Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi |
༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཾ
6. Chaṭṭhasaṅghādisesasikkhāpadaṃ
༧༠༥. ཚཊྛེ ཡཏོ ཏྭནྟི ཨེཏྠ ཀཱརཎཏྠེ ཏོཔཙྩཡོཏི ཨཱཧ ‘‘ཡསྨཱ’’ཏི། ཀསྶཱ ཧོནྟཱིཏི ཨུཡྻོཛིཀཱཨུཡྻོཛིཏཱསུ ཀསྶཱ བྷིཀྑུནིཡཱ ཧོནྟཱིཏི ཡོཛནཱ། ན དེཏཱིཏི ཨུཡྻོཛིཀཱ ཨུཡྻོཛིཏཱཡ ན དེཏི། ན པཊིགྒཎྷཱཏཱིཏི ཨུཡྻོཛིཏཱ ཨུཡྻོཛིཀཱཡ ཧཏྠཏོ ན པཊིགྒཎྷཱཏི། པཊིགྒཧོ ཏེན ན ཝིཛྫཏཱིཏི ཏེནེཝ ཀཱརཎེན ཨུཡྻོཛིཀཱཡ ཧཏྠཏོ ཨུཡྻོཛིཏཱཡ པཊིགྒཧོ ན ཝིཛྫཏི། ཨཱཔཛྫཏི གརུཀཾ, ན ལཧུཀནྟི ཨེཝཾ སནྟེཔི ཨུཡྻོཛིཀཱ གརུཀམེཝ སངྒྷཱདིསེསཱཔཏྟིཾ ཨཱཔཛྫཏི, ན ལཧུཀཾ། ཏཉྩཱཏི ཏཾ ཨཱཔཛྫནཉྩ། པརིབྷོགཔཙྩཡཱཏི ཨུཡྻོཛིཀཱཡ པརིབྷོགསངྑཱཏཱ ཀཱརཎཱཏི ཨཡཾ གཱཐཱཡཏྠོ།
705. Chaṭṭhe yato tvanti ettha kāraṇatthe topaccayoti āha ‘‘yasmā’’ti. Kassā hontīti uyyojikāuyyojitāsu kassā bhikkhuniyā hontīti yojanā. Nadetīti uyyojikā uyyojitāya na deti. Na paṭiggaṇhātīti uyyojitā uyyojikāya hatthato na paṭiggaṇhāti. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukaṃ, na lahukanti evaṃ santepi uyyojikā garukameva saṅghādisesāpattiṃ āpajjati, na lahukaṃ. Tañcāti taṃ āpajjanañca. Paribhogapaccayāti uyyojikāya paribhogasaṅkhātā kāraṇāti ayaṃ gāthāyattho.
ཨིཏརིསྶཱ པནཱཏི ཨུཡྻོཛིཏཱཡ པན བྷིཀྑུནིཡཱ། པཋམསིཀྑཱཔདེཏི པཉྩམསིཀྑཱཔདེ། པཉྩམསིཀྑཱཔདཉྷི ཨིམིནཱ སིཀྑཱཔདེན ཡུགལ༹བྷཱཝེན སདིསཏྟཱ ཨིམཾ ཨུཔཱདཱཡ པཋམནྟི ཝུཏྟནྟི། ཚཊྛཾ།
Itarissā panāti uyyojitāya pana bhikkhuniyā. Paṭhamasikkhāpadeti pañcamasikkhāpade. Pañcamasikkhāpadañhi iminā sikkhāpadena yugaḷabhāvena sadisattā imaṃ upādāya paṭhamanti vuttanti. Chaṭṭhaṃ.
Related texts:
ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / བྷིཀྑུནཱིཝིབྷངྒ • Bhikkhunīvibhaṅga / ༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཾ • 6. Chaṭṭhasaṅghādisesasikkhāpadaṃ
ཨཊྛཀཐཱ • Aṭṭhakathā / ཝིནཡཔིཊཀ (ཨཊྛཀཐཱ) • Vinayapiṭaka (aṭṭhakathā) / བྷིཀྑུནཱིཝིབྷངྒ-ཨཊྛཀཐཱ • Bhikkhunīvibhaṅga-aṭṭhakathā / ༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཝཎྞནཱ • 6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཝཎྞནཱ • 6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཝཎྞནཱ • 6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā
ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༦. ཚཊྛསངྒྷཱདིསེསསིཀྑཱཔདཝཎྞནཱ • 6. Chaṭṭhasaṅghādisesasikkhāpadavaṇṇanā