Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथापाळि • Theragāthāpāḷi

    ९. नवकनिपातो

    9. Navakanipāto

    १. भूतत्थेरगाथा

    1. Bhūtattheragāthā

    ५१८.

    518.

    ‘‘यदा दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्‍जना।

    ‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;

    दुक्खं परिञ्‍ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५१९.

    519.

    ‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्‍चसङ्घातदुखाधिवाहिनिं।

    ‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;

    तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२०.

    520.

    ‘‘यदा सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं सब्बकिलेससोधनं।

    ‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;

    पञ्‍ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२१.

    521.

    ‘‘यदा असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं।

    ‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;

    भावेति सञ्‍ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति॥

    Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.

    ५२२.

    522.

    ‘‘यदा नभे गज्‍जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो।

    ‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;

    भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२३.

    523.

    ‘‘यदा नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं।

    ‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;

    तीरे निसिन्‍नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति॥

    Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२४.

    524.

    ‘‘यदा निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो।

    ‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;

    भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२५.

    525.

    ‘‘यदा वितक्‍के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो।

    ‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;

    वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति॥

    Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२६.

    526.

    ‘‘यदा सुखी मलखिलसोकनासनो, निरग्गळो निब्बनथो विसल्‍लो।

    ‘‘Yadā sukhī malakhilasokanāsano, niraggaḷo nibbanatho visallo;

    सब्बासवे ब्यन्तिकतोव झायति, ततो रतिं परमतरं न विन्दती’’ति॥

    Sabbāsave byantikatova jhāyati, tato ratiṃ paramataraṃ na vindatī’’ti.

    … भूतो थेरो…।

    … Bhūto thero….

    नवकनिपातो निट्ठितो।

    Navakanipāto niṭṭhito.

    तत्रुद्दानं –

    Tatruddānaṃ –

    भूतो तथद्दसो थेरो, एको खग्गविसाणवा।

    Bhūto tathaddaso thero, eko khaggavisāṇavā;

    नवकम्हि निपातम्हि, गाथायोपि इमा नवाति॥

    Navakamhi nipātamhi, gāthāyopi imā navāti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā / १. भूतत्थेरगाथावण्णना • 1. Bhūtattheragāthāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact