Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / སཾཡུཏྟནིཀཱཡ (ཊཱིཀཱ) • Saṃyuttanikāya (ṭīkā)

    ༨. ཚནྣསུཏྟཝཎྞནཱ

    8. Channasuttavaṇṇanā

    ༩༠. མཀྑཱིཏི གུཎམཀྑནལཀྑཎེན མཀྑེན སམནྣཱགཏོ། པལཱ༹སཱིཏི ཡུགགྒཱཧལཀྑཎེན པལཱ༹སེན སམནྣཱགཏོ། ཨེཏཾ ཨཝོཙཱཏི ‘‘ཨོཝདནྟུ མཾ…པེ॰… པསྶེཡྻ’’ནྟི ཨེཏཾ ཨཝོཙ།

    90.Makkhīti guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Etaṃ avocāti ‘‘ovadantu maṃ…pe… passeyya’’nti etaṃ avoca.

    ཐེརནྟི ཚནྣཏྠེརཾ། ཨཏྟནོ དུགྒཧཎེན ཀཉྩི ཨུཔཱརམྦྷམྤི ཀརེཡྻ། ཏེན ཝུཏྟཾ ‘‘ཨེཝཾ ཀིར ནེསཾ ཨཧོསཱི’’ཏིཨཱདི། ནིདྡོསམེཝསྶ ཀཏྭཱཏི ཨཱདིཏོ ཨནུརཱུཔཏྟམེཝ ཀཏྭཱ སདྡྷམྨཾ ཀཐེསྶཱམཱཏི།

    Theranti channattheraṃ. Attano duggahaṇena kañci upārambhampi kareyya. Tena vuttaṃ ‘‘evaṃ kira nesaṃ ahosī’’tiādi. Niddosamevassa katvāti ādito anurūpattameva katvā saddhammaṃ kathessāmāti.

    པརིཏསྶནཱ ཨུཔཱདཱནནྟི བྷཡཔརིཏསྶནཱ དིཊྛུཔཱདཱནཾ། ཨནཏྟནི སཏི ཨནཏྟཀཏཱནི ཀམྨཱནི ཀམཏྟཱནཾ ཕུསིསྶནྟཱིཏི བྷཡཔརིཏསྶནཱ ཙེཝ དིཊྛུཔཱདཱནཉྩ ཨུཔྤཛྫཏི། པཊིནིཝཏྟཏཱིཏི ཡཐཱརདྡྷཝིཔསྶནཱཏོ པཊིནིཝཏྟཏི, ནཱསཀྑཱིཏི ཨཏྠོ། ཀསྨཱ པནེཏསྶ ཝིཔསྶནམནུཡུཉྫནྟསྶ ཨེཝཾ ཨཧོསཱིཏི ཏཏྠ ཀཱརཎཾ ཝདཏི ‘‘ཨཡཾ ཀིརཱ’’ཏིཨཱདིནཱ། ཨེཝནྟི ‘‘ཀོ ནུ ཁོ མེ ཨཏྟཱ’’ཏི ཨེཝཾ ན ཧོཏི། ཏཱཝཏིཀཱ ཝིསྶཏྠཱིཏི ‘‘མཡ྄ཧཾ དྷམྨཾ དེསེཏཱུ’’ཏི ཝུཏྟཝིསྶཱསོ ཨཏྠཱིཏི ཨཏྠོ། ཨིདཾ ཀཙྩཱནསཏྠཾ ཨདྡསཱཏི ཡོཛནཱ། ‘‘དྭཡནིསྶིཏོ, ཀཙྩཱན, ལོཀོ’’ཏིཨཱདི དིཊྛིཝིནིཝེཋནཱ། ‘‘ཨེཏེ ཏེ, ཀཙྩཱན, ཨུབྷོ ཨནྟེ ཨནུཔགམྨཱ’’ཏིཨཱདི བུདྡྷབལདཱིཔནཱ

    Paritassanā upādānanti bhayaparitassanā diṭṭhupādānaṃ. Anattani sati anattakatāni kammāni kamattānaṃ phusissantīti bhayaparitassanā ceva diṭṭhupādānañca uppajjati. Paṭinivattatīti yathāraddhavipassanāto paṭinivattati, nāsakkhīti attho. Kasmā panetassa vipassanamanuyuñjantassa evaṃ ahosīti tattha kāraṇaṃ vadati ‘‘ayaṃ kirā’’tiādinā. Evanti ‘‘ko nu kho me attā’’ti evaṃ na hoti. Tāvatikā vissatthīti ‘‘mayhaṃ dhammaṃ desetū’’ti vuttavissāso atthīti attho. Idaṃ kaccānasatthaṃ addasāti yojanā. ‘‘Dvayanissito, kaccāna, loko’’tiādi diṭṭhiviniveṭhanā. ‘‘Ete te, kaccāna, ubho ante anupagammā’’tiādi buddhabaladīpanā.

    ཚནྣསུཏྟཝཎྞནཱ ནིཊྛིཏཱ།

    Channasuttavaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / སཾཡུཏྟནིཀཱཡ • Saṃyuttanikāya / ༨. ཚནྣསུཏྟཾ • 8. Channasuttaṃ

    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / སཾཡུཏྟནིཀཱཡ (ཨཊྛཀཐཱ) • Saṃyuttanikāya (aṭṭhakathā) / ༨. ཚནྣསུཏྟཝཎྞནཱ • 8. Channasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact