Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. चूळअस्सपुरसुत्तवण्णना

    10. Cūḷaassapurasuttavaṇṇanā

    ४३५. पुरिमसदिसमेवाति ‘‘अस्सपुरवासीनं भिक्खुसङ्घे गारवबहुमानं निपच्‍चकारञ्‍च दिस्वा भिक्खू पिण्डपातापचायने नियोजेन्तो इदं सुत्तं अभासी’’ति पुरिमसुत्ते महाअस्सपुरे (म॰ नि॰ अट्ठ॰ २.४१५) वुत्तसदिसमेव। समणानं अनुच्छविकाति समणानं समणभावस्स अनुच्छविका पतिरूपा। समणानं अनुलोमप्पटिपदाति समणानं सामञ्‍ञसङ्खातस्स अरियमग्गस्स अनुकूलप्पटिपदा।

    435.Purimasadisamevāti ‘‘assapuravāsīnaṃ bhikkhusaṅghe gāravabahumānaṃ nipaccakārañca disvā bhikkhū piṇḍapātāpacāyane niyojento idaṃ suttaṃ abhāsī’’ti purimasutte mahāassapure (ma. ni. aṭṭha. 2.415) vuttasadisameva. Samaṇānaṃ anucchavikāti samaṇānaṃ samaṇabhāvassa anucchavikā patirūpā. Samaṇānaṃ anulomappaṭipadāti samaṇānaṃ sāmaññasaṅkhātassa ariyamaggassa anukūlappaṭipadā.

    ४३६. एते धम्माति एते पाळियं आगता अभिज्झाब्यापादादयो पापधम्मा। उप्पज्‍जमानाति उप्पज्‍जमाना एव, पगेव सन्ताने भाविता। मलिनेति मलवन्ते किलिट्ठे। मलग्गहितेति गहितमले सञ्‍जातमले। समणमलाति समणानं समणभावस्स मला। दुस्सन्तीति विपज्‍जन्ति विनस्सन्ति। समणदोसाति समणानं समणभावदूसना। कसटेति असारे। निरोजेति नित्तेजे। अयतो सुखतो अपेताति अपाया, निरयादयो, तं फलं अरहन्ति, तं पयोजनं वा एतेसन्ति आपायिका। ठानानि अभिज्झादयो। तेनाह ‘‘अपाये’’तिआदि। कारणभावेन दुग्गतिपरियापन्‍नाय वेदनाय हितानीति दुग्गतिवेदनियानि। तेन वुत्तं ‘‘दुग्गतियं विपाकवेदनाय पच्‍चयान’’न्ति। तिखिणं अयन्ति वेकन्तकसदिसं सारअयं। अयेनाति अयोघंसकेन। कोञ्‍चसकुणानं किर कुच्छियं निवुत्थं यं किञ्‍चि खरं तिखिणञ्‍च होति। तथा हि तेसं वच्‍चं अट्ठिम्पि पासाणम्पि विलीयापेति। तेन वुत्तं ‘‘कोञ्‍चसकुणे खादापेन्ती’’ति। तं किर अयचुण्णं अग्गिनापि किच्छेन दय्हति, भेसज्‍जबलेन पन सुखेन दय्हेय्य। तेन वुत्तं ‘‘सुसिक्खिता च नं अयकारा बहुहत्थकम्ममूलं लभित्वा करोन्ती’’तिआदि। अतितिखिणं होति, अञ्‍ञतरं अयोबन्धनं फेग्गुदण्डं विय सुखेनेव छिन्दन्ति। ससबिळारचम्मेहि सङ्घटितट्ठेन सङ्घाटीति वुच्‍चति आवुधपरिच्छदोति आह ‘‘सङ्घाटियाति कोसिया’’ति। परियोनद्धन्ति परितो ओनद्धं छादितं। समन्ततो वेठितन्ति सब्बसो पिहितं।

    436.Ete dhammāti ete pāḷiyaṃ āgatā abhijjhābyāpādādayo pāpadhammā. Uppajjamānāti uppajjamānā eva, pageva santāne bhāvitā. Malineti malavante kiliṭṭhe. Malaggahiteti gahitamale sañjātamale. Samaṇamalāti samaṇānaṃ samaṇabhāvassa malā. Dussantīti vipajjanti vinassanti. Samaṇadosāti samaṇānaṃ samaṇabhāvadūsanā. Kasaṭeti asāre. Nirojeti nitteje. Ayato sukhato apetāti apāyā, nirayādayo, taṃ phalaṃ arahanti, taṃ payojanaṃ vā etesanti āpāyikā. Ṭhānāni abhijjhādayo. Tenāha ‘‘apāye’’tiādi. Kāraṇabhāvena duggatipariyāpannāya vedanāya hitānīti duggativedaniyāni. Tena vuttaṃ ‘‘duggatiyaṃ vipākavedanāya paccayāna’’nti. Tikhiṇaṃ ayanti vekantakasadisaṃ sāraayaṃ. Ayenāti ayoghaṃsakena. Koñcasakuṇānaṃ kira kucchiyaṃ nivutthaṃ yaṃ kiñci kharaṃ tikhiṇañca hoti. Tathā hi tesaṃ vaccaṃ aṭṭhimpi pāsāṇampi vilīyāpeti. Tena vuttaṃ ‘‘koñcasakuṇe khādāpentī’’ti. Taṃ kira ayacuṇṇaṃ aggināpi kicchena dayhati, bhesajjabalena pana sukhena dayheyya. Tena vuttaṃ ‘‘susikkhitā ca naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karontī’’tiādi. Atitikhiṇaṃ hoti, aññataraṃ ayobandhanaṃ pheggudaṇḍaṃ viya sukheneva chindanti. Sasabiḷāracammehi saṅghaṭitaṭṭhena saṅghāṭīti vuccati āvudhaparicchadoti āha ‘‘saṅghāṭiyāti kosiyā’’ti. Pariyonaddhanti parito onaddhaṃ chāditaṃ. Samantato veṭhitanti sabbaso pihitaṃ.

    ४३७. रजोति आगन्तुकरजो। जल्‍लन्ति सरीरे उट्ठानकलोणादिमलं। रजोजल्‍लञ्‍च वतसमादानवसेन अनपनीतं एतस्स अत्थीति रजोजल्‍लिको, तस्स। तेनाह ‘‘रजोजल्‍लधारिनो’’ति। उदकं ओरोहन्तस्सातिआदीनमत्थो महासीहनादसुत्तवण्णनायं वुत्तोयेव। सब्बमेतन्तिआदीसु सब्बसोपि वतसमादानवसेनाति अधिप्पायो। यस्मा सब्बमेतं बाहिरसमयवसेनेव कथितं, तस्मा सङ्घाटिकस्साति पिलोतिकखण्डेहि सङ्घटितत्ता ‘‘सङ्घाटी’’ति लद्धनामवत्थधारिनोति अत्थो। तथा हि पाळियं ‘‘सङ्घाटिकस्स’’इच्‍चेव वुत्तं, न ‘‘भिक्खुनो’’ति। तेनाह ‘‘इमस्मिं ही’’तिआदि। कस्मा पनेत्थ भगवता सङ्घाटिकत्तादीनियेव वतसमादानानि पटिक्खित्तानीति? नयदस्सनमेतं अञ्‍ञेसम्पि पञ्‍चातपमूगवतादीनं तप्पटिक्खेपेनेव पसिद्धितो। अपरे पन भणन्ति – ‘‘नाहं, भिक्खवे, सङ्घाटिकस्स सङ्घाटिधारणमत्तेन सामञ्‍ञं वदामी’’ति वुत्ते तत्थ निसिन्‍नो कोचि तित्थन्तरलद्धिको अचेलकत्तं नु खो कथन्ति चिन्तेसि, अपरे रजोजल्‍लकत्तं नु खो कथन्ति, एवं तं तं चिन्तेन्तानं अज्झासयवसेन भगवा इमानेव वतसमादानानि इध पटिक्खिपीति। सङ्घाटिकन्ति निवासनपारुपनवसेन सङ्घाटिवन्तं। तेनाह ‘‘सङ्घाटिकं वत्थ’’न्तिआदि। अत्तनो रुचिया मित्तादयो सङ्घाटिकं करेय्युं, पच्छा विञ्‍ञुतं पत्तकाले सङ्घाटिकत्ते समादपेय्युं।

    437.Rajoti āgantukarajo. Jallanti sarīre uṭṭhānakaloṇādimalaṃ. Rajojallañca vatasamādānavasena anapanītaṃ etassa atthīti rajojalliko, tassa. Tenāha ‘‘rajojalladhārino’’ti. Udakaṃ orohantassātiādīnamattho mahāsīhanādasuttavaṇṇanāyaṃ vuttoyeva. Sabbametantiādīsu sabbasopi vatasamādānavasenāti adhippāyo. Yasmā sabbametaṃ bāhirasamayavaseneva kathitaṃ, tasmā saṅghāṭikassāti pilotikakhaṇḍehi saṅghaṭitattā ‘‘saṅghāṭī’’ti laddhanāmavatthadhārinoti attho. Tathā hi pāḷiyaṃ ‘‘saṅghāṭikassa’’icceva vuttaṃ, na ‘‘bhikkhuno’’ti. Tenāha ‘‘imasmiṃ hī’’tiādi. Kasmā panettha bhagavatā saṅghāṭikattādīniyeva vatasamādānāni paṭikkhittānīti? Nayadassanametaṃ aññesampi pañcātapamūgavatādīnaṃ tappaṭikkhepeneva pasiddhito. Apare pana bhaṇanti – ‘‘nāhaṃ, bhikkhave, saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmī’’ti vutte tattha nisinno koci titthantaraladdhiko acelakattaṃ nu kho kathanti cintesi, apare rajojallakattaṃ nu kho kathanti, evaṃ taṃ taṃ cintentānaṃ ajjhāsayavasena bhagavā imāneva vatasamādānāni idha paṭikkhipīti. Saṅghāṭikanti nivāsanapārupanavasena saṅghāṭivantaṃ. Tenāha ‘‘saṅghāṭikaṃ vattha’’ntiādi. Attano ruciyā mittādayo saṅghāṭikaṃ kareyyuṃ, pacchā viññutaṃ pattakāle saṅghāṭikatte samādapeyyuṃ.

    ४३८. अत्तानं विसुज्झन्तं पस्सति अभिज्झादीनं समुदाचाराभावतो। मग्गेन असमुच्छिन्‍नत्ता विसुद्धोति पन न वत्तब्बो। पामोज्‍जन्ति तरुणपीतिमाह। तस्स हि अत्तनो सम्मापटिपत्तिया किलेसानं विक्खम्भितत्ता चित्तस्स विसुद्धतं पस्सन्तस्स पामोज्‍जं जायति, तं तुट्ठाकारं। तेनाह ‘‘तुट्ठाकारो’’ति। पीतीति पस्सद्धिआवहा बलवपीति। नामकायो पस्सम्भतीति इमिना उभयम्पि पस्सद्धिं वदति। वेदियतीति अनुभवति विन्दति। इदानि तेन नीवरणेहि चित्तस्स विसोधनत्तं लद्धन्ति आह ‘‘अप्पनाप्पत्तं विय होती’’ति। अञ्‍ञत्थ उट्ठिता अञ्‍ञं ठानं उपगताति एत्तकेन उपमाभावेन उच्‍चनीचतासामञ्‍ञेन हेट्ठा असद्धम्मानं पटिपक्खवसेन देसनाय परियोसापितत्ता वुत्तं ‘‘यथानुसन्धिना’’ति। महासीहनादसुत्ते मग्गो पोक्खरणिया उपमितो ‘‘सेय्यथापि, सारिपुत्त, पोक्खरणी’’तिआदिं (म॰ नि॰ १.१५४) आरभित्वा उपमासंसन्दने ‘‘तथायं पुग्गलो पटिपन्‍नो, तथा च इरियति, तञ्‍च मग्गं समारुळ्हो, यथा आसवानं खया’’ति (म॰ नि॰ १.१५४) वुत्तत्ता। यथा हि पुरत्थिमादिदिसाहि आगता पुरिसा तं पोक्खरणिं आगम्म विसुद्धरूपकाया विगतपरिळाहा च होन्ति, एवं खत्तियादिकुलतो आगता तथागतप्पवेदितं धम्मविनयं सासनं आगम्म विसुद्धनामकाया विगतकिलेसपरिळाहा च होन्ति। तस्मा सब्बकिलेसानं समितत्ता परमत्थसमणो होतीति। सेसं सुविञ्‍ञेय्यमेव।

    438.Attānaṃ visujjhantaṃ passati abhijjhādīnaṃ samudācārābhāvato. Maggena asamucchinnattā visuddhoti pana na vattabbo. Pāmojjanti taruṇapītimāha. Tassa hi attano sammāpaṭipattiyā kilesānaṃ vikkhambhitattā cittassa visuddhataṃ passantassa pāmojjaṃ jāyati, taṃ tuṭṭhākāraṃ. Tenāha ‘‘tuṭṭhākāro’’ti. Pītīti passaddhiāvahā balavapīti. Nāmakāyo passambhatīti iminā ubhayampi passaddhiṃ vadati. Vediyatīti anubhavati vindati. Idāni tena nīvaraṇehi cittassa visodhanattaṃ laddhanti āha ‘‘appanāppattaṃ viya hotī’’ti. Aññattha uṭṭhitā aññaṃ ṭhānaṃ upagatāti ettakena upamābhāvena uccanīcatāsāmaññena heṭṭhā asaddhammānaṃ paṭipakkhavasena desanāya pariyosāpitattā vuttaṃ ‘‘yathānusandhinā’’ti. Mahāsīhanādasutte maggo pokkharaṇiyā upamito ‘‘seyyathāpi, sāriputta, pokkharaṇī’’tiādiṃ (ma. ni. 1.154) ārabhitvā upamāsaṃsandane ‘‘tathāyaṃ puggalo paṭipanno, tathā ca iriyati, tañca maggaṃ samāruḷho, yathā āsavānaṃ khayā’’ti (ma. ni. 1.154) vuttattā. Yathā hi puratthimādidisāhi āgatā purisā taṃ pokkharaṇiṃ āgamma visuddharūpakāyā vigatapariḷāhā ca honti, evaṃ khattiyādikulato āgatā tathāgatappaveditaṃ dhammavinayaṃ sāsanaṃ āgamma visuddhanāmakāyā vigatakilesapariḷāhā ca honti. Tasmā sabbakilesānaṃ samitattā paramatthasamaṇo hotīti. Sesaṃ suviññeyyameva.

    चूळअस्सपुरसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷaassapurasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च महायमकवग्गवण्णना।

    Niṭṭhitā ca mahāyamakavaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. चूळअस्सपुरसुत्तं • 10. Cūḷaassapurasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. चूळअस्सपुरसुत्तवण्णना • 10. Cūḷaassapurasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact