Library / Tipiṭaka / तिपिटक • Tipiṭaka / धम्मसङ्गणि-अट्ठकथा • Dhammasaṅgaṇi-aṭṭhakathā |
चतुक्कनिद्देसवण्णना
Catukkaniddesavaṇṇanā
९६६. चतुब्बिधसङ्गहावसाने दिट्ठादीनं पच्छिमपदस्स भेदाभावेन आदितो पट्ठाय पुच्छं अकत्वाव रूपायतनं दिट्ठं सद्दायतनं सुतन्तिआदि वुत्तं। तत्थ रूपायतनं चक्खुना ओलोकेत्वा दक्खितुं सक्काति ‘दिट्ठं’ नाम जातं। सद्दायतनं सोतेन सुत्वा जानितुं सक्काति ‘सुतं’ नाम जातं। गन्धायतनादित्तयं घानजिव्हाकायेहि पत्वा गहेतब्बतो मुनित्वा जानितब्बट्ठेन मुतं नाम जातं। फुसित्वा विञ्ञाणुप्पत्तिकारणतो ‘मुतं’ नामातिपि वुत्तं। सब्बमेव पन रूपं मनोविञ्ञाणेन जानितब्बन्ति मनसा विञ्ञातं नाम जातं।
966. Catubbidhasaṅgahāvasāne diṭṭhādīnaṃ pacchimapadassa bhedābhāvena ādito paṭṭhāya pucchaṃ akatvāva rūpāyatanaṃ diṭṭhaṃ saddāyatanaṃ sutantiādi vuttaṃ. Tattha rūpāyatanaṃ cakkhunā oloketvā dakkhituṃ sakkāti ‘diṭṭhaṃ’ nāma jātaṃ. Saddāyatanaṃ sotena sutvā jānituṃ sakkāti ‘sutaṃ’ nāma jātaṃ. Gandhāyatanādittayaṃ ghānajivhākāyehi patvā gahetabbato munitvā jānitabbaṭṭhena mutaṃ nāma jātaṃ. Phusitvā viññāṇuppattikāraṇato ‘mutaṃ’ nāmātipi vuttaṃ. Sabbameva pana rūpaṃ manoviññāṇena jānitabbanti manasā viññātaṃ nāma jātaṃ.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / अभिधम्मपिटक • Abhidhammapiṭaka / धम्मसङ्गणीपाळि • Dhammasaṅgaṇīpāḷi / रूपविभत्ति • Rūpavibhatti
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / धम्मसङ्गणी-मूलटीका • Dhammasaṅgaṇī-mūlaṭīkā / चतुक्कनिद्देसवण्णना • Catukkaniddesavaṇṇanā
टीका • Tīkā / अभिधम्मपिटक (टीका) • Abhidhammapiṭaka (ṭīkā) / धम्मसङ्गणी-अनुटीका • Dhammasaṅgaṇī-anuṭīkā / चतुक्कनिद्देसवण्णना • Catukkaniddesavaṇṇanā