Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. नवकनिपातो

    9. Navakanipāto

    १. भूतत्थेरगाथावण्णना

    1. Bhūtattheragāthāvaṇṇanā

    नवकनिपाते यदा दुक्खन्तिआदिका आयस्मतो भूतत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा सेनोति लद्धनामो विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नमानसो ‘‘उसभं पवर’’न्तिआदिना चतूहि गाथाहि अभित्थवि।

    Navakanipāte yadā dukkhantiādikā āyasmato bhūtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā senoti laddhanāmo viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannamānaso ‘‘usabhaṃ pavara’’ntiādinā catūhi gāthāhi abhitthavi.

    सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेतनगरस्स द्वारगामे महाविभवस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्ति। तस्स किर सेट्ठिनो जाता जाता दारका बद्धाघातेन एकेन यक्खेन खादिता, इमस्स पन पच्छिमभविकत्ता भूता आरक्खं गण्हिंसु। यक्खो पन वेस्सवणस्स उपट्ठानं गतो, पुन नागमासि। नामकरणदिवसे चस्स ‘‘एवं कते अमनुस्सा अनुकम्पन्ता परिहरेय्यु’’न्ति भूतोति नामं अकंसु। सो पन अत्तनो पुञ्‍ञबलेन अनन्तरायो वड्ढि, तस्स ‘‘तयो पासादा अहेसु’’न्तिआदि सब्बं यसस्स कुलपुत्तस्स विभवकित्तने विय वेदितब्बं। सो विञ्‍ञुतं पत्तो सत्थरि साकेते वसन्ते उपासकेहि सद्धिं विहारं गतो। सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा अजकरणिया नाम नदिया तीरे लेणे वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.७.२०-२८) –

    So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāketanagarassa dvāragāme mahāvibhavassa seṭṭhissa putto hutvā nibbatti. Tassa kira seṭṭhino jātā jātā dārakā baddhāghātena ekena yakkhena khāditā, imassa pana pacchimabhavikattā bhūtā ārakkhaṃ gaṇhiṃsu. Yakkho pana vessavaṇassa upaṭṭhānaṃ gato, puna nāgamāsi. Nāmakaraṇadivase cassa ‘‘evaṃ kate amanussā anukampantā parihareyyu’’nti bhūtoti nāmaṃ akaṃsu. So pana attano puññabalena anantarāyo vaḍḍhi, tassa ‘‘tayo pāsādā ahesu’’ntiādi sabbaṃ yasassa kulaputtassa vibhavakittane viya veditabbaṃ. So viññutaṃ patto satthari sākete vasante upāsakehi saddhiṃ vihāraṃ gato. Satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā ajakaraṇiyā nāma nadiyā tīre leṇe vasanto vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.7.20-28) –

    ‘‘उसभं पवरं वीरं, महेसिं विजिताविनं।

    ‘‘Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;

    सुवण्णवण्णं सम्बुद्धं, को दिस्वा नप्पसीदति॥

    Suvaṇṇavaṇṇaṃ sambuddhaṃ, ko disvā nappasīdati.

    ‘‘हिमवा वापरिमेय्यो, सागरोव दुरुत्तरो।

    ‘‘Himavā vāparimeyyo, sāgarova duruttaro;

    तथेव झानं बुद्धस्स, को दिस्वा नप्पसीदति॥

    Tatheva jhānaṃ buddhassa, ko disvā nappasīdati.

    ‘‘वसुधा यथाप्पमेय्या, चित्ता वनवटंसका।

    ‘‘Vasudhā yathāppameyyā, cittā vanavaṭaṃsakā;

    तथेव सीलं बुद्धस्स, को दिस्वा नप्पसीदति॥

    Tatheva sīlaṃ buddhassa, ko disvā nappasīdati.

    ‘‘अनिलञ्‍जसासङ्खुब्भो , यथाकासो असङ्खियो।

    ‘‘Anilañjasāsaṅkhubbho , yathākāso asaṅkhiyo;

    तथेव ञाणं बुद्धस्स, को दिस्वा नप्पसीदति॥

    Tatheva ñāṇaṃ buddhassa, ko disvā nappasīdati.

    ‘‘इमाहि चतुगाथाहि, ब्राह्मणो सेनसव्हयो।

    ‘‘Imāhi catugāthāhi, brāhmaṇo senasavhayo;

    बुद्धसेट्ठं थवित्वान, सिद्धत्थं अपराजितं॥

    Buddhaseṭṭhaṃ thavitvāna, siddhatthaṃ aparājitaṃ.

    ‘‘चतुन्‍नवुतिकप्पानि, दुग्गतिं नुपपज्‍जथ।

    ‘‘Catunnavutikappāni, duggatiṃ nupapajjatha;

    सुगतिं सुखसम्पत्तिं, अनुभोसिमनप्पकं॥

    Sugatiṃ sukhasampattiṃ, anubhosimanappakaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, थवित्वा लोकनायकं।

    ‘‘Catunnavutito kappe, thavitvā lokanāyakaṃ;

    दुग्गतिं नाभिजानामि, थोमनाय इदं फलं॥

    Duggatiṃ nābhijānāmi, thomanāya idaṃ phalaṃ.

    ‘‘चातुद्दसम्हि कप्पम्हि, चतुरो आसुमुग्गता।

    ‘‘Cātuddasamhi kappamhi, caturo āsumuggatā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अपरेन समयेन ञातीनं अनुकम्पाय साकेतं गन्त्वा कतिपाहं तेहि उपट्ठियमानो अञ्‍जनवने वसित्वा पुन अत्तना वसितट्ठानमेव गन्तुकामो गमनाकारं दस्सेसि। ञातका ‘‘इधेव, भन्ते, वसथ, तुम्हेपि न किलमिस्सथ, मयम्पि पुञ्‍ञेन वड्ढिस्सामा’’ति थेरं याचिंसु। थेरो अत्तनो विवेकाभिरतिं तत्थ च फासुविहारं पकासेन्तो –

    Arahattaṃ pana patvā aparena samayena ñātīnaṃ anukampāya sāketaṃ gantvā katipāhaṃ tehi upaṭṭhiyamāno añjanavane vasitvā puna attanā vasitaṭṭhānameva gantukāmo gamanākāraṃ dassesi. Ñātakā ‘‘idheva, bhante, vasatha, tumhepi na kilamissatha, mayampi puññena vaḍḍhissāmā’’ti theraṃ yāciṃsu. Thero attano vivekābhiratiṃ tattha ca phāsuvihāraṃ pakāsento –

    ५१८.

    518.

    ‘‘यदा दुक्खं जरामरणन्ति पण्डितो, अविद्दसू यत्थ सिता पुथुज्‍जना।

    ‘‘Yadā dukkhaṃ jarāmaraṇanti paṇḍito, aviddasū yattha sitā puthujjanā;

    दुक्खं परिञ्‍ञाय सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Dukkhaṃ pariññāya satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५१९.

    519.

    ‘‘यदा दुक्खस्सावहनिं विसत्तिकं, पपञ्‍चसङ्घातदुखाधिवाहिनिं।

    ‘‘Yadā dukkhassāvahaniṃ visattikaṃ, papañcasaṅghātadukhādhivāhiniṃ;

    तण्हं पहन्त्वान सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Taṇhaṃ pahantvāna satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२०.

    520.

    ‘‘यदा सिवं द्वेचतुरङ्गगामिनं, मग्गुत्तमं सब्बकिलेससोधनं।

    ‘‘Yadā sivaṃ dvecaturaṅgagāminaṃ, magguttamaṃ sabbakilesasodhanaṃ;

    पञ्‍ञाय पस्सित्व सतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Paññāya passitva satova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२१.

    521.

    ‘‘यदा असोकं विरजं असङ्खतं, सन्तं पदं सब्बकिलेससोधनं।

    ‘‘Yadā asokaṃ virajaṃ asaṅkhataṃ, santaṃ padaṃ sabbakilesasodhanaṃ;

    भावेति सञ्‍ञोजनबन्धनच्छिदं, ततो रतिं परमतरं न विन्दति॥

    Bhāveti saññojanabandhanacchidaṃ, tato ratiṃ paramataraṃ na vindati.

    ५२२.

    522.

    ‘‘यदा नभे गज्‍जति मेघदुन्दुभि, धाराकुला विहगपथे समन्ततो।

    ‘‘Yadā nabhe gajjati meghadundubhi, dhārākulā vihagapathe samantato;

    भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२३.

    523.

    ‘‘यदा नदीनं कुसुमाकुलानं, विचित्त-वानेय्य-वटंसकानं।

    ‘‘Yadā nadīnaṃ kusumākulānaṃ, vicitta-vāneyya-vaṭaṃsakānaṃ;

    तीरे निसिन्‍नो सुमनोव झायति, ततो रतिं परमतरं न विन्दति॥

    Tīre nisinno sumanova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२४.

    524.

    ‘‘यदा निसीथे रहितम्हि कानने, देवे गळन्तम्हि नदन्ति दाठिनो।

    ‘‘Yadā nisīthe rahitamhi kānane, deve gaḷantamhi nadanti dāṭhino;

    भिक्खू च पब्भारगतोव झायति, ततो रतिं परमतरं न विन्दति॥

    Bhikkhū ca pabbhāragatova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२५.

    525.

    ‘‘यदा वितक्‍के उपरुन्धियत्तनो, नगन्तरे नगविवरं समस्सितो।

    ‘‘Yadā vitakke uparundhiyattano, nagantare nagavivaraṃ samassito;

    वीतद्दरो वीतखिलोव झायति, ततो रतिं परमतरं न विन्दति॥

    Vītaddaro vītakhilova jhāyati, tato ratiṃ paramataraṃ na vindati.

    ५२६.

    526.

    ‘‘यदा सुखी मलखिलसोकनासनो,

    ‘‘Yadā sukhī malakhilasokanāsano,

    निरग्गळो निब्बनथो विसल्‍लो।

    Niraggaḷo nibbanatho visallo;

    सब्बासवे ब्यन्तिकतोव झायति,

    Sabbāsave byantikatova jhāyati,

    ततो रतिं परमतरं न विन्दती’’ति॥ – इमा गाथा अभासि।

    Tato ratiṃ paramataraṃ na vindatī’’ti. – imā gāthā abhāsi;

    तत्थायं पदयोजनामुखेन पठमगाथाय अत्थवण्णना – खन्धानं परिपाको जरा। भेदो मरणं। जरामरणसीसेन चेत्थ जरामरणवन्तो धम्मा गहिता। ‘‘तयिदं जरामरणं दुक्ख’’न्ति अविद्दसू यथाभूतं अजानन्ता पुथुज्‍जना यत्थ यस्मिं उपादानक्खन्धपञ्‍चके सिता पटिबन्धा अल्‍लीना, तं ‘‘इदं दुक्खं, एत्तकं दुक्खं, न इतो भिय्यो’’ति विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय परिजानित्वा, इध इमस्मिं सासने सतो सम्पजानो, पण्डितो भिक्खु, यदा यस्मिं काले लक्खणूपनिज्झानेन झायति। ततो विपस्सनारतितो मग्गफलरतितो च परमतरं उत्तमतरं रतिं न विन्दति नप्पटिलभति। तेनाह भगवा –

    Tatthāyaṃ padayojanāmukhena paṭhamagāthāya atthavaṇṇanā – khandhānaṃ paripāko jarā. Bhedo maraṇaṃ. Jarāmaraṇasīsena cettha jarāmaraṇavanto dhammā gahitā. ‘‘Tayidaṃ jarāmaraṇaṃ dukkha’’nti aviddasū yathābhūtaṃ ajānantā puthujjanā yattha yasmiṃ upādānakkhandhapañcake sitā paṭibandhā allīnā, taṃ ‘‘idaṃ dukkhaṃ, ettakaṃ dukkhaṃ, na ito bhiyyo’’ti vipassanāpaññāsahitāya maggapaññāya parijānitvā, idha imasmiṃ sāsane sato sampajāno, paṇḍito bhikkhu, yadā yasmiṃ kāle lakkhaṇūpanijjhānena jhāyati. Tato vipassanāratito maggaphalaratito ca paramataraṃ uttamataraṃ ratiṃ na vindati nappaṭilabhati. Tenāha bhagavā –

    ‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं।

    ‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

    लभती पीतिपामोज्‍जं, अमतं तं विजानतं॥

    Labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

    ‘‘पठब्या एकरज्‍जेन, सग्गस्स गमनेन वा।

    ‘‘Paṭhabyā ekarajjena, saggassa gamanena vā;

    सब्बलोकाधिपच्‍चेन, सोतापत्तिफलं वर’’न्ति॥ (ध॰ प॰ ३७४, १७८)।

    Sabbalokādhipaccena, sotāpattiphalaṃ vara’’nti. (dha. pa. 374, 178);

    एवं परिञ्‍ञाभिसमयमुखेन विवेकरतिं दस्सेत्वा इदानि पहानाभिसमयादिमुखेनपि तं दस्सेतुं दुतियादिका तिस्सो गाथा अभासि। तत्थ दुक्खस्सावहनिन्ति दुक्खस्स आयतिं पवत्तिं, दुक्खस्स निप्फत्तिकन्ति अत्थो। विसत्तिकन्ति तण्हं। सा हि विसताति विसत्तिका, विसालाति विसत्तिका, विसटाति विसत्तिका, विसक्‍कतीति विसत्तिका, विसं हरतीति विसत्तिका, विसंवादिकाति विसत्तिका, विसमूलाति विसत्तिका, विसफलाति विसत्तिका, विसपरिभोगाति विसत्तिका, विसाला वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे वित्थटाति विसत्तिकाति वुच्‍चति। पपञ्‍चसङ्घातदुखाधिवाहिनिन्ति सत्तसन्तानं संसारे पपञ्‍चेन्ति वित्थारेन्तीति पपञ्‍चा, रागादयो मानादयो च। ते एव पवत्तिदुक्खस्स सङ्घातट्ठेन सङ्घाता, सदरथपरिळाहसभावत्ता दुक्खञ्‍चाति पपञ्‍चसङ्घातदुखं, तस्स अधिवाहतो निब्बत्तनतो पपञ्‍चसङ्घातदुखाधिवाहिनी। तं तण्हं पहन्त्वानाति अरियमग्गेन समुच्छिन्दित्वा।

    Evaṃ pariññābhisamayamukhena vivekaratiṃ dassetvā idāni pahānābhisamayādimukhenapi taṃ dassetuṃ dutiyādikā tisso gāthā abhāsi. Tattha dukkhassāvahaninti dukkhassa āyatiṃ pavattiṃ, dukkhassa nipphattikanti attho. Visattikanti taṇhaṃ. Sā hi visatāti visattikā, visālāti visattikā, visaṭāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃvādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe vitthaṭāti visattikāti vuccati. Papañcasaṅghātadukhādhivāhininti sattasantānaṃ saṃsāre papañcenti vitthārentīti papañcā, rāgādayo mānādayo ca. Te eva pavattidukkhassa saṅghātaṭṭhena saṅghātā, sadarathapariḷāhasabhāvattā dukkhañcāti papañcasaṅghātadukhaṃ, tassa adhivāhato nibbattanato papañcasaṅghātadukhādhivāhinī. Taṃ taṇhaṃ pahantvānāti ariyamaggena samucchinditvā.

    सिवन्ति खेमं, अखेमकरानं किलेसानं समुच्छिन्दनेन तेहि अनुपद्दुतन्ति अत्थो। सम्मादिट्ठिआदीनं वसेन द्विचतुरङ्गो हुत्वा अरिये निब्बानं गमेतीति द्वेचतुरङ्गगामिनं, गाथासुखत्थञ्‍चेत्थ विभत्तिअलोपो कतोति दट्ठब्बं। रूपूपपत्तिमग्गादीसु सब्बेसु मग्गेसु उत्तमत्ता मग्गुत्तमं। तेनाह भगवा – ‘‘मग्गानट्ठङ्गिको सेट्ठो’’तिआदि (ध॰ प॰ २७३)। सब्बेहि किलेसमलेहि सत्तानं सोधनतो सब्बकिलेससोधनं। पञ्‍ञाय पस्सित्वाति पटिवेधपञ्‍ञाय भावनाभिसमयवसेन अभिसमेच्‍च।

    Sivanti khemaṃ, akhemakarānaṃ kilesānaṃ samucchindanena tehi anupaddutanti attho. Sammādiṭṭhiādīnaṃ vasena dvicaturaṅgo hutvā ariye nibbānaṃ gametīti dvecaturaṅgagāminaṃ, gāthāsukhatthañcettha vibhattialopo katoti daṭṭhabbaṃ. Rūpūpapattimaggādīsu sabbesu maggesu uttamattā magguttamaṃ. Tenāha bhagavā – ‘‘maggānaṭṭhaṅgiko seṭṭho’’tiādi (dha. pa. 273). Sabbehi kilesamalehi sattānaṃ sodhanato sabbakilesasodhanaṃ. Paññāya passitvāti paṭivedhapaññāya bhāvanābhisamayavasena abhisamecca.

    सोकहेतूनं अभावतो पुग्गलस्स च सोकाभावहेतुतो नत्थि एत्थ सोकोति असोकं। तथा विगतरागादिरजत्ता विरजं। न केनचि पच्‍चयेन सङ्खतन्ति असङ्खतं। सब्बेसं किलेसानं सब्बस्स च दुक्खस्स वूपसमभावतो, संसारदुक्खद्दितेहि पज्‍जितब्बतो अधिगन्तब्बतो च सन्तं पदं। सब्बेहि किलेसमलेहि सत्तसन्तानस्स सोधननिमित्ततो सब्बकिलेससोधनं। भावेतीति सच्छिकिरियाभिसमयवसेन अभिसमेति। बहुक्खत्तुञ्हि निब्बानं आरब्भ सच्छिकिरियाभिसमयं पवत्तेन्तस्स आलम्बके लब्भमानविसेसकं आलम्बितब्बे आरोपेत्वा एवं वुत्तं। संयोजनसङ्खातानं बन्धनानं छेदनतो संयोजनबन्धनच्छिदं। निमित्तञ्हेत्थ कत्तुभावेन उपचारितं, यथा अरियभावकरानि सच्‍चानि अरियसच्‍चानीति। यथा पुरिमगाथासु यदा झायति, तदा ततो रतिं परमतरं न विन्दतीति योजना। एवं इध यदा भावेति, तदा ततो रतिं परमतरं न विन्दतीति योजना।

    Sokahetūnaṃ abhāvato puggalassa ca sokābhāvahetuto natthi ettha sokoti asokaṃ. Tathā vigatarāgādirajattā virajaṃ. Na kenaci paccayena saṅkhatanti asaṅkhataṃ. Sabbesaṃ kilesānaṃ sabbassa ca dukkhassa vūpasamabhāvato, saṃsāradukkhadditehi pajjitabbato adhigantabbato ca santaṃ padaṃ. Sabbehi kilesamalehi sattasantānassa sodhananimittato sabbakilesasodhanaṃ. Bhāvetīti sacchikiriyābhisamayavasena abhisameti. Bahukkhattuñhi nibbānaṃ ārabbha sacchikiriyābhisamayaṃ pavattentassa ālambake labbhamānavisesakaṃ ālambitabbe āropetvā evaṃ vuttaṃ. Saṃyojanasaṅkhātānaṃ bandhanānaṃ chedanato saṃyojanabandhanacchidaṃ. Nimittañhettha kattubhāvena upacāritaṃ, yathā ariyabhāvakarāni saccāni ariyasaccānīti. Yathā purimagāthāsu yadā jhāyati, tadā tato ratiṃ paramataraṃ na vindatīti yojanā. Evaṃ idha yadā bhāveti, tadā tato ratiṃ paramataraṃ na vindatīti yojanā.

    एवं थेरो चतूहि गाथाहि अत्तानं अनुपनेत्वाव चतुसच्‍चपटिवेधकित्तनेन अञ्‍ञं ब्याकरित्वा इदानि अत्तना वसितट्ठानस्स विवित्तभावेन फासुतं दस्सेन्तो ‘‘यदा नभे’’तिआदिका गाथा अभासि। तत्थ नभेति आकासे। सिनिद्धगम्भीरनिग्घोसताय मेघोयेव दुन्दुभि मेघदुन्दुभि। समन्ततो पग्घरन्तीहि धाराहि आकुलाति धाराकुला। विहगानं पक्खीनं गमनमग्गत्ता विहगपथे नभेति योजना। ततोति झानरतितो।

    Evaṃ thero catūhi gāthāhi attānaṃ anupanetvāva catusaccapaṭivedhakittanena aññaṃ byākaritvā idāni attanā vasitaṭṭhānassa vivittabhāvena phāsutaṃ dassento ‘‘yadā nabhe’’tiādikā gāthā abhāsi. Tattha nabheti ākāse. Siniddhagambhīranigghosatāya meghoyeva dundubhi meghadundubhi. Samantato paggharantīhi dhārāhi ākulāti dhārākulā. Vihagānaṃ pakkhīnaṃ gamanamaggattā vihagapathe nabheti yojanā. Tatoti jhānaratito.

    कुसुमाकुलानन्ति तरूहि गळितकुसुमेहि समोहितानं। विचित्तवानेय्यवटंसकानन्ति वने जातत्ता वानेय्यानि वनपुप्फानि, विचित्तानि वानेय्यानि वटंसकानि एतासन्ति विचित्तवानेय्यवटंसका नदियो, तासं नानाविधवनपुप्फवटंसकानन्ति अत्थो। उत्तरिमनुस्सधम्मवसेन सुन्दरो मनो एतस्साति सुमनो झायति।

    Kusumākulānanti tarūhi gaḷitakusumehi samohitānaṃ. Vicittavāneyyavaṭaṃsakānanti vane jātattā vāneyyāni vanapupphāni, vicittāni vāneyyāni vaṭaṃsakāni etāsanti vicittavāneyyavaṭaṃsakā nadiyo, tāsaṃ nānāvidhavanapupphavaṭaṃsakānanti attho. Uttarimanussadhammavasena sundaro mano etassāti sumano jhāyati.

    निसीथेति रत्तियं। रहितम्हीति, जनसम्बाधविरहिते विवित्ते। देवेति मेघे। गळन्तम्हीति वुट्ठिधारायो पग्घरन्ते वस्सन्ते। दाठिनोति सीहब्यग्घादयो पटिपक्खसत्ता। ते हि दाठावुधाति ‘‘दाठिनो’’ति वुच्‍चन्ति, नदन्ति दाठिनोति इदम्पि जनविवेकदस्सनत्थमेव गहितं।

    Nisītheti rattiyaṃ. Rahitamhīti, janasambādhavirahite vivitte. Deveti meghe. Gaḷantamhīti vuṭṭhidhārāyo paggharante vassante. Dāṭhinoti sīhabyagghādayo paṭipakkhasattā. Te hi dāṭhāvudhāti ‘‘dāṭhino’’ti vuccanti, nadanti dāṭhinoti idampi janavivekadassanatthameva gahitaṃ.

    वितक्‍के उपरुन्धियत्तनोति अत्तसन्तानपरियापन्‍नताय अत्तनो कामवितक्‍कादिके मिच्छावितक्‍के पटिपक्खबलेन निसेधेत्वा। अत्तनोति वा इदं विन्दतीति इमिना योजेतब्बं ‘‘ततो रतिं परमतरं अत्तना न विन्दती’’ति। नगन्तरेति पब्बतन्तरे। नगविवरन्ति पब्बतगुहं पब्भारं वा। समस्सितोति निस्सितो उपगतो। वीतद्दरोति विगतकिलेसदरथो। वीतखिलोति पहीनचेतोखिलो।

    Vitakke uparundhiyattanoti attasantānapariyāpannatāya attano kāmavitakkādike micchāvitakke paṭipakkhabalena nisedhetvā. Attanoti vā idaṃ vindatīti iminā yojetabbaṃ ‘‘tato ratiṃ paramataraṃ attanā na vindatī’’ti. Nagantareti pabbatantare. Nagavivaranti pabbataguhaṃ pabbhāraṃ vā. Samassitoti nissito upagato. Vītaddaroti vigatakilesadaratho. Vītakhiloti pahīnacetokhilo.

    सुखीति झानादिसुखेन सुखितो। मलखिलसोकनासनोति रागादीनं मलानं पञ्‍चन्‍नञ्‍च चेतोखिलानं ञातिवियोगादिहेतुकस्स सोकस्स च पहायको। निरग्गळोति, अग्गळं वुच्‍चति अविज्‍जा निब्बानपुरपवेसनिवारणतो, तदभावतो निरग्गळो। निब्बनथोति नितण्हो। विसल्‍लोति, विगतरागादिसल्‍लो। सब्बासवेति, कामासवादिके सब्बेपि आसवे। ब्यन्तिकतोति ब्यन्तिकतावी अरियमग्गेन विगतन्ते कत्वा ठितो दिट्ठधम्मसुखविहारत्थं यदा झायति, ततो झानरतितो परमतरं रतिं न विन्दतीति योजना। एवं पन वत्वा थेरो अजकरणीतीरमेव गतो।

    Sukhīti jhānādisukhena sukhito. Malakhilasokanāsanoti rāgādīnaṃ malānaṃ pañcannañca cetokhilānaṃ ñātiviyogādihetukassa sokassa ca pahāyako. Niraggaḷoti, aggaḷaṃ vuccati avijjā nibbānapurapavesanivāraṇato, tadabhāvato niraggaḷo. Nibbanathoti nitaṇho. Visalloti, vigatarāgādisallo. Sabbāsaveti, kāmāsavādike sabbepi āsave. Byantikatoti byantikatāvī ariyamaggena vigatante katvā ṭhito diṭṭhadhammasukhavihāratthaṃ yadā jhāyati, tato jhānaratito paramataraṃ ratiṃ na vindatīti yojanā. Evaṃ pana vatvā thero ajakaraṇītīrameva gato.

    भूतत्थेरगाथावण्णना निट्ठिता।

    Bhūtattheragāthāvaṇṇanā niṭṭhitā.

    नवकनिपातवण्णना निट्ठिता।

    Navakanipātavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. भूतत्थेरगाथा • 1. Bhūtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact