Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. चक्खुपालत्थेरगाथावण्णना

    5. Cakkhupālattheragāthāvaṇṇanā

    अन्धोहं हतनेत्तोस्मीति आयस्मतो चक्खुपालत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि करोन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो भगवति परिनिब्बुते थूपमहे कयिरमाने उमापुप्फं गहेत्वा थूपं पूजेसि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं महासुवण्णस्स नाम कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्ति, तस्स पालोति नाममकंसु। माता तस्स आधावित्वा परिधावित्वा विचरणकाले अञ्‍ञं पुत्तं लभि। तस्स मातापितरो चूळपालोति नामं कत्वा इतरं महापालोति वोहरिंसु। अथ ते वयप्पत्ते घरबन्धनेन बन्धिंसु। तस्मिं समये सत्था सावत्थियं विहरति जेतवने। तत्थ महापालो जेतवनं गच्छन्तेहि उपासकेहि सद्धिं विहारं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो कुटुम्बभारं कनिट्ठभातिकस्सेव भारं कत्वा सयं पब्बजित्वा लद्धूपसम्पदो आचरियुपज्झायानं सन्तिके पञ्‍चवस्सानि वसित्वा वुट्ठवस्सो पवारेत्वा सत्थु सन्तिके कम्मट्ठानं गहेत्वा सट्ठिमत्ते सहायभिक्खू लभित्वा तेहि सद्धिं भावनानुकूलं वसनट्ठानं परियेसन्तो अञ्‍ञतरं पच्‍चन्तगामं निस्साय गामवासिकेहि उपासकेहि कारेत्वा दिन्‍नाय अरञ्‍ञायतने पण्णसालाय वसन्तो समणधम्मं करोति। तस्स अक्खिरोगो उप्पन्‍नो। वेज्‍जो भेसज्‍जं सम्पादेत्वा अदासि। सो वेज्‍जेन वुत्तविधानं न पटिपज्‍जि। तेनस्स रोगो वड्ढि। सो ‘‘अक्खिरोगवूपसमनतो किलेसरोगवूपसमनमेव मय्हं वर’’न्ति अक्खिरोगं अज्झुपेक्खित्वा विपस्सनाययेव युत्तप्पयुत्तो अहोसि। तस्स भावनं उस्सुक्‍कापेन्तस्स अपुब्बं अचरिमं अक्खीनि चेव किलेसा च भिज्‍जिंसु। सो सुक्खविपस्सको अरहा अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.२१-२५) –

    Andhohaṃ hatanettosmīti āyasmato cakkhupālattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto bhagavati parinibbute thūpamahe kayiramāne umāpupphaṃ gahetvā thūpaṃ pūjesi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ mahāsuvaṇṇassa nāma kuṭumbikassa putto hutvā nibbatti, tassa pāloti nāmamakaṃsu. Mātā tassa ādhāvitvā paridhāvitvā vicaraṇakāle aññaṃ puttaṃ labhi. Tassa mātāpitaro cūḷapāloti nāmaṃ katvā itaraṃ mahāpāloti vohariṃsu. Atha te vayappatte gharabandhanena bandhiṃsu. Tasmiṃ samaye satthā sāvatthiyaṃ viharati jetavane. Tattha mahāpālo jetavanaṃ gacchantehi upāsakehi saddhiṃ vihāraṃ gantvā satthu santike dhammaṃ sutvā paṭiladdhasaddho kuṭumbabhāraṃ kaniṭṭhabhātikasseva bhāraṃ katvā sayaṃ pabbajitvā laddhūpasampado ācariyupajjhāyānaṃ santike pañcavassāni vasitvā vuṭṭhavasso pavāretvā satthu santike kammaṭṭhānaṃ gahetvā saṭṭhimatte sahāyabhikkhū labhitvā tehi saddhiṃ bhāvanānukūlaṃ vasanaṭṭhānaṃ pariyesanto aññataraṃ paccantagāmaṃ nissāya gāmavāsikehi upāsakehi kāretvā dinnāya araññāyatane paṇṇasālāya vasanto samaṇadhammaṃ karoti. Tassa akkhirogo uppanno. Vejjo bhesajjaṃ sampādetvā adāsi. So vejjena vuttavidhānaṃ na paṭipajji. Tenassa rogo vaḍḍhi. So ‘‘akkhirogavūpasamanato kilesarogavūpasamanameva mayhaṃ vara’’nti akkhirogaṃ ajjhupekkhitvā vipassanāyayeva yuttappayutto ahosi. Tassa bhāvanaṃ ussukkāpentassa apubbaṃ acarimaṃ akkhīni ceva kilesā ca bhijjiṃsu. So sukkhavipassako arahā ahosi. Tena vuttaṃ apadāne (apa. thera 1.15.21-25) –

    ‘‘निब्बुते लोकमहिते, आहुतीनं पटिग्गहे।

    ‘‘Nibbute lokamahite, āhutīnaṃ paṭiggahe;

    सिद्धत्थम्हि भगवति, महाथूपमहो अहु॥

    Siddhatthamhi bhagavati, mahāthūpamaho ahu.

    ‘‘महे पवत्तमानम्हि, सिद्धत्थस्स महेसिनो।

    ‘‘Mahe pavattamānamhi, siddhatthassa mahesino;

    उमापुप्फं गहेत्वान, थूपम्हि अभिरोपयिं॥

    Umāpupphaṃ gahetvāna, thūpamhi abhiropayiṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, thūpapūjāyidaṃ phalaṃ.

    ‘‘इतो च नवमे कप्पे, सोमदेवसनामका।

    ‘‘Ito ca navame kappe, somadevasanāmakā;

    पञ्‍चासीतिसु राजानो, चक्‍कवत्ती महब्बला॥

    Pañcāsītisu rājāno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अथ थेरे अक्खिरोगेन विहारे ओहीने गामं पिण्डाय गते भिक्खू दिस्वा उपासका ‘‘कस्मा थेरो नागतो’’ति पुच्छित्वा तमत्थं सुत्वा सोकाभिभूता पिण्डपातं उपनेत्वा, ‘‘भन्ते, किञ्‍चि मा चिन्तयित्थ, इदानि मयमेव पिण्डपातं आनेत्वा उपट्ठहिस्सामा’’ति तथा करोन्ति। भिक्खू थेरस्स ओवादे ठत्वा नचिरस्सेव अरहत्तं पत्वा वुट्ठवस्सा पवारेत्वा, ‘‘सत्थारं वन्दितुं सावत्थिं गमिस्साम, भन्ते’’ति आहंसु। थेरो, ‘‘अहं दुब्बलो अचक्खुको, मग्गो च सउपद्दवो, मया सद्धिं गच्छन्तानं तुम्हाकं परिस्सयो भविस्सति, तुम्हे पठमं गच्छथ, गन्त्वा सत्थारं महाथेरे च मम वन्दनाय वन्दथ, चूळपालस्स मम पवत्तिं कथेत्वा कञ्‍चि पुरिसं पेसेय्याथा’’ति आह। ते पुनपि याचित्वा गमनं अलभन्ता ‘‘साधू’’ति पटिस्सुणित्वा सेनासनं संसामेत्वा उपासके आपुच्छित्वा अनुक्‍कमेन जेतवनं गन्त्वा सत्थारं महाथेरे च तस्स वन्दनाय वन्दित्वा दुतियदिवसे सावत्थियं पिण्डाय चरित्वा चूळपालस्स तं पवत्तिं वत्वा तेन ‘‘अयं, भन्ते, मय्हं भागिनेय्यो पालितो नाम, इमं पेसिस्सामी’’ति वुत्ते, ‘‘मग्गो सपरिस्सयो, न सक्‍का एकेन गहट्ठेन गन्तुं, तस्मा पब्बाजेतब्बो’’ति तं पब्बाजेत्वा पेसेसुं। सो अनुक्‍कमेन थेरस्स सन्तिकं गन्त्वा अत्तानं तस्स ओरोचेत्वा तं गहेत्वा आगच्छन्तो अन्तरामग्गे अञ्‍ञतरस्स गामस्स सामन्ता अरञ्‍ञट्ठाने एकिस्सा कट्ठहारिया गायन्तिया सद्दं सुत्वा पटिबद्धचित्तो हुत्वा यट्ठिकोटिं विस्सज्‍जेत्वा ‘‘तिट्ठथ, भन्ते, मुहुत्तं यावाहं आगच्छामी’’ति वत्वा तस्सा सन्तिकं गन्त्वा तत्थ सीलविपत्तिं पापुणि। थेरो इदानिमेव इत्थिया गीतसद्दो सुतो, सामणेरो च चिरायति, नून सीलविपत्तिं पत्तो भविस्सती’’ति चिन्तेसि। सोपि आगन्त्वा ‘‘गच्छाम, भन्ते’’ति आह। थेरो ‘‘किं पापो जातोसी’’ति पुच्छि। सामणेरो तुण्ही हुत्वा पुन पुच्छितोपि न कथेसि। थेरो ‘‘तादिसेन पापेन मय्हं यट्ठिगहणकिच्‍चं नत्थि, गच्छ त्व’’न्ति वत्वा पुन तेन ‘‘बहुपरिस्सयो मग्गो, तुम्हे च अन्धा, कथं गमिस्सथा’’ति वुत्ते ‘‘बाल इधेव मे निपज्‍जित्वा मरन्तस्सापि अपरापरं परिवत्तेन्तस्सापि तादिसेन गमनं नाम नत्थी’’ति इममत्थं दस्सेन्तो –

    Atha there akkhirogena vihāre ohīne gāmaṃ piṇḍāya gate bhikkhū disvā upāsakā ‘‘kasmā thero nāgato’’ti pucchitvā tamatthaṃ sutvā sokābhibhūtā piṇḍapātaṃ upanetvā, ‘‘bhante, kiñci mā cintayittha, idāni mayameva piṇḍapātaṃ ānetvā upaṭṭhahissāmā’’ti tathā karonti. Bhikkhū therassa ovāde ṭhatvā nacirasseva arahattaṃ patvā vuṭṭhavassā pavāretvā, ‘‘satthāraṃ vandituṃ sāvatthiṃ gamissāma, bhante’’ti āhaṃsu. Thero, ‘‘ahaṃ dubbalo acakkhuko, maggo ca saupaddavo, mayā saddhiṃ gacchantānaṃ tumhākaṃ parissayo bhavissati, tumhe paṭhamaṃ gacchatha, gantvā satthāraṃ mahāthere ca mama vandanāya vandatha, cūḷapālassa mama pavattiṃ kathetvā kañci purisaṃ peseyyāthā’’ti āha. Te punapi yācitvā gamanaṃ alabhantā ‘‘sādhū’’ti paṭissuṇitvā senāsanaṃ saṃsāmetvā upāsake āpucchitvā anukkamena jetavanaṃ gantvā satthāraṃ mahāthere ca tassa vandanāya vanditvā dutiyadivase sāvatthiyaṃ piṇḍāya caritvā cūḷapālassa taṃ pavattiṃ vatvā tena ‘‘ayaṃ, bhante, mayhaṃ bhāgineyyo pālito nāma, imaṃ pesissāmī’’ti vutte, ‘‘maggo saparissayo, na sakkā ekena gahaṭṭhena gantuṃ, tasmā pabbājetabbo’’ti taṃ pabbājetvā pesesuṃ. So anukkamena therassa santikaṃ gantvā attānaṃ tassa orocetvā taṃ gahetvā āgacchanto antarāmagge aññatarassa gāmassa sāmantā araññaṭṭhāne ekissā kaṭṭhahāriyā gāyantiyā saddaṃ sutvā paṭibaddhacitto hutvā yaṭṭhikoṭiṃ vissajjetvā ‘‘tiṭṭhatha, bhante, muhuttaṃ yāvāhaṃ āgacchāmī’’ti vatvā tassā santikaṃ gantvā tattha sīlavipattiṃ pāpuṇi. Thero idānimeva itthiyā gītasaddo suto, sāmaṇero ca cirāyati, nūna sīlavipattiṃ patto bhavissatī’’ti cintesi. Sopi āgantvā ‘‘gacchāma, bhante’’ti āha. Thero ‘‘kiṃ pāpo jātosī’’ti pucchi. Sāmaṇero tuṇhī hutvā puna pucchitopi na kathesi. Thero ‘‘tādisena pāpena mayhaṃ yaṭṭhigahaṇakiccaṃ natthi, gaccha tva’’nti vatvā puna tena ‘‘bahuparissayo maggo, tumhe ca andhā, kathaṃ gamissathā’’ti vutte ‘‘bāla idheva me nipajjitvā marantassāpi aparāparaṃ parivattentassāpi tādisena gamanaṃ nāma natthī’’ti imamatthaṃ dassento –

    ९५.

    95.

    ‘‘अन्धोहं हतनेत्तोस्मि, कन्तारद्धानपक्खन्दो।

    ‘‘Andhohaṃ hatanettosmi, kantāraddhānapakkhando;

    सयमानोपि गच्छिस्सं, न सहायेन पापेना’’ति॥ – गाथं अभासित्थ।

    Sayamānopi gacchissaṃ, na sahāyena pāpenā’’ti. – gāthaṃ abhāsittha;

    तत्थ अन्धोति चक्खुविकलो। हतनेत्तोति विनट्ठचक्खुको, तेन ‘‘पयोगविपत्तिवसेनाहं उपहतनेत्तताय अन्धो, न जच्‍चन्धभावेना’’ति यथावुत्तं अन्धभावं विसेसेति। अथ वा ‘‘अन्धो’’ति इदं ‘‘अन्धे जिण्णे मातापितरो पोसेती’’तिआदीसु (म॰ नि॰ २.२८८) विय मंसचक्खुवेकल्‍लदीपनं, ‘‘सब्बेपिमे परिब्बाजका अन्धा अचक्खुका’’ (उदा॰ ५४) ‘‘अन्धो एकचक्खु द्विचक्खू’’तिआदीसु (अ॰ नि॰ ३.२९) विय न पञ्‍ञाचक्खुवेकल्‍लदीपनन्ति दस्सेतुं ‘‘हतनेत्तोस्मी’’ति वुत्तं, तेन मुख्यमेव अन्धभावं दस्सेति। कन्तारद्धानपक्खन्दोति कन्तारे विवने दीघमग्गं अनुपविट्ठो, न जातिकन्तारादिगहनं संसारद्धानं पटिपन्‍नोति अधिप्पायो। तादिसञ्हि कन्तारद्धानं अयं थेरो समतिक्‍कमित्वा ठितो, सयमानोपीति सयन्तोपि, पादेसु अवहन्तेसु उरेन जण्णुकाहि च भूमियं संसरन्तो परिवत्तेन्तोपि गच्छेय्यं। न सहायेन पापेनाति तादिसेन पापपुग्गलेन सहायभूतेन सद्धिं न गच्छिस्सन्ति योजना। तं सुत्वा इतरो संवेगजातो ‘‘भारियं वत मया साहसिककम्मं कत’’न्ति बाहा पग्गय्ह कन्दन्तो वनसण्डं पक्खन्दो च अहोसि। अथ थेरस्स सीलतेजेन पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि। तेन सक्‍को तं कारणं ञत्वा थेरस्स सन्तिकं गन्त्वा सावत्थिगामिपुरिसं विय अत्तानं ञापेत्वा यट्ठिकोटिं गण्हन्तो मग्गं सङ्खिपित्वा तदहेव सायन्हे सावत्थियं थेरं नेत्वा तत्थ जेतवने चूळपालितेन कारिताय पण्णसालाय फलके निसीदापेत्वा तस्स सहायवण्णेन थेरस्स आगतभावं जानापेत्वा पक्‍कामि; चूळपालितोपि तं यावजीवं सक्‍कच्‍चं उपट्ठासीति।

    Tattha andhoti cakkhuvikalo. Hatanettoti vinaṭṭhacakkhuko, tena ‘‘payogavipattivasenāhaṃ upahatanettatāya andho, na jaccandhabhāvenā’’ti yathāvuttaṃ andhabhāvaṃ viseseti. Atha vā ‘‘andho’’ti idaṃ ‘‘andhe jiṇṇe mātāpitaro posetī’’tiādīsu (ma. ni. 2.288) viya maṃsacakkhuvekalladīpanaṃ, ‘‘sabbepime paribbājakā andhā acakkhukā’’ (udā. 54) ‘‘andho ekacakkhu dvicakkhū’’tiādīsu (a. ni. 3.29) viya na paññācakkhuvekalladīpananti dassetuṃ ‘‘hatanettosmī’’ti vuttaṃ, tena mukhyameva andhabhāvaṃ dasseti. Kantāraddhānapakkhandoti kantāre vivane dīghamaggaṃ anupaviṭṭho, na jātikantārādigahanaṃ saṃsāraddhānaṃ paṭipannoti adhippāyo. Tādisañhi kantāraddhānaṃ ayaṃ thero samatikkamitvā ṭhito, sayamānopīti sayantopi, pādesu avahantesu urena jaṇṇukāhi ca bhūmiyaṃ saṃsaranto parivattentopi gaccheyyaṃ. Na sahāyena pāpenāti tādisena pāpapuggalena sahāyabhūtena saddhiṃ na gacchissanti yojanā. Taṃ sutvā itaro saṃvegajāto ‘‘bhāriyaṃ vata mayā sāhasikakammaṃ kata’’nti bāhā paggayha kandanto vanasaṇḍaṃ pakkhando ca ahosi. Atha therassa sīlatejena paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. Tena sakko taṃ kāraṇaṃ ñatvā therassa santikaṃ gantvā sāvatthigāmipurisaṃ viya attānaṃ ñāpetvā yaṭṭhikoṭiṃ gaṇhanto maggaṃ saṅkhipitvā tadaheva sāyanhe sāvatthiyaṃ theraṃ netvā tattha jetavane cūḷapālitena kāritāya paṇṇasālāya phalake nisīdāpetvā tassa sahāyavaṇṇena therassa āgatabhāvaṃ jānāpetvā pakkāmi; cūḷapālitopi taṃ yāvajīvaṃ sakkaccaṃ upaṭṭhāsīti.

    चक्खुपालत्थेरगाथावण्णना निट्ठिता।

    Cakkhupālattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. चक्खुपालत्थेरगाथा • 5. Cakkhupālattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact