Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. बोधिराजकुमारसुत्तवण्णना

    5. Bodhirājakumārasuttavaṇṇanā

    ३२४. ओलोकनकपदुमन्ति लीलाअरविन्दं। तस्माति कोकनदसण्ठानत्ता कोकनदोति सङ्खं लभि

    324.Olokanakapadumanti līlāaravindaṃ. Tasmāti kokanadasaṇṭhānattā kokanadoti saṅkhaṃ labhi.

    ३२५. याव पच्छिम…पे॰… फलकं वुत्तं तस्स सब्बपच्छा सन्थतत्ता। उपरिमफलगतञ्हि सोपानमत्थकं। ओलोकनत्थंयेवाति न केवलं भगवतो आगमनञ्‍ञेव ओलोकनत्थं, अथ खो अत्तनो पत्थनाय सन्थरापिताय चेलपटिकाय अक्‍कमनस्सपि।

    325.Yāva pacchima…pe… phalakaṃ vuttaṃ tassa sabbapacchā santhatattā. Uparimaphalagatañhi sopānamatthakaṃ. Olokanatthaṃyevāti na kevalaṃ bhagavato āgamanaññeva olokanatthaṃ, atha kho attano patthanāya santharāpitāya celapaṭikāya akkamanassapi.

    सकुणपोतकेति कादम्बटिट्टिभपुत्तके। अञ्‍ञोव भवेय्याति तस्मिं अत्तभावे मातुगामतो अञ्‍ञो इदानि भरियाभूतो मातुगामो भवेय्य। पुत्तं लभेय्याति अत्तनो कम्मवसेन पुत्तं, नो तस्स। उभोहीति इमेहि एव उभोहि। इमेहि कारणेहीति तस्स राजकुमारस्स बुद्धं पटिच्‍च मिच्छागहणं, तित्थियानं उज्झायनं, अनागते मनुस्सानं भिक्खूनं उद्दिस्स विप्पटिसारोति इमेहि तीहि कारणेहि। पञ्‍ञत्तन्ति सन्थतं चेलपटिकं। मङ्गलं इच्छन्तीति मङ्गलिका

    Sakuṇapotaketi kādambaṭiṭṭibhaputtake. Aññova bhaveyyāti tasmiṃ attabhāve mātugāmato añño idāni bhariyābhūto mātugāmo bhaveyya. Puttaṃ labheyyāti attano kammavasena puttaṃ, no tassa. Ubhohīti imehi eva ubhohi. Imehi kāraṇehīti tassa rājakumārassa buddhaṃ paṭicca micchāgahaṇaṃ, titthiyānaṃ ujjhāyanaṃ, anāgate manussānaṃ bhikkhūnaṃ uddissa vippaṭisāroti imehi tīhi kāraṇehi. Paññattanti santhataṃ celapaṭikaṃ. Maṅgalaṃ icchantīti maṅgalikā.

    ३२६. ततियं कारणन्ति इमिना भिक्खूसु विप्पटिसारानुप्पादनमाह। यं किञ्‍चि परिभुञ्‍जन-सुखं कामसुखल्‍लिकानुयोगोति अधिप्पायेन कामसुखल्‍लिकानुयोगसञ्‍ञी हुत्वा…पे॰… मञ्‍ञमानो एवमाह

    326.Tatiyaṃkāraṇanti iminā bhikkhūsu vippaṭisārānuppādanamāha. Yaṃ kiñci paribhuñjana-sukhaṃ kāmasukhallikānuyogoti adhippāyena kāmasukhallikānuyogasaññī hutvā…pe… maññamāno evamāha.

    ३२७. अथ नं भगवा ततो मिच्छाभिनिवेसतो विवेचेतुकामो ‘‘सो खो अह’’न्तिआदिना अत्तनो दुक्‍करचरियं दस्सेतुं आरभि। महासच्‍चके(म॰ नि॰ १.३६४ आदयो) वुत्तनयेनेव वेदितब्बं ‘‘सो खो अह’’न्तिआदिपाठस्स तत्थ आगतनियामेनेव आगतत्ता। पासरासिसुत्ते (म॰ नि॰ १.२७२ आदयो) वुत्तनयेनाति एत्थापि एसेव नयो।

    327. Atha naṃ bhagavā tato micchābhinivesato vivecetukāmo ‘‘so kho aha’’ntiādinā attano dukkaracariyaṃ dassetuṃ ārabhi. Mahāsaccake(ma. ni. 1.364 ādayo) vuttanayeneva veditabbaṃ ‘‘so kho aha’’ntiādipāṭhassa tattha āgataniyāmeneva āgatattā. Pāsarāsisutte (ma. ni. 1.272 ādayo) vuttanayenāti etthāpi eseva nayo.

    ३४३. अङ्कुसं गण्हन्ति एतेन तस्स गहणे छेको होतीति अङ्कुसगहणसिप्पं। मेघउतुन्ति मेघं पटिच्‍च उप्पन्‍नसीतउतुं। पब्बतउतुन्ति पब्बतं पटिच्‍च उण्हउतुं। उभयवसेन च तस्स तथा सीतुण्हउतुतो एनो आगतोति त-कारस्स द-कारं कत्वा उदेनोति नामं अकासि

    343. Aṅkusaṃ gaṇhanti etena tassa gahaṇe cheko hotīti aṅkusagahaṇasippaṃ. Meghautunti meghaṃ paṭicca uppannasītautuṃ. Pabbatautunti pabbataṃ paṭicca uṇhautuṃ. Ubhayavasena ca tassa tathā sītuṇhaututo eno āgatoti ta-kārassa da-kāraṃ katvā udenoti nāmaṃ akāsi.

    तापसो ओगाळ्हञाणवसेन रञ्‍ञो मतभावं ञत्वा। आदितो पट्ठायाति कोसम्बिनगरे परन्तपरञ्‍ञो अग्गमहेसिभावतो पट्ठाय। पुब्बेति सीलवन्तकाले। हत्थिगन्थन्ति हत्थीनं अत्तनो वसे वत्तापनसत्थं। तेनेवस्स तं सिक्खापेति, किच्‍चञ्‍च इज्झति।

    Tāpaso ogāḷhañāṇavasena rañño matabhāvaṃ ñatvā. Ādito paṭṭhāyāti kosambinagare parantaparañño aggamahesibhāvato paṭṭhāya. Pubbeti sīlavantakāle. Hatthiganthanti hatthīnaṃ attano vase vattāpanasatthaṃ. Tenevassa taṃ sikkhāpeti, kiccañca ijjhati.

    ३४४. पदहनभावोति भावनानुयोगो। पधाने वा नियुत्तो पधानियो, पधानियस्स भिक्खुनो, तस्सेव पधानियभावस्स अङ्गानि कारणानि पधानियङ्गानि। सद्धा एतस्स अत्थीति सद्धो। किञ्‍चापि पच्‍चेकबोधिसत्तानम्पि अभिनीहारतो पट्ठाय आगता आगमनसद्धा एव, महाबोधिसत्तानं पन सद्धा गरुतराति सा एव गहिता। अचलभावेन ओकप्पनं ‘‘सम्मासम्बुद्धो भगवा, स्वाख्यातो धम्मो, सुप्पटिपन्‍नो सङ्घो’’ति केनचि अकम्पियभावेन रतनत्तयगुणे ओगाहित्वा कप्पनं। पसादुप्पत्ति रतनत्तये पसीदनमेव। बोधिन्ति चतुमग्गञाणन्ति वुत्तं तंनिमित्तत्ता सब्बञ्‍ञुतञ्‍ञाणस्स, बोधीति वा सम्मासम्बोधि। सब्बञ्‍ञुतञ्‍ञाणपदट्ठानञ्हि मग्गञाणं, मग्गञाणपदट्ठानञ्‍च सब्बञ्‍ञुतञ्‍ञाणं ‘‘सम्मासम्बोधी’’ति वुच्‍चति। निच्छितसुबुद्धताय धम्मस्स सुधम्मता सङ्घस्स सुप्पटिपत्ति विनिच्छिता एव होतीति आह ‘‘देसनासीसमेव चेत’’न्तिआदि। तस्स पधानं वीरियं इज्झति रतनत्तयसद्धाय ‘‘इमाय पटिपदाय जरामरणतो मुच्‍चिस्सामी’’ति पधानानुयोगे अवंमुखसम्भवतो।

    344.Padahanabhāvoti bhāvanānuyogo. Padhāne vā niyutto padhāniyo, padhāniyassa bhikkhuno, tasseva padhāniyabhāvassa aṅgāni kāraṇāni padhāniyaṅgāni. Saddhā etassa atthīti saddho. Kiñcāpi paccekabodhisattānampi abhinīhārato paṭṭhāya āgatā āgamanasaddhā eva, mahābodhisattānaṃ pana saddhā garutarāti sā eva gahitā. Acalabhāvena okappanaṃ ‘‘sammāsambuddho bhagavā, svākhyāto dhammo, suppaṭipanno saṅgho’’ti kenaci akampiyabhāvena ratanattayaguṇe ogāhitvā kappanaṃ. Pasāduppatti ratanattaye pasīdanameva. Bodhinti catumaggañāṇanti vuttaṃ taṃnimittattā sabbaññutaññāṇassa, bodhīti vā sammāsambodhi. Sabbaññutaññāṇapadaṭṭhānañhi maggañāṇaṃ, maggañāṇapadaṭṭhānañca sabbaññutaññāṇaṃ ‘‘sammāsambodhī’’ti vuccati. Nicchitasubuddhatāya dhammassa sudhammatā saṅghassa suppaṭipatti vinicchitā eva hotīti āha ‘‘desanāsīsameva ceta’’ntiādi. Tassa padhānaṃ vīriyaṃ ijjhati ratanattayasaddhāya ‘‘imāya paṭipadāya jarāmaraṇato muccissāmī’’ti padhānānuyoge avaṃmukhasambhavato.

    अप्पाबाधोतिआदि हेट्ठा वुत्तमेव। अगुणं पकासेता आयतिं संवरं आपज्‍जिता सम्मापटिपत्तिया विसोधनत्थं। उदयञ्‍च अत्थञ्‍च गन्तुन्ति ‘‘अविज्‍जासमुदया’’तिआदिना पञ्‍चन्‍नं उपादानक्खन्धानं उदयञ्‍च वयञ्‍च जानितुं। तेनाह ‘‘एतेना’’तिआदि। परिसुद्धाय उपक्‍किलेसविनिमुत्ताय। निब्बिज्झितुन्ति तदङ्गवसेन पजहितुं समुच्छेदप्पहानस्स पच्‍चयो भवितुं। यं दुक्खं खीयतीति किलेसेसु अप्पहीनेसु तेन तदुपनिस्सयकम्मं पटिच्‍च यं दुक्खं उप्पज्‍जेय्य, तं सन्धाय वुत्तं।

    Appābādhotiādi heṭṭhā vuttameva. Aguṇaṃ pakāsetā āyatiṃ saṃvaraṃ āpajjitā sammāpaṭipattiyā visodhanatthaṃ. Udayañca atthañca gantunti ‘‘avijjāsamudayā’’tiādinā pañcannaṃ upādānakkhandhānaṃ udayañca vayañca jānituṃ. Tenāha ‘‘etenā’’tiādi. Parisuddhāya upakkilesavinimuttāya. Nibbijjhitunti tadaṅgavasena pajahituṃ samucchedappahānassa paccayo bhavituṃ. Yaṃ dukkhaṃ khīyatīti kilesesu appahīnesu tena tadupanissayakammaṃ paṭicca yaṃ dukkhaṃ uppajjeyya, taṃ sandhāya vuttaṃ.

    ३४५. सेसदिवसेति सत्तदिवसतो पट्ठाय याव द्वे रत्तिन्दिवा।

    345.Sesadivaseti sattadivasato paṭṭhāya yāva dve rattindivā.

    ३४६. कुच्छिसन्‍निस्सितो गब्भो निस्सयवोहारेन ‘‘कुच्छी’’ति वुच्‍चति, सो एतिस्सा अत्थीति कुच्छिमती। तेनाह ‘‘आपन्‍नसत्ता’’ति। आरक्खो पनस्स पच्‍चुपट्ठितो होतीति मातरा गहितसरणं गब्भवुट्ठितस्स तस्स सरणगमनं पवेदयितस्स कुसलं सरणं नाम, मातु कतरक्खो पुत्तस्सपि पच्‍चुपट्ठितोति। महल्‍लककालेति वचनत्थं जाननकाले। सारेन्तीति यथादिट्ठं यथाबलं रतनत्तयगुणपतिट्ठापनवसेन अस्स सारेन्ति। सल्‍लक्खेत्वाति वुत्तमत्थं उपधारेत्वा। सरणं गहितं नाम होति रतनत्तयस्स सरणभावसल्‍लक्खणपुब्बकतन्‍निन्‍नचित्तभावतोव। सेसं सुविञ्‍ञेय्यमेव।

    346. Kucchisannissito gabbho nissayavohārena ‘‘kucchī’’ti vuccati, so etissā atthīti kucchimatī. Tenāha ‘‘āpannasattā’’ti. Ārakkho panassa paccupaṭṭhito hotīti mātarā gahitasaraṇaṃ gabbhavuṭṭhitassa tassa saraṇagamanaṃ pavedayitassa kusalaṃ saraṇaṃ nāma, mātu katarakkho puttassapi paccupaṭṭhitoti. Mahallakakāleti vacanatthaṃ jānanakāle. Sārentīti yathādiṭṭhaṃ yathābalaṃ ratanattayaguṇapatiṭṭhāpanavasena assa sārenti. Sallakkhetvāti vuttamatthaṃ upadhāretvā. Saraṇaṃ gahitaṃ nāma hoti ratanattayassa saraṇabhāvasallakkhaṇapubbakatanninnacittabhāvatova. Sesaṃ suviññeyyameva.

    बोधिराजकुमारसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Bodhirājakumārasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. बोधिराजकुमारसुत्तं • 5. Bodhirājakumārasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. बोधिराजकुमारसुत्तवण्णना • 5. Bodhirājakumārasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact