Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝགྒ-ཨཊྛཀཐཱ • Mahāvagga-aṭṭhakathā

    བྲཧྨཡཱཙནཀཐཱ

    Brahmayācanakathā

    . ཨཐ ཁོ བྷགཝཱ སཏྟཱཧསྶ ཨཙྩཡེན ཏམྷཱ སམཱདྷིམྷཱ ཝུཊྛཧིཏྭཱ ཝུཏྟཔྤཀཱརམེཏཾ སབྦཾ ཀིཙྩཾ ནིཊྛཱཔེཏྭཱ རཱཛཱཡཏནམཱུལཱ པུནཔི ཡེན ཨཛཔཱལནིགྲོདྷོ ཏེནུཔསངྐམི། པརིཝིཏཀྐོ ཨུདཔཱདཱིཏི ཏསྨིཾ ནིསིནྣམཏྟསྶེཝ སབྦབུདྡྷཱནཾ ཨཱཙིཎྞསམཱཙིཎྞོ ཨཡཾ ཙེཏསོ པརིཝིཏཀྐོ ཨུདཔཱདི། ཀསྨཱ པནཱཡཾ སབྦབུདྡྷཱནཾ ཨུཔྤཛྫཏཱིཏི? དྷམྨསྶ མཧནྟབྷཱཝཾ གརུབྷཱཝཾ བྷཱརིཡབྷཱཝཾ པཙྩཝེཀྑཎཱཡ བྲཧྨུནཱ ཡཱཙིཏེ དེསེཏུཀཱམཏཱཡ ཙ། ཛཱནནྟི ཧི བུདྡྷཱ ‘‘ཨེཝཾ པརིཝིཏཀྐིཏེ བྲཧྨཱ ཨཱགནྟྭཱ དྷམྨདེསནཾ ཡཱཙིསྶཏི, ཏཏོ སཏྟཱ དྷམྨེ གཱརཝཾ ཨུཔྤཱདེསྶནྟི, བྲཧྨགརུཀོ ཧི ལོཀསནྣིཝཱསོ’’ཏི། ཨིཏི ཨིམེཧི དྭཱིཧི ཀཱརཎེཧི ཨཡཾ ཝིཏཀྐོ ཨུཔྤཛྫཏཱིཏི།

    7. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā vuttappakārametaṃ sabbaṃ kiccaṃ niṭṭhāpetvā rājāyatanamūlā punapi yena ajapālanigrodho tenupasaṅkami. Parivitakko udapādīti tasmiṃ nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo ayaṃ cetaso parivitakko udapādi. Kasmā panāyaṃ sabbabuddhānaṃ uppajjatīti? Dhammassa mahantabhāvaṃ garubhāvaṃ bhāriyabhāvaṃ paccavekkhaṇāya brahmunā yācite desetukāmatāya ca. Jānanti hi buddhā ‘‘evaṃ parivitakkite brahmā āgantvā dhammadesanaṃ yācissati, tato sattā dhamme gāravaṃ uppādessanti, brahmagaruko hi lokasannivāso’’ti. Iti imehi dvīhi kāraṇehi ayaṃ vitakko uppajjatīti.

    ཏཏྠ ཨདྷིགཏོ ཁོ མྱཱཡནྟི ཨདྷིགཏོ ཁོ མེ ཨཡཾ། ཨཱལཡརཱམཱཏི སཏྟཱ པཉྩ ཀཱམགུཎེ ཨལླཱིཡནྟི, ཏསྨཱ ཏེ ‘‘ཨཱལཡཱ’’ཏི ཝུཙྩནྟི། ཏེཧི ཨཱལཡེཧི རམནྟཱིཏི ཨཱལཡརཱམཱ། ཨཱལཡེསུ རཏཱཏི ཨཱལཡརཏཱ། ཨཱལཡེསུ སུཊྛུམུདིཏཱཏི ཨཱལཡསམྨུདིཏཱ། ཡདིདནྟི ནིཔཱཏོ། ཏསྶ ཋཱནཾ སནྡྷཱཡ ‘‘ཡཾ ཨིད’’ནྟི པཊིཙྩསམུཔྤཱདཾ སནྡྷཱཡ ‘‘ཡོ ཨཡ’’ནྟི ཨེཝམཏྠོ དཊྛབྦོ། ཨིདཔྤཙྩཡཏཱཔཊིཙྩསམུཔྤཱདོཏི ཨིམེསཾ པཙྩཡཱ ཨིདཔྤཙྩཡཱ, ཨིདཔྤཙྩཡཱཝ ཨིདཔྤཙྩཡཏཱ, ཨིདཔྤཙྩཡཏཱ ཙ སཱ པཊིཙྩསམུཔྤཱདོ ཙཱཏི ཨིདཔྤཙྩཡཏཱཔཊིཙྩསམུཔྤཱདོ། སོ མམསྶ ཀིལམཐོཏི ཡཱ ཨཛཱནནྟཱནཾ དེསནཱ ནཱམ, སོ མམ ཀིལམཐོ ཨསྶ; སཱ མམ ཝིཧེསཱ ཨསྶཱཏི ཨཏྠོ། བྷགཝནྟནྟི བྷགཝཏོ། ཨནཙྪརིཡཱཏི ཨནུ ཨཙྪརིཡཱ། པཊིབྷཾསཱུཏི པཊིབྷཱནསངྑཱཏསྶ ཉཱཎསྶ གོཙརཱ ཨཧེསུཾ, པརིཝིཏཀྐཡིཏབྦབྷཱཝཾ པཱཔུཎིཾསུ།

    Tattha adhigato kho myāyanti adhigato kho me ayaṃ. Ālayarāmāti sattā pañca kāmaguṇe allīyanti, tasmā te ‘‘ālayā’’ti vuccanti. Tehi ālayehi ramantīti ālayarāmā. Ālayesu ratāti ālayaratā. Ālayesu suṭṭhumuditāti ālayasammuditā. Yadidanti nipāto. Tassa ṭhānaṃ sandhāya ‘‘yaṃ ida’’nti paṭiccasamuppādaṃ sandhāya ‘‘yo aya’’nti evamattho daṭṭhabbo. Idappaccayatāpaṭiccasamuppādoti imesaṃ paccayā idappaccayā, idappaccayāva idappaccayatā, idappaccayatā ca sā paṭiccasamuppādo cāti idappaccayatāpaṭiccasamuppādo. So mamassa kilamathoti yā ajānantānaṃ desanā nāma, so mama kilamatho assa; sā mama vihesā assāti attho. Bhagavantanti bhagavato. Anacchariyāti anu acchariyā. Paṭibhaṃsūti paṭibhānasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbabhāvaṃ pāpuṇiṃsu.

    ཧལནྟི ཨེཏྠ ཧཀཱརོ ནིཔཱཏམཏྟོ; ཨལནྟི ཨཏྠོ། པཀཱསིཏུནྟི དེསིཏུཾ། ཨལཾ དཱནི མེ ཨིམཾ ཀིཙྪེན ཨདྷིགཏཾ དྷམྨཾ དེསེཏུནྟི ཝུཏྟཾ ཧོཏི། པཊིསོཏགཱམིནྟི པཊིསོཏཾ ཝུཙྩཏི ནིབྦཱནཾ; ནིབྦཱནགཱམིནྟི ཨཏྠོ། རཱགརཏྟཱཏི ཀཱམརཱགབྷཝརཱགདིཊྛིརཱགེན རཏྟཱ། ན དཀྑནྟཱིཏི ན པསྶིསྶནྟི། ཏམོཁནྡྷེན ཨཱཝུཊཱཏི ཨཝིཛྫཱརཱསིནཱ ཨཛ྄ཛྷོཏྠཊཱ། ཨཔྤོསྶུཀྐཏཱཡཱཏི ནིརུསྶུཀྐབྷཱཝེན; ཨདེསེཏུཀཱམཏཱཡཱཏི ཨཏྠོ།

    Halanti ettha hakāro nipātamatto; alanti attho. Pakāsitunti desituṃ. Alaṃ dāni me imaṃ kicchena adhigataṃ dhammaṃ desetunti vuttaṃ hoti. Paṭisotagāminti paṭisotaṃ vuccati nibbānaṃ; nibbānagāminti attho. Rāgarattāti kāmarāgabhavarāgadiṭṭhirāgena rattā. Na dakkhantīti na passissanti. Tamokhandhena āvuṭāti avijjārāsinā ajjhotthaṭā. Appossukkatāyāti nirussukkabhāvena; adesetukāmatāyāti attho.

    . ཡཏྲ ཧི ནཱམཱཏི ཡསྨིཾ ནཱམ ལོཀེ། བྷགཝཏོ པུརཏོ པཱཏུརཧོསཱིཏི དྷམྨདེསནཱཡཱཙནཏྠཾ དསསུ ཙཀྐཝཱལ༹སཧསྶེསུ མཧཱབྲཧྨཱནོ གཧེཏྭཱ ཨཱགམྨ བྷགཝཏོ པུརཏོ པཱཏུརཧོསི ། ཨཔྤརཛཀྑཛཱཏིཀཱཏི པཉྙཱམཡེ ཨཀྑིམྷི ཨཔྤཾ རཱགདོསམོཧརཛཾ ཨེཏེསཾ ཨེཝཾསབྷཱཝཱཏི ཨཔྤརཛཀྑཛཱཏིཀཱ། བྷཝིསྶནྟི དྷམྨསྶ ཨཉྙཱཏཱརོཏི པཊིཝིཛ྄ཛྷིཏཱརོ།

    8.Yatra hi nāmāti yasmiṃ nāma loke. Bhagavato purato pāturahosīti dhammadesanāyācanatthaṃ dasasu cakkavāḷasahassesu mahābrahmāno gahetvā āgamma bhagavato purato pāturahosi . Apparajakkhajātikāti paññāmaye akkhimhi appaṃ rāgadosamoharajaṃ etesaṃ evaṃsabhāvāti apparajakkhajātikā. Bhavissanti dhammassa aññātāroti paṭivijjhitāro.

    པཱཏུརཧོསཱིཏི པཱཏུབྷཝི། སམལེཧི ཙིནྟིཏོཏི རཱགཱདཱིཧི མལེཧི སམལེཧི ཚཧི སཏྠཱརེཧི ཙིནྟིཏོ། ཨཔཱཔུརེཏནྟི ཝིཝར ཨེཏཾ། ཨམཏསྶ དྭཱརནྟི ཨམཏསྶ ནིབྦཱནསྶ དྭཱརབྷཱུཏཾ ཨརིཡམགྒཾ། སུཎནྟུ དྷམྨཾ ཝིམལེནཱནུབུདྡྷནྟི ཨིམེ སཏྟཱ རཱགཱདིམལཱནཾ ཨབྷཱཝཏོ ཝིམལེན སམྨཱསམྦུདྡྷེན ཨནུབུདྡྷཾ ཙཏུསཙྩདྷམྨཾ སུཎནྟུ།

    Pāturahosīti pātubhavi. Samalehi cintitoti rāgādīhi malehi samalehi chahi satthārehi cintito. Apāpuretanti vivara etaṃ. Amatassa dvāranti amatassa nibbānassa dvārabhūtaṃ ariyamaggaṃ. Suṇantu dhammaṃ vimalenānubuddhanti ime sattā rāgādimalānaṃ abhāvato vimalena sammāsambuddhena anubuddhaṃ catusaccadhammaṃ suṇantu.

    སེལེ ཡཐཱ པབྦཏམུདྡྷནིཊྛིཏོཏི སེལམཡེ ཨེཀགྒྷནེ པབྦཏམུདྡྷནི ཡཐཱཋིཏོཝ ཡཐཱ ཙཀྑུམཱ པུརིསོ སམནྟཏོ ཛནཏཾ པསྶེཡྻ, ཏྭམྤི སུམེདྷ སུནྡརཔཉྙ སབྦཉྙུཏཉྙཱཎེན སམནྟཙཀྑུ བྷགཝཱ དྷམྨམཡཾ པཉྙཱམཡཾ པཱསཱདམཱརུཡ྄ཧ སཡཾ ཨཔེཏསོཀོ སོཀཱཝཏིཎྞཾ ཛཱཏིཛརཱབྷིབྷཱུཏཉྩ ཛནཏཾ ཨཝེཀྑསྶུ ཨུཔདྷཱརཡ།

    Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekagghane pabbatamuddhani yathāṭhitova yathā cakkhumā puriso samantato janataṃ passeyya, tvampi sumedha sundarapañña sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ avekkhassu upadhāraya.

    ཨུཊྛེཧཱིཏི བྷགཝཏོ དྷམྨདེསནཏྠཾ ཙཱརིཀཙརཎཾ ཡཱཙནྟོ བྷཎཏི། ཝཱིརཱཏིཨཱདཱིསུ བྷགཝཱ ཝཱིརིཡཝནྟཏཱཡ ཝཱིརོ། དེཝཔུཏྟམཙྩུཀིལེསཱབྷིསངྑཱརམཱརཱནཾ ཝིཛིཏཏྟཱ ཝིཛིཏསངྒཱམོ། ཛཱཏིཀནྟཱརཱདིནིཏྠརཎསམཏྠཏཱཡ སཏྠཝཱཧོ། ཀཱམཙྪནྡཨིཎསྶ ཨབྷཱཝཏོ ཨཎཎོ

    Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrātiādīsu bhagavā vīriyavantatāya vīro. Devaputtamaccukilesābhisaṅkhāramārānaṃ vijitattā vijitasaṅgāmo. Jātikantārādinittharaṇasamatthatāya satthavāho. Kāmacchandaiṇassa abhāvato aṇaṇo.

    . ཨཛ྄ཛྷེསནནྟི ཡཱཙནཾ། བུདྡྷཙཀྑུནཱཏི ཨིནྡྲིཡཔརོཔརིཡཏྟཉཱཎེན ཙ ཨཱསཡཱནུསཡཉཱཎེན ཙ། ཨིམེསཉྷི དྭིནྣཾ ཉཱཎཱནཾ བུདྡྷཙཀྑཱུཏི ནཱམཾ། ཨཔྤརཛཀྑཱཏི པཉྙཱཙཀྑུམྷི རཱགཱདིརཛཾ ཨཔྤཾ ཡེསཾ, ཏེ ཨཔྤརཛཀྑཱ། ཡེསཾ ཏཾ མཧནྟཾ ཏེ མཧཱརཛཀྑཱ། ཡེསཾ སདྡྷཱདཱིནི ཨིནྡྲིཡཱནི ཏིཀྑཱནི ཏེ ཏིཀྑིནྡྲིཡཱ། ཡེསཾ ཏཱནི མུདཱུནི ཏེ མུདིནྡྲིཡཱ། ཡེསཾ ཏེཡེཝ སདྡྷཱདཡོ ཨཱཀཱརཱ སུནྡརཱ ཏེ སྭཱཀཱརཱ། ཡེསཾ ཏེཡེཝ སདྡྷཱདཡོ ཨཱཀཱརཱ ཨསུནྡརཱ ཏེ དྭཱཀཱརཱ། ཡེ ཀཐིཏཀཱརཎཾ སལླཀྑེནྟི, སུཁེན སཀྐཱ ཧོནྟི ཝིཉྙཱཔེཏུཾ ཏེ སུཝིཉྙཱཔཡཱ། ཡེ པརལོཀཉྩ ཝཛྫཉྩ བྷཡཏོ པསྶནྟི ཏེ པརལོཀཝཛྫབྷཡདསྶཱཝིནོ། ཨུཔྤལིནིཡནྟི ཨུཔྤལཝནེ། ཨིཏརེསུཔི ཨེསེཝ ནཡོ། ཨནྟོནིམུགྒཔོསཱིནཱིཏི ཡཱནི ཨུདཀསྶ ཨནྟོ ནིམུགྒཱནེཝ པོསཡནྟི། སམོདཀཾ ཋིཏཱནཱིཏི ཨུདཀེན སམཾ ཋིཏཱནི། ཨུདཀཾ ཨཙྩུགྒམྨ ཋིཏཱནཱིཏི ཨུདཀཾ ཨཏིཀྐམིཏྭཱ ཋིཏཱནི།

    9.Ajjhesananti yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesañhi dvinnaṃ ñāṇānaṃ buddhacakkhūti nāmaṃ. Apparajakkhāti paññācakkhumhi rāgādirajaṃ appaṃ yesaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni te tikkhindriyā. Yesaṃ tāni mudūni te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā te svākārā. Yesaṃ teyeva saddhādayo ākārā asundarā te dvākārā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ te suviññāpayā. Ye paralokañca vajjañca bhayato passanti te paralokavajjabhayadassāvino. Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni udakassa anto nimuggāneva posayanti. Samodakaṃ ṭhitānīti udakena samaṃ ṭhitāni. Udakaṃ accuggamma ṭhitānīti udakaṃ atikkamitvā ṭhitāni.

    ཨཔཱརུཏཱཏི ཝིཝཊཱ། ཨམཏསྶ དྭཱརཱཏི ཨརིཡམགྒོ། སོ ཧི ཨམཏསངྑཱཏསྶ ནིབྦཱནསྶ དྭཱརཾ། པམུཉྩནྟུ སདྡྷནྟི སབྦེ ཨཏྟནོ སདྡྷཾ པམུཉྩནྟུ། པཙྪིམཔདདྭཡེ ཨཡམཏྠོ , ཨཧཉྷི ཨཏྟནོ པགུཎཾ སུཔྤཝཏྟིམྤི ཨིམཾ པཎཱིཏཾ ཨུཏྟམཾ དྷམྨཾ ཀཱཡཝཱཙཱཀིལམཐསཉྙཱི ཧུཏྭཱ མནུཛེསུ དེཝམནུསྶེསུ ན བྷཱསིནྟི།

    Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu. Pacchimapadadvaye ayamattho , ahañhi attano paguṇaṃ suppavattimpi imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācākilamathasaññī hutvā manujesu devamanussesu na bhāsinti.

    བྲཧྨཡཱཙནཀཐཱ ནིཊྛིཏཱ།

    Brahmayācanakathā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝགྒཔཱལི༹ • Mahāvaggapāḷi / ༥. བྲཧྨཡཱཙནཀཐཱ • 5. Brahmayācanakathā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / བྲཧྨཡཱཙནཀཐཱཝཎྞནཱ • Brahmayācanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / བྲཧྨཡཱཙནཀཐཱཝཎྞནཱ • Brahmayācanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / བྲཧྨཡཱཙནཀཐཱཝཎྞནཱ • Brahmayācanakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༥. བྲཧྨཡཱཙནཀཐཱ • 5. Brahmayācanakathā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact