Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय • Saṃyuttanikāya |
२. ब्रह्मचरियोगधसुत्तं
2. Brahmacariyogadhasuttaṃ
९९८. ‘‘चतूहि, भिक्खवे, धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो।
998. ‘‘Catūhi, bhikkhave, dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo.
‘‘कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। धम्मे…पे॰… सङ्घे…पे॰… अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे॰… समाधिसंवत्तनिकेहि। इमेहि खो, भिक्खवे, चतूहि धम्मेहि समन्नागतो अरियसावको सोतापन्नो होति अविनिपातधम्मो नियतो सम्बोधिपरायणो’’ति।
‘‘Katamehi catūhi? Idha, bhikkhave, ariyasāvako buddhe aveccappasādena samannāgato hoti – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Dhamme…pe… saṅghe…pe… ariyakantehi sīlehi samannāgato hoti akhaṇḍehi…pe… samādhisaṃvattanikehi. Imehi kho, bhikkhave, catūhi dhammehi samannāgato ariyasāvako sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo’’ti.
इदमवोच भगवा। इदं वत्वान 1 सुगतो अथापरं एतदवोच सत्था –
Idamavoca bhagavā. Idaṃ vatvāna 2 sugato athāparaṃ etadavoca satthā –
‘‘येसं सद्धा च सीलञ्च, पसादो धम्मदस्सनं।
‘‘Yesaṃ saddhā ca sīlañca, pasādo dhammadassanaṃ;
ते वे कालेन पच्चेन्ति, ब्रह्मचरियोगधं सुख’’न्ति॥ दुतियं।
Te ve kālena paccenti, brahmacariyogadhaṃ sukha’’nti. dutiyaṃ;
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā) / २. ब्रह्मचरियोगधसुत्तवण्णना • 2. Brahmacariyogadhasuttavaṇṇanā
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / २. ब्रह्मचरियोगधसुत्तवण्णना • 2. Brahmacariyogadhasuttavaṇṇanā