Library / Tipiṭaka / तिपिटक • Tipiṭaka / खुद्दसिक्खा-मूलसिक्खा • Khuddasikkhā-mūlasikkhā

    १४. भूमिनिद्देसवण्णना

    14. Bhūminiddesavaṇṇanā

    १३६. इदानि ‘‘अनुजानामि, भिक्खवे, चतस्सो कप्पियभूमियो उस्सावनन्तिकं गोनिसादिकं गहपतिं सम्मुति’’न्ति (महाव॰ २९५) एवं वुत्ता चतस्सो कप्पियभूमियो दस्सेतुं ‘‘सम्मुतुस्सावनन्ता चा’’तिआदिमाह। यासूति कप्पियभूमीसु (कङ्खा॰ अट्ठ॰ सन्‍निधिकारकसिक्खापदवण्णना)।

    136. Idāni ‘‘anujānāmi, bhikkhave, catasso kappiyabhūmiyo ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti’’nti (mahāva. 295) evaṃ vuttā catasso kappiyabhūmiyo dassetuṃ ‘‘sammutussāvanantā cā’’tiādimāha. Yāsūti kappiyabhūmīsu (kaṅkhā. aṭṭha. sannidhikārakasikkhāpadavaṇṇanā).

    १३७. इदानि यत्थ कप्पियकुटि इच्छितब्बा, तं दस्सेतुं ‘‘वासत्थाया’’तिआदिमाह। वासत्थायाति इमिना कोट्ठागारभत्तसालाचेतियघरसम्मुञ्‍जनीमाळकादि यं यं अञ्‍ञम्पि वासत्थाय करीयति, तत्थ तत्थ कप्पियकुटिकरणकिच्‍चं नत्थीति दीपितं होति। भोजनसाला पन सेनासनमेव, तस्मा तत्थ कातब्बा एवाति वदन्ति। सङ्घिकेवेकसन्तकेति एत्थ एकसन्तको उपसम्पन्‍नसन्तकोव वेदितब्बो।

    137. Idāni yattha kappiyakuṭi icchitabbā, taṃ dassetuṃ ‘‘vāsatthāyā’’tiādimāha. Vāsatthāyāti iminā koṭṭhāgārabhattasālācetiyagharasammuñjanīmāḷakādi yaṃ yaṃ aññampi vāsatthāya karīyati, tattha tattha kappiyakuṭikaraṇakiccaṃ natthīti dīpitaṃ hoti. Bhojanasālā pana senāsanameva, tasmā tattha kātabbā evāti vadanti. Saṅghikevekasantaketi ettha ekasantako upasampannasantakova veditabbo.

    १३८. इदानि कत्तब्बाकारं दस्सेतुं ‘‘गेहे’’तिआदिमाह। तत्थ सङ्घस्स वा एकस्स वा गेहे विहारे करियमाने एवं ईरयं ‘‘कप्पियकुटिं करोम, कप्पियकुटिं करोमा’’ति वा ‘‘कप्पियकुटि कप्पियकुटी’’ति वा वदन्तो पठमिट्ठकत्थम्भादिं ठपेय्य, एवं कता उस्सावनन्तिका नाम, एवं उदाहरितवचनन्तिकाति अत्थो।

    138. Idāni kattabbākāraṃ dassetuṃ ‘‘gehe’’tiādimāha. Tattha saṅghassa vā ekassa vā gehe vihāre kariyamāne evaṃ īrayaṃ ‘‘kappiyakuṭiṃ karoma, kappiyakuṭiṃ karomā’’ti vā ‘‘kappiyakuṭi kappiyakuṭī’’ti vā vadanto paṭhamiṭṭhakatthambhādiṃ ṭhapeyya, evaṃ katā ussāvanantikā nāma, evaṃ udāharitavacanantikāti attho.

    १३९. येभुय्येन वा अपरिक्खित्तो, सकलोपि वा अपरिक्खित्तो आरामो ‘‘गोनिसादी’’ति वुच्‍चतीति सम्बन्धो। एत्थ पन सेनासनेसु परिक्खित्तेसुपि आरामे अपरिक्खित्ते कप्पियकुटिकरणकिच्‍चं नत्थि। सम्मुतिं करोन्तेहि कतं परियोसितं ‘‘इमं विहारं अड्ढयोगं पासादं हम्मियं गुहं तिणकुटिकं मण्डप’’न्ति तेसं नामं गहेत्वा तस्सा कुटिया हत्थपासे वा ठत्वा, तस्सा अन्तो वा पविसित्वा वुत्तनयेनेव ञत्तिदुतियकम्मवाचाय सम्मन्‍नितब्बं।

    139. Yebhuyyena vā aparikkhitto, sakalopi vā aparikkhitto ārāmo ‘‘gonisādī’’ti vuccatīti sambandho. Ettha pana senāsanesu parikkhittesupi ārāme aparikkhitte kappiyakuṭikaraṇakiccaṃ natthi. Sammutiṃ karontehi kataṃ pariyositaṃ ‘‘imaṃ vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhaṃ tiṇakuṭikaṃ maṇḍapa’’nti tesaṃ nāmaṃ gahetvā tassā kuṭiyā hatthapāse vā ṭhatvā, tassā anto vā pavisitvā vuttanayeneva ñattidutiyakammavācāya sammannitabbaṃ.

    १४०. ‘‘भिक्खुं ठपेत्वा अञ्‍ञेही’’ति वचनतो सेससहधम्मिकेहिपि देवमनुस्सेहिपि अञ्‍ञेहि कप्पियकुटिया अत्थाय दिन्‍नो वा तेसं सन्तको वा गेहो ‘‘गहपती’’ति मतो ञातोति अत्थो, सङ्घसन्तकञ्‍च भिक्खुसन्तकञ्‍च ठपेत्वा सब्बेसं गेहो गहपतीति अधिप्पायो।

    140. ‘‘Bhikkhuṃ ṭhapetvā aññehī’’ti vacanato sesasahadhammikehipi devamanussehipi aññehi kappiyakuṭiyā atthāya dinno vā tesaṃ santako vā geho ‘‘gahapatī’’ti mato ñātoti attho, saṅghasantakañca bhikkhusantakañca ṭhapetvā sabbesaṃ geho gahapatīti adhippāyo.

    १४१. सप्पिआदीहि मिस्सितन्ति सप्पिआदीहि पञ्‍चहि च हलिद्दिसिङ्गिवेरादियावजीविकेन चाति अत्थो। वजेय्य अन्तोवुत्थत्तन्ति एत्थ यावकालिकयामकालिकसङ्खातं पुरिमकालिकद्वयं सङ्घिकं वा भिक्खुस्स वा भिक्खुनिया वा सन्तकं सयं कप्पियकुटिया वुत्थम्पि इतरेहि अकप्पियकुटिया वुत्थेहि मिस्सितं अन्तोवुत्थभावं आगच्छेय्याति अत्थो।

    141.Sappiādīhimissitanti sappiādīhi pañcahi ca haliddisiṅgiverādiyāvajīvikena cāti attho. Vajeyya antovutthattanti ettha yāvakālikayāmakālikasaṅkhātaṃ purimakālikadvayaṃ saṅghikaṃ vā bhikkhussa vā bhikkhuniyā vā santakaṃ sayaṃ kappiyakuṭiyā vutthampi itarehi akappiyakuṭiyā vutthehi missitaṃ antovutthabhāvaṃ āgaccheyyāti attho.

    १४२. तेहेवाति अकप्पियकुटियं वुत्थसप्पितेलादीहि। सामपाकतन्ति सामंपक्‍कभावं गच्छतीति अत्थो।

    142.Tehevāti akappiyakuṭiyaṃ vutthasappitelādīhi. Sāmapākatanti sāmaṃpakkabhāvaṃ gacchatīti attho.

    १४३-४. इमा पन कप्पियकुटियो यदा जहितवत्थुका होन्ति, तं दस्सेतुं ‘‘उस्सावनन्तिका’’तिआदिमाह। सचे थम्भे वा भित्तिपादे वा परिवत्तेन्ति, यो यो ठितो, तत्थ तत्थ पतिट्ठाति, एतेनुपायेन सब्बेसु परिवत्तेसुपि न विजहितवत्थुकाव होतीति अत्थो। परिक्खित्ते गोनिसादि विजहितवत्थुका। सेसा छदनविब्भमाति छदनविनासा जहितवत्थुका होन्तीति अधिप्पायो। भूमिविनिच्छयो।

    143-4. Imā pana kappiyakuṭiyo yadā jahitavatthukā honti, taṃ dassetuṃ ‘‘ussāvanantikā’’tiādimāha. Sace thambhe vā bhittipāde vā parivattenti, yo yo ṭhito, tattha tattha patiṭṭhāti, etenupāyena sabbesu parivattesupi na vijahitavatthukāva hotīti attho. Parikkhitte gonisādi vijahitavatthukā. Sesā chadanavibbhamāti chadanavināsā jahitavatthukā hontīti adhippāyo. Bhūmivinicchayo.

    भूमिनिद्देसवण्णना निट्ठिता।

    Bhūminiddesavaṇṇanā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact