Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. चूळगोपालकसुत्तं

    4. Cūḷagopālakasuttaṃ

    ३५०. एवं मे सुतं – एकं समयं भगवा वज्‍जीसु विहरति उक्‍कचेलायं गङ्गाय नदिया तीरे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    350. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘भूतपुब्बं , भिक्खवे, मागधको गोपालको दुप्पञ्‍ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं। अथ खो, भिक्खवे, गावो मज्झेगङ्गाय नदिया सोते आमण्डलियं करित्वा तत्थेव अनयब्यसनं आपज्‍जिंसु। तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको दुप्पञ्‍ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, असमवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, असमवेक्खित्वा पारिमं तीरं, अतित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं। एवमेव खो, भिक्खवे, ये हि केचि 1 समणा वा ब्राह्मणा वा अकुसला इमस्स लोकस्स अकुसला परस्स लोकस्स, अकुसला मारधेय्यस्स अकुसला अमारधेय्यस्स, अकुसला मच्‍चुधेय्यस्स अकुसला अमच्‍चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्‍ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं अहिताय दुक्खाय।

    ‘‘Bhūtapubbaṃ , bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṃ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, asamavekkhitvā pārimaṃ tīraṃ, atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Atha kho, bhikkhave, gāvo majjhegaṅgāya nadiyā sote āmaṇḍaliyaṃ karitvā tattheva anayabyasanaṃ āpajjiṃsu. Taṃ kissa hetu? Tathā hi so, bhikkhave, māgadhako gopālako duppaññajātiko, vassānaṃ pacchime māse saradasamaye, asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, asamavekkhitvā pārimaṃ tīraṃ, atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Evameva kho, bhikkhave, ye hi keci 2 samaṇā vā brāhmaṇā vā akusalā imassa lokassa akusalā parassa lokassa, akusalā māradheyyassa akusalā amāradheyyassa, akusalā maccudheyyassa akusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya.

    ३५१. ‘‘भूतपुब्बं, भिक्खवे, मागधको गोपालको सप्पञ्‍ञजातिको, वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं। सो पठमं पतारेसि ये ते उसभा गोपितरो गोपरिणायका। ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि बलवगावो दम्मगावो। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि वच्छतरे वच्छतरियो। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। अथापरे पतारेसि वच्छके किसाबलके 3। तेपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु। भूतपुब्बं, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो, सोपि तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि। तं किस्स हेतु? तथा हि सो, भिक्खवे, मागधको गोपालको सप्पञ्‍ञजातिको , वस्सानं पच्छिमे मासे सरदसमये, समवेक्खित्वा गङ्गाय नदिया ओरिमं तीरं, समवेक्खित्वा पारिमं तीरं, तित्थेनेव गावो पतारेसि उत्तरं तीरं सुविदेहानं। एवमेव खो, भिक्खवे, ये हि केचि समणा वा ब्राह्मणा वा कुसला इमस्स लोकस्स कुसला परस्स लोकस्स, कुसला मारधेय्यस्स कुसला अमारधेय्यस्स, कुसला मच्‍चुधेय्यस्स कुसला अमच्‍चुधेय्यस्स, तेसं ये सोतब्बं सद्दहातब्बं मञ्‍ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाय।

    351. ‘‘Bhūtapubbaṃ, bhikkhave, māgadhako gopālako sappaññajātiko, vassānaṃ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, samavekkhitvā pārimaṃ tīraṃ, tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā. Te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi balavagāvo dammagāvo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchatare vacchatariyo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchake kisābalake 4. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Bhūtapubbaṃ, bhikkhave, vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno, sopi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi. Taṃ kissa hetu? Tathā hi so, bhikkhave, māgadhako gopālako sappaññajātiko , vassānaṃ pacchime māse saradasamaye, samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ, samavekkhitvā pārimaṃ tīraṃ, tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. Evameva kho, bhikkhave, ye hi keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa kusalā parassa lokassa, kusalā māradheyyassa kusalā amāradheyyassa, kusalā maccudheyyassa kusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.

    ३५२. ‘‘सेय्यथापि , भिक्खवे, ये ते उसभा गोपितरो गोपरिणायका ते तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्‍ञा विमुत्ता, ते तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गता।

    352. ‘‘Seyyathāpi , bhikkhave, ye te usabhā gopitaro gopariṇāyakā te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, te tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.

    ‘‘सेय्यथापि ते, भिक्खवे, बलवगावो दम्मगावो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू पञ्‍चन्‍नं ओरम्भागियानं संयोजनानं परिक्खया ओपपातिका तत्थ परिनिब्बायिनो अनावत्तिधम्मा तस्मा लोका, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।

    ‘‘Seyyathāpi te, bhikkhave, balavagāvo dammagāvo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

    ‘‘सेय्यथापि ते, भिक्खवे, वच्छतरा वच्छतरियो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता सकदागामिनो सकिंदेव इमं लोकं आगन्त्वा दुक्खस्सन्तं करिस्सन्ति, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।

    ‘‘Seyyathāpi te, bhikkhave, vacchatarā vacchatariyo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakiṃdeva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

    ‘‘सेय्यथापि ते, भिक्खवे, वच्छका किसाबलका तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमंसु, एवमेव खो, भिक्खवे, ये ते भिक्खू तिण्णं संयोजनानं परिक्खया सोतापन्‍ना अविनिपातधम्मा नियता सम्बोधिपरायना, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।

    ‘‘Seyyathāpi te, bhikkhave, vacchakā kisābalakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho, bhikkhave, ye te bhikkhū tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

    ‘‘सेय्यथापि सो, भिक्खवे, वच्छको तरुणको तावदेव जातको मातुगोरवकेन वुय्हमानो तिरियं गङ्गाय सोतं छेत्वा सोत्थिना पारं अगमासि, एवमेव खो, भिक्खवे, ये ते भिक्खू धम्मानुसारिनो सद्धानुसारिनो, तेपि तिरियं मारस्स सोतं छेत्वा सोत्थिना पारं गमिस्सन्ति।

    ‘‘Seyyathāpi so, bhikkhave, vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evameva kho, bhikkhave, ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

    ‘‘अहं खो पन, भिक्खवे, कुसलो इमस्स लोकस्स कुसलो परस्स लोकस्स, कुसलो मारधेय्यस्स कुसलो अमारधेय्यस्स, कुसलो मच्‍चुधेय्यस्स कुसलो अमच्‍चुधेय्यस्स। तस्स मय्हं, भिक्खवे, ये सोतब्बं सद्दहातब्बं मञ्‍ञिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाया’’ति।

    ‘‘Ahaṃ kho pana, bhikkhave, kusalo imassa lokassa kusalo parassa lokassa, kusalo māradheyyassa kusalo amāradheyyassa, kusalo maccudheyyassa kusalo amaccudheyyassa. Tassa mayhaṃ, bhikkhave, ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyā’’ti.

    इदमवोच भगवा। इदं वत्वा सुगतो अथापरं एतदवोच सत्था –

    Idamavoca bhagavā. Idaṃ vatvā sugato athāparaṃ etadavoca satthā –

    ‘‘अयं लोको परो लोको, जानता सुप्पकासितो।

    ‘‘Ayaṃ loko paro loko, jānatā suppakāsito;

    यञ्‍च मारेन सम्पत्तं, अप्पत्तं यञ्‍च मच्‍चुना॥

    Yañca mārena sampattaṃ, appattaṃ yañca maccunā.

    ‘‘सब्बं लोकं अभिञ्‍ञाय, सम्बुद्धेन पजानता।

    ‘‘Sabbaṃ lokaṃ abhiññāya, sambuddhena pajānatā;

    विवटं अमतद्वारं, खेमं निब्बानपत्तिया॥

    Vivaṭaṃ amatadvāraṃ, khemaṃ nibbānapattiyā.

    ‘‘छिन्‍नं पापिमतो सोतं, विद्धस्तं विनळीकतं।

    ‘‘Chinnaṃ pāpimato sotaṃ, viddhastaṃ vinaḷīkataṃ;

    पामोज्‍जबहुला होथ, खेमं पत्तत्थ 5 भिक्खवो’’ति॥

    Pāmojjabahulā hotha, khemaṃ pattattha 6 bhikkhavo’’ti.

    चूळगोपालकसुत्तं निट्ठितं चतुत्थं।

    Cūḷagopālakasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. ये केचि (स्या॰ कं॰)
    2. ye keci (syā. kaṃ.)
    3. किसबलके (सी॰ स्या॰ पी॰)
    4. kisabalake (sī. syā. pī.)
    5. पत्थेथ (स्या॰ कं॰ क॰ अट्ठकथायं संवण्णेतब्बपाठो)
    6. patthetha (syā. kaṃ. ka. aṭṭhakathāyaṃ saṃvaṇṇetabbapāṭho)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. चूळगोपालकसुत्तवण्णना • 4. Cūḷagopālakasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. चूळगोपालकसुत्तवण्णना • 4. Cūḷagopālakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact