Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཀངྑཱཝིཏརཎཱི-ཨབྷིནཝ-ཊཱིཀཱ • Kaṅkhāvitaraṇī-abhinava-ṭīkā |
༤. ཙཏུཏྠཔཱརཱཛིཀཝཎྞནཱ
4. Catutthapārājikavaṇṇanā
ཨནབྷིཛཱནནྟི ན ཨབྷིཛཱནཾ། ཡེན ཧི ཡོ དྷམྨོ ཨདྷིགཏོ, སོ ཏསྶ པཱཀཊོ ཧོཏཱིཏི ཨཱཧ ‘‘སཀསནྟཱནེ’’ཏིཨཱདི། ཨུཏྟརིམནུསྶཱནནྟི པཀཏིམནུསྶེཧི ཨུཏྟརིཏརཱནཾ མནུསྶཱནཾ, ཨུཀྐཊྛམནུསྶཱནནྟི ཨཏྠོ། དྷམྨནྟི མཧགྒཏལོཀུཏྟརབྷཱུཏཾ ཨདྷིགཏདྷམྨཾ། ཨཐ ཝཱ ཨུཏྟརིམནུསྶདྷམྨཱཏི ཨུཏྟརིམནུསྶདྷམྨོ། མནུསྶདྷམྨོ ནཱམ ཝིནཱ བྷཱཝནཱམནསིཀཱརེན པཀཏིཡཱ མནུསྶེཧི ནིབྦཏྟེཏབྦོ དསཀུསལཀམྨཔཐདྷམྨོ། སོ ཧི མནུསྶཱནཾ ཙིཏྟཱདྷིཊྛཱནམཏྟེན ཨིཛ྄ཛྷནཏོ ཏེསཾ སོ བྷཱཝིཏདྷམྨོ ཝིཡ ཋིཏོཏི ཏཐཱ ཝུཏྟོ, མནུསྶགྒཧཎཉྩེཏྠ ཏེསུ བཧུལཾ པཝཏྟནཏོ། ཛྷཱནཱདིཀཾ པན ཏབྦིདྷུརནྟི ཏཏུཏྟརི, ཨིཏི ཨུཏྟརི མནུསྶདྷམྨཱཏི ཨུཏྟརིམནུསྶདྷམྨོ, ཏཾ ཨུཏྟརིམནུསྶདྷམྨནྟི ཨེཝམྤེཏྠ ཨཏྠོ དཊྛབྦོ། སམུདཱཙརནྟོཏི ཨཱརོཙེནྟོ།
Anabhijānanti na abhijānaṃ. Yena hi yo dhammo adhigato, so tassa pākaṭo hotīti āha ‘‘sakasantāne’’tiādi. Uttarimanussānanti pakatimanussehi uttaritarānaṃ manussānaṃ, ukkaṭṭhamanussānanti attho. Dhammanti mahaggatalokuttarabhūtaṃ adhigatadhammaṃ. Atha vā uttarimanussadhammāti uttarimanussadhammo. Manussadhammo nāma vinā bhāvanāmanasikārena pakatiyā manussehi nibbattetabbo dasakusalakammapathadhammo. So hi manussānaṃ cittādhiṭṭhānamattena ijjhanato tesaṃ so bhāvitadhammo viya ṭhitoti tathā vutto, manussaggahaṇañcettha tesu bahulaṃ pavattanato. Jhānādikaṃ pana tabbidhuranti tatuttari, iti uttari manussadhammāti uttarimanussadhammo, taṃ uttarimanussadhammanti evampettha attho daṭṭhabbo. Samudācarantoti ārocento.
ཀིཉྩཱཔི ལོཀིཡལོཀུཏྟརཱ སབྦཱཝ པཉྙཱ ‘‘ཉཱཎ’’ནྟི ཝུཙྩཏི, ཨིདྷ པན མཧགྒཏལོཀུཏྟརཱཝ ཝེདིཏབྦཱཏི ཨཱཧ ‘‘མཧགྒཏལོཀུཏྟརཔཉྙཱ ཛཱནནཊྛེན ཉཱཎ’’ནྟི། ཀིལེསེཧི ཨཱརཀཏྟཱ པརིསུདྡྷཊྛེན ཨརིཡནྟི ཨཱཧ ‘‘ཨརིཡཾ ཝིསུདྡྷཾ ཨུཏྟམ’’ནྟི། ཨརིཡསདྡོ ཙེཏྠ ཝིསུདྡྷཔརིཡཱཡོ, ན ལོཀུཏྟརཔརིཡཱཡོ། ཛྷཱནཱདིབྷེདེཏི ཨཱདིསདྡེན ‘‘ཝིམོཀྑོ, སམཱདྷི, སམཱཔཏྟི, ཉཱཎདསྶནཾ, མགྒབྷཱཝནཱ, ཕལསཙྪིཀིརིཡཱ, ཀིལེསཔྤཧཱནཾ, ཝིནཱིཝརཎཏཱ ཙིཏྟསྶ, སུཉྙཱགཱརེ ཨབྷིརཏཱི’’ཏི (པཱརཱ॰ ༡༩༨) ཨིམེ སངྒཎྷཱཏི། ཝིཉྙུསྶ མནུསྶཛཱཏིཀསྶཱཏི ཨཱརོཙེཏབྦཔུགྒལནིདསྶནཾ། ཨེཏསྶ ཧི ཨཱརོཙིཏེ ཨཱརོཙིཏཾ ཧོཏི, ན དེཝབྲཧྨཱནཾ, ནཱཔི པེཏཡཀྑཏིརཙྪཱནགཏཱནནྟི། ཨཱརོཙེཡྻཱཏི ཝདེཡྻ, ཝིཉྙཱཔེཡྻཱཏི ཝུཏྟཾ ཧོཏི། ཝིནཱ ཨཉྙཱཔདེསེནཱཏི ‘‘ཡོ ཏེ ཝིཧཱརེ ཝསཏི, སོ བྷིཀྑུ པཋམསྶ ཛྷཱནསྶ ལཱབྷཱི’’ཏིཨཱདིནཱ (པཱརཱ॰ ༢༢༠) ནཡེན ཨཉྙཱཔདེསཾ ཝིནཱཏི ཨཏྠོ། ཨིདྷེཝཱཏི ‘‘ཨིཏི ཛཱནཱམི, ཨིཏི པསྶཱམཱི’’ཏི ཨིམསྨིཾཡེཝ པདེ། ‘‘ཏེན ཝུཏྟ’’ནྟིཨཱདི ནིགམནཾ།
Kiñcāpi lokiyalokuttarā sabbāva paññā ‘‘ñāṇa’’nti vuccati, idha pana mahaggatalokuttarāva veditabbāti āha ‘‘mahaggatalokuttarapaññā jānanaṭṭhena ñāṇa’’nti. Kilesehi ārakattā parisuddhaṭṭhena ariyanti āha ‘‘ariyaṃ visuddhaṃ uttama’’nti. Ariyasaddo cettha visuddhapariyāyo, na lokuttarapariyāyo. Jhānādibhedeti ādisaddena ‘‘vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhiratī’’ti (pārā. 198) ime saṅgaṇhāti. Viññussa manussajātikassāti ārocetabbapuggalanidassanaṃ. Etassa hi ārocite ārocitaṃ hoti, na devabrahmānaṃ, nāpi petayakkhatiracchānagatānanti. Āroceyyāti vadeyya, viññāpeyyāti vuttaṃ hoti. Vinā aññāpadesenāti ‘‘yo te vihāre vasati, so bhikkhu paṭhamassa jhānassa lābhī’’tiādinā (pārā. 220) nayena aññāpadesaṃ vināti attho. Idhevāti ‘‘iti jānāmi, iti passāmī’’ti imasmiṃyeva pade. ‘‘Tena vutta’’ntiādi nigamanaṃ.
སམནུགྒཱཧཱིཡམཱནོཏི ཙོདིཡམཱནོ, ཡཾ ཝཏྠུ ཨཱརོཙིཏཾ ཧོཏི, ཏསྨིཾ ཝཏྠུསྨིཾ ‘‘ཀིཾ ཏེ ཨདྷིགཏཾ, ཀིནྟི ཏེ ཨདྷིགཏཾ, ཀདཱ ཏེ ཨདྷིགཏཾ, ཀཏྠ ཏེ ཨདྷིགཏཾ, ཀཏམེ ཏེ ཀིལེསཱ པཧཱིནཱ, ཀཏམེསཾ ཏྭཾ དྷམྨཱནཾ ལཱབྷཱི’ཏི ཀེནཙི ཝུཙྩམཱནོ’’ཏི ཝུཏྟཾ ཧོཏི། ཨསམནུགྒཱཧཱིཡམཱནོཏི ན ཀེནཙི ཝུཙྩམཱནོ།
Samanuggāhīyamānoti codiyamāno, yaṃ vatthu ārocitaṃ hoti, tasmiṃ vatthusmiṃ ‘‘kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’ti kenaci vuccamāno’’ti vuttaṃ hoti. Asamanuggāhīyamānoti na kenaci vuccamāno.
‘‘བྷིཀྑུབྷཱཝེ ཋཏྭཱ ཨབྷབྦོ ཛྷཱནཱདཱིནི ཨདྷིགནྟུ’’ནྟི སིཀྑཱཔདཱཏིཀྐམསྶ ཨནྟརཱཡཀརཏྟཱ ཝུཏྟཾ། བྷིཀྑུབྷཱཝོ ཧིསྶ སགྒནྟརཱཡོ ཙེཝ ཧོཏི མགྒནྟརཱཡོ ཙ (པཱརཱ॰ ཨཊྛ॰ ༢.༡༩༨)། ཝུཏྟཉྷེཏཾ ‘‘སཱམཉྙཾ དུཔྤརཱམཊྛཾ, ནིརཡཱཡུཔཀཌྜྷཏཱི’’ཏི (སཾ॰ ནི॰ ༡.༨༩; དྷ॰ པ॰ ༣༡༡)། ཨཔརམྤི ཝུཏྟཾ ‘‘སིཐིལོ ཧི པརིབྦཱཛོ, བྷིཡྻོ ཨཱཀིརཏེ རཛ’’ནྟི (སཾ॰ ནི॰ ༡.༨༩; དྷ॰ པ॰ ༣༡༣)། བྷིཀྑུབྷཱཝོཏི པཱརཱཛིཀཾ ཨཱཔཛྫིཏྭཱ ‘‘སམཎོ ཨཧ’’ནྟི པཊིཛཱནནཏོ ཝོཧཱརམཏྟསིདྡྷོ བྷིཀྑུབྷཱཝོ། དཱནཱདཱིཧཱིཏི དཱནསརཎསཱིལསཾཝརཱདཱིཧི།
‘‘Bhikkhubhāve ṭhatvā abhabbo jhānādīni adhigantu’’nti sikkhāpadātikkamassa antarāyakarattā vuttaṃ. Bhikkhubhāvo hissa saggantarāyo ceva hoti maggantarāyo ca (pārā. aṭṭha. 2.198). Vuttañhetaṃ ‘‘sāmaññaṃ dupparāmaṭṭhaṃ, nirayāyupakaḍḍhatī’’ti (saṃ. ni. 1.89; dha. pa. 311). Aparampi vuttaṃ ‘‘sithilo hi paribbājo, bhiyyo ākirate raja’’nti (saṃ. ni. 1.89; dha. pa. 313). Bhikkhubhāvoti pārājikaṃ āpajjitvā ‘‘samaṇo aha’’nti paṭijānanato vohāramattasiddho bhikkhubhāvo. Dānādīhīti dānasaraṇasīlasaṃvarādīhi.
ཨཛཱནམེཝཱཏི ཨེཏྠ ཨེཝཱཏི ཨཝདྷཱརཎཏྠེ ནིཔཱཏོ། ‘‘ཨཛཱནམེཝ’’ནྟིཔི པཋནྟི། ཏཏྠ པན ‘‘ཨེཝཾ ཛཱནཱམི, ཨེཝཾ པསྶཱམཱི’’ཏི ཨཝཙནྟི ཡོཛེཏབྦཾ། ཝཙནཏྠཝིརཧཏོཏི ‘‘པཋམཾ ཛྷཱནཾ སམཱཔཛྫི’’ནྟི ཨཱདིཝཙནསྶ (པཱརཱ॰ ༢༠༩) ཨཏྠབྷཱུཏེན ཛྷཱནཱདིནཱ ཝཛྫིཏཏྟཱ ཏུཙྪཾ ཨུདཀཱདིསུཉྙཾ བྷཱཛནཾ ཝིཡ། མུསཱཏི ཝིསཾཝཱདནཔུརེཀྑཱརསྶ པརཝིསཾཝཱདཀོ ཝཙཱིཔཡོགོ, ཀཱཡཔཡོགོ ཝཱ། ཏེནཱཧ ‘‘ཝཉྩནཱདྷིཔྤཱཡཏོ མུསཱ’’ཏི། མུསཱ ཙ ཝཉྩནཱདྷིཔྤཱཡོ ཙ པུབྦབྷཱགཀྑཎེ, ཏངྑཎེ ཙ། ཝུཏྟཉྷི ‘‘པུབྦེ ཝཱསྶ ཧོཏི ‘མུསཱ བྷཎིསྶ’ནྟི, བྷཎནྟསྶ ཧོཏི ‘མུསཱ བྷཎཱམཱི’’’ཏི (པཱརཱ॰ ༢༠༠)། ཨེཏཉྷི དྭཡཾ ཨངྒབྷཱུཏཾ, ཨིཏརཾ པན ཧོཏུ ཝཱ, མཱ ཝཱ, ཨཀཱརཎམེཏཾ། ཨབྷཎིནྟི ཝིཉྙཱཔནཾ ཨཀཱསིཾ།
Ajānamevāti ettha evāti avadhāraṇatthe nipāto. ‘‘Ajānameva’’ntipi paṭhanti. Tattha pana ‘‘evaṃ jānāmi, evaṃ passāmī’’ti avacanti yojetabbaṃ. Vacanatthavirahatoti ‘‘paṭhamaṃ jhānaṃ samāpajji’’nti ādivacanassa (pārā. 209) atthabhūtena jhānādinā vajjitattā tucchaṃ udakādisuññaṃ bhājanaṃ viya. Musāti visaṃvādanapurekkhārassa paravisaṃvādako vacīpayogo, kāyapayogo vā. Tenāha ‘‘vañcanādhippāyato musā’’ti. Musā ca vañcanādhippāyo ca pubbabhāgakkhaṇe, taṅkhaṇe ca. Vuttañhi ‘‘pubbe vāssa hoti ‘musā bhaṇissa’nti, bhaṇantassa hoti ‘musā bhaṇāmī’’’ti (pārā. 200). Etañhi dvayaṃ aṅgabhūtaṃ, itaraṃ pana hotu vā, mā vā, akāraṇametaṃ. Abhaṇinti viññāpanaṃ akāsiṃ.
ཨཉྙཏྲ ཨདྷིམཱནཱཏི ཨདྷིགཏོ མཱནོ, ཨདྷིཀོ ཝཱ མཱནོ ཨདྷིམཱནོ, ཐདྡྷམཱནོཏི ཨཏྠོ, ཏཾ ཝིནཱཏི ཨཏྠོ། ཀསྶ པནཱཡཾ ཨདྷིམཱནོ ཨུཔྤཛྫཏི, ཀསྶ ནུཔྤཛྫཏི? ཨརིཡསཱཝཀསྶ ཏཱཝ ནུཔྤཛྫཏི (པཱརཱ॰ ཨཊྛ॰ ༢.༡༩༦)། སོ ཧི མགྒཕལནིབྦཱནཔཧཱིནཀིལེསཱཝསིཊྛཀིལེསཔཙྩཝེཀྑཎེན སཉྫཱཏསོམནསྶོ ཨརིཡགུཎཔྤཊིཝེདྷེ ནིཀྐངྑོ, ཏསྨཱ སོཏཱཔནྣཱདཱིནཾ ‘‘ཨཧཾ སཀདཱགཱམཱི’’ཏིཨཱདིཝསེན མཱནོ ནུཔྤཛྫཏི། དུསྶཱིལསྶ ནུཔྤཛྫཏི། སོ ཧི ཨརིཡགུཎཱདྷིགམེ ནིརཱསོཝ། སཱིལཝཏོཔི པརིཙྩཏྟཀམྨཊྛཱནསྶ ནིདྡཱརཱམཏཱདིམནུཡུཏྟསྶ ནུཔྤཛྫཏི, སུཔརིསུདྡྷསཱིལསྶ པན ཀམྨཊྛཱནེ ཨཔྤམཏྟསྶ ནཱམརཱུཔཾ ཝཝཏྠཔེཏྭཱ པཙྩཡཔརིགྒཧེན ཝིཏིཎྞཀངྑསྶ ཏིལཀྑཎཾ ཨཱརོཔེཏྭཱ སངྑཱརེ སམྨསནྟསྶ ཨཱརདྡྷཝིཔསྶཀསྶ ཨུཔྤཛྫཏི། ཏེནཱཧ ‘‘ཡྭཱཡ’’ནྟིཨཱདི། ཏཏྠ ཏིལཀྑཎཾ ཨཱརོཔེཏྭཱཏི (སཱརཏྠ॰ ཊཱི॰ ༢.༡༩༦) ཀལཱཔསམྨསནཝསེན ཨནིཙྩཱདིལཀྑཎཏྟཡཾ ཨཱརོཔེཏྭཱ། སམྨསནྟསྶཱཏི ཝིཔསྶནྟསྶ། ཨཱརདྡྷཝིཔསྶཀསྶཱཏི ཨུདཡབྦཡཱནུཔསྶནཱཡ ཨཱརདྡྷཝིཔསྶཀསྶ། ཨཔཏྟེཏི ཨཏྟནོ སནྟཱནེ ཨུཔྤཏྟིཝསེན ཨཔཏྟེ, ཨནདྷིགཏེཏི ཝུཏྟཾ ཧོཏི། པཏྟསཉྙིཏཱསངྑཱཏོཏི ‘‘པཏྟོ མཡཱ ཨུཏྟརིམནུསྶདྷམྨོ’’ཏི ཨེཝཾསཉྙིཏཱསངྑཱཏོ ཨདྷིམཱནོ ཨུཔྤཛྫཏི། ཨུཔྤནྣོ ཙ སུདྡྷསམཐལཱབྷིཾ ཝཱ སུདྡྷཝིཔསྶནཱལཱབྷིཾ ཝཱ ཨནྟརཱ ཋཔེཏི། སོ ཧི དསཔི ཝཱིསམྤི ཏིཾསམྤི ཝསྶཱནི ཀིལེསསམུདཱཙཱརཾ ཨཔསྶནྟོ ‘‘ཨཧཾ སོཏཱཔནྣོ’’ཏི ཝཱ ‘‘སཀདཱགཱམཱི’’ཏི ཝཱ ‘‘ཨནཱགཱམཱི’’ཏི ཝཱ མཉྙཏི། སམཐཝིཔསྶནཱལཱབྷིཾ པན ཨརཧཏྟེཡེཝ ཋཔེཏི། ཏསྶ ཧི སམཱདྷིབལེན ཀིལེསཱ ཝིཀྑམྦྷིཏཱ, ཝིཔསྶནཱབལེན སངྑཱརཱ སུཔརིགྒཧིཏཱ, ཏསྨཱ སཊྛིམྤི ཝསྶཱནི, ཨསཱིཏིམྤི ཝསྶཱནི, ཝསྶསཏམྤི ཀིལེསཱ ན སམུདཱཙརནྟི, ཁཱིཎཱསཝསྶེཝ ཙིཏྟཱཙཱརོ ཧོཏི། སོ ཨེཝཾ དཱིགྷརཏྟཾ ཀིལེསསམུདཱཙཱརཾ ཨཔསྶནྟོ ཨནྟརཱ ཨཊྛཏྭཱཝ ‘‘ཨརཧཱ ཨཧ’’ནྟི མཉྙཏཱིཏི། ‘‘ཏཾ ཨདྷིམཱནཾ ཋཔེཏྭཱ’’ཏི ཨིམིནཱ ‘‘ཨཉྙཏྲཱ’’ཏི པདཾ ཨཔེཀྑིཏྭཱ ‘‘ཨདྷིམཱནཱ’’ཏི ཨུཔཡོགཏྠེ ནིསྶཀྐཝཙནནྟི དསྶེཏི།
Aññatra adhimānāti adhigato māno, adhiko vā māno adhimāno, thaddhamānoti attho, taṃ vināti attho. Kassa panāyaṃ adhimāno uppajjati, kassa nuppajjati? Ariyasāvakassa tāva nuppajjati (pārā. aṭṭha. 2.196). So hi maggaphalanibbānapahīnakilesāvasiṭṭhakilesapaccavekkhaṇena sañjātasomanasso ariyaguṇappaṭivedhe nikkaṅkho, tasmā sotāpannādīnaṃ ‘‘ahaṃ sakadāgāmī’’tiādivasena māno nuppajjati. Dussīlassa nuppajjati. So hi ariyaguṇādhigame nirāsova. Sīlavatopi pariccattakammaṭṭhānassa niddārāmatādimanuyuttassa nuppajjati, suparisuddhasīlassa pana kammaṭṭhāne appamattassa nāmarūpaṃ vavatthapetvā paccayapariggahena vitiṇṇakaṅkhassa tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa āraddhavipassakassa uppajjati. Tenāha ‘‘yvāya’’ntiādi. Tattha tilakkhaṇaṃ āropetvāti (sārattha. ṭī. 2.196) kalāpasammasanavasena aniccādilakkhaṇattayaṃ āropetvā. Sammasantassāti vipassantassa. Āraddhavipassakassāti udayabbayānupassanāya āraddhavipassakassa. Apatteti attano santāne uppattivasena apatte, anadhigateti vuttaṃ hoti. Pattasaññitāsaṅkhātoti ‘‘patto mayā uttarimanussadhammo’’ti evaṃsaññitāsaṅkhāto adhimāno uppajjati. Uppanno ca suddhasamathalābhiṃ vā suddhavipassanālābhiṃ vā antarā ṭhapeti. So hi dasapi vīsampi tiṃsampi vassāni kilesasamudācāraṃ apassanto ‘‘ahaṃ sotāpanno’’ti vā ‘‘sakadāgāmī’’ti vā ‘‘anāgāmī’’ti vā maññati. Samathavipassanālābhiṃ pana arahatteyeva ṭhapeti. Tassa hi samādhibalena kilesā vikkhambhitā, vipassanābalena saṅkhārā supariggahitā, tasmā saṭṭhimpi vassāni, asītimpi vassāni, vassasatampi kilesā na samudācaranti, khīṇāsavasseva cittācāro hoti. So evaṃ dīgharattaṃ kilesasamudācāraṃ apassanto antarā aṭṭhatvāva ‘‘arahā aha’’nti maññatīti. ‘‘Taṃ adhimānaṃ ṭhapetvā’’ti iminā ‘‘aññatrā’’ti padaṃ apekkhitvā ‘‘adhimānā’’ti upayogatthe nissakkavacananti dasseti.
པཱཔིཙྪཏཱཡཱཏི པཱཔཱ ཨིཙྪཱ ཨེཏསྶཱཏི པཱཔིཙྪོ, ཏསྶ བྷཱཝོ པཱཔིཙྪཏཱ, ཏཱཡ, པཱཔིཀཱཡ ཨིཙྪཱཡཱཏི ཨཏྠོ། ཡཱ སཱ ‘‘ཨིདྷེཀཙྩོ དུསྶཱིལོཝ སམཱནོ ‘སཱིལཝཱ’ཏི མཾ ཛནོ ཛཱནཱཏཱུ’’ཏིཨཱདིནཱ (ཝིབྷ॰ ༨༥༡) ནཡེན ཝུཏྟཱ, ཏཱཡ ཨསནྟགུཎསམྦྷཱཝནིཙྪཱཡཱཏི ཝུཏྟཾ ཧོཏི། ཨིམིནཱ པན མནྡཏྟཱ མོམཱུཧཏྟཱ སམུདཱཙརནྟསྶ ཨནཱཔཏྟཱིཏི དསྶེཏི། ཨཡམྤཱིཏི པི-སདྡེན ན ཀེཝལཾ པུརིམཱ ཏཡོཝཱཏི དསྶེཏི།
Pāpicchatāyāti pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā, tāya, pāpikāya icchāyāti attho. Yā sā ‘‘idhekacco dussīlova samāno ‘sīlavā’ti maṃ jano jānātū’’tiādinā (vibha. 851) nayena vuttā, tāya asantaguṇasambhāvanicchāyāti vuttaṃ hoti. Iminā pana mandattā momūhattā samudācarantassa anāpattīti dasseti. Ayampīti pi-saddena na kevalaṃ purimā tayovāti dasseti.
ཨསནྟནྟི ཨབྷཱུཏཾ། ཛྷཱནཱདིདྷམྨནྟི ཛྷཱནཾ, ཝིམོཀྑོ, སམཱདྷི, སམཱཔཏྟི, ཉཱཎདསྶནཾ, མགྒབྷཱཝནཱ, ཕལསཙྪིཀིརིཡཱ, ཀིལེསཔྤཧཱནཾ, ཝིནཱིཝརཎཏཱ ཙིཏྟསྶ, སུཉྙཱགཱརེ ཨབྷིརཏཱི’’ཏི (པཱརཱ॰ ༡༩༨) ཨེཝཾ ཝུཏྟཾ ཨུཏྟརིམནུསྶདྷམྨཾ། ཡསྶ ཨཱརོཙེཏཱིཏི (པཱརཱ॰ ཨཊྛ॰ ༢.༢༡༥) ཝཱཙཱཡ ཝཱ ཧཏྠཝིཀཱརཱདཱིཧི ཝཱ ཨངྒཔཙྩངྒཙོཔནེཧི ཝིཉྙཏྟིཔཐེ ཋིཏསྶ ཡསྶ པུགྒལསྶ ཨཱརོཙེཏི། ཝིཉྙཏྟིཔཐཾ པན ཨཏིཀྐམིཏྭཱ ཋིཏོ ཀོཙི ཙེ དིབྦེན ཙཀྑུནཱ (སཱརཏྠ॰ ཊཱི॰ ༢.༢༡༥), དིབྦཱཡ ཙ སོཏདྷཱཏུཡཱ དིསྭཱ ཙ སུཏྭཱ ཙ ཛཱནཱཏི, ན པཱརཱཛིཀཾ། ཡོཔི ‘‘ཀིཾ ཨཡཾ བྷཎཏཱི’’ཏི སཾསཡཾ ཝཱ ཨཱཔཛྫཏི, ཙིརཾ ཝཱིམཾསིཏྭཱ ཝཱ པཙྪཱ ཛཱནཱཏི, ‘‘ཨཝིཛཱནནྟོ’’ཨིཙྩེཝ སངྑྱཾ གཙྪཏི། ཡོ པན ཛྷཱནཱདཱིནི ཨཏྟནོ ཨདྷིགམཝསེན ཝཱ ཨུགྒཧཔརིཔུཙྪཱདིཝསེན ཝཱ ན ཛཱནཱཏི, ཀེཝལཾ ‘‘ཛྷཱན’’ནྟི ཝཱ ‘‘ཝིམོཀྑོ’’ཏི ཝཱ ཝཙནམཏྟམེཝ སུཏཾ ཧོཏི, སོཔི ཏེན ཝུཏྟེ ‘‘ཛྷཱནཾ ཀིར སམཱཔཛྫཱི’’ཏི ཨེས ཝདཏཱིཏི ཡདི ཨེཏྟཀམཏྟམྤི ཛཱནཱཏི, ‘‘ཛཱནཱཏི’’ཙྩེཝ སངྑྱཾ གཙྪཏི, ཏསྶ ཝུཏྟེ པཱརཱཛིཀམེཝ། སེསོ པན ཨེཀསྶ ཝཱ དྭིནྣཾ ཝཱ བཧཱུནཾ ཝཱ ནིཡམིཏཱནིཡམིཏཝསེན ཝིསེསོ སབྦོ སིཀྑཱཔཙྩཀྑཱནཀཐཱཡཾ ཝུཏྟནཡེནེཝ ཝེདིཏབྦོ། པརིཡཱཡབྷཱསནེ པན ‘‘ཨཧ’’ནྟི ཨཝུཏྟཏྟཱ པཊིཝིཛཱནནྟསྶ ཝུཏྟེཔི ཐུལླཙྩཡཾ། ཝིསཾཝཱདནཱདྷིཔྤཱཡེན མུསཱཝཱདཔཡོགསྶ ཀཏཏྟཱ ཨཔྤཊིཝིཛཱནནྟསྶཱཔི དུཀྐཊནྟི ཨཱཧ ‘‘ཡོ ཏེ ཝིཧཱརེ ཝསཏི…པེ॰… དུཀྐཊ’’ནྟི། ཨནུལླཔནཱདྷིཔྤཱཡསྶཱཏི ཨུལླཔནཱདྷིཔྤཱཡཝིརཧིཏསྶ, ཨབྷཱུཏཱརོཙནཱདྷིཔྤཱཡཝིརཧིཏསྶཱཏི ཨཏྠོ། ཨུམྨཏྟཀཱདཡོ པུབྦེ ཝུཏྟནཡཱ ཨེཝ། ཨིདྷ པན ཨཱདིཀམྨིཀཱ ཝགྒུམུདཱཏཱིརིཡབྷིཀྑཱུ, ཏེསཾ ཨནཱཔཏྟི།
Asantanti abhūtaṃ. Jhānādidhammanti jhānaṃ, vimokkho, samādhi, samāpatti, ñāṇadassanaṃ, maggabhāvanā, phalasacchikiriyā, kilesappahānaṃ, vinīvaraṇatā cittassa, suññāgāre abhiratī’’ti (pārā. 198) evaṃ vuttaṃ uttarimanussadhammaṃ. Yassa ārocetīti (pārā. aṭṭha. 2.215) vācāya vā hatthavikārādīhi vā aṅgapaccaṅgacopanehi viññattipathe ṭhitassa yassa puggalassa āroceti. Viññattipathaṃ pana atikkamitvā ṭhito koci ce dibbena cakkhunā (sārattha. ṭī. 2.215), dibbāya ca sotadhātuyā disvā ca sutvā ca jānāti, na pārājikaṃ. Yopi ‘‘kiṃ ayaṃ bhaṇatī’’ti saṃsayaṃ vā āpajjati, ciraṃ vīmaṃsitvā vā pacchā jānāti, ‘‘avijānanto’’icceva saṅkhyaṃ gacchati. Yo pana jhānādīni attano adhigamavasena vā uggahaparipucchādivasena vā na jānāti, kevalaṃ ‘‘jhāna’’nti vā ‘‘vimokkho’’ti vā vacanamattameva sutaṃ hoti, sopi tena vutte ‘‘jhānaṃ kira samāpajjī’’ti esa vadatīti yadi ettakamattampi jānāti, ‘‘jānāti’’cceva saṅkhyaṃ gacchati, tassa vutte pārājikameva. Seso pana ekassa vā dvinnaṃ vā bahūnaṃ vā niyamitāniyamitavasena viseso sabbo sikkhāpaccakkhānakathāyaṃ vuttanayeneva veditabbo. Pariyāyabhāsane pana ‘‘aha’’nti avuttattā paṭivijānantassa vuttepi thullaccayaṃ. Visaṃvādanādhippāyena musāvādapayogassa katattā appaṭivijānantassāpi dukkaṭanti āha ‘‘yo te vihāre vasati…pe… dukkaṭa’’nti. Anullapanādhippāyassāti ullapanādhippāyavirahitassa, abhūtārocanādhippāyavirahitassāti attho. Ummattakādayo pubbe vuttanayā eva. Idha pana ādikammikā vaggumudātīriyabhikkhū, tesaṃ anāpatti.
ཙཏུཏྠཔཱརཱཛིཀཝཎྞནཱ ནིཊྛིཏཱ།
Catutthapārājikavaṇṇanā niṭṭhitā.