Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā

    ཙཏུཀྐཝཱརཝཎྞནཱ

    Catukkavāravaṇṇanā

    ༣༢༤. ཙཏུཀྐེསུ ཨནརིཡཝོཧཱརཱཏི ཨནརིཡཱནཾ ལཱམཀཱནཾ ཝོཧཱརཱ སཾཝོཧཱརཱ ཨབྷིལཱཔཝཱཙཱ། ཨརིཡཝོཧཱརཱཏི ཨརིཡཱནཾ སཔྤུརིསཱནཾ ཝོཧཱརཱ། དིཊྛཝཱདིཏཱཏི ‘‘དིཊྛཾ མཡཱ’’ཏི ཨེཝཾཝཱདིཏཱ། ཨེཏྠ ཙ ཏཾཏཾསམུཊྛཱཔཀཙེཏནཱཝསེན ཨཏྠོ ཝེདིཏབྦོ།

    324. Catukkesu anariyavohārāti anariyānaṃ lāmakānaṃ vohārā saṃvohārā abhilāpavācā. Ariyavohārāti ariyānaṃ sappurisānaṃ vohārā. Diṭṭhavāditāti ‘‘diṭṭhaṃ mayā’’ti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena attho veditabbo.

    པཋམཀཔྤིཀེསུ པཋམཾ པུརིསལིངྒམེཝ ཨུཔྤཛྫཏཱིཏི ཨཱཧ ‘‘པཋམཾ ཨུཔྤནྣཝསེནཱ’’ཏི། པུརིམཾ པུརིསལིངྒཾ པཛཧཏཱིཏི ཡཐཱཝུཏྟེནཏྠེན པུབྦངྒམབྷཱཝཏོ པུརིམསངྑཱཏཾ པུརིསལིངྒཾ ཛཧཏི། སཏཾ ཏིཾསཉྩ སིཀྑཱཔདཱནཱིཏི ཏིཾསཱདྷིཀཱནི སཏཾ སིཀྑཱཔདཱནི།

    Paṭhamakappikesu paṭhamaṃ purisaliṅgameva uppajjatīti āha ‘‘paṭhamaṃ uppannavasenā’’ti. Purimaṃ purisaliṅgaṃ pajahatīti yathāvuttenatthena pubbaṅgamabhāvato purimasaṅkhātaṃ purisaliṅgaṃ jahati. Sataṃ tiṃsañca sikkhāpadānīti tiṃsādhikāni sataṃ sikkhāpadāni.

    བྷིཀྑུསྶ ཙ བྷིཀྑུནིཡཱ ཙ ཙཏཱུསུ པཱརཱཛིཀེསཱུཏི སཱདྷཱརཎེསུཡེཝ ཙཏཱུསུ པཱརཱཛིཀེསུ། པཋམོ པཉྷོཏི ‘‘ཨཏྠི ཝཏྠུནཱནཏྟཏཱ, ནོ ཨཱཔཏྟིནཱནཏྟཏཱ’’ཏི ཨཡཾ པཉྷོ། ‘‘ཨཏྠི ཨཱཔཏྟིསབྷཱགཏཱ, ནོ ཝཏྠུསབྷཱགཏཱ’’ཏི ཨཡཾ ཨིདྷ དུཏིཡོ ནཱམ།

    Bhikkhussa ca bhikkhuniyā ca catūsu pārājikesūti sādhāraṇesuyeva catūsu pārājikesu. Paṭhamo pañhoti ‘‘atthi vatthunānattatā, no āpattinānattatā’’ti ayaṃ pañho. ‘‘Atthi āpattisabhāgatā, no vatthusabhāgatā’’ti ayaṃ idha dutiyo nāma.

    ཨནཱཔཏྟིཝསྶཙྪེདསྶཱཏི ནཏྠི ཨེཏསྨིཾ ཝསྶཙྪེདེ ཨཱཔཏྟཱིཏི ཨནཱཔཏྟིཝསྶཙྪེདོ, ཏསྶ, ཨནཱཔཏྟིཀསྶ ཝསྶཙྪེདསྶཱཏི ཨཏྠོ། མནྟཱབྷཱསཱཏི མཏིཡཱ ཨུཔཔརིཀྑིཏྭཱ བྷཱསནཏོ ཨསམྥཔྤལཱཔཝཱཙཱ ཨིདྷ ‘‘མནྟཱབྷཱསཱ’’ཏི ཝུཏྟཱ།

    Anāpattivassacchedassāti natthi etasmiṃ vassacchede āpattīti anāpattivassacchedo, tassa, anāpattikassa vassacchedassāti attho. Mantābhāsāti matiyā upaparikkhitvā bhāsanato asamphappalāpavācā idha ‘‘mantābhāsā’’ti vuttā.

    ནཝམབྷིཀྑུནིཏོ པཊྛཱཡ ཨུཔཛ྄ཛྷཱཡཱཔི ཨབྷིཝཱདནཱརཧཱ ནོ པཙྩུཊྛཱནཱརཧཱཏི ཡསྨཱ ‘‘ཨནུཛཱནཱམི, བྷིཀྑཝེ, བྷཏྟགྒེ ཨཊྛནྣཾ བྷིཀྑུནཱིནཾ ཡཐཱཝུཌྜྷཾ ཨཝསེསཱནཾ ཡཐཱགཏིཀ’’ནྟི ཝདནྟེན བྷགཝཏཱ བྷཏྟགྒེ ཨཱདིཏོ པཊྛཱཡ ཨཊྛནྣཾཡེཝ བྷིཀྑུནཱིནཾ ཡཐཱཝུཌྜྷཾ ཨནུཉྙཱཏཾ, ཨཝསེསཱནཾ ཨཱགཏཔཊིཔཱཊིཡཱ, ཏསྨཱ ནཝམབྷིཀྑུནིཏོ པཊྛཱཡ སཙེ ཨུཔཛ྄ཛྷཱཡཱཔི བྷིཀྑུནཱི པཙྪཱ ཨཱགཙྪཏི, ན པཙྩུཊྛཱནཱརཧཱ, ཡཐཱནིསིནྣཱཧིཡེཝ སཱིསཾ ཨུཀྑིཔིཏྭཱ ཨབྷིཝཱདེཏབྦཏྟཱ ཨབྷིཝཱདནཱརཧཱ། ཨཱདིཏོ ནིསིནྣཱསུ པན ཨཊྛསུ ཡཱ ཨབྦྷནྟརིམཱ ཨཉྙཱ ཝུཌྜྷཏརཱ ཨཱགཙྪཏི, སཱ ཨཏྟནོ ནཝཀཏརཾ ཝུཊྛཱཔེཏྭཱ ནིསཱིདིཏུཾ ལབྷཏི། ཏསྨཱ སཱ ཏཱཧི ཨཊྛཧི བྷིཀྑུནཱིཧི པཙྩུཊྛཱནཱརཧཱ། ཡཱ པན ཨཊྛཧིཔི ནཝཀཏརཱ, སཱ སཙེཔི སཊྛིཝསྶཱ ཧོཏི, ཨཱགཏཔཊིཔཱཊིཡཱཝ ནིསཱིདིཏུཾ ལབྷཏི།

    Navamabhikkhunitopaṭṭhāya upajjhāyāpi abhivādanārahā no paccuṭṭhānārahāti yasmā ‘‘anujānāmi, bhikkhave, bhattagge aṭṭhannaṃ bhikkhunīnaṃ yathāvuḍḍhaṃ avasesānaṃ yathāgatika’’nti vadantena bhagavatā bhattagge ādito paṭṭhāya aṭṭhannaṃyeva bhikkhunīnaṃ yathāvuḍḍhaṃ anuññātaṃ, avasesānaṃ āgatapaṭipāṭiyā, tasmā navamabhikkhunito paṭṭhāya sace upajjhāyāpi bhikkhunī pacchā āgacchati, na paccuṭṭhānārahā, yathānisinnāhiyeva sīsaṃ ukkhipitvā abhivādetabbattā abhivādanārahā. Ādito nisinnāsu pana aṭṭhasu yā abbhantarimā aññā vuḍḍhatarā āgacchati, sā attano navakataraṃ vuṭṭhāpetvā nisīdituṃ labhati. Tasmā sā tāhi aṭṭhahi bhikkhunīhi paccuṭṭhānārahā. Yā pana aṭṭhahipi navakatarā, sā sacepi saṭṭhivassā hoti, āgatapaṭipāṭiyāva nisīdituṃ labhati.

    ཨིདྷ ན ཀཔྤནྟཱིཏི ཝདནྟོཏི པཙྩནྟིམཛནཔདེསུ ཋཏྭཱ ‘‘ཨིདྷ ན ཀཔྤནྟཱི’’ཏི ཝདནྟོ ཝིནཡཱཏིསཱརདུཀྐཊཾ ཨཱཔཛྫཏི། ཀཔྤིཡཉྷི ‘‘ན ཀཔྤཏཱི’’ཏི ཝདནྟོ པཉྙཏྟཾ སམུཙྪིནྡཏི ནཱམ། ཨིདྷ ཀཔྤནྟཱིཏིཨཱདཱིསུཔི ཨེསེཝ ནཡོ།

    Idha na kappantīti vadantoti paccantimajanapadesu ṭhatvā ‘‘idha na kappantī’’ti vadanto vinayātisāradukkaṭaṃ āpajjati. Kappiyañhi ‘‘na kappatī’’ti vadanto paññattaṃ samucchindati nāma. Idha kappantītiādīsupi eseva nayo.

    ཙཏུཀྐཝཱརཝཎྞནཱ ནིཊྛིཏཱ།

    Catukkavāravaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / པརིཝཱརཔཱལི༹ • Parivārapāḷi / ༤. ཙཏུཀྐཝཱརོ • 4. Catukkavāro

    ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / པརིཝཱར-ཨཊྛཀཐཱ • Parivāra-aṭṭhakathā / ཙཏུཀྐཝཱརཝཎྞནཱ • Catukkavāravaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ཙཏུཀྐཝཱརཝཎྞནཱ • Catukkavāravaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ཙཏུཀྐཝཱརཝཎྞནཱ • Catukkavāravaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ཨེཀུཏྟརིཀནཡོ ཙཏུཀྐཝཱརཝཎྞནཱ • Ekuttarikanayo catukkavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact