Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༨. ཙཏུཏྠཝིནཡདྷརསོབྷནསུཏྟཾ

    8. Catutthavinayadharasobhanasuttaṃ

    ༨༢. ‘‘སཏྟཧི , བྷིཀྑཝེ, དྷམྨེཧི སམནྣཱགཏོ 1 ཝིནཡདྷརོ སོབྷཏི། ཀཏམེཧི སཏྟཧི? ཨཱཔཏྟིཾ ཛཱནཱཏི, ཨནཱཔཏྟིཾ ཛཱནཱཏི, ལཧུཀཾ ཨཱཔཏྟིཾ ཛཱནཱཏི, གརུཀཾ ཨཱཔཏྟིཾ ཛཱནཱཏི, ཨནེཀཝིཧིཏཾ པུབྦེནིཝཱསཾ ཨནུསྶརཏི, སེཡྻཐིདཾ – ཨེཀམྤི ཛཱཏིཾ, དྭེཔི ཛཱཏིཡོ…པེ॰… ཨིཏི སཱཀཱརཾ སཨུདྡེསཾ ཨནེཀཝིཧིཏཾ པུབྦེནིཝཱསཾ ཨནུསྶརཏི, དིབྦེན ཙཀྑུནཱ ཝིསུདྡྷེན ཨཏིཀྐནྟམཱནུསཀེན…པེ॰… ཨཱསཝཱནཾ ཁཡཱ…པེ॰… སཙྪིཀཏྭཱ ཨུཔསམྤཛྫ ཝིཧརཏི། ཨིམེཧི ཁོ, བྷིཀྑཝེ, སཏྟཧི དྷམྨེཧི སམནྣཱགཏོ ཝིནཡདྷརོ སོབྷཏཱི’’ཏི། ཨཊྛམཾ།

    82. ‘‘Sattahi , bhikkhave, dhammehi samannāgato 2 vinayadharo sobhati. Katamehi sattahi? Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ – ekampi jātiṃ, dvepi jātiyo…pe… iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, dibbena cakkhunā visuddhena atikkantamānusakena…pe… āsavānaṃ khayā…pe… sacchikatvā upasampajja viharati. Imehi kho, bhikkhave, sattahi dhammehi samannāgato vinayadharo sobhatī’’ti. Aṭṭhamaṃ.







    Footnotes:
    1. སམནྣཱགཏོ བྷིཀྑུ (ཀ॰)
    2. samannāgato bhikkhu (ka.)



    Related texts:



    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༡-༨. པཋམཝིནཡདྷརསུཏྟཱདིཝཎྞནཱ • 1-8. Paṭhamavinayadharasuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact