Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) |
५. भीतासुत्तवण्णना
5. Bhītāsuttavaṇṇanā
७५. किं सूध भीताति एत्थ सु-इधाति निपातमत्तन्ति आह ‘‘किं भीता’’ति? मग्गो च नेकायतनप्पवुत्तोति अनेककारणं नानाविधाधिगमोकासं कत्वा पवुत्तो कथितो। तेनाह ‘‘अट्ठतिंसारम्मणवसेना’’तिआदि। एवं सन्तेति एवं सब्बसाधारणानेकायतनेहि निब्बानगामिमग्गस्स तुम्हेहि पवेदितत्ता लब्भमाने खेमे मग्गे किं भीतायं जनता उप्पथभूता विपरीतदिट्ठितो गण्हीति अत्थो? एवं देवता यथिच्छाय पुरिमद्धेन अत्तना यथाचिन्तितमत्थं सत्थु पवेदिता, पच्छिमद्धेन अत्तनो संसयं पुच्छति। बहुपञ्ञाति पुथुपञ्ञ। उस्सन्नपञ्ञाति अधिकपञ्ञा। ठपेत्वाति संयमेत्वा। संविभागीति आहारपरिभोगे सम्मदेव विभजनसीलो। तेनाह ‘‘अच्छराया’’तिआदि। वुत्तत्थमेव हेट्ठा।
75.Kiṃ sūdha bhītāti ettha su-idhāti nipātamattanti āha ‘‘kiṃ bhītā’’ti? Maggo ca nekāyatanappavuttoti anekakāraṇaṃ nānāvidhādhigamokāsaṃ katvā pavutto kathito. Tenāha ‘‘aṭṭhatiṃsārammaṇavasenā’’tiādi. Evaṃ santeti evaṃ sabbasādhāraṇānekāyatanehi nibbānagāmimaggassa tumhehi paveditattā labbhamāne kheme magge kiṃ bhītāyaṃ janatā uppathabhūtā viparītadiṭṭhito gaṇhīti attho? Evaṃ devatā yathicchāya purimaddhena attanā yathācintitamatthaṃ satthu paveditā, pacchimaddhena attano saṃsayaṃ pucchati. Bahupaññāti puthupañña. Ussannapaññāti adhikapaññā. Ṭhapetvāti saṃyametvā. Saṃvibhāgīti āhāraparibhoge sammadeva vibhajanasīlo. Tenāha ‘‘accharāyā’’tiādi. Vuttatthameva heṭṭhā.
मनेनाति मनोगहणेन। पुब्बसुद्धिअङ्गन्ति पुब्बभागसुद्धिभूतं अङ्गं। चतूसूति वुत्तअङ्गपरियापन्नं। यञ्ञउपक्खरोति दानस्स साधनं। एतेसु धम्मेसूति एतेसु सद्धादिगुणेसु। यथा हि सद्धो पच्चयं पच्चुपट्ठपेत्वा वत्थुपरिच्चागस्स विसेसपच्चयो कम्मफलस्स परलोकस्स च पच्चक्खतो विय पत्तियायनतो, एवं मुदुहदयो। मुदुहदयो हि अनुदयं पत्वा यं किञ्चि अत्तनो सन्तकं परेसं देति। यो च संविभागसीलो, सो अप्पकस्मिम्पि अत्तनो सन्तके परेहि साधारणभोगी होति। वदञ्ञू वदानियताय यागिनोव युत्तं युत्तकालं ञत्वा अत्थिकानं मनोरथं पूरेतीति वुत्तं ‘‘इति…पे॰… चतूसूति आहा’’ति।
Manenāti manogahaṇena. Pubbasuddhiaṅganti pubbabhāgasuddhibhūtaṃ aṅgaṃ. Catūsūti vuttaaṅgapariyāpannaṃ. Yaññaupakkharoti dānassa sādhanaṃ. Etesu dhammesūti etesu saddhādiguṇesu. Yathā hi saddho paccayaṃ paccupaṭṭhapetvā vatthupariccāgassa visesapaccayo kammaphalassa paralokassa ca paccakkhato viya pattiyāyanato, evaṃ muduhadayo. Muduhadayo hi anudayaṃ patvā yaṃ kiñci attano santakaṃ paresaṃ deti. Yo ca saṃvibhāgasīlo, so appakasmimpi attano santake parehi sādhāraṇabhogī hoti. Vadaññū vadāniyatāya yāginova yuttaṃ yuttakālaṃ ñatvā atthikānaṃ manorathaṃ pūretīti vuttaṃ ‘‘iti…pe… catūsūti āhā’’ti.
वाचन्तिआदीनि तीणि अङ्गानि तिविधसीलसम्पत्तिदीपनतो। सम्पन्नसीलो हि परलोकं न भासेय्य। सद्धो एकं अङ्गं पयोगासयसुद्धिदीपनतो। सुद्धासयस्स सम्मापयोगे ठितस्स कथं परलोकतो भयन्ति। दुकवसेन चतुरङ्गयोजना दुकनयो। एतेसु चतूसु धम्मेसु ठितोति एतेसु यथावुत्तदुकसङ्गहेसु चतूसु गुणेसु पतिट्ठितो।
Vācantiādīni tīṇi aṅgāni tividhasīlasampattidīpanato. Sampannasīlo hi paralokaṃ na bhāseyya. Saddho ekaṃ aṅgaṃ payogāsayasuddhidīpanato. Suddhāsayassa sammāpayoge ṭhitassa kathaṃ paralokato bhayanti. Dukavasena caturaṅgayojanā dukanayo. Etesu catūsu dhammesu ṭhitoti etesu yathāvuttadukasaṅgahesu catūsu guṇesu patiṭṭhito.
भीतासुत्तवण्णना निट्ठिता।
Bhītāsuttavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / ५. भीतासुत्तं • 5. Bhītāsuttaṃ
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / ५. भीतासुत्तवण्णना • 5. Bhītāsuttavaṇṇanā