A World of Knowledge
    Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā

    ༥. བྷོཛནཔྤཊིགྒཧཎཔཋམསིཀྑཱཔདཝཎྞནཱ

    5. Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā

    ཨེཀཏོཨཝསྶུཏེཏི པུགྒལསྶ ཝཱ བྷིཀྑུནིཡཱ ཝཱ ཨཝསྶུཏེ། མཧཱཔཙྩརིཡཾ པནེཏྠ ‘‘བྷིཀྑུནིཡཱ ཨཝསྶུཏབྷཱཝེཏི དཊྛབྦ’’ནྟི (པཱཙི॰ ཨཊྛ॰ ༧༠༡) ཝུཏྟཾ། ཏཾ ‘‘ཨནཝསྶུཏོཏི ཛཱནནྟཱི པཊིགྒཎྷཱཏཱི’’ཏི (པཱཙི॰ ༧༠༣) ཨིམཱཡ པཱལི༹ཡཱ ན སམེཏི། ཡདི ཧི པུགྒལསྶ ཨཝསྶུཏབྷཱཝོ ནཔྤམཱཎཾ, ཀིཾ ‘‘ཨནཝསྶུཏོཏི ཛཱནནྟཱི’’ཏི ཨིམིནཱ ཝཙནེན, ‘‘ཨནཱཔཏྟི ཨུབྷཏོཨནཝསྶུཏཱ ཧོནྟི, ཨནཝསྶུཏཱ པཊིགྒཎྷཱཏཱི’’ཏི ཨེཏྟཀམེཝ ཝཏྟབྦཾ སིཡཱ། ཨུབྷོསུ ཨནཝསྶུཏེསཱུཏི པུགྒལོ ཙེཝ བྷིཀྑུནཱི ཙཱཏི ཨུབྷོསུ ཨནཝསྶུཏེསུ གཎྷནྟིཡཱ སབྦཐཱཔི ཨནཱཔཏྟི། ‘‘ཨནཝསྶུཏོ’’ཏི ཝཱ ཉཏྭཱ གཎྷནྟིཡཱཏི སཡཾ ཨནཝསྶུཏཱ སམཱནཱ ཨཝསྶུཏེཔི ‘‘ཨནཝསྶུཏོ ཨཡ’’ནྟི སཉྙཱཡ ཏསྶ ཧཏྠཏོ པཊིགྒཎྷནྟིཡཱ། ཨཐ སཡཾ ཨནཝསྶུཏཱཔི ཨཉྙཾ ཨཝསྶུཏཾ ཝཱ ཨནཝསྶུཏཾ ཝཱ ‘‘ཨཝསྶུཏོ’’ཏི ཉཏྭཱ པཊིགྒཎྷཱཏི, དུཀྐཊམེཝ། ཝུཏྟཉྷེཏཾ ཨནནྟརསིཀྑཱཔདེ ‘‘ཀིསྶ ཏྭཾ, ཨཡྻེ, ན པཊིགྒཎྷཱསཱིཏི, ཨཝསྶུཏཱ, ཨཡྻེཏི, ཏྭཾ པན, ཨཡྻེ, ཨཝསྶུཏཱཏི, ནཱཧཾ, ཨཡྻེ, ཨཝསྶུཏཱ’’ཏི།

    Ekatoavassuteti puggalassa vā bhikkhuniyā vā avassute. Mahāpaccariyaṃ panettha ‘‘bhikkhuniyā avassutabhāveti daṭṭhabba’’nti (pāci. aṭṭha. 701) vuttaṃ. Taṃ ‘‘anavassutoti jānantī paṭiggaṇhātī’’ti (pāci. 703) imāya pāḷiyā na sameti. Yadi hi puggalassa avassutabhāvo nappamāṇaṃ, kiṃ ‘‘anavassutoti jānantī’’ti iminā vacanena, ‘‘anāpatti ubhatoanavassutā honti, anavassutā paṭiggaṇhātī’’ti ettakameva vattabbaṃ siyā. Ubhosu anavassutesūti puggalo ceva bhikkhunī cāti ubhosu anavassutesu gaṇhantiyā sabbathāpi anāpatti. ‘‘Anavassuto’’ti vā ñatvā gaṇhantiyāti sayaṃ anavassutā samānā avassutepi ‘‘anavassuto aya’’nti saññāya tassa hatthato paṭiggaṇhantiyā. Atha sayaṃ anavassutāpi aññaṃ avassutaṃ vā anavassutaṃ vā ‘‘avassuto’’ti ñatvā paṭiggaṇhāti, dukkaṭameva. Vuttañhetaṃ anantarasikkhāpade ‘‘kissa tvaṃ, ayye, na paṭiggaṇhāsīti, avassutā, ayyeti, tvaṃ pana, ayye, avassutāti, nāhaṃ, ayye, avassutā’’ti.

    བྷོཛནཔྤཊིགྒཧཎཔཋམསིཀྑཱཔདཝཎྞནཱ ནིཊྛིཏཱ།

    Bhojanappaṭiggahaṇapaṭhamasikkhāpadavaṇṇanā niṭṭhitā.





    © 1991-2025 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact