Library / Tipiṭaka / तिपिटक • Tipiṭaka / पाचित्यादियोजनापाळि • Pācityādiyojanāpāḷi

    ७. सङ्घभेदकक्खन्धकं

    7. Saṅghabhedakakkhandhakaṃ

    छसक्यपब्बज्‍जाकथा

    Chasakyapabbajjākathā

    ३३०. सङ्घभेदकक्खन्धके अभिञ्‍ञाता अभिञ्‍ञाताति एत्थ अभिपुब्बो ञातसद्दो पाकटत्थोति आह ‘‘पाकटा पाकटा’’ति। काळुदायिप्पभूतयोति काळुदायिआदयो। परिवारेहि सद्धिं दस दूता च अञ्‍ञे च बहू जना सक्यकुमारा नामाति योजना। अम्हेसूति सक्यकुलसङ्खातेसु अम्हेसु, निद्धारणे भुम्मं। इमिना पाठसेसं दस्सेति। ‘‘कुलतो’’ति इमिना ‘‘कुला’’ति एत्थ निस्सक्‍कत्थे निस्सक्‍कवचनन्ति दस्सेति। घरावासत्थन्ति एत्थ घरे आवसन्तानं मनुस्सानं किच्‍चन्ति दस्सेन्तो आह ‘‘घरावासे य’’न्तिआदि। तत्थ न्ति यंकिञ्‍चि। उदकं निन्‍नेतब्बन्ति एत्थ उदकं नीहरित्वा नेतब्बं अपनेतब्बन्ति दस्सेन्तो आह ‘‘यथा उदकं सब्बट्ठानेसु सुसं होती’’ति। सुसन्ति सुक्खं। तिणानीति सस्सदूसकानि तिणानि। ‘‘उद्धरितब्बानी’’ति इमिना निद्धापेतब्बन्ति एत्थ धुधातुया पप्फोटनधंसनत्थे दस्सेति । भुसाति सस्सनाळदण्डा, तेहि मिस्सा पलाला भुसिका। ओफुणापेतब्बन्ति एत्थ फुणधातुया अवकिरणत्थं दस्सेन्तो आह ‘‘अपनेतब्ब’’न्ति। त्वञ्‍ञेव घरावासत्थेन उपजानाति एत्थ घरावासत्थेनाति उपयोगत्थे करणवचनं। उपजानाति उपत्यूपसग्गो धात्वत्थानुवत्तको, हिविभत्ति च लोपो होति, तेन वुत्तं ‘‘त्वञ्‍ञेव घरावासत्थं जानाही’’ति। अहन्ति भद्दियकुमारनामको अहं। तयाति अनुरुद्धकुमारनामकेन तया। ‘‘सद्धिं पब्बजिस्सामी’’ति इमिना पाठसेसं दस्सेति। सेसन्ति ‘‘सद्धिं पब्बजिस्सामी’’ति वचनं।

    330. Saṅghabhedakakkhandhake abhiññātā abhiññātāti ettha abhipubbo ñātasaddo pākaṭatthoti āha ‘‘pākaṭā pākaṭā’’ti. Kāḷudāyippabhūtayoti kāḷudāyiādayo. Parivārehi saddhiṃ dasa dūtā ca aññe ca bahū janā sakyakumārā nāmāti yojanā. Amhesūti sakyakulasaṅkhātesu amhesu, niddhāraṇe bhummaṃ. Iminā pāṭhasesaṃ dasseti. ‘‘Kulato’’ti iminā ‘‘kulā’’ti ettha nissakkatthe nissakkavacananti dasseti. Gharāvāsatthanti ettha ghare āvasantānaṃ manussānaṃ kiccanti dassento āha ‘‘gharāvāse ya’’ntiādi. Tattha yanti yaṃkiñci. Udakaṃ ninnetabbanti ettha udakaṃ nīharitvā netabbaṃ apanetabbanti dassento āha ‘‘yathā udakaṃ sabbaṭṭhānesu susaṃ hotī’’ti. Susanti sukkhaṃ. Tiṇānīti sassadūsakāni tiṇāni. ‘‘Uddharitabbānī’’ti iminā niddhāpetabbanti ettha dhudhātuyā papphoṭanadhaṃsanatthe dasseti . Bhusāti sassanāḷadaṇḍā, tehi missā palālā bhusikā. Ophuṇāpetabbanti ettha phuṇadhātuyā avakiraṇatthaṃ dassento āha ‘‘apanetabba’’nti. Tvaññeva gharāvāsatthena upajānāti ettha gharāvāsatthenāti upayogatthe karaṇavacanaṃ. Upajānāti upatyūpasaggo dhātvatthānuvattako, hivibhatti ca lopo hoti, tena vuttaṃ ‘‘tvaññeva gharāvāsatthaṃ jānāhī’’ti. Ahanti bhaddiyakumāranāmako ahaṃ. Tayāti anuruddhakumāranāmakena tayā. ‘‘Saddhiṃ pabbajissāmī’’ti iminā pāṭhasesaṃ dasseti. Sesanti ‘‘saddhiṃ pabbajissāmī’’ti vacanaṃ.

    ३३१. निप्पातिताति एत्थ निक्खमित्वा गमापिताति दस्सेन्तो आह ‘‘निक्खामिता’’ति। मानस्सिनोति एत्थ मानं सयन्ति निस्सयन्तीति मानस्सिनोति दस्सेन्तो आह ‘‘मानस्सयिनो’’ति।

    331.Nippātitāti ettha nikkhamitvā gamāpitāti dassento āha ‘‘nikkhāmitā’’ti. Mānassinoti ettha mānaṃ sayanti nissayantīti mānassinoti dassento āha ‘‘mānassayino’’ti.

    ३३२. यस्सन्तरतो न सन्ति कोपाति एत्थ अन्तरसद्दो चित्तवाचको, तोपच्‍चयो च सत्तम्यत्थवाचकोति दस्सेन्तो आह ‘‘यस्स चित्ते’’ति। कस्मा कोपा न सन्तीति आह ‘‘ततियमग्गेन समूहतत्ता’’ति। अनागामिमग्गेन दोसस्स समूहतत्ता यस्स खीणासवस्स चित्ते कोपा न सन्तीति अधिप्पायो। इति भवाभवतञ्‍च वीतिवत्तोति एत्थ अत्थं दस्सेन्तो आह ‘‘यस्मा पना’’तिआदि। तत्थ यस्मा पन वुच्‍चति, तस्मा एवमत्थो दट्ठब्बोति योजना । विभवोति पापं वुच्‍चतीति सम्बन्धो। ननु पाळियं ‘‘विभवो’’ति नत्थि, ‘‘अभवो’’ति एव अत्थि, अथ कस्मा ‘‘विभवोति अभवो’’ति वुत्तन्ति आह ‘‘विभवोति च अभवोति च अत्थतो एकमेवा’’ति। इमिना सद्दतोयेव नानन्ति दस्सेति। या एसा भवाभवता वुच्‍चतीति सम्बन्धो। ‘‘अनेकप्पकारा’’ति इमिना इतिसद्दस्स पकारत्थं दस्सेति। चतूहिपि मग्गेहि वीतिवत्तोति सम्बन्धो। तस्साति खीणासवस्स।

    332.Yassantarato na santi kopāti ettha antarasaddo cittavācako, topaccayo ca sattamyatthavācakoti dassento āha ‘‘yassa citte’’ti. Kasmā kopā na santīti āha ‘‘tatiyamaggena samūhatattā’’ti. Anāgāmimaggena dosassa samūhatattā yassa khīṇāsavassa citte kopā na santīti adhippāyo. Iti bhavābhavatañca vītivattoti ettha atthaṃ dassento āha ‘‘yasmā panā’’tiādi. Tattha yasmā pana vuccati, tasmā evamattho daṭṭhabboti yojanā . Vibhavoti pāpaṃ vuccatīti sambandho. Nanu pāḷiyaṃ ‘‘vibhavo’’ti natthi, ‘‘abhavo’’ti eva atthi, atha kasmā ‘‘vibhavoti abhavo’’ti vuttanti āha ‘‘vibhavoti ca abhavoti ca atthato ekamevā’’ti. Iminā saddatoyeva nānanti dasseti. Yā esā bhavābhavatā vuccatīti sambandho. ‘‘Anekappakārā’’ti iminā itisaddassa pakāratthaṃ dasseti. Catūhipi maggehi vītivattoti sambandho. Tassāti khīṇāsavassa.

    ३३३. अहिमेखलिकाति मेखला विय मेखलिका, अहिमेव मेखलिका अहिमेखलिका। तमेवत्थं दस्सेन्तो आह ‘‘अहिं कटियं बन्धित्वा’’ति।

    333.Ahimekhalikāti mekhalā viya mekhalikā, ahimeva mekhalikā ahimekhalikā. Tamevatthaṃ dassento āha ‘‘ahiṃ kaṭiyaṃ bandhitvā’’ti.

    ३३४. सम्मन्‍नतीति एत्थ ‘‘सम्मानेती’’ति चुरादिगणिकधातुवसेन वत्तब्बे दिवादिगणिकधातुवसेन वुत्तन्ति दस्सेन्तो आह ‘‘सम्मानेती’’ति। अचिन्तेय्यो हि पाळिनयो। सम्मानेतीति सम्मानं करोति। न्ति कम्मं। सोति सत्था। इमिना यं तुमोति एत्थ तुमोति रुळ्हीसद्दो इध ‘‘सो’’ति सब्बनामसद्देन सदिसत्थोति दस्सेति।

    334.Sammannatīti ettha ‘‘sammānetī’’ti curādigaṇikadhātuvasena vattabbe divādigaṇikadhātuvasena vuttanti dassento āha ‘‘sammānetī’’ti. Acinteyyo hi pāḷinayo. Sammānetīti sammānaṃ karoti. Yanti kammaṃ. Soti satthā. Iminā yaṃ tumoti ettha tumoti ruḷhīsaddo idha ‘‘so’’ti sabbanāmasaddena sadisatthoti dasseti.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / चूळवग्गपाळि • Cūḷavaggapāḷi
    छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā
    देवदत्तवत्थु • Devadattavatthu
    पञ्‍चसत्थुकथा • Pañcasatthukathā

    अट्ठकथा • Aṭṭhakathā / विनयपिटक (अट्ठकथा) • Vinayapiṭaka (aṭṭhakathā) / चूळवग्ग-अट्ठकथा • Cūḷavagga-aṭṭhakathā / छसक्यपब्बज्‍जाकथा • Chasakyapabbajjākathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā
    छसक्यपब्बज्‍जाकथावण्णना • Chasakyapabbajjākathāvaṇṇanā
    पञ्‍चसत्थुकथावण्णना • Pañcasatthukathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact