनं उपासकरतनं। गुणसोभाकित्तिसद्दसुगन्धताहि उपासकोव पदुमं उपासकपदुमं। तथा उपासकपुण्डरीको

    Vipattiyaṃ vuttavipariyāyena sampatti ñātabbā. Ayaṃ pana viseso – catunnampi parisānaṃ ratijananaṭṭhena upāsakova ratanaṃ upāsakaratanaṃ. Guṇasobhākittisaddasugandhatāhi upāsakova padumaṃ upāsakapadumaṃ. Tathā upāsakapuṇḍarīko.

    आदिम्हीति आदिअत्थे। कोटियन्ति परियन्तकोटियं। विहारग्गेनाति ओवरककोट्ठासेन, ‘‘इमस्मिं गब्भे वसन्तानं इदं नाम पनसफलं पापुणाती’’तिआदिना तंतंवसनट्ठानकोट्ठासेनाति अत्थो। अज्‍जतन्ति अज्‍जइच्‍चेव अत्थो।

    Ādimhīti ādiatthe. Koṭiyanti pariyantakoṭiyaṃ. Vihāraggenāti ovarakakoṭṭhāsena, ‘‘imasmiṃ gabbhe vasantānaṃ idaṃ nāma panasaphalaṃ pāpuṇātī’’tiādinā taṃtaṃvasanaṭṭhānakoṭṭhāsenāti attho. Ajjatanti ajjaicceva attho.

    पाणेहि उपेतन्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो ‘‘याव मे जीवितं पवत्तती’’तिआदिना वत्वा पुन जीवितेन तं वत्थुत्तयं पटिपूजेन्तो ‘‘सरणगमनं रक्खामी’’ति उप्पन्‍नं तस्स ब्राह्मणस्स अधिप्पायं विभावेन्तो ‘‘अहञ्ही’’तिआदिमाह। पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं, उपेन्तो च न वाचामत्तेन, न एकवारं चित्तुप्पादनमत्तेन, अथ खो पाणे परिच्‍चजित्वापि यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बोति।

    Pāṇehiupetanti iminā tassa saraṇagamanassa āpāṇakoṭikataṃ dassento ‘‘yāva me jīvitaṃ pavattatī’’tiādinā vatvā puna jīvitena taṃ vatthuttayaṃ paṭipūjento ‘‘saraṇagamanaṃ rakkhāmī’’ti uppannaṃ tassa brāhmaṇassa adhippāyaṃ vibhāvento ‘‘ahañhī’’tiādimāha. Pāṇehi upetanti hi yāva me pāṇā dharanti, tāva saraṇaṃ upetaṃ, upento ca na vācāmattena, na ekavāraṃ cittuppādanamattena, atha kho pāṇe pariccajitvāpi yāvajīvaṃ upetanti evamettha attho veditabboti.

    उपासकविधिकथावण्णना निट्ठिता।

    Upāsakavidhikathāvaṇṇanā niṭṭhitā.

    भयभेरवसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Bhayabheravasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ४. भयभेरवसुत्तं • 4. Bhayabheravasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. भयभेरवसुत्तवण्णना • 4. Bhayabheravasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact