Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. छन्‍नत्थेरगाथावण्णना

    9. Channattheragāthāvaṇṇanā

    सुत्वान धम्मं महतो महारसन्ति आयस्मतो छन्‍नत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सिद्धत्थं भगवन्तं अञ्‍ञतरं रुक्खमूलं उपगच्छन्तं दिस्वा पसन्‍नचित्तो मुदुसम्फस्सं पण्णसन्थरं सन्थरित्वा अदासि। पुप्फेहि च समन्ततो ओकिरित्वा पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा पुनपि अपरापरं पुञ्‍ञानि कत्वा सुगतीसुयेव संसरन्तो अम्हाकं भगवतो काले सुद्धोदनमहाराजस्स गेहे दासिया कुच्छिम्हि निब्बत्ति, छन्‍नोतिस्स नामं अहोसि, बोधिसत्तेन सहजातो। सो सत्थु ञातिसमागमे पटिलद्धसद्धो पब्बजित्वा भगवति पेमेन, ‘‘अम्हाकं बुद्धो, अम्हाकं धम्मो’’ति ममत्तं उप्पादेत्वा सिनेहं छिन्दितुं असक्‍कोन्तो समणधम्मं अकत्वा सत्थरि परिनिब्बुते सत्थारा आणत्तविधिना कतेन ब्रह्मदण्डेन सन्तज्‍जितो संवेगप्पत्तो हुत्वा सिनेहं छिन्दित्वा विपस्सन्तो नचिरेनेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१०.४५-५०) –

    Sutvānadhammaṃ mahato mahārasanti āyasmato channattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ siddhatthaṃ bhagavantaṃ aññataraṃ rukkhamūlaṃ upagacchantaṃ disvā pasannacitto mudusamphassaṃ paṇṇasantharaṃ santharitvā adāsi. Pupphehi ca samantato okiritvā pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā punapi aparāparaṃ puññāni katvā sugatīsuyeva saṃsaranto amhākaṃ bhagavato kāle suddhodanamahārājassa gehe dāsiyā kucchimhi nibbatti, channotissa nāmaṃ ahosi, bodhisattena sahajāto. So satthu ñātisamāgame paṭiladdhasaddho pabbajitvā bhagavati pemena, ‘‘amhākaṃ buddho, amhākaṃ dhammo’’ti mamattaṃ uppādetvā sinehaṃ chindituṃ asakkonto samaṇadhammaṃ akatvā satthari parinibbute satthārā āṇattavidhinā katena brahmadaṇḍena santajjito saṃvegappatto hutvā sinehaṃ chinditvā vipassanto nacireneva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.45-50) –

    ‘‘सिद्धत्थस्स भगवतो, अदासिं पण्णसन्थरं।

    ‘‘Siddhatthassa bhagavato, adāsiṃ paṇṇasantharaṃ;

    समन्ता उपहारञ्‍च, कुसुमं ओकिरिं अहं॥

    Samantā upahārañca, kusumaṃ okiriṃ ahaṃ.

    ‘‘पासादेवं गुणं रम्मं, अनुभोमि महारहं।

    ‘‘Pāsādevaṃ guṇaṃ rammaṃ, anubhomi mahārahaṃ;

    महग्घानि च पुप्फानि, सयनेभिसवन्ति मे॥

    Mahagghāni ca pupphāni, sayanebhisavanti me.

    ‘‘सयनेहं तुवट्टामि, विचित्ते पुप्फसन्थते।

    ‘‘Sayanehaṃ tuvaṭṭāmi, vicitte pupphasanthate;

    पुप्फवुट्ठि च सयने, अभिवस्सति तावदे॥

    Pupphavuṭṭhi ca sayane, abhivassati tāvade.

    ‘‘चतुन्‍नवुतितो कप्पे, अदासिं पण्णसन्थरं।

    ‘‘Catunnavutito kappe, adāsiṃ paṇṇasantharaṃ;

    दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

    ‘‘तिणसन्थरका नाम, सत्तेते चक्‍कवत्तिनो।

    ‘‘Tiṇasantharakā nāma, sattete cakkavattino;

    इतो ते पञ्‍चमे कप्पे, उप्पज्‍जिंसु जनाधिपा॥

    Ito te pañcame kappe, uppajjiṃsu janādhipā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विमुत्तिसुखसन्तप्पितो पीतिवेगविस्सट्ठं उदानं उदानेन्तो –

    Arahattaṃ pana patvā vimuttisukhasantappito pītivegavissaṭṭhaṃ udānaṃ udānento –

    ६९.

    69.

    ‘‘सुत्वान धम्मं महतो महारसं,

    ‘‘Sutvāna dhammaṃ mahato mahārasaṃ,

    सब्बञ्‍ञुतञ्‍ञाणवरेन देसितं।

    Sabbaññutaññāṇavarena desitaṃ;

    मग्गं पपज्‍जिं अमतस्स पत्तिया,

    Maggaṃ papajjiṃ amatassa pattiyā,

    सो योगक्खेमस्स पथस्स कोविदो’’ति॥ – गाथं अभासि।

    So yogakkhemassa pathassa kovido’’ti. – gāthaṃ abhāsi;

    तत्थ सुत्वानाति सुणित्वा, सोतेन गहेत्वा ओहितसोतो सोतद्वारानुसारेन उपधारेत्वा। धम्मन्ति चतुसच्‍चधम्मं। महतोति भगवतो। भगवा हि महन्तेहि उळारतमेहि सीलादिगुणेहि समन्‍नागतत्ता, सदेवकेन लोकेन विसेसतो महनीयताय च ‘‘महा’’ति वुच्‍चति, या तस्स महासमणोति समञ्‍ञा जाता। निस्सक्‍कवचनञ्‍चेतं ‘‘महतो धम्मं सुत्वाना’’ति। महारसन्ति विमुत्तिरसस्स दायकत्ता उळाररसं। सब्बञ्‍ञुतञ्‍ञाणवरेन देसितन्ति सब्बं जानातीति सब्बञ्‍ञू, तस्स भावो सब्बञ्‍ञुता। ञाणमेव वरं, ञाणेसु वा वरन्ति ञाणवरं, सब्बञ्‍ञुता ञाणवरं एतस्साति सब्बञ्‍ञुतञ्‍ञाणवरो, भगवा। तेन सब्बञ्‍ञुतञ्‍ञाणसङ्खातअग्गञाणेन वा करणभूतेन देसितं कथितं धम्मं सुत्वानाति योजना। यं पनेत्थ वत्तब्बं, तं परमत्थदीपनियं इतिवुत्तकवण्णनायं वुत्तनयेन वेदितब्बं। मग्गन्ति अट्ठङ्गिकं अरियमग्गं। पपज्‍जिन्ति पटिपज्‍जिं। अमतस्स पत्तियाति निब्बानस्स अधिगमाय उपायभूतं पटिपज्‍जिन्ति योजना। सोति सो भगवा। योगक्खेमस्स पथस्स कोविदोति चतूहि योगेहि अनुपद्दुतस्स निब्बानस्स यो पथो, तस्स कोविदो तत्थ सुकुसलो। अयञ्हेत्थ अत्थो – भगवतो चतुसच्‍चदेसनं सुत्वा अमताधिगमूपायमग्गं अहं पटिपज्‍जिं पटिपज्‍जनमग्गं मया कतं, सो एव पन भगवा सब्बथा योगक्खेमस्स पथस्स कोविदो, परसन्ताने वा परमनेसु कुसलो, यस्स संविधानमागम्म अहम्पि मग्गं पटिपज्‍जिन्ति। अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसीति।

    Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya ca ‘‘mahā’’ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ ‘‘mahato dhammaṃ sutvānā’’ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ. Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ etassāti sabbaññutaññāṇavaro, bhagavā. Tena sabbaññutaññāṇasaṅkhātaaggañāṇena vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāyabhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo. Ayañhettha attho – bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ paṭipajjanamaggaṃ mayā kataṃ, so eva pana bhagavā sabbathā yogakkhemassa pathassa kovido, parasantāne vā paramanesu kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti.

    छन्‍नत्थेरगाथावण्णना निट्ठिता।

    Channattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. छन्‍नत्थेरगाथा • 9. Channattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact