Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. छब्बिसोधनसुत्तं

    2. Chabbisodhanasuttaṃ

    ९८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    98. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘इध, भिक्खवे, भिक्खु अञ्‍ञं ब्याकरोति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति पजानामी’ति। तस्स, भिक्खवे, भिक्खुनो भासितं नेव अभिनन्दितब्बं नप्पटिक्‍कोसितब्बं। अनभिनन्दित्वा अप्पटिक्‍कोसित्वा पञ्हो पुच्छितब्बो – ‘चत्तारोमे, आवुसो, वोहारा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कतमे चत्तारो? दिट्ठे दिट्ठवादिता, सुते सुतवादिता, मुते मुतवादिता, विञ्‍ञाते विञ्‍ञातवादिता – इमे खो, आवुसो, चत्तारो वोहारा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु चतूसु वोहारेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्‍ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘दिट्ठे खो अहं , आवुसो, अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरामि। सुते खो अहं, आवुसो…पे॰… मुते खो अहं, आवुसो… विञ्‍ञाते खो अहं, आवुसो, अनुपायो अनपायो अनिस्सितो अप्पटिबद्धो विप्पमुत्तो विसंयुत्तो विमरियादीकतेन चेतसा विहरामि। एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु चतूसु वोहारेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति। तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं। ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो।

    ‘‘Idha, bhikkhave, bhikkhu aññaṃ byākaroti – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmī’ti. Tassa, bhikkhave, bhikkhuno bhāsitaṃ neva abhinanditabbaṃ nappaṭikkositabbaṃ. Anabhinanditvā appaṭikkositvā pañho pucchitabbo – ‘cattārome, āvuso, vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame cattāro? Diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā – ime kho, āvuso, cattāro vohārā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṃ jānato panāyasmato, kathaṃ passato imesu catūsu vohāresu anupādāya āsavehi cittaṃ vimutta’nti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya – ‘diṭṭhe kho ahaṃ , āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi. Sute kho ahaṃ, āvuso…pe… mute kho ahaṃ, āvuso… viññāte kho ahaṃ, āvuso, anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādīkatena cetasā viharāmi. Evaṃ kho me, āvuso, jānato evaṃ passato imesu catūsu vohāresu anupādāya āsavehi cittaṃ vimutta’nti. Tassa, bhikkhave, bhikkhuno ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. ‘Sādhū’ti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo.

    ९९. ‘‘‘पञ्‍चिमे, आवुसो, उपादानक्खन्धा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कतमे पञ्‍च? सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो – इमे खो, आवुसो, पञ्‍चुपादानक्खन्धा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु पञ्‍चसु उपादानक्खन्धेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्‍ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘रूपं खो अहं, आवुसो, अबलं विरागुनं 1 अनस्सासिकन्ति विदित्वा ये रूपे उपायूपादाना 2 चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। वेदनं खो अहं, आवुसो…पे॰… सञ्‍ञं खो अहं, आवुसो… सङ्खारे खो अहं, आवुसो… विञ्‍ञाणं खो अहं, आवुसो, अबलं विरागुनं अनस्सासिकन्ति विदित्वा ये विञ्‍ञाणे उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु पञ्‍चसु उपादानक्खन्धेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति। तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं, अनुमोदितब्बं। ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो।

    99. ‘‘‘Pañcime, āvuso, upādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katame pañca? Seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho – ime kho, āvuso, pañcupādānakkhandhā tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṃ jānato panāyasmato, kathaṃ passato imesu pañcasu upādānakkhandhesu anupādāya āsavehi cittaṃ vimutta’nti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya – ‘rūpaṃ kho ahaṃ, āvuso, abalaṃ virāgunaṃ 3 anassāsikanti viditvā ye rūpe upāyūpādānā 4 cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Vedanaṃ kho ahaṃ, āvuso…pe… saññaṃ kho ahaṃ, āvuso… saṅkhāre kho ahaṃ, āvuso… viññāṇaṃ kho ahaṃ, āvuso, abalaṃ virāgunaṃ anassāsikanti viditvā ye viññāṇe upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me, āvuso, jānato evaṃ passato imesu pañcasu upādānakkhandhesu anupādāya āsavehi cittaṃ vimutta’nti. Tassa, bhikkhave, bhikkhuno ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ. ‘Sādhū’ti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo.

    १००. ‘‘‘छयिमा , आवुसो, धातुयो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कतमा छ? पथवीधातु, आपोधातु, तेजोधातु, वायोधातु, आकासधातु, विञ्‍ञाणधातु – इमा खो, आवुसो, छ धातुयो तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खाता। कथं जानतो पनायस्मतो, कथं पस्सतो इमासु छसु धातूसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्‍ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘पथवीधातुं खो अहं, आवुसो, न अत्ततो उपगच्छिं, न च पथवीधातुनिस्सितं अत्तानं। ये च पथवीधातुनिस्सिता उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। आपोधातुं खो अहं, आवुसो…पे॰… तेजोधातुं खो अहं, आवुसो… वायोधातुं खो अहं, आवुसो… आकासधातुं खो अहं, आवुसो… विञ्‍ञाणधातुं खो अहं, आवुसो, न अत्ततो उपगच्छिं, न च विञ्‍ञाणधातुनिस्सितं अत्तानं। ये च विञ्‍ञाणधातुनिस्सिता उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। एवं खो मे, आवुसो, जानतो, एवं पस्सतो इमासु छसु धातूसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति। तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं, अनुमोदितब्बं। ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो।

    100. ‘‘‘Chayimā , āvuso, dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Katamā cha? Pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu, ākāsadhātu, viññāṇadhātu – imā kho, āvuso, cha dhātuyo tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātā. Kathaṃ jānato panāyasmato, kathaṃ passato imāsu chasu dhātūsu anupādāya āsavehi cittaṃ vimutta’nti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya – ‘pathavīdhātuṃ kho ahaṃ, āvuso, na attato upagacchiṃ, na ca pathavīdhātunissitaṃ attānaṃ. Ye ca pathavīdhātunissitā upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Āpodhātuṃ kho ahaṃ, āvuso…pe… tejodhātuṃ kho ahaṃ, āvuso… vāyodhātuṃ kho ahaṃ, āvuso… ākāsadhātuṃ kho ahaṃ, āvuso… viññāṇadhātuṃ kho ahaṃ, āvuso, na attato upagacchiṃ, na ca viññāṇadhātunissitaṃ attānaṃ. Ye ca viññāṇadhātunissitā upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me, āvuso, jānato, evaṃ passato imāsu chasu dhātūsu anupādāya āsavehi cittaṃ vimutta’nti. Tassa, bhikkhave, bhikkhuno ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ, anumoditabbaṃ. ‘Sādhū’ti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo.

    १०१. ‘‘‘छ खो पनिमानि, आवुसो, अज्झत्तिकबाहिरानि 5 आयतनानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि। कतमानि छ? चक्खु चेव रूपा च, सोतञ्‍च सद्दा च, घानञ्‍च गन्धा च, जिव्हा च रसा च, कायो च फोट्ठब्बा च, मनो च धम्मा च – इमानि खो, आवुसो, छ अज्झत्तिकबाहिरानि आयतनानि तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन सम्मदक्खातानि। कथं जानतो पनायस्मतो, कथं पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति? खीणासवस्स, भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्‍ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘चक्खुस्मिं, आवुसो, रूपे चक्खुविञ्‍ञाणे चक्खुविञ्‍ञाणविञ्‍ञातब्बेसु धम्मेसु यो छन्दो यो रागो या नन्दी 6 या तण्हा ये च उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। सोतस्मिं, आवुसो, सद्दे सोतविञ्‍ञाणे…पे॰… घानस्मिं, आवुसो, गन्धे घानविञ्‍ञाणे… जिव्हाय, आवुसो, रसे जिव्हाविञ्‍ञाणे… कायस्मिं, आवुसो, फोट्ठब्बे कायविञ्‍ञाणे… मनस्मिं, आवुसो, धम्मे मनोविञ्‍ञाणे मनोविञ्‍ञाणविञ्‍ञातब्बेसु धम्मेसु यो छन्दो यो रागो या नन्दी या तण्हा ये च उपायूपादाना चेतसो अधिट्ठानाभिनिवेसानुसया तेसं खया विरागा निरोधा चागा पटिनिस्सग्गा विमुत्तं मे चित्तन्ति पजानामि। एवं खो मे, आवुसो, जानतो एवं पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु आयतनेसु अनुपादाय आसवेहि चित्तं विमुत्त’न्ति। तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं। ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा उत्तरिं पञ्हो पुच्छितब्बो।

    101. ‘‘‘Cha kho panimāni, āvuso, ajjhattikabāhirāni 7 āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Katamāni cha? Cakkhu ceva rūpā ca, sotañca saddā ca, ghānañca gandhā ca, jivhā ca rasā ca, kāyo ca phoṭṭhabbā ca, mano ca dhammā ca – imāni kho, āvuso, cha ajjhattikabāhirāni āyatanāni tena bhagavatā jānatā passatā arahatā sammāsambuddhena sammadakkhātāni. Kathaṃ jānato panāyasmato, kathaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimutta’nti? Khīṇāsavassa, bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya – ‘cakkhusmiṃ, āvuso, rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī 8 yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Sotasmiṃ, āvuso, sadde sotaviññāṇe…pe… ghānasmiṃ, āvuso, gandhe ghānaviññāṇe… jivhāya, āvuso, rase jivhāviññāṇe… kāyasmiṃ, āvuso, phoṭṭhabbe kāyaviññāṇe… manasmiṃ, āvuso, dhamme manoviññāṇe manoviññāṇaviññātabbesu dhammesu yo chando yo rāgo yā nandī yā taṇhā ye ca upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā vimuttaṃ me cittanti pajānāmi. Evaṃ kho me, āvuso, jānato evaṃ passato imesu chasu ajjhattikabāhiresu āyatanesu anupādāya āsavehi cittaṃ vimutta’nti. Tassa, bhikkhave, bhikkhuno ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. ‘Sādhū’ti bhāsitaṃ abhinanditvā anumoditvā uttariṃ pañho pucchitabbo.

    १०२. ‘‘‘कथं जानतो पनायस्मतो, कथं पस्सतो इमस्मिञ्‍च सविञ्‍ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया समूहता’ति 9? खीणासवस्स , भिक्खवे, भिक्खुनो वुसितवतो कतकरणीयस्स ओहितभारस्स अनुप्पत्तसदत्थस्स परिक्खीणभवसंयोजनस्स सम्मदञ्‍ञाविमुत्तस्स अयमनुधम्मो होति वेय्याकरणाय – ‘पुब्बे खो अहं, आवुसो, अगारियभूतो समानो अविद्दसु अहोसिं। तस्स मे तथागतो वा तथागतसावको वा धम्मं देसेसि। ताहं धम्मं सुत्वा तथागते सद्धं पटिलभिं। सो तेन सद्धापटिलाभेन समन्‍नागतो इति पटिसञ्‍चिक्खिं – सम्बाधो घरावासो रजापथो, अब्भोकासो पब्बज्‍जा। नयिदं सुकरं अगारं अज्झावसता एकन्तपरिपुण्णं एकन्तपरिसुद्धं सङ्खलिखितं ब्रह्मचरियं चरितुं। यंनूनाहं केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजेय्य’’’न्ति।

    102. ‘‘‘Kathaṃ jānato panāyasmato, kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā samūhatā’ti 10? Khīṇāsavassa , bhikkhave, bhikkhuno vusitavato katakaraṇīyassa ohitabhārassa anuppattasadatthassa parikkhīṇabhavasaṃyojanassa sammadaññāvimuttassa ayamanudhammo hoti veyyākaraṇāya – ‘pubbe kho ahaṃ, āvuso, agāriyabhūto samāno aviddasu ahosiṃ. Tassa me tathāgato vā tathāgatasāvako vā dhammaṃ desesi. Tāhaṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhiṃ. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhiṃ – sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’’nti.

    ‘‘सो खो अहं, आवुसो, अपरेन समयेन अप्पं वा भोगक्खन्धं पहाय महन्तं वा भोगक्खन्धं पहाय, अप्पं वा ञातिपरिवट्टं पहाय महन्तं वा ञातिपरिवट्टं पहाय केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिं। सो एवं पब्बजितो समानो भिक्खूनं सिक्खासाजीवसमापन्‍नो पाणातिपातं पहाय पाणातिपाता पटिविरतो अहोसिं निहितदण्डो निहितसत्थो, लज्‍जी दयापन्‍नो सब्बपाणभूतहितानुकम्पी विहासिं। अदिन्‍नादानं पहाय अदिन्‍नादाना पटिविरतो अहोसिं दिन्‍नादायी दिन्‍नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहासिं। अब्रह्मचरियं पहाय ब्रह्मचारी अहोसिं आराचारी विरतो मेथुना गामधम्मा। मुसावादं पहाय मुसावादा पटिविरतो अहोसिं सच्‍चवादी सच्‍चसन्धो थेतो पच्‍चयिको अविसंवादको लोकस्स। पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो अहोसिं, इतो सुत्वा न अमुत्र अक्खाता इमेसं भेदाय, अमुत्र वा सुत्वा न इमेसं अक्खाता अमूसं भेदाय; इति भिन्‍नानं वा सन्धाता सहितानं वा अनुप्पदाता समग्गारामो समग्गरतो समग्गनन्दी समग्गकरणिं वाचं भासिता अहोसिं। फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो अहोसिं; या सा वाचा नेला कण्णसुखा पेमनीया हदयङ्गमा पोरी बहुजनकन्ता बहुजनमनापा तथारूपिं वाचं भासिता अहोसिं। सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो अहोसिं; कालवादी भूतवादी अत्थवादी धम्मवादी विनयवादी निधानवतिं वाचं भासिता अहोसिं कालेन सापदेसं परियन्तवतिं अत्थसंहितं।

    ‘‘So kho ahaṃ, āvuso, aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato ahosiṃ nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsiṃ. Adinnādānaṃ pahāya adinnādānā paṭivirato ahosiṃ dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā vihāsiṃ. Abrahmacariyaṃ pahāya brahmacārī ahosiṃ ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato ahosiṃ saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato ahosiṃ, ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosiṃ. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosiṃ; yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosiṃ. Samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosiṃ; kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā ahosiṃ kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

    ‘‘सो बीजगामभूतगामसमारम्भा पटिविरतो अहोसिं, एकभत्तिको अहोसिं रत्तूपरतो विरतो विकालभोजना। नच्‍चगीतवादितविसूकदस्सना पटिविरतो अहोसिं। मालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो अहोसिं। उच्‍चासयनमहासयना पटिविरतो अहोसिं। जातरूपरजतपटिग्गहणा पटिविरतो अहोसिं, आमकधञ्‍ञपटिग्गहणा पटिविरतो अहोसिं, आमकमंसपटिग्गहणा पटिविरतो अहोसिं; इत्थिकुमारिकपटिग्गहणा पटिविरतो अहोसिं, दासिदासपटिग्गहणा पटिविरतो अहोसिं, अजेळकपटिग्गहणा पटिविरतो अहोसिं, कुक्‍कुटसूकरपटिग्गहणा पटिविरतो अहोसिं , हत्थिगवस्सवळवपटिग्गहणा पटिविरतो अहोसिं, खेत्तवत्थुपटिग्गहणा पटिविरतो अहोसिं। दूतेय्यपहिणगमनानुयोगा पटिविरतो अहोसिं, कयविक्‍कया पटिविरतो अहोसिं, तुलाकूटकंसकूटमानकूटा पटिविरतो अहोसिं, उक्‍कोटनवञ्‍चननिकतिसाचियोगा पटिविरतो अहोसिं, छेदनवधबन्धनविपरामोसआलोपसहसाकारा पटिविरतो अहोसिं।

    ‘‘So bījagāmabhūtagāmasamārambhā paṭivirato ahosiṃ, ekabhattiko ahosiṃ rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato ahosiṃ. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato ahosiṃ. Uccāsayanamahāsayanā paṭivirato ahosiṃ. Jātarūparajatapaṭiggahaṇā paṭivirato ahosiṃ, āmakadhaññapaṭiggahaṇā paṭivirato ahosiṃ, āmakamaṃsapaṭiggahaṇā paṭivirato ahosiṃ; itthikumārikapaṭiggahaṇā paṭivirato ahosiṃ, dāsidāsapaṭiggahaṇā paṭivirato ahosiṃ, ajeḷakapaṭiggahaṇā paṭivirato ahosiṃ, kukkuṭasūkarapaṭiggahaṇā paṭivirato ahosiṃ , hatthigavassavaḷavapaṭiggahaṇā paṭivirato ahosiṃ, khettavatthupaṭiggahaṇā paṭivirato ahosiṃ. Dūteyyapahiṇagamanānuyogā paṭivirato ahosiṃ, kayavikkayā paṭivirato ahosiṃ, tulākūṭakaṃsakūṭamānakūṭā paṭivirato ahosiṃ, ukkoṭanavañcananikatisāciyogā paṭivirato ahosiṃ, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato ahosiṃ.

    ‘‘सो सन्तुट्ठो अहोसिं कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव 11 पक्‍कमिं समादायेव पक्‍कमिं। सेय्यथापि नाम पक्खी सकुणो येन येनेव डेति सपत्तभारोव डेति; एवमेव खो अहं, आवुसो; सन्तुट्ठो अहोसिं कायपरिहारिकेन चीवरेन, कुच्छिपरिहारिकेन पिण्डपातेन। सो येन येनेव पक्‍कमिं समादायेव पक्‍कमिं। सो इमिना अरियेन सीलक्खन्धेन समन्‍नागतो अज्झत्तं अनवज्‍जसुखं पटिसंवेदेसिं।

    ‘‘So santuṭṭho ahosiṃ kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva 12 pakkamiṃ samādāyeva pakkamiṃ. Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti; evameva kho ahaṃ, āvuso; santuṭṭho ahosiṃ kāyaparihārikena cīvarena, kucchiparihārikena piṇḍapātena. So yena yeneva pakkamiṃ samādāyeva pakkamiṃ. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedesiṃ.

    १०३. ‘‘सो चक्खुना रूपं दिस्वा न निमित्तग्गाही अहोसिं नानुब्यञ्‍जनग्गाही; यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जिं ; रक्खिं चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्‍जिं। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…पे॰… जिव्हाय रसं सायित्वा…पे॰… कायेन फोट्ठब्बं फुसित्वा…पे॰… मनसा धम्मं विञ्‍ञाय न निमित्तग्गाही अहोसिं नानुब्यञ्‍जनग्गाही; यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं, तस्स संवराय पटिपज्‍जिं; रक्खिं मनिन्द्रियं, मनिन्द्रिये संवरं आपज्‍जिं। सो इमिना अरियेन इन्द्रियसंवरेन समन्‍नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेसिं।

    103. ‘‘So cakkhunā rūpaṃ disvā na nimittaggāhī ahosiṃ nānubyañjanaggāhī; yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ ; rakkhiṃ cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjiṃ. Sotena saddaṃ sutvā…pe… ghānena gandhaṃ ghāyitvā…pe… jivhāya rasaṃ sāyitvā…pe… kāyena phoṭṭhabbaṃ phusitvā…pe… manasā dhammaṃ viññāya na nimittaggāhī ahosiṃ nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjiṃ; rakkhiṃ manindriyaṃ, manindriye saṃvaraṃ āpajjiṃ. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedesiṃ.

    ‘‘सो अभिक्‍कन्ते पटिक्‍कन्ते सम्पजानकारी अहोसिं, आलोकिते विलोकिते सम्पजानकारी अहोसिं, समिञ्‍जिते पसारिते सम्पजानकारी अहोसिं, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी अहोसिं, असिते पीते खायिते सायिते सम्पजानकारी अहोसिं, उच्‍चारपस्सावकम्मे सम्पजानकारी अहोसिं, गते ठिते निसिन्‍ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी अहोसिं।

    ‘‘So abhikkante paṭikkante sampajānakārī ahosiṃ, ālokite vilokite sampajānakārī ahosiṃ, samiñjite pasārite sampajānakārī ahosiṃ, saṅghāṭipattacīvaradhāraṇe sampajānakārī ahosiṃ, asite pīte khāyite sāyite sampajānakārī ahosiṃ, uccārapassāvakamme sampajānakārī ahosiṃ, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī ahosiṃ.

    ‘‘सो इमिना च अरियेन सीलक्खन्धेन समन्‍नागतो, (इमाय च अरियाय सन्तुट्ठिया समन्‍नागतो,) 13 इमिना च अरियेन इन्द्रियसंवरेन समन्‍नागतो, इमिना च अरियेन सतिसम्पजञ्‍ञेन समन्‍नागतो विवित्तं सेनासनं भजिं अरञ्‍ञं रुक्खमूलं पब्बतं कन्दरं गिरिगुहं सुसानं वनपत्थं अब्भोकासं पलालपुञ्‍जं। सो पच्छाभत्तं पिण्डपातपटिक्‍कन्तो निसीदिं पल्‍लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा।

    ‘‘So iminā ca ariyena sīlakkhandhena samannāgato, (imāya ca ariyāya santuṭṭhiyā samannāgato,) 14 iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajiṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdiṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

    ‘‘सो अभिज्झं लोके पहाय विगताभिज्झेन चेतसा विहासिं, अभिज्झाय चित्तं परिसोधेसिं। ब्यापादपदोसं पहाय अब्यापन्‍नचित्तो विहासिं सब्बपाणभूतहितानुकम्पी, ब्यापादपदोसा चित्तं परिसोधेसिं। थिनमिद्धं पहाय विगतथिनमिद्धो विहासिं आलोकसञ्‍ञी सतो सम्पजानो, थिनमिद्धा चित्तं परिसोधेसिं। उद्धच्‍चकुक्‍कुच्‍चं पहाय अनुद्धतो विहासिं अज्झत्तं, वूपसन्तचित्तो, उद्धच्‍चकुक्‍कुच्‍चा चित्तं परिसोधेसिं। विचिकिच्छं पहाय तिण्णविचिकिच्छो विहासिं अकथंकथी कुसलेसु धम्मेसु, विचिकिच्छाय चित्तं परिसोधेसिं।

    ‘‘So abhijjhaṃ loke pahāya vigatābhijjhena cetasā vihāsiṃ, abhijjhāya cittaṃ parisodhesiṃ. Byāpādapadosaṃ pahāya abyāpannacitto vihāsiṃ sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṃ parisodhesiṃ. Thinamiddhaṃ pahāya vigatathinamiddho vihāsiṃ ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodhesiṃ. Uddhaccakukkuccaṃ pahāya anuddhato vihāsiṃ ajjhattaṃ, vūpasantacitto, uddhaccakukkuccā cittaṃ parisodhesiṃ. Vicikicchaṃ pahāya tiṇṇavicikiccho vihāsiṃ akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhesiṃ.

    १०४. ‘‘सो इमे पञ्‍च नीवरणे पहाय चेतसो उपक्‍किलेसे पञ्‍ञाय दुब्बलीकरणे विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहासिं। वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे॰… ततियं झानं… चतुत्थं झानं उपसम्पज्‍ज विहासिं।

    104. ‘‘So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ upasampajja vihāsiṃ.

    ‘‘सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्‍किलेसे मुदुभूते कम्मनिये ठिते आनेञ्‍जप्पत्ते आसवानं खयञाणाय चित्तं अभिनिन्‍नामेसिं। सो इदं दुक्खन्ति यथाभूतं अब्भञ्‍ञासिं, अयं दुक्खसमुदयोति यथाभूतं अब्भञ्‍ञासिं, अयं दुक्खनिरोधोति यथाभूतं अब्भञ्‍ञासिं, अयं दुक्खनिरोधगामिनी पटिपदाति यथाभूतं अब्भञ्‍ञासिं; इमे आसवाति यथाभूतं अब्भञ्‍ञासिं, अयं आसवसमुदयोति यथाभूतं अब्भञ्‍ञासिं, अयं आसवनिरोधोति यथाभूतं अब्भञ्‍ञासिं, अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं अब्भञ्‍ञासिं। तस्स मे एवं जानतो एवं पस्सतो कामासवापि चित्तं विमुच्‍चित्थ, भवासवापि चित्तं विमुच्‍चित्थ, अविज्‍जासवापि चित्तं विमुच्‍चित्थः विमुत्तस्मिं विमुत्तमिति ञाणं अहोसि। खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भञ्‍ञासिं। एवं खो मे, आवुसो, जानतो एवं पस्सतो इमस्मिञ्‍च सविञ्‍ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहंकारममंकारमानानुसया समूहता’’ति । ‘‘तस्स, भिक्खवे, भिक्खुनो ‘साधू’ति भासितं अभिनन्दितब्बं अनुमोदितब्बं। ‘साधू’ति भासितं अभिनन्दित्वा अनुमोदित्वा एवमस्स वचनीयो – ‘लाभा नो, आवुसो, सुलद्धं नो, आवुसो, ये मयं आयस्मन्तं तादिसं सब्रह्मचारिं समनुपस्सामा’’’ति 15

    ‘‘So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ; ime āsavāti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha, bhavāsavāpi cittaṃ vimuccittha, avijjāsavāpi cittaṃ vimuccitthaः vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti abbhaññāsiṃ. Evaṃ kho me, āvuso, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā samūhatā’’ti . ‘‘Tassa, bhikkhave, bhikkhuno ‘sādhū’ti bhāsitaṃ abhinanditabbaṃ anumoditabbaṃ. ‘Sādhū’ti bhāsitaṃ abhinanditvā anumoditvā evamassa vacanīyo – ‘lābhā no, āvuso, suladdhaṃ no, āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ samanupassāmā’’’ti 16.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    छब्बिसोधनसुत्तं निट्ठितं दुतियं।

    Chabbisodhanasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Footnotes:
    1. विरागं (सी॰ पी॰), विरागुतं (टीका)
    2. उपयूपादाना (क॰)
    3. virāgaṃ (sī. pī.), virāgutaṃ (ṭīkā)
    4. upayūpādānā (ka.)
    5. अज्झत्तिकानि बाहिरानि (स्या॰ कं॰ पी॰)
    6. नन्दि (सी॰ स्या॰ कं॰ पी॰)
    7. ajjhattikāni bāhirāni (syā. kaṃ. pī.)
    8. nandi (sī. syā. kaṃ. pī.)
    9. सुसमूहताति (सी॰ स्या॰ कं॰ पी॰)
    10. susamūhatāti (sī. syā. kaṃ. pī.)
    11. येन येन च (क॰)
    12. yena yena ca (ka.)
    13. पस्स म॰ नि॰ १.२९६ चूळहत्थिपदोपमे
    14. passa ma. ni. 1.296 cūḷahatthipadopame
    15. पस्सामाति (सी॰)
    16. passāmāti (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. छब्बिसोधनसुत्तवण्णना • 2. Chabbisodhanasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. छब्बिसोधनसुत्तवण्णना • 2. Chabbisodhanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact