Library / Tipiṭaka / তিপিটক • Tipiṭaka / পটিসম্ভিদামগ্গপাল়ি • Paṭisambhidāmaggapāḷi |
১৮. ভূমিনানত্তঞাণনিদ্দেসো
18. Bhūminānattañāṇaniddeso
৭২. কথং চতুধম্মৰৰত্থানে পঞ্ঞা ভূমিনানত্তে ঞাণং? চতস্সো ভূমিযো – কামাৰচরা ভূমি, রূপাৰচরা ভূমি, অরূপাৰচরা ভূমি, অপরিযাপন্না ভূমি। কতমা কামাৰচরা ভূমি? হেট্ঠতো অৰীচিনিরযং পরিযন্তং করিত্ৰা উপরিতো পরনিম্মিতৰসৰত্তী দেৰে 1 অন্তোকরিত্ৰা যং এতস্মিং অন্তরে এত্থাৰচরা এত্থ পরিযাপন্না খন্ধধাতুআযতনা রূপং ৰেদনা সঞ্ঞা সঙ্খারা ৰিঞ্ঞাণং – অযং কামাৰচরা ভূমি।
72. Kathaṃ catudhammavavatthāne paññā bhūminānatte ñāṇaṃ? Catasso bhūmiyo – kāmāvacarā bhūmi, rūpāvacarā bhūmi, arūpāvacarā bhūmi, apariyāpannā bhūmi. Katamā kāmāvacarā bhūmi? Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattī deve 2 antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ – ayaṃ kāmāvacarā bhūmi.
কতমা রূপাৰচরা ভূমি? হেট্ঠতো ব্রহ্মলোকং পরিযন্তং করিত্ৰা উপরিতো অকনিট্ঠে দেৰে অন্তোকরিত্ৰা যং এতস্মিং অন্তরে এত্থাৰচরা এত্থ পরিযাপন্না সমাপন্নস্স ৰা উপপন্নস্স ৰা দিট্ঠধম্মসুখৰিহারিস্স ৰা চিত্তচেতসিকা ধম্মা – অযং রূপাৰচরা ভূমি।
Katamā rūpāvacarā bhūmi? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ rūpāvacarā bhūmi.
কতমা অরূপাৰচরা ভূমি? হেট্ঠতো আকাসানঞ্চাযতনূপগে দেৰে পরিযন্তং করিত্ৰা উপরিতো নেৰসঞ্ঞানাসঞ্ঞাযতনূপগে দেৰে অন্তোকরিত্ৰা যং এতস্মিং অন্তরে এত্থাৰচরা এত্থ পরিযাপন্না সমাপন্নস্স ৰা উপপন্নস্স ৰা দিট্ঠধম্মসুখৰিহারিস্স ৰা চিত্তচেতসিকা ধম্মা – অযং অরূপাৰচরা ভূমি।
Katamā arūpāvacarā bhūmi? Heṭṭhato ākāsānañcāyatanūpage deve pariyantaṃ karitvā uparito nevasaññānāsaññāyatanūpage deve antokaritvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassa vā upapannassa vā diṭṭhadhammasukhavihārissa vā cittacetasikā dhammā – ayaṃ arūpāvacarā bhūmi.
কতমা অপরিযাপন্না ভূমি? অপরিযাপন্না মগ্গা চ মগ্গফলানি চ অসঙ্খতা চ ধাতু – অযং অপরিযাপন্না ভূমি। ইমা চতস্সো ভূমিযো।
Katamā apariyāpannā bhūmi? Apariyāpannā maggā ca maggaphalāni ca asaṅkhatā ca dhātu – ayaṃ apariyāpannā bhūmi. Imā catasso bhūmiyo.
অপরাপি চতস্সো ভূমিযো চত্তারো সতিপট্ঠানা চত্তারো সম্মপ্পধানা, চত্তারো ইদ্ধিপাদা, চত্তারি ঝানানি, চতস্সো অপ্পমঞ্ঞাযো, চতস্সো অরূপসমাপত্তিযো, চতস্সো পটিসম্ভিদা, চতস্সো পটিপদা, চত্তারি আরম্মণানি, চত্তারো অরিযৰংসা, চত্তারি সঙ্গহৰত্থূনি , চত্তারি চক্কানি, চত্তারি ধম্মপদানি – ইমা চতস্সো ভূমিযো। তং ঞাতট্ঠেন ঞাণং, পজাননট্ঠেন পঞ্ঞা। তেন ৰুচ্চতি – ‘‘চতুধম্মৰৰত্থানে পঞ্ঞা ভূমিনানত্তে ঞাণং’’।
Aparāpi catasso bhūmiyo cattāro satipaṭṭhānā cattāro sammappadhānā, cattāro iddhipādā, cattāri jhānāni, catasso appamaññāyo, catasso arūpasamāpattiyo, catasso paṭisambhidā, catasso paṭipadā, cattāri ārammaṇāni, cattāro ariyavaṃsā, cattāri saṅgahavatthūni , cattāri cakkāni, cattāri dhammapadāni – imā catasso bhūmiyo. Taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. Tena vuccati – ‘‘catudhammavavatthāne paññā bhūminānatte ñāṇaṃ’’.
ভূমিনানত্তঞাণনিদ্দেসো অট্ঠারসমো।
Bhūminānattañāṇaniddeso aṭṭhārasamo.
Footnotes:
Related texts:
অট্ঠকথা • Aṭṭhakathā / সুত্তপিটক (অট্ঠকথা) • Suttapiṭaka (aṭṭhakathā) / খুদ্দকনিকায (অট্ঠকথা) • Khuddakanikāya (aṭṭhakathā) / পটিসম্ভিদামগ্গ-অট্ঠকথা • Paṭisambhidāmagga-aṭṭhakathā / ১৮. ভূমিনানত্তঞাণনিদ্দেসৰণ্ণনা • 18. Bhūminānattañāṇaniddesavaṇṇanā