Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ६. चेतोखिलसुत्तं

    6. Cetokhilasuttaṃ

    १८५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    185. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्‍च चेतोखिला अप्पहीना, पञ्‍च चेतसोविनिबन्धा 1 असमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – नेतं ठानं विज्‍जति।

    ‘‘Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā appahīnā, pañca cetasovinibandhā 2 asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – netaṃ ṭhānaṃ vijjati.

    ‘‘कतमास्स पञ्‍च चेतोखिला अप्पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतोखिलो अप्पहीनो होति।

    ‘‘Katamāssa pañca cetokhilā appahīnā honti? Idha, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo appahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो अप्पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati…pe… evamassāyaṃ dutiyo cetokhilo appahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो अप्पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu saṅghe kaṅkhati vicikicchati nādhimuccati na sampasīdati…pe… evamassāyaṃ tatiyo cetokhilo appahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति। यो सो, भिक्खवे, भिक्खु सिक्खाय कङ्खति विचिकिच्छति नाधिमुच्‍चति न सम्पसीदति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतोखिलो अप्पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetokhilo appahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतोखिलो अप्पहीनो होति। इमास्स पञ्‍च चेतोखिला अप्पहीना होन्ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo appahīno hoti. Imāssa pañca cetokhilā appahīnā honti.

    १८६. ‘‘कतमास्स पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना होन्ति? इध, भिक्खवे, भिक्खु कामे अवीतरागो 3 होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो। यो सो, भिक्खवे, भिक्खु कामे अवीतरागो होति अविगतच्छन्दो अविगतपेमो अविगतपिपासो अविगतपरिळाहो अविगततण्हो, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

    186. ‘‘Katamāssa pañca cetasovinibandhā asamucchinnā honti? Idha, bhikkhave, bhikkhu kāme avītarāgo 4 hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetasovinibandho asamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु काये अवीतरागो होति…पे॰… एवमस्सायं दुतियो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… evamassāyaṃ dutiyo cetasovinibandho asamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु रूपे अवीतरागो होति…पे॰… एवमस्सायं ततियो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu rūpe avītarāgo hoti…pe… evamassāyaṃ tatiyo cetasovinibandho asamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो असमुच्छिन्‍नो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetasovinibandho asamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति, तस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय । यस्स चित्तं न नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतसोविनिबन्धो असमुच्छिन्‍नो होति। इमास्स पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना होन्ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya . Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetasovinibandho asamucchinno hoti. Imāssa pañca cetasovinibandhā asamucchinnā honti.

    ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्‍च चेतोखिला अप्पहीना, इमे पञ्‍च चेतसोविनिबन्धा असमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – नेतं ठानं विज्‍जति।

    ‘‘Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā appahīnā, ime pañca cetasovinibandhā asamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – netaṃ ṭhānaṃ vijjati.

    १८७. ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो पञ्‍च चेतोखिला पहीना, पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – ठानमेतं विज्‍जति।

    187. ‘‘Yassa kassaci, bhikkhave, bhikkhuno pañca cetokhilā pahīnā, pañca cetasovinibandhā susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – ṭhānametaṃ vijjati.

    ‘‘कतमास्स पञ्‍च चेतोखिला पहीना होन्ति? इध, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति। यो सो, भिक्खवे, भिक्खु सत्थरि न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतोखिलो पहीनो होति।

    ‘‘Katamāssa pañca cetokhilā pahīnā honti? Idha, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati. Yo so, bhikkhave, bhikkhu satthari na kaṅkhati na vicikicchati adhimuccati sampasīdati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetokhilo pahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु धम्मे न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं दुतियो चेतोखिलो पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu dhamme na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ dutiyo cetokhilo pahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सङ्घे न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं ततियो चेतोखिलो पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu saṅghe na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ tatiyo cetokhilo pahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सिक्खाय न कङ्खति न विचिकिच्छति अधिमुच्‍चति सम्पसीदति…पे॰… एवमस्सायं चतुत्थो चेतोखिलो पहीनो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sikkhāya na kaṅkhati na vicikicchati adhimuccati sampasīdati…pe… evamassāyaṃ catuttho cetokhilo pahīno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो 5 अनाहतचित्तो अखिलजातो। यो सो, भिक्खवे, भिक्खु सब्रह्मचारीसु न कुपितो होति न अनत्तमनो अनाहतचित्तो अखिलजातो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतोखिलो पहीनो होति। इमास्स पञ्‍च चेतोखिला पहीना होन्ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano 6 anāhatacitto akhilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu na kupito hoti na anattamano anāhatacitto akhilajāto, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetokhilo pahīno hoti. Imāssa pañca cetokhilā pahīnā honti.

    १८८. ‘‘कतमास्स पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना होन्ति? इध, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो। यो सो, भिक्खवे, भिक्खु कामे वीतरागो होति विगतच्छन्दो विगतपेमो विगतपिपासो विगतपरिळाहो विगततण्हो, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पठमो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति।

    188. ‘‘Katamāssa pañca cetasovinibandhā susamucchinnā honti? Idha, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Yo so, bhikkhave, bhikkhu kāme vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ paṭhamo cetasovinibandho susamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु काये वीतरागो होति…पे॰… रूपे वीतरागो होति…पे॰… न यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति। यो सो, भिक्खवे, भिक्खु न यावदत्थं उदरावदेहकं भुञ्‍जित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं चतुत्थो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu kāye vītarāgo hoti…pe… rūpe vītarāgo hoti…pe… na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati. Yo so, bhikkhave, bhikkhu na yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ catuttho cetasovinibandho susamucchinno hoti.

    ‘‘पुन चपरं, भिक्खवे, भिक्खु न अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति। यो सो, भिक्खवे, भिक्खु न अञ्‍ञतरं देवनिकायं पणिधाय ब्रह्मचरियं चरति – ‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा देवो वा भविस्सामि देवञ्‍ञतरो वा’ति, तस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय। यस्स चित्तं नमति आतप्पाय अनुयोगाय सातच्‍चाय पधानाय, एवमस्सायं पञ्‍चमो चेतसोविनिबन्धो सुसमुच्छिन्‍नो होति। इमास्स पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना होन्ति।

    ‘‘Puna caparaṃ, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti. Yo so, bhikkhave, bhikkhu na aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – ‘imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā’ti, tassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ namati ātappāya anuyogāya sātaccāya padhānāya, evamassāyaṃ pañcamo cetasovinibandho susamucchinno hoti. Imāssa pañca cetasovinibandhā susamucchinnā honti.

    ‘‘यस्स कस्सचि, भिक्खवे, भिक्खुनो इमे पञ्‍च चेतोखिला पहीना, इमे पञ्‍च चेतसोविनिबन्धा सुसमुच्छिन्‍ना, सो वतिमस्मिं धम्मविनये वुद्धिं विरूळ्हिं वेपुल्‍लं आपज्‍जिस्सतीति – ठानमेतं विज्‍जति।

    ‘‘Yassa kassaci, bhikkhave, bhikkhuno ime pañca cetokhilā pahīnā, ime pañca cetasovinibandhā susamucchinnā, so vatimasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatīti – ṭhānametaṃ vijjati.

    १८९. ‘‘सो छन्दसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, वीरियसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, चित्तसमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, वीमंसासमाधिपधानसङ्खारसमन्‍नागतं इद्धिपादं भावेति, उस्सोळ्हीयेव पञ्‍चमी। स खो सो, भिक्खवे, एवं उस्सोळ्हीपन्‍नरसङ्गसमन्‍नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाय। सेय्यथापि, भिक्खवे, कुक्‍कुटिया अण्डानि अट्ठ वा दस वा द्वादस वा। तानस्सु कुक्‍कुटिया सम्मा अधिसयितानि सम्मा परिसेदितानि सम्मा परिभावितानि। किञ्‍चापि तस्सा कुक्‍कुटिया न एवं इच्छा उप्पज्‍जेय्य – ‘अहो वतिमे कुक्‍कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्‍जेय्यु’न्ति। अथ खो भब्बाव ते कुक्‍कुटपोतका पादनखसिखाय वा मुखतुण्डकेन वा अण्डकोसं पदालेत्वा सोत्थिना अभिनिब्भिज्‍जितुं। एवमेव खो, भिक्खवे, एवं उस्सोळ्हिपन्‍नरसङ्गसमन्‍नागतो भिक्खु भब्बो अभिनिब्बिदाय, भब्बो सम्बोधाय, भब्बो अनुत्तरस्स योगक्खेमस्स अधिगमाया’’ति।

    189. ‘‘So chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, ussoḷhīyeva pañcamī. Sa kho so, bhikkhave, evaṃ ussoḷhīpannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāya. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā. Tānassu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni. Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya – ‘aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyu’nti. Atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. Evameva kho, bhikkhave, evaṃ ussoḷhipannarasaṅgasamannāgato bhikkhu bhabbo abhinibbidāya, bhabbo sambodhāya, bhabbo anuttarassa yogakkhemassa adhigamāyā’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    चेतोखिलसुत्तं निट्ठितं छट्ठं।

    Cetokhilasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.







    Footnotes:
    1. चेतसोविनिबद्धा (सी॰), चेतोविनिबद्धा (सारत्थदीपनीटीका)
    2. cetasovinibaddhā (sī.), cetovinibaddhā (sāratthadīpanīṭīkā)
    3. अविगतरागो (कत्थचि)
    4. avigatarāgo (katthaci)
    5. अत्तमनो (सी॰ पी॰)
    6. attamano (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. चेतोखिलसुत्तवण्णना • 6. Cetokhilasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ६. चेतोखिलसुत्तवण्णना • 6. Cetokhilasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact