Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    २. छब्बिसोधनसुत्तवण्णना

    2. Chabbisodhanasuttavaṇṇanā

    ९८. एवं मे सुतन्ति छब्बिसोधनसुत्तं। तत्थ खीणा जातीतिआदीसु एकेनापि पदेन अञ्‍ञा ब्याकताव होति, द्वीहिपि। इध पन चतूहि पदेहि अञ्‍ञब्याकरणं आगतं। दिट्ठे दिट्ठवादितातिआदीसु याय चेतनाय दिट्ठे दिट्ठं मेति वदति, सा दिट्ठे दिट्ठवादिता नाम। सेसपदेसुपि एसेव नयो। अयमनुधम्मोति अयं सभावो। अभिनन्दितब्बन्ति न केवलं अभिनन्दितब्बं, परिनिब्बुतस्स पनस्स सब्बोपि खीणासवस्स सक्‍कारो कातब्बो। उत्तरिं पञ्होति सचे पनस्स वेय्याकरणेन असन्तुट्ठा होथ, उत्तरिम्पि अयं पञ्हो पुच्छितब्बोति दस्सेति। इतो परेसुपि तीसु वारेसु अयमेव नयो।

    98.Evaṃme sutanti chabbisodhanasuttaṃ. Tattha khīṇā jātītiādīsu ekenāpi padena aññā byākatāva hoti, dvīhipi. Idha pana catūhi padehi aññabyākaraṇaṃ āgataṃ. Diṭṭhe diṭṭhavāditātiādīsu yāya cetanāya diṭṭhe diṭṭhaṃ meti vadati, sā diṭṭhe diṭṭhavāditā nāma. Sesapadesupi eseva nayo. Ayamanudhammoti ayaṃ sabhāvo. Abhinanditabbanti na kevalaṃ abhinanditabbaṃ, parinibbutassa panassa sabbopi khīṇāsavassa sakkāro kātabbo. Uttariṃ pañhoti sace panassa veyyākaraṇena asantuṭṭhā hotha, uttarimpi ayaṃ pañho pucchitabboti dasseti. Ito paresupi tīsu vāresu ayameva nayo.

    ९९. अबलन्ति दुब्बलं। विरागुनन्ति विगच्छनसभावं। अनस्सासिकन्ति अस्सासविरहितं। उपायूपादानाति तण्हादिट्ठीनमेतं अधिवचनं। तण्हादिट्ठियो हि तेभूमकधम्मे उपेन्तीति उपाया, उपादियन्तीति उपादाना। चेतसो अदिट्ठानाभिनिवेसानुसयातिपि तासंयेव नामं। चित्तञ्हि तण्हादिट्ठीहि सक्‍कायधम्मेसु तिट्ठति अधितिट्ठतीति तण्हादिट्ठियो चेतसो अधिट्ठाना, ताहि तं अभिनिविसतीति अभिनिवेसा, ताहियेव तं अनुसेतीति अनुसयाति वुच्‍चन्ति। खया विरागातिआदीसु खयेन विरागेनाति अत्थो। सब्बानि चेतानि अञ्‍ञमञ्‍ञवेवचनानेव।

    99.Abalanti dubbalaṃ. Virāgunanti vigacchanasabhāvaṃ. Anassāsikanti assāsavirahitaṃ. Upāyūpādānāti taṇhādiṭṭhīnametaṃ adhivacanaṃ. Taṇhādiṭṭhiyo hi tebhūmakadhamme upentīti upāyā, upādiyantīti upādānā. Cetaso adiṭṭhānābhinivesānusayātipi tāsaṃyeva nāmaṃ. Cittañhi taṇhādiṭṭhīhi sakkāyadhammesu tiṭṭhati adhitiṭṭhatīti taṇhādiṭṭhiyo cetaso adhiṭṭhānā, tāhi taṃ abhinivisatīti abhinivesā, tāhiyeva taṃ anusetīti anusayāti vuccanti. Khayāvirāgātiādīsu khayena virāgenāti attho. Sabbāni cetāni aññamaññavevacanāneva.

    १००. पथवीधातूति पतिट्ठानधातु। आपोधातूति आबन्धनधातु। तेजोधातूति परिपाचनधातु। वायोधातूति वित्थम्भनधातु। आकासधातूति असम्फुट्ठधातु। विञ्‍ञाणधातूति विजाननधातु। न अनत्ततो उपगच्छिन्ति अहं अत्ताति अत्तकोट्ठासेन न उपगमिं। न च पथवीधातुनिस्सितन्ति पथवीधातुनिस्सिता सेसधातुयो च उपादारूपञ्‍च अरूपक्खन्धा च। तेपि हि निस्सितवत्थुरूपानं पथवीधातुनिस्सितत्ता एकेन परियायेन पथवीधातुनिस्सिताव। तस्मा ‘‘न च पथवीधातुनिस्सित’’न्ति वदन्तो सेसरूपारूपधम्मेपि अत्ततो न उपगच्छिन्ति वदति। आकासधातुनिस्सितपदे पन अविनिब्भोगवसेन सब्बम्पि भूतुपादारूपं आकासधातुनिस्सितं नाम , तथा तंनिस्सितरूपवत्थुका अरूपक्खन्धा। एवं इधापि रूपारूपं गहितमेव होति। विञ्‍ञाणधातुनिस्सितपदे पन सहजाता तयो खन्धा चित्तसमुट्ठानरूपञ्‍च विञ्‍ञाणधातुनिस्सितन्ति रूपारूपं गहितमेव होति।

    100.Pathavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Na anattato upagacchinti ahaṃ attāti attakoṭṭhāsena na upagamiṃ. Na ca pathavīdhātunissitanti pathavīdhātunissitā sesadhātuyo ca upādārūpañca arūpakkhandhā ca. Tepi hi nissitavatthurūpānaṃ pathavīdhātunissitattā ekena pariyāyena pathavīdhātunissitāva. Tasmā ‘‘na ca pathavīdhātunissita’’nti vadanto sesarūpārūpadhammepi attato na upagacchinti vadati. Ākāsadhātunissitapade pana avinibbhogavasena sabbampi bhūtupādārūpaṃ ākāsadhātunissitaṃ nāma , tathā taṃnissitarūpavatthukā arūpakkhandhā. Evaṃ idhāpi rūpārūpaṃ gahitameva hoti. Viññāṇadhātunissitapade pana sahajātā tayo khandhā cittasamuṭṭhānarūpañca viññāṇadhātunissitanti rūpārūpaṃ gahitameva hoti.

    १०१. रूपे चक्खुविञ्‍ञाणे चक्खुविञ्‍ञाणविञ्‍ञातब्बेसु धम्मेसूति एत्थ यं अतीते चक्खुद्वारस्स आपाथं आगन्त्वा निरुद्धं, यञ्‍च अनागते आपाथं आगन्त्वा निरुज्झिस्सति, यम्पि एतरहि आगन्त्वा निरुद्धं, तं सब्बं रूपं नाम। यं पन अतीतेपि आपाथं अनागन्त्वा निरुद्धं, अनागतेपि अनागन्त्वा निरुज्झिस्सति, एतरहिपि अनागन्त्वा निरुद्धं, तं चक्खुविञ्‍ञाणविञ्‍ञातब्बधम्मेसु सङ्गहितन्ति वुत्ते तिपिटकचूळाभयत्थेरो आह – ‘‘इमस्मिं ठाने द्विधा करोथ, उपरि छन्दोवारे किन्ति करिस्सथ, नयिदं लब्भती’’ति। तस्मा तीसु कालेसु आपाथं आगतं वा अनागतं वा सब्बम्पि तं रूपमेव, चक्खुविञ्‍ञाणसम्पयुत्ता पन तयो खन्धा चक्खुविञ्‍ञाणविञ्‍ञातब्बधम्माति वेदितब्बा। अयञ्हेत्थ अत्थो ‘‘चक्खुविञ्‍ञाणेन सद्धिं विञ्‍ञातब्बेसु धम्मेसू’’ति। छन्दोति तण्हाछन्दो। रागोति स्वेव रज्‍जनवसेन रागो। नन्दीति स्वेव अभिनन्दनवसेन नन्दी। तण्हाति स्वेव तण्हायनवसेन तण्हा। सेसद्वारेसुपि एसेव नयो।

    101.Rūpe cakkhuviññāṇe cakkhuviññāṇaviññātabbesu dhammesūti ettha yaṃ atīte cakkhudvārassa āpāthaṃ āgantvā niruddhaṃ, yañca anāgate āpāthaṃ āgantvā nirujjhissati, yampi etarahi āgantvā niruddhaṃ, taṃ sabbaṃ rūpaṃ nāma. Yaṃ pana atītepi āpāthaṃ anāgantvā niruddhaṃ, anāgatepi anāgantvā nirujjhissati, etarahipi anāgantvā niruddhaṃ, taṃ cakkhuviññāṇaviññātabbadhammesu saṅgahitanti vutte tipiṭakacūḷābhayatthero āha – ‘‘imasmiṃ ṭhāne dvidhā karotha, upari chandovāre kinti karissatha, nayidaṃ labbhatī’’ti. Tasmā tīsu kālesu āpāthaṃ āgataṃ vā anāgataṃ vā sabbampi taṃ rūpameva, cakkhuviññāṇasampayuttā pana tayo khandhā cakkhuviññāṇaviññātabbadhammāti veditabbā. Ayañhettha attho ‘‘cakkhuviññāṇena saddhiṃ viññātabbesu dhammesū’’ti. Chandoti taṇhāchando. Rāgoti sveva rajjanavasena rāgo. Nandīti sveva abhinandanavasena nandī. Taṇhāti sveva taṇhāyanavasena taṇhā. Sesadvāresupi eseva nayo.

    १०२. अहङ्कारममङ्कारमानानुसयाति एत्थ अहङ्कारो मानो, ममङ्कारो तण्हा, स्वेव मानानुसयो। आसवानं खयञाणायाति इदं पुब्बेनिवासं दिब्बचक्खुञ्‍च अवत्वा कस्मा वुत्तं? भिक्खू लोकियधम्मं न पुच्छन्ति, लोकुत्तरमेव पुच्छन्ति, तस्मा पुच्छितपञ्हंयेव कथेन्तो एवमाह। एकविस्सज्‍जितसुत्तं नामेतं, छब्बिसोधनन्तिपिस्स नामं। एत्थ हि चत्तारो वोहारा पञ्‍च खन्धा छ धातुयो छ अज्झत्तिकबाहिरानि आयतनानि अत्तनो सविञ्‍ञाणककायो परेसं सविञ्‍ञाणककायोति इमे छ कोट्ठासा विसुद्धा, तस्मा ‘‘छब्बिसोधनिय’’न्ति वुत्तं। परसमुद्दवासित्थेरा पन अत्तनो च परस्स च विञ्‍ञाणककायं एकमेव कत्वा चतूहि आहारेहि सद्धिन्ति छ कोट्ठासे वदन्ति।

    102.Ahaṅkāramamaṅkāramānānusayāti ettha ahaṅkāro māno, mamaṅkāro taṇhā, sveva mānānusayo. Āsavānaṃ khayañāṇāyāti idaṃ pubbenivāsaṃ dibbacakkhuñca avatvā kasmā vuttaṃ? Bhikkhū lokiyadhammaṃ na pucchanti, lokuttarameva pucchanti, tasmā pucchitapañhaṃyeva kathento evamāha. Ekavissajjitasuttaṃ nāmetaṃ, chabbisodhanantipissa nāmaṃ. Ettha hi cattāro vohārā pañca khandhā cha dhātuyo cha ajjhattikabāhirāni āyatanāni attano saviññāṇakakāyo paresaṃ saviññāṇakakāyoti ime cha koṭṭhāsā visuddhā, tasmā ‘‘chabbisodhaniya’’nti vuttaṃ. Parasamuddavāsittherā pana attano ca parassa ca viññāṇakakāyaṃ ekameva katvā catūhi āhārehi saddhinti cha koṭṭhāse vadanti.

    इमे पन छ कोट्ठासा ‘‘किं ते अधिगतं, किन्ति ते अधिगतं, कदा ते अधिगतं, कत्थ ते अधिगतं, कतमे ते किलेसा पहीना, कतमेसं त्वं धम्मानं लाभी’’ति (पारा॰ १९८) एवं विनयनिद्देसपरियायेन सोधेतब्बा।

    Ime pana cha koṭṭhāsā ‘‘kiṃ te adhigataṃ, kinti te adhigataṃ, kadā te adhigataṃ, kattha te adhigataṃ, katame te kilesā pahīnā, katamesaṃ tvaṃ dhammānaṃ lābhī’’ti (pārā. 198) evaṃ vinayaniddesapariyāyena sodhetabbā.

    एत्थ हि किं ते अधिगतन्ति अधिगमपुच्छा, झानविमोक्खादीसु सोतापत्तिमग्गादीसु वा किं तया अधिगतं। किन्ति ते अधिगतन्ति उपायपुच्छा। अयञ्हि एत्थाधिप्पायो – किं तया अनिच्‍चलक्खणं धुरं कत्वा अधिगतं, दुक्खानत्तलक्खणेसु अञ्‍ञतरं वा, किं वा समाधिवसेन अभिनिविसित्वा , उदाहु विपस्सनावसेन, तथा किं रूपे अभिनिविसित्वा, उदाहु अरूपे, किं वा अज्झत्तं अभिनिविसित्वा, उदाहु बहिद्धाति। कदा ते अधिगतन्ति कालपुच्छा, पुब्बण्हमज्झन्हिकादीसु कतरस्मिं कालेति वुत्तं होति।

    Ettha hi kiṃ te adhigatanti adhigamapucchā, jhānavimokkhādīsu sotāpattimaggādīsu vā kiṃ tayā adhigataṃ. Kinti te adhigatanti upāyapucchā. Ayañhi etthādhippāyo – kiṃ tayā aniccalakkhaṇaṃ dhuraṃ katvā adhigataṃ, dukkhānattalakkhaṇesu aññataraṃ vā, kiṃ vā samādhivasena abhinivisitvā , udāhu vipassanāvasena, tathā kiṃ rūpe abhinivisitvā, udāhu arūpe, kiṃ vā ajjhattaṃ abhinivisitvā, udāhu bahiddhāti. Kadā te adhigatanti kālapucchā, pubbaṇhamajjhanhikādīsu katarasmiṃ kāleti vuttaṃ hoti.

    कत्थ ते अधिगतन्ति ओकासपुच्छा, किस्मिं ओकासे, किं रत्तिट्ठाने दिवाट्ठाने रुक्खमूले मण्डपे कतरस्मिं वा विहारेति वुत्तं होति। कतमे ते किलेसा पहीनाति पहीनकिलेसे पुच्छति, कतरमग्गवज्झा तव किलेसा पहीनाति वुत्तं होति।

    Kattha te adhigatanti okāsapucchā, kismiṃ okāse, kiṃ rattiṭṭhāne divāṭṭhāne rukkhamūle maṇḍape katarasmiṃ vā vihāreti vuttaṃ hoti. Katame te kilesā pahīnāti pahīnakilese pucchati, kataramaggavajjhā tava kilesā pahīnāti vuttaṃ hoti.

    कतमेसं त्वं धम्मानं लाभीति पटिलद्धधम्मपुच्छा, पठममग्गादीसु कतमेसं त्वं धम्मानं लाभीति वुत्तं होति।

    Katamesaṃ tvaṃ dhammānaṃ lābhīti paṭiladdhadhammapucchā, paṭhamamaggādīsu katamesaṃ tvaṃ dhammānaṃ lābhīti vuttaṃ hoti.

    तस्मा इदानि चेपि कोचि भिक्खु उत्तरिमनुस्सधम्माधिगमं ब्याकरेय्य, न सो एत्तावताव सक्‍कातब्बो। इमेसु पन छसु ठानेसु सोधनत्थं वत्तब्बो ‘‘किं ते अधिगतं, किं झानं उदाहु विमोक्खादीसु अञ्‍ञतर’’न्ति? यो हि येन अधिगतो धम्मो, सो तस्स पाकटो होति। सचे ‘‘इदं नाम मे अधिगत’’न्ति वदति, ततो ‘‘किन्ति ते अधिगत’’न्ति पुच्छितब्बो। अनिच्‍चलक्खणादीसु किं धुरं कत्वा, अट्ठतिंसाय वा आरम्मणेसु रूपारूपअज्झत्तबहिद्धादिभेदेसु वा धम्मेसु केन मुखेन अभिनिविसित्वाति? यो हि यस्साभिनिवेसो, सो तस्स पाकटो होति।

    Tasmā idāni cepi koci bhikkhu uttarimanussadhammādhigamaṃ byākareyya, na so ettāvatāva sakkātabbo. Imesu pana chasu ṭhānesu sodhanatthaṃ vattabbo ‘‘kiṃ te adhigataṃ, kiṃ jhānaṃ udāhu vimokkhādīsu aññatara’’nti? Yo hi yena adhigato dhammo, so tassa pākaṭo hoti. Sace ‘‘idaṃ nāma me adhigata’’nti vadati, tato ‘‘kinti te adhigata’’nti pucchitabbo. Aniccalakkhaṇādīsu kiṃ dhuraṃ katvā, aṭṭhatiṃsāya vā ārammaṇesu rūpārūpaajjhattabahiddhādibhedesu vā dhammesu kena mukhena abhinivisitvāti? Yo hi yassābhiniveso, so tassa pākaṭo hoti.

    सचे पन ‘‘अयं नाम मे अभिनिवेसो, एवं मया अधिगत’’न्ति वदति, ततो ‘‘कदा ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं पुब्बण्हे, उदाहु मज्झन्हिकादीसु अञ्‍ञतरस्मिं काले’’ति ? सब्बेसञ्हि अत्तना अधिगतकालो पाकटो होति। सचे ‘‘अमुकस्मिं नाम मे काले अधिगत’’न्ति वदति, ततो ‘‘कत्थ ते अधिगत’’न्ति पुच्छितब्बो, ‘‘किं दिवाट्ठाने, उदाहु रत्तिट्ठानादीसु अञ्‍ञतरस्मिं ओकासे’’ति? सब्बेसञ्हि अत्तना अधिगतोकासो पाकटो होति। सचे ‘‘अमुकस्मिं नाम मे ओकासे अधिगत’’न्ति वदति, ततो ‘‘कतमे ते किलेसा पहीना’’ति पुच्छितब्बो, ‘‘किं पठममग्गवज्झा, उदाहु दुतियादिमग्गवज्झा’’ति? सब्बेसञ्हि अत्तना अधिगतमग्गेन पहीनकिलेसा पाकटा होन्ति।

    Sace pana ‘‘ayaṃ nāma me abhiniveso, evaṃ mayā adhigata’’nti vadati, tato ‘‘kadā te adhigata’’nti pucchitabbo, ‘‘kiṃ pubbaṇhe, udāhu majjhanhikādīsu aññatarasmiṃ kāle’’ti ? Sabbesañhi attanā adhigatakālo pākaṭo hoti. Sace ‘‘amukasmiṃ nāma me kāle adhigata’’nti vadati, tato ‘‘kattha te adhigata’’nti pucchitabbo, ‘‘kiṃ divāṭṭhāne, udāhu rattiṭṭhānādīsu aññatarasmiṃ okāse’’ti? Sabbesañhi attanā adhigatokāso pākaṭo hoti. Sace ‘‘amukasmiṃ nāma me okāse adhigata’’nti vadati, tato ‘‘katame te kilesā pahīnā’’ti pucchitabbo, ‘‘kiṃ paṭhamamaggavajjhā, udāhu dutiyādimaggavajjhā’’ti? Sabbesañhi attanā adhigatamaggena pahīnakilesā pākaṭā honti.

    सचे ‘‘इमे नाम मे किलेसा पहीना’’ति वदति, ततो ‘‘कतमेसं त्वं धम्मानं लाभी’’ति पुच्छितब्बो, ‘‘किं सोतापत्तिमग्गस्स, उदाहु सकदागामिमग्गादीसु अञ्‍ञतरस्सा’’ति? सब्बेसञ्हि अत्तना अधिगतधम्मो पाकटो होति। सचे ‘‘इमेसं नामाहं धम्मानं लाभी’’ति वदति, एत्तावतापिस्स वचनं न सद्धातब्बं। बहुस्सुता हि उग्गहपरिपुच्छाकुसला भिक्खू इमानि छ ठानानि सोधेतुं सक्‍कोन्ति। इमस्स भिक्खुनो आगमनपटिपदा सोधेतब्बा, यदि आगमनपटिपदा न सुज्झति, ‘‘इमाय पटिपदाय लोकुत्तरधम्मा नाम न लब्भन्ती’’ति अपनेतब्बो।

    Sace ‘‘ime nāma me kilesā pahīnā’’ti vadati, tato ‘‘katamesaṃ tvaṃ dhammānaṃ lābhī’’ti pucchitabbo, ‘‘kiṃ sotāpattimaggassa, udāhu sakadāgāmimaggādīsu aññatarassā’’ti? Sabbesañhi attanā adhigatadhammo pākaṭo hoti. Sace ‘‘imesaṃ nāmāhaṃ dhammānaṃ lābhī’’ti vadati, ettāvatāpissa vacanaṃ na saddhātabbaṃ. Bahussutā hi uggahaparipucchākusalā bhikkhū imāni cha ṭhānāni sodhetuṃ sakkonti. Imassa bhikkhuno āgamanapaṭipadā sodhetabbā, yadi āgamanapaṭipadā na sujjhati, ‘‘imāya paṭipadāya lokuttaradhammā nāma na labbhantī’’ti apanetabbo.

    यदि पनस्स आगमनपटिपदा सुज्झति, ‘‘दीघरत्तं तीसु सिक्खासु अप्पमत्तो जागरियमनुयुत्तो चतूसु पच्‍चयेसु अलग्गो आकासे पाणिसमेन चेतसा विहरती’’ति पञ्‍ञायति, तस्स भिक्खुनो ब्याकरणं पटिपदाय सद्धिं संसन्दति समेति। ‘‘सेय्यथापि नाम गङ्गोदकं यमुनोदकेन सद्धिं संसन्दति समेति, एवमेव सुपञ्‍ञत्ता तेन भगवता सावकानं निब्बानगामिनी पटिपदा संसन्दति समेति निब्बानञ्‍च पटिपदा चा’’ति (दी॰ नि॰ २.२९६) वुत्तसदिसं होति।

    Yadi panassa āgamanapaṭipadā sujjhati, ‘‘dīgharattaṃ tīsu sikkhāsu appamatto jāgariyamanuyutto catūsu paccayesu alaggo ākāse pāṇisamena cetasā viharatī’’ti paññāyati, tassa bhikkhuno byākaraṇaṃ paṭipadāya saddhiṃ saṃsandati sameti. ‘‘Seyyathāpi nāma gaṅgodakaṃ yamunodakena saddhiṃ saṃsandati sameti, evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati sameti nibbānañca paṭipadā cā’’ti (dī. ni. 2.296) vuttasadisaṃ hoti.

    अपिच खो एत्तकेनापि सक्‍कारो न कातब्बो। कस्मा? एकच्‍चस्स हि पुथुज्‍जनस्सापि सतो खीणासवपटिपत्तिसदिसा पटिपदा होति। तस्मा सो भिक्खु तेहि तेहि उपायेहि उत्तासेतब्बो। खीणासवस्स नाम असनियापि मत्थके पतमानाय भयं वा छम्भितत्तं वा लोमहंसो वा न होति, पुथुज्‍जनस्स अप्पमत्तकेनापि होति।

    Apica kho ettakenāpi sakkāro na kātabbo. Kasmā? Ekaccassa hi puthujjanassāpi sato khīṇāsavapaṭipattisadisā paṭipadā hoti. Tasmā so bhikkhu tehi tehi upāyehi uttāsetabbo. Khīṇāsavassa nāma asaniyāpi matthake patamānāya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā na hoti, puthujjanassa appamattakenāpi hoti.

    तत्रिमानि वत्थूनि – दीघभाणकअभयत्थेरो किर एकं पिण्डपातिकं परिग्गहेतुं असक्‍कोन्तो दहरस्स सञ्‍ञं अदासि। सो तं न्हायमानं कल्याणीनदीमुखद्वारे निमुज्‍जित्वा पादे अग्गहेसि। पिण्डपातिको कुम्भीलोति सञ्‍ञाय महासद्दमकासि, तदा नं पुथुज्‍जनोति सञ्‍जानिंसु। चन्दमुखतिस्सराजकाले पन महाविहारे सङ्घत्थेरो खीणासवो दुब्बलचक्खुको विहारेयेव अच्छि। राजा थेरं परिग्गण्हिस्सामीति भिक्खूसु भिक्खाचारं गतेसु अप्पसद्दो उपसङ्कमित्वा सप्पो विय पादे अग्गहेसि। थेरो सिलाथम्भो विय निच्‍चलो हुत्वा को एत्थाति आह ? अहं, भन्ते, तिस्सोति। सुगन्धं वायसि नो तिस्साति? एवं खीणासवस्स भयं नाम नत्थीति।

    Tatrimāni vatthūni – dīghabhāṇakaabhayatthero kira ekaṃ piṇḍapātikaṃ pariggahetuṃ asakkonto daharassa saññaṃ adāsi. So taṃ nhāyamānaṃ kalyāṇīnadīmukhadvāre nimujjitvā pāde aggahesi. Piṇḍapātiko kumbhīloti saññāya mahāsaddamakāsi, tadā naṃ puthujjanoti sañjāniṃsu. Candamukhatissarājakāle pana mahāvihāre saṅghatthero khīṇāsavo dubbalacakkhuko vihāreyeva acchi. Rājā theraṃ pariggaṇhissāmīti bhikkhūsu bhikkhācāraṃ gatesu appasaddo upasaṅkamitvā sappo viya pāde aggahesi. Thero silāthambho viya niccalo hutvā ko etthāti āha ? Ahaṃ, bhante, tissoti. Sugandhaṃ vāyasi no tissāti? Evaṃ khīṇāsavassa bhayaṃ nāma natthīti.

    एकच्‍चो पन पुथुज्‍जनोपि अतिसूरो होति निब्भयो। सो रञ्‍जनीयेन आरम्मणेन परिग्गण्हितब्बो। वसभराजापि हि एकं थेरं परिग्गण्हमानो घरे निसीदापेत्वा तस्स सन्तिके बदरसाळवं मद्दमानो निसीदि। महाथेरस्स खेळो चलि, ततो थेरस्स पुथुज्‍जनभावो आविभूतो। खीणासवस्स हि रसतण्हा नाम सुप्पहीना, दिब्बेसुपि रसेसु निकन्ति नाम न होति। तस्मा इमेहि उपायेहि परिग्गहेत्वा सचस्स भयं वा छम्भितत्तं वा लोमहंसो वा रसतण्हा वा उप्पज्‍जति, न त्वं अरहाति अपनेतब्बो। सचे पन अभीरू अच्छम्भी अनुत्रासी हुत्वा सीहो विय निसीदति, दिब्बारम्मणेपि निकन्तिं न जनेति। अयं भिक्खु सम्पन्‍नवेय्याकरणो समन्ता राजराजमहामत्तादीहि पेसितं सक्‍कारं अरहतीति।

    Ekacco pana puthujjanopi atisūro hoti nibbhayo. So rañjanīyena ārammaṇena pariggaṇhitabbo. Vasabharājāpi hi ekaṃ theraṃ pariggaṇhamāno ghare nisīdāpetvā tassa santike badarasāḷavaṃ maddamāno nisīdi. Mahātherassa kheḷo cali, tato therassa puthujjanabhāvo āvibhūto. Khīṇāsavassa hi rasataṇhā nāma suppahīnā, dibbesupi rasesu nikanti nāma na hoti. Tasmā imehi upāyehi pariggahetvā sacassa bhayaṃ vā chambhitattaṃ vā lomahaṃso vā rasataṇhā vā uppajjati, na tvaṃ arahāti apanetabbo. Sace pana abhīrū acchambhī anutrāsī hutvā sīho viya nisīdati, dibbārammaṇepi nikantiṃ na janeti. Ayaṃ bhikkhu sampannaveyyākaraṇo samantā rājarājamahāmattādīhi pesitaṃ sakkāraṃ arahatīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    छब्बिसोधनसुत्तवण्णना निट्ठिता।

    Chabbisodhanasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. छब्बिसोधनसुत्तं • 2. Chabbisodhanasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. छब्बिसोधनसुत्तवण्णना • 2. Chabbisodhanasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact