Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. ब्रह्मनिमन्तनिकसुत्तं

    9. Brahmanimantanikasuttaṃ

    ५०१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    501. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘एकमिदाहं, भिक्खवे, समयं उक्‍कट्ठायं विहरामि सुभगवने सालराजमूले। तेन खो पन, भिक्खवे, समयेन बकस्स ब्रह्मुनो एवरूपं पापकं दिट्ठिगतं उप्पन्‍नं होति – ‘इदं निच्‍चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्‍जति, इतो च पनञ्‍ञं उत्तरि निस्सरणं नत्थी’ति। अथ ख्वाहं, भिक्खवे, बकस्स ब्रह्मुनो चेतसा चेतोपरिवितक्‍कमञ्‍ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – उक्‍कट्ठायं सुभगवने सालराजमूले अन्तरहितो तस्मिं ब्रह्मलोके पातुरहोसिं। अद्दसा खो मं, भिक्खवे, बको ब्रह्मा दूरतोव आगच्छन्तं; दिस्वान मं एतदवोच – ‘एहि खो, मारिस, स्वागतं, मारिस! चिरस्सं खो, मारिस, इमं परियायमकासि यदिदं इधागमनाय। इदञ्हि, मारिस, निच्‍चं, इदं धुवं, इदं सस्सतं, इदं केवलं, इदं अचवनधम्मं, इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्‍जति। इतो च पनञ्‍ञं उत्तरि निस्सरणं नत्थी’’’ति।

    ‘‘Ekamidāhaṃ, bhikkhave, samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tena kho pana, bhikkhave, samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti – ‘idaṃ niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca panaññaṃ uttari nissaraṇaṃ natthī’ti. Atha khvāhaṃ, bhikkhave, bakassa brahmuno cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ. Addasā kho maṃ, bhikkhave, bako brahmā dūratova āgacchantaṃ; disvāna maṃ etadavoca – ‘ehi kho, mārisa, svāgataṃ, mārisa! Cirassaṃ kho, mārisa, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Idañhi, mārisa, niccaṃ, idaṃ dhuvaṃ, idaṃ sassataṃ, idaṃ kevalaṃ, idaṃ acavanadhammaṃ, idañhi na jāyati na jīyati na mīyati na cavati na upapajjati. Ito ca panaññaṃ uttari nissaraṇaṃ natthī’’’ti.

    एवं वुत्ते, अहं, भिक्खवे, बकं ब्रह्मानं एतदवोचं – ‘‘अविज्‍जागतो वत, भो, बको ब्रह्मा; अविज्‍जागतो वत, भो, बको ब्रह्मा; यत्र हि नाम अनिच्‍चंयेव समानं निच्‍चन्ति वक्खति, अद्धुवंयेव समानं धुवन्ति वक्खति, असस्सतंयेव समानं सस्सतन्ति वक्खति, अकेवलंयेव समानं केवलन्ति वक्खति, चवनधम्मंयेव समानं अचवनधम्मन्ति वक्खति; यत्थ च पन जायति जीयति मीयति चवति उपपज्‍जति तञ्‍च वक्खति – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्‍जती’ति; सन्तञ्‍च पनञ्‍ञं उत्तरि निस्सरणं ‘नत्थञ्‍ञं उत्तरि निस्सरण’न्ति वक्खती’’ति।

    Evaṃ vutte, ahaṃ, bhikkhave, bakaṃ brahmānaṃ etadavocaṃ – ‘‘avijjāgato vata, bho, bako brahmā; avijjāgato vata, bho, bako brahmā; yatra hi nāma aniccaṃyeva samānaṃ niccanti vakkhati, addhuvaṃyeva samānaṃ dhuvanti vakkhati, asassataṃyeva samānaṃ sassatanti vakkhati, akevalaṃyeva samānaṃ kevalanti vakkhati, cavanadhammaṃyeva samānaṃ acavanadhammanti vakkhati; yattha ca pana jāyati jīyati mīyati cavati upapajjati tañca vakkhati – ‘idañhi na jāyati na jīyati na mīyati na cavati na upapajjatī’ti; santañca panaññaṃ uttari nissaraṇaṃ ‘natthaññaṃ uttari nissaraṇa’nti vakkhatī’’ti.

    ५०२. ‘‘अथ खो, भिक्खवे, मारो पापिमा अञ्‍ञतरं ब्रह्मपारिसज्‍जं अन्वाविसित्वा मं एतदवोच – ‘भिक्खु, भिक्खु, मेतमासदो मेतमासदो, एसो हि, भिक्खु, ब्रह्मा महाब्रह्मा अभिभू अनभिभूतो अञ्‍ञदत्थुदसो वसवत्ती इस्सरो कत्ता निम्माता सेट्ठो सजिता 1 वसी पिता भूतभब्यानं। अहेसुं खो ये, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं पथवीगरहका पथवीजिगुच्छका, आपगरहका आपजिगुच्छका, तेजगरहका तेजजिगुच्छका, वायगरहका वायजिगुच्छका, भूतगरहका भूतजिगुच्छका, देवगरहका देवजिगुच्छका, पजापतिगरहका पजापतिजिगुच्छका, ब्रह्मगरहका ब्रह्मजिगुच्छका – ते कायस्स भेदा पाणुपच्छेदा हीने काये पतिट्ठिता अहेसुं। ये पन, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं पथवीपसंसका पथवाभिनन्दिनो, आपपसंसका आपाभिनन्दिनो, तेजपसंसका तेजाभिनन्दिनो, वायपसंसका वायाभिनन्दिनो, भूतपसंसका भूताभिनन्दिनो, देवपसंसका देवाभिनन्दिनो, पजापतिपसंसका पजापताभिनन्दिनो, ब्रह्मपसंसका ब्रह्माभिनन्दिनो – ते कायस्स भेदा पाणुपच्छेदा पणीते काये पतिट्ठिता। तं ताहं, भिक्खु, एवं वदामि – ‘इङ्घ त्वं, मारिस, यदेव ते ब्रह्मा आह तदेव त्वं करोहि, मा त्वं ब्रह्मुनो वचनं उपातिवत्तित्थो’। सचे खो त्वं, भिक्खु, ब्रह्मुनो वचनं उपातिवत्तिस्ससि, सेय्यथापि नाम पुरिसो सिरिं आगच्छन्तिं दण्डेन पटिप्पणामेय्य, सेय्यथापि वा पन, भिक्खु, पुरिसो नरकप्पपाते पपतन्तो हत्थेहि च पादेहि च पथविं विराधेय्य, एवं सम्पदमिदं, भिक्खु, तुय्हं भविस्सति। ‘इङ्घं त्वं, मारिस, यदेव ते ब्रह्मा आह तदेव त्वं करोहि, मा त्वं ब्रह्मुनो वचनं उपातिवत्तित्थो। ननु त्वं, भिक्खु, पस्ससि ब्रह्मपरिसं सन्‍निपतित’न्ति? इति खो मं, भिक्खवे, मारो पापिमा ब्रह्मपरिसं उपनेसि।

    502. ‘‘Atha kho, bhikkhave, māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca – ‘bhikkhu, bhikkhu, metamāsado metamāsado, eso hi, bhikkhu, brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajitā 2 vasī pitā bhūtabhabyānaṃ. Ahesuṃ kho ye, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṃ pathavīgarahakā pathavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā, vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, pajāpatigarahakā pajāpatijigucchakā, brahmagarahakā brahmajigucchakā – te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā ahesuṃ. Ye pana, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṃ pathavīpasaṃsakā pathavābhinandino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhinandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā bhūtābhinandino, devapasaṃsakā devābhinandino, pajāpatipasaṃsakā pajāpatābhinandino, brahmapasaṃsakā brahmābhinandino – te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Taṃ tāhaṃ, bhikkhu, evaṃ vadāmi – ‘iṅgha tvaṃ, mārisa, yadeva te brahmā āha tadeva tvaṃ karohi, mā tvaṃ brahmuno vacanaṃ upātivattittho’. Sace kho tvaṃ, bhikkhu, brahmuno vacanaṃ upātivattissasi, seyyathāpi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathāpi vā pana, bhikkhu, puriso narakappapāte papatanto hatthehi ca pādehi ca pathaviṃ virādheyya, evaṃ sampadamidaṃ, bhikkhu, tuyhaṃ bhavissati. ‘Iṅghaṃ tvaṃ, mārisa, yadeva te brahmā āha tadeva tvaṃ karohi, mā tvaṃ brahmuno vacanaṃ upātivattittho. Nanu tvaṃ, bhikkhu, passasi brahmaparisaṃ sannipatita’nti? Iti kho maṃ, bhikkhave, māro pāpimā brahmaparisaṃ upanesi.

    ‘‘एवं वुत्ते, अहं, भिक्खवे, मारं पापिमन्तं एतदवोचं – ‘जानामि खो ताहं, पापिम; मा त्वं मञ्‍ञित्थो – न मं जानाती’ति। मारो त्वमसि, पापिम। यो चेव, पापिम, ब्रह्मा, या च ब्रह्मपरिसा, ये च ब्रह्मपारिसज्‍जा, सब्बेव तव हत्थगता सब्बेव तव वसंगता। तुय्हञ्हि, पापिम, एवं होति – ‘एसोपि मे अस्स हत्थगतो, एसोपि मे अस्स वसंगतो’ति। अहं खो पन, पापिम, नेव तव हत्थगतो नेव तव वसंगतो’’ति।

    ‘‘Evaṃ vutte, ahaṃ, bhikkhave, māraṃ pāpimantaṃ etadavocaṃ – ‘jānāmi kho tāhaṃ, pāpima; mā tvaṃ maññittho – na maṃ jānātī’ti. Māro tvamasi, pāpima. Yo ceva, pāpima, brahmā, yā ca brahmaparisā, ye ca brahmapārisajjā, sabbeva tava hatthagatā sabbeva tava vasaṃgatā. Tuyhañhi, pāpima, evaṃ hoti – ‘esopi me assa hatthagato, esopi me assa vasaṃgato’ti. Ahaṃ kho pana, pāpima, neva tava hatthagato neva tava vasaṃgato’’ti.

    ५०३. ‘‘एवं वुत्ते, भिक्खवे, बको ब्रह्मा मं एतदवोच – ‘अहञ्हि, मारिस, निच्‍चंयेव समानं निच्‍चन्ति वदामि, धुवंयेव समानं धुवन्ति वदामि, सस्सतंयेव समानं सस्सतन्ति वदामि, केवलंयेव समानं केवलन्ति वदामि, अचवनधम्मंयेव समानं अचवनधम्म’न्ति वदामि, यत्थ च पन न जायति न जीयति न मीयति न चवति न उपपज्‍जति तदेवाहं वदामि – ‘इदञ्हि न जायति न जीयति न मीयति न चवति न उपपज्‍जती’ति। असन्तञ्‍च पनञ्‍ञं उत्तरि निस्सरणं ‘नत्थञ्‍ञं उत्तरि निस्सरण’न्ति वदामि। अहेसुं खो, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं यावतकं तुय्हं कसिणं आयु तावतकं तेसं तपोकम्ममेव अहोसि। ते खो एवं जानेय्युं – ‘सन्तञ्‍च पनञ्‍ञं उत्तरि निस्सरणं अत्थञ्‍ञं उत्तरि निस्सरणन्ति, असन्तं वा अञ्‍ञं उत्तरि निस्सरणं नत्थञ्‍ञं उत्तरि निस्सरण’न्ति। तं ताहं, भिक्खु, एवं वदामि – ‘न चेवञ्‍ञं उत्तरि निस्सरणं दक्खिस्ससि, यावदेव च पन किलमथस्स विघातस्स भागी भविस्ससि। सचे खो त्वं, भिक्खु, पथविं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो। सचे आपं… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं अज्झोसिस्ससि, ओपसायिको मे भविस्ससि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो’ति।

    503. ‘‘Evaṃ vutte, bhikkhave, bako brahmā maṃ etadavoca – ‘ahañhi, mārisa, niccaṃyeva samānaṃ niccanti vadāmi, dhuvaṃyeva samānaṃ dhuvanti vadāmi, sassataṃyeva samānaṃ sassatanti vadāmi, kevalaṃyeva samānaṃ kevalanti vadāmi, acavanadhammaṃyeva samānaṃ acavanadhamma’nti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tadevāhaṃ vadāmi – ‘idañhi na jāyati na jīyati na mīyati na cavati na upapajjatī’ti. Asantañca panaññaṃ uttari nissaraṇaṃ ‘natthaññaṃ uttari nissaraṇa’nti vadāmi. Ahesuṃ kho, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṃ yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammameva ahosi. Te kho evaṃ jāneyyuṃ – ‘santañca panaññaṃ uttari nissaraṇaṃ atthaññaṃ uttari nissaraṇanti, asantaṃ vā aññaṃ uttari nissaraṇaṃ natthaññaṃ uttari nissaraṇa’nti. Taṃ tāhaṃ, bhikkhu, evaṃ vadāmi – ‘na cevaññaṃ uttari nissaraṇaṃ dakkhissasi, yāvadeva ca pana kilamathassa vighātassa bhāgī bhavissasi. Sace kho tvaṃ, bhikkhu, pathaviṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo. Sace āpaṃ… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo’ti.

    ‘‘अहम्पि खो एवं, ब्रह्मे, जानामि – सचे पथविं अज्झोसिस्सामि, ओपसायिको ते भविस्सामि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो। ‘सचे आपं… तेजं… वायं… भूते… देवे… पजापतिं… ब्रह्मं अज्झोसिस्सामि, ओपसायिको ते भविस्सामि वत्थुसायिको, यथाकामकरणीयो बाहितेय्यो’ति अपि च ते अहं, ब्रह्मे, गतिञ्‍च पजानामि, जुतिञ्‍च पजानामि – एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’’ति।

    ‘‘Ahampi kho evaṃ, brahme, jānāmi – sace pathaviṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo. ‘Sace āpaṃ… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko, yathākāmakaraṇīyo bāhiteyyo’ti api ca te ahaṃ, brahme, gatiñca pajānāmi, jutiñca pajānāmi – evaṃ mahiddhiko bako brahmā, evaṃ mahānubhāvo bako brahmā, evaṃ mahesakkho bako brahmā’’ti.

    ‘‘यथाकथं पन मे त्वं, मारिस, गतिञ्‍च पजानासि, जुतिञ्‍च पजानासि – ‘एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’ति?

    ‘‘Yathākathaṃ pana me tvaṃ, mārisa, gatiñca pajānāsi, jutiñca pajānāsi – ‘evaṃ mahiddhiko bako brahmā, evaṃ mahānubhāvo bako brahmā, evaṃ mahesakkho bako brahmā’ti?

    ‘‘यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना।

    ‘‘Yāvatā candimasūriyā, pariharanti disā bhanti virocanā;

    ताव सहस्सधा लोको, एत्थ ते वत्तते 3 वसो॥

    Tāva sahassadhā loko, ettha te vattate 4 vaso.

    ‘‘परोपरञ्‍च 5 जानासि, अथो रागविरागिनं।

    ‘‘Paroparañca 6 jānāsi, atho rāgavirāginaṃ;

    इत्थभावञ्‍ञथाभावं, सत्तानं आगतिं गति’’न्ति॥

    Itthabhāvaññathābhāvaṃ, sattānaṃ āgatiṃ gati’’nti.

    ‘‘एवं खो ते अहं, ब्रह्मे, गतिञ्‍च पजानामि जुतिञ्‍च पजानामि – ‘एवं महिद्धिको बको ब्रह्मा, एवं महानुभावो बको ब्रह्मा, एवं महेसक्खो बको ब्रह्मा’ति।

    ‘‘Evaṃ kho te ahaṃ, brahme, gatiñca pajānāmi jutiñca pajānāmi – ‘evaṃ mahiddhiko bako brahmā, evaṃ mahānubhāvo bako brahmā, evaṃ mahesakkho bako brahmā’ti.

    ५०४. ‘‘अत्थि खो, ब्रह्मे, अञ्‍ञो कायो, तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि। अत्थि खो, ब्रह्मे, आभस्सरा नाम कायो यतो त्वं चुतो इधूपपन्‍नो। तस्स ते अतिचिरनिवासेन सा सति पमुट्ठा, तेन तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि। एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्‍ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो। अत्थि खो, ब्रह्मे, सुभकिण्हो नाम कायो, वेहप्फलो नाम कायो, अभिभू नाम कायो, तं त्वं न जानासि न पस्ससि; तमहं जानामि पस्सामि। एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्‍ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो। पथविं खो अहं, ब्रह्मे, पथवितो अभिञ्‍ञाय यावता पथविया पथवत्तेन अननुभूतं तदभिञ्‍ञाय पथविं नापहोसिं, पथविया नापहोसिं, पथवितो नापहोसिं, पथविं मेति नापहोसिं, पथविं नाभिवदिं। एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्‍ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो। आपं खो अहं, ब्रह्मे…पे॰… तेजं खो अहं, ब्रह्मे…पे॰… वायं खो अहं, ब्रह्मे…पे॰… भूते खो अहं, ब्रह्मे…पे॰… देवे खो अहं, ब्रह्मे…पे॰… पजापतिं खो अहं, ब्रह्मे…पे॰… ब्रह्मं खो अहं, ब्रह्मे…पे॰… आभस्सरे खो अहं, ब्रह्मे…पे॰… सुभकिण्हे खो अहं, ब्रह्मे… …पे॰… वेहप्फले खो अहं, ब्रह्मे…पे॰… अभिभुं खो अहं, ब्रह्मे…पे॰… सब्बं खो अहं, ब्रह्मे, सब्बतो अभिञ्‍ञाय यावता सब्बस्स सब्बत्तेन अननुभूतं तदभिञ्‍ञाय सब्बं नापहोसिं सब्बस्मिं नापहोसिं सब्बतो नापहोसिं सब्बं मेति नापहोसिं, सब्बं नाभिवदिं। एवम्पि खो अहं, ब्रह्मे, नेव ते समसमो अभिञ्‍ञाय, कुतो नीचेय्यं? अथ खो अहमेव तया भिय्यो’’ति।

    504. ‘‘Atthi kho, brahme, añño kāyo, taṃ tvaṃ na jānāsi na passasi; tamahaṃ jānāmi passāmi. Atthi kho, brahme, ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno. Tassa te aticiranivāsena sā sati pamuṭṭhā, tena taṃ tvaṃ na jānāsi na passasi; tamahaṃ jānāmi passāmi. Evampi kho ahaṃ, brahme, neva te samasamo abhiññāya, kuto nīceyyaṃ? Atha kho ahameva tayā bhiyyo. Atthi kho, brahme, subhakiṇho nāma kāyo, vehapphalo nāma kāyo, abhibhū nāma kāyo, taṃ tvaṃ na jānāsi na passasi; tamahaṃ jānāmi passāmi. Evampi kho ahaṃ, brahme, neva te samasamo abhiññāya, kuto nīceyyaṃ? Atha kho ahameva tayā bhiyyo. Pathaviṃ kho ahaṃ, brahme, pathavito abhiññāya yāvatā pathaviyā pathavattena ananubhūtaṃ tadabhiññāya pathaviṃ nāpahosiṃ, pathaviyā nāpahosiṃ, pathavito nāpahosiṃ, pathaviṃ meti nāpahosiṃ, pathaviṃ nābhivadiṃ. Evampi kho ahaṃ, brahme, neva te samasamo abhiññāya, kuto nīceyyaṃ? Atha kho ahameva tayā bhiyyo. Āpaṃ kho ahaṃ, brahme…pe… tejaṃ kho ahaṃ, brahme…pe… vāyaṃ kho ahaṃ, brahme…pe… bhūte kho ahaṃ, brahme…pe… deve kho ahaṃ, brahme…pe… pajāpatiṃ kho ahaṃ, brahme…pe… brahmaṃ kho ahaṃ, brahme…pe… ābhassare kho ahaṃ, brahme…pe… subhakiṇhe kho ahaṃ, brahme… …pe… vehapphale kho ahaṃ, brahme…pe… abhibhuṃ kho ahaṃ, brahme…pe… sabbaṃ kho ahaṃ, brahme, sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tadabhiññāya sabbaṃ nāpahosiṃ sabbasmiṃ nāpahosiṃ sabbato nāpahosiṃ sabbaṃ meti nāpahosiṃ, sabbaṃ nābhivadiṃ. Evampi kho ahaṃ, brahme, neva te samasamo abhiññāya, kuto nīceyyaṃ? Atha kho ahameva tayā bhiyyo’’ti.

    ‘‘सचे खो, मारिस, सब्बस्स सब्बत्तेन अननुभूतं, तदभिञ्‍ञाय मा हेव ते रित्तकमेव अहोसि, तुच्छकमेव अहोसी’’ति ।

    ‘‘Sace kho, mārisa, sabbassa sabbattena ananubhūtaṃ, tadabhiññāya mā heva te rittakameva ahosi, tucchakameva ahosī’’ti .

    ‘‘‘विञ्‍ञाणं अनिदस्सनं अनन्तं सब्बतो पभं’, तं पथविया पथवत्तेन अननुभूतं, आपस्स आपत्तेन अननुभूतं, तेजस्स तेजत्तेन अननुभूतं, वायस्स वायत्तेन अननुभूतं, भूतानं भूतत्तेन अननुभूतं, देवानं देवत्तेन अननुभूतं, पजापतिस्स पजापतित्तेन अननुभूतं, ब्रह्मानं ब्रह्मत्तेन अननुभूतं, आभस्सरानं आभस्सरत्तेन अननुभूतं, सुभकिण्हानं सुभकिण्हत्तेन अननुभूतं, वेहप्फलानं वेहप्फलत्ते अननुभूतं, अभिभुस्स अभिभुत्तेन अननुभूतं, सब्बस्स सब्बत्तेन अननुभूतं’’।

    ‘‘‘Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ’, taṃ pathaviyā pathavattena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, pajāpatissa pajāpatittena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ, ābhassarānaṃ ābhassarattena ananubhūtaṃ, subhakiṇhānaṃ subhakiṇhattena ananubhūtaṃ, vehapphalānaṃ vehapphalatte ananubhūtaṃ, abhibhussa abhibhuttena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ’’.

    ‘‘हन्द चरहि 7 ते, मारिस, पस्स अन्तरधायामी’’ति। ‘हन्द चरहि मे त्वं, ब्रह्मे, अन्तरधायस्सु, सचे विसहसी’ति। अथ खो, भिक्खवे, बको ब्रह्मा ‘अन्तरधायिस्सामि समणस्स गोतमस्स, अन्तरधायिस्सामि समणस्स गोतमस्सा’ति नेवस्सु मे सक्‍कोति अन्तरधायितुं।

    ‘‘Handa carahi 8 te, mārisa, passa antaradhāyāmī’’ti. ‘Handa carahi me tvaṃ, brahme, antaradhāyassu, sace visahasī’ti. Atha kho, bhikkhave, bako brahmā ‘antaradhāyissāmi samaṇassa gotamassa, antaradhāyissāmi samaṇassa gotamassā’ti nevassu me sakkoti antaradhāyituṃ.

    ‘‘एवं वुत्ते, अहं, भिक्खवे, बकं ब्रह्मानं एतदवोचं – ‘हन्द चरहि ते ब्रह्मे अन्तरधायामी’ति। ‘हन्द चरहि मे त्वं, मारिस, अन्तरधायस्सु सचे विसहसी’ति। अथ खो अहं, भिक्खवे, तथारूपं इद्धाभिसङ्खारं अभिसङ्खासिं – ‘एत्तावता ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्‍जा च सद्दञ्‍च मे सोस्सन्ति 9, न च मं दक्खन्ती’ति। अन्तरहितो इमं गाथं अभासिं –

    ‘‘Evaṃ vutte, ahaṃ, bhikkhave, bakaṃ brahmānaṃ etadavocaṃ – ‘handa carahi te brahme antaradhāyāmī’ti. ‘Handa carahi me tvaṃ, mārisa, antaradhāyassu sace visahasī’ti. Atha kho ahaṃ, bhikkhave, tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ – ‘ettāvatā brahmā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossanti 10, na ca maṃ dakkhantī’ti. Antarahito imaṃ gāthaṃ abhāsiṃ –

    ‘‘भवेवाहं भयं दिस्वा, भवञ्‍च विभवेसिनं।

    ‘‘Bhavevāhaṃ bhayaṃ disvā, bhavañca vibhavesinaṃ;

    भवं नाभिवदिं किञ्‍चि, नन्दिञ्‍च न उपादियि’’न्ति॥

    Bhavaṃ nābhivadiṃ kiñci, nandiñca na upādiyi’’nti.

    ‘‘अथ खो, भिक्खवे, ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्‍जा च अच्छरियब्भुतचित्तजाता अहेसुं – ‘अच्छरियं वत भो, अब्भुतं वत भो! समणस्स गोतमस्स महिद्धिकता महानुभावता, न च वत नो इतो पुब्बे दिट्ठो वा, सुतो वा, अञ्‍ञो समणो वा ब्राह्मणो वा एवं महिद्धिको एवं महानुभावो यथायं समणो गोतमो सक्यपुत्तो सक्यकुला पब्बजितो। भवरामाय वत, भो, पजाय भवरताय भवसम्मुदिताय समूलं भवं उदब्बही’ति।

    ‘‘Atha kho, bhikkhave, brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ – ‘acchariyaṃ vata bho, abbhutaṃ vata bho! Samaṇassa gotamassa mahiddhikatā mahānubhāvatā, na ca vata no ito pubbe diṭṭho vā, suto vā, añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathāyaṃ samaṇo gotamo sakyaputto sakyakulā pabbajito. Bhavarāmāya vata, bho, pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahī’ti.

    ५०५. ‘‘अथ खो, भिक्खवे, मारो पापिमा अञ्‍ञतरं ब्रह्मपारिसज्‍जं अन्वाविसित्वा मं एतदवोच – ‘सचे खो त्वं, मारिस, एवं पजानासि, सचे त्वं एवं अनुबुद्धो, मा सावके उपनेसि, मा पब्बजिते; मा सावकानं धम्मं देसेसि, मा पब्बजितानं; मा सावकेसु गेधिमकासि, मा पब्बजितेसु। अहेसुं खो, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं अरहन्तो सम्मासम्बुद्धा पटिजानमाना । ते सावके उपनेसुं पब्बजिते, सावकानं धम्मं देसेसुं पब्बजितानं, सावकेसु गेधिमकंसु पब्बजितेसु, ते सावके उपनेत्वा पब्बजिते, सावकानं धम्मं देसेत्वा पब्बजितानं, सावकेसु गेधितचित्ता पब्बजितेसु, कायस्स भेदा पाणुपच्छेदा हीने काये पतिट्ठिता। अहेसुं ये पन, भिक्खु, तया पुब्बे समणब्राह्मणा लोकस्मिं अरहन्तो सम्मासम्बुद्धा पटिजानमाना। ते न सावके उपनेसुं न पब्बजिते, न सावकानं धम्मं देसेसुं न पब्बजितानं, न सावकेसु गेधिमकंसु न पब्बजितेसु, ते न सावके उपनेत्वा न पब्बजिते, न सावकानं धम्मं देसेत्वा न पब्बजितानं, न सावकेसु गेधितचित्ता न पब्बजितेसु, कायस्स भेदा पाणुपच्छेदा पणीते काये पतिट्ठिता। तं ताहं, भिक्खु, एवं वदामि – इङ्घ त्वं, मारिस, अप्पोस्सुक्‍को दिट्ठधम्मसुखविहारमनुयुत्तो विहरस्सु, अनक्खातं कुसलञ्हि, मारिस, मा परं ओवदाही’ति।

    505. ‘‘Atha kho, bhikkhave, māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca – ‘sace kho tvaṃ, mārisa, evaṃ pajānāsi, sace tvaṃ evaṃ anubuddho, mā sāvake upanesi, mā pabbajite; mā sāvakānaṃ dhammaṃ desesi, mā pabbajitānaṃ; mā sāvakesu gedhimakāsi, mā pabbajitesu. Ahesuṃ kho, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā . Te sāvake upanesuṃ pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ, sāvakesu gedhimakaṃsu pabbajitesu, te sāvake upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhitacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ ye pana, bhikkhu, tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā. Te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhimakaṃsu na pabbajitesu, te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhitacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Taṃ tāhaṃ, bhikkhu, evaṃ vadāmi – iṅgha tvaṃ, mārisa, appossukko diṭṭhadhammasukhavihāramanuyutto viharassu, anakkhātaṃ kusalañhi, mārisa, mā paraṃ ovadāhī’ti.

    ‘‘एवं वुत्ते, अहं, भिक्खवे, मारं पापिमन्तं एतदवोचं – ‘जानामि खो ताहं, पापिम, मा त्वं मञ्‍ञित्थो – न मं जानाती’ति। मारो त्वमसि, पापिम। न मं त्वं, पापिम, हितानुकम्पी एवं वदेसि; अहितानुकम्पी मं त्वं, पापिम, एवं वदेसि। तुय्हञ्हि, पापिम, एवं होति – ‘येसं समणो गोतमो धम्मं देसेस्सति, ते मे विसयं उपातिवत्तिस्सन्ती’ति। असम्मासम्बुद्धाव पन ते , पापिम, समाना सम्मासम्बुद्धाम्हाति पटिजानिंसु। अहं खो पन, पापिम, सम्मासम्बुद्धोव समानो सम्मासम्बुद्धोम्हीति पटिजानामि। देसेन्तोपि हि, पापिम, तथागतो सावकानं धम्मं तादिसोव अदेसेन्तोपि हि, पापिम, तथागतो सावकानं धम्मं तादिसोव। उपनेन्तोपि हि, पापिम, तथागतो सावके तादिसोव, अनुपनेन्तोपि हि, पापिम, तथागतो सावके तादिसोव। तं किस्स हेतु? तथागतस्स, पापिम, ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया – ते पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा। सेय्यथापि, पापिम, तालो मत्थकच्छिन्‍नो अभब्बो पुन विरूळ्हिया; एवमेव खो, पापिम, तथागतस्स ये आसवा संकिलेसिका पोनोब्भविका सदरा दुक्खविपाका आयतिं जातिजरामरणिया – ते पहीना उच्छिन्‍नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्माति।

    ‘‘Evaṃ vutte, ahaṃ, bhikkhave, māraṃ pāpimantaṃ etadavocaṃ – ‘jānāmi kho tāhaṃ, pāpima, mā tvaṃ maññittho – na maṃ jānātī’ti. Māro tvamasi, pāpima. Na maṃ tvaṃ, pāpima, hitānukampī evaṃ vadesi; ahitānukampī maṃ tvaṃ, pāpima, evaṃ vadesi. Tuyhañhi, pāpima, evaṃ hoti – ‘yesaṃ samaṇo gotamo dhammaṃ desessati, te me visayaṃ upātivattissantī’ti. Asammāsambuddhāva pana te , pāpima, samānā sammāsambuddhāmhāti paṭijāniṃsu. Ahaṃ kho pana, pāpima, sammāsambuddhova samāno sammāsambuddhomhīti paṭijānāmi. Desentopi hi, pāpima, tathāgato sāvakānaṃ dhammaṃ tādisova adesentopi hi, pāpima, tathāgato sāvakānaṃ dhammaṃ tādisova. Upanentopi hi, pāpima, tathāgato sāvake tādisova, anupanentopi hi, pāpima, tathāgato sāvake tādisova. Taṃ kissa hetu? Tathāgatassa, pāpima, ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā – te pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Seyyathāpi, pāpima, tālo matthakacchinno abhabbo puna virūḷhiyā; evameva kho, pāpima, tathāgatassa ye āsavā saṃkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā – te pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti.

    ‘‘इति हिदं मारस्स च अनालपनताय ब्रह्मुनो च अभिनिमन्तनताय, तस्मा इमस्स वेय्याकरणस्स ब्रह्मनिमन्तनिकंतेव अधिवचन’’न्ति।

    ‘‘Iti hidaṃ mārassa ca anālapanatāya brahmuno ca abhinimantanatāya, tasmā imassa veyyākaraṇassa brahmanimantanikaṃteva adhivacana’’nti.

    ब्रह्मनिमन्तनिकसुत्तं निट्ठितं नवमं।

    Brahmanimantanikasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. सज्‍जिता (स्या॰ कं॰ क॰), सञ्‍जिता (सी॰ पी॰)
    2. sajjitā (syā. kaṃ. ka.), sañjitā (sī. pī.)
    3. वत्तती (सी॰ स्या॰ कं॰ पी॰)
    4. vattatī (sī. syā. kaṃ. pī.)
    5. परोवरञ्‍च (सी॰ पी॰)
    6. parovarañca (sī. pī.)
    7. हन्द च हि (सी॰ पी॰)
    8. handa ca hi (sī. pī.)
    9. सद्दमेव सुय्यन्ति (क॰)
    10. saddameva suyyanti (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. ब्रह्मनिमन्तनिकसुत्तवण्णना • 9. Brahmanimantanikasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. ब्रह्मनिमन्तनिकसुत्तवण्णना • 9. Brahmanimantanikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact