Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. चूळहत्थिपदोपमसुत्तवण्णना

    7. Cūḷahatthipadopamasuttavaṇṇanā

    २८८. सेतपरिवारोति सेतपटिच्छदो, सेतवण्णालङ्कारोति अत्थो। पुब्बे पन ‘‘सेतालङ्कारा’’ति अस्सालङ्कारो गहितो, इध चक्‍कपञ्‍जरकुब्बरादिरथावयवेसु कातब्बालङ्कारो। एवं वुत्तेनाति एवं ‘‘सेताय सुद’’न्तिआदिना पकारेन संयुत्तमहावग्गे (सं॰ नि॰ ५.४) वुत्तेन। नातिमहा युद्धमण्डले सञ्‍चारसुखत्थं। योधो सारथीति द्विन्‍नं, पहरणदायकेन सद्धिं तिण्णं वा

    288.Setaparivāroti setapaṭicchado, setavaṇṇālaṅkāroti attho. Pubbe pana ‘‘setālaṅkārā’’ti assālaṅkāro gahito, idha cakkapañjarakubbarādirathāvayavesu kātabbālaṅkāro. Evaṃ vuttenāti evaṃ ‘‘setāya suda’’ntiādinā pakārena saṃyuttamahāvagge (saṃ. ni. 5.4) vuttena. Nātimahā yuddhamaṇḍale sañcārasukhatthaṃ. Yodho sārathīti dvinnaṃ, paharaṇadāyakena saddhiṃ tiṇṇaṃ vā.

    नगरं पदक्खिणं करोति नगरसोभनत्थं। इदं किर तस्स ब्राह्मणस्स जाणुस्सोणिट्ठानन्तरं जातिसिद्धं परम्परागतं चारित्तं। तेनाह ‘‘इतो एत्तकेहि दिवसेही’’तिआदि। चारित्तवसेन नगरवासिनोपि तथा तथा पटिपज्‍जन्ति। पुञ्‍ञवादिमङ्गलकथने नियुत्ता माङ्गलिका। सुवत्थिपत्तनाय सोवत्थिका। आदि-सद्देन वन्दीआदीनं सङ्गहो। यससिरिसम्पत्तियाति यससम्पत्तिया सिरिसम्पत्तिया च, परिवारसम्पत्तिया चेव विभवसोभासम्पत्तिया चाति अत्थो।

    Nagaraṃ padakkhiṇaṃ karoti nagarasobhanatthaṃ. Idaṃ kira tassa brāhmaṇassa jāṇussoṇiṭṭhānantaraṃ jātisiddhaṃ paramparāgataṃ cārittaṃ. Tenāha ‘‘ito ettakehi divasehī’’tiādi. Cārittavasena nagaravāsinopi tathā tathā paṭipajjanti. Puññavādimaṅgalakathane niyuttā māṅgalikā. Suvatthipattanāya sovatthikā. Ādi-saddena vandīādīnaṃ saṅgaho. Yasasirisampattiyāti yasasampattiyā sirisampattiyā ca, parivārasampattiyā ceva vibhavasobhāsampattiyā cāti attho.

    नगराभिमुखो पायासि अत्तनो भिक्खाचारवेलाय। पण्डितो मञ्‍ञेति एत्थ मञ्‍ञेति इदं ‘‘मञ्‍ञती’’ति इमिना समानत्थं निपातपदं। तस्स इति-सद्दं आनेत्वा अत्थं दस्सेन्तो ‘‘पण्डितोति मञ्‍ञती’’ति आह। अनुमतिपुच्छावसेन चेतं वुत्तं। तेनेवाह ‘‘उदाहु नो’’ति। ‘‘तं किं मञ्‍ञति भवं वच्छायनो समणस्स गोतमस्स पञ्‍ञावेय्यत्तिय’’न्ति हि वुत्तमेवत्थं पुन गण्हन्तो ‘‘पण्डितो मञ्‍ञे’’ति आह। तस्मा वुत्तं ‘‘भवं वच्छायनो, समणं गोतमं पण्डितोति मञ्‍ञति, उदाहु नो’’ति, यथा ते खमेय्य, तथा नं कथेहीति अधिप्पायो।

    Nagarābhimukhopāyāsi attano bhikkhācāravelāya. Paṇḍito maññeti ettha maññeti idaṃ ‘‘maññatī’’ti iminā samānatthaṃ nipātapadaṃ. Tassa iti-saddaṃ ānetvā atthaṃ dassento ‘‘paṇḍitoti maññatī’’ti āha. Anumatipucchāvasena cetaṃ vuttaṃ. Tenevāha ‘‘udāhu no’’ti. ‘‘Taṃ kiṃ maññati bhavaṃ vacchāyano samaṇassa gotamassa paññāveyyattiya’’nti hi vuttamevatthaṃ puna gaṇhanto ‘‘paṇḍito maññe’’ti āha. Tasmā vuttaṃ ‘‘bhavaṃ vacchāyano, samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu no’’ti, yathā te khameyya, tathā naṃ kathehīti adhippāyo.

    अहं को नाम, मम अविसयो एसोति दस्सेति। को चाति हेतुनिस्सक्‍के पच्‍चत्तवचनन्ति आह ‘‘कुतो चा’’ति। तथा चाह ‘‘केन कारणेन जानिस्सामी’’ति, येन कारणेन समणस्स गोतमस्स पञ्‍ञावेय्यत्तियं जानेय्यं, तं कारणं मयि नत्थीति अधिप्पायो। बुद्धोयेव भवेय्य, अबुद्धस्स सब्बथा बुद्धञाणानुभावं जानितुं न सक्‍काति। वुत्तञ्हेतं – ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तकं सीलमत्तकं, येन पुथुज्‍जनो तथागतस्स वण्णं वदमानो वदेय्य (दी॰ नि॰ १.७), अत्थि, भिक्खवे, अञ्‍ञेव धम्मा गम्भीरा दुद्दसा दुरनुबोधा …पे॰… येहि तथागतस्स यथाभुच्‍चं वण्णं सम्मा वदमानो वदेय्या’’ति (दी॰ नि॰ १.२८) च। एत्थाति ‘‘सोपि नूनस्स तादिसोवा’’ति एतस्मिं पदे। पसत्थ पसत्थोति पसत्थेहि अत्तनो गुणेहेव सो पसत्थो, न तस्स कित्तिना, पसंसासभावेनेव पासंसोति अत्थो। तेनाह ‘‘सब्बगुणान’’न्तिआदि। मणिरतनन्ति चक्‍कवत्तिनो मणिरतनं। सदेवके लोके पासंसानम्पि पासंसोति दस्सेतुं ‘‘पसत्थेहि वा’’ति दुतियविकप्पो गहितो।

    Ahaṃ ko nāma, mama avisayo esoti dasseti. Ko cāti hetunissakke paccattavacananti āha ‘‘kuto cā’’ti. Tathā cāha ‘‘kena kāraṇena jānissāmī’’ti, yena kāraṇena samaṇassa gotamassa paññāveyyattiyaṃ jāneyyaṃ, taṃ kāraṇaṃ mayi natthīti adhippāyo. Buddhoyeva bhaveyya, abuddhassa sabbathā buddhañāṇānubhāvaṃ jānituṃ na sakkāti. Vuttañhetaṃ – ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattakaṃ sīlamattakaṃ, yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyya (dī. ni. 1.7), atthi, bhikkhave, aññeva dhammā gambhīrā duddasā duranubodhā …pe… yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamāno vadeyyā’’ti (dī. ni. 1.28) ca. Etthāti ‘‘sopi nūnassa tādisovā’’ti etasmiṃ pade. Pasattha pasatthoti pasatthehi attano guṇeheva so pasattho, na tassa kittinā, pasaṃsāsabhāveneva pāsaṃsoti attho. Tenāha ‘‘sabbaguṇāna’’ntiādi. Maṇiratananti cakkavattino maṇiratanaṃ. Sadevake loke pāsaṃsānampi pāsaṃsoti dassetuṃ ‘‘pasatthehi vā’’ti dutiyavikappo gahito.

    अरणीयतो अत्थो, सो एव वसतीति वसोति अत्थवसो, तस्स तस्स पयोगस्स आनिसंसभूतं फलन्ति आह ‘‘अत्थवसन्ति अत्थानिसंस’’न्ति। अत्थो वा वुत्तलक्खणो वसो एतस्साति अत्थवसो, कारणं। नागवनवासिकोति हत्थिनागानं विचरणवने तेसं गहणत्थं वसनको। अनुग्गहितसिप्पोति असिक्खितहत्थिसिप्पो आयतवित्थतस्स पदमत्तस्स दस्सनेन ‘‘महा वत, भो नागो’’ति निट्ठागमनतो। परतो पन भगवता वुत्तट्ठाने। उग्गहितसिप्पो पुरिसो नागवनिकोति आगतो आयतवित्थतस्स पदस्स उच्‍चस्स च निसेवितस्स ब्यभिचारभावं ञत्वा तत्तकेन निट्ठं अगन्त्वा महाहत्थिं दिस्वाव निट्ठागमनतो। ञाणं पज्‍जति एत्थाति ञाणपदानि, खत्तियपण्डितादीनं धम्मविनये विनीतत्ता विनयेहि अधिगतज्झानादीनि। तानि हि तथागतगन्धहत्थिनो देसनाञाणेन अक्‍कन्तट्ठानानि। चत्तारीति पन विनेय्यानं इध खत्तियपण्डितादिवसेन चतुब्बिधानंयेव गहितत्ता।

    Araṇīyato attho, so eva vasatīti vasoti atthavaso, tassa tassa payogassa ānisaṃsabhūtaṃ phalanti āha ‘‘atthavasanti atthānisaṃsa’’nti. Attho vā vuttalakkhaṇo vaso etassāti atthavaso, kāraṇaṃ. Nāgavanavāsikoti hatthināgānaṃ vicaraṇavane tesaṃ gahaṇatthaṃ vasanako. Anuggahitasippoti asikkhitahatthisippo āyatavitthatassa padamattassa dassanena ‘‘mahā vata, bho nāgo’’ti niṭṭhāgamanato. Parato pana bhagavatā vuttaṭṭhāne. Uggahitasippo puriso nāgavanikoti āgato āyatavitthatassa padassa uccassa ca nisevitassa byabhicārabhāvaṃ ñatvā tattakena niṭṭhaṃ agantvā mahāhatthiṃ disvāva niṭṭhāgamanato. Ñāṇaṃ pajjati etthāti ñāṇapadāni, khattiyapaṇḍitādīnaṃ dhammavinaye vinītattā vinayehi adhigatajjhānādīni. Tāni hi tathāgatagandhahatthino desanāñāṇena akkantaṭṭhānāni. Cattārīti pana vineyyānaṃ idha khattiyapaṇḍitādivasena catubbidhānaṃyeva gahitattā.

    २८९. पुग्गलेसु पञ्‍ञाय च निपुणता पण्डितसमञ्‍ञा निपुणत्थस्स दस्सनसमत्थतावसेनेवाति आह ‘‘सुखुमअत्थन्तरपटिविज्झनसमत्थे’’ति। कत-सद्दो इध निप्फन्‍नपरियायो। परे पवदन्ति एत्थ, एतेनाति परप्पवादो, परसमयो। परेहि पवदनं परप्पवादो, विग्गाहिककथाय परवादमद्दनं। तदुभयम्पि एकतो कत्वा पाळियं वुत्तन्ति आह ‘‘विञ्‍ञातपरप्पवादे चेव परेहि सद्धिं कतवादपरिचये चा’’ति, परसमयेसु परवादमद्दनेसु च निप्फन्‍नेति अत्थो। वालवेधिरूपेति वालवेधिपतिरूपे। तेनाह ‘‘वालवेधिधनुग्गहसदिसे’’ति। वालन्ति अनेकधा भिन्‍नस्स वालस्स अंसुसङ्खातं वालं। भिन्दन्ता वियाति घटादिं सविग्गहं मुग्गरादिना भिन्दन्ता विय, दिट्ठिगतानि एकंसतो भिन्दन्ताति अधिप्पायो। ‘‘अत्थं गुय्हं पटिच्छन्‍नं कत्वा पुच्छिस्सामा’’ति सङ्खतं पदपञ्हं पुच्छन्तीति दस्सेतुं ‘‘दुपदम्पी’’तिआदि वुत्तं। वदन्ति एतेनाति वादो, दोसो। पुच्छीयतीति पञ्हो, अत्थो। पुच्छति एतेनाति पञ्हो, सद्दो। तदुभयं एकतो गहेत्वा आह ‘‘एवरूपे पञ्हे’’तिआदि। ‘‘एवं पुच्छेय्य, एवं विस्सज्‍जेय्या’’ति च पुच्छाविस्सज्‍जनानं सिखावगमनं दस्सेति। सेय्योति उत्तमो, परमो लाभोति अधिप्पायो।

    289. Puggalesu paññāya ca nipuṇatā paṇḍitasamaññā nipuṇatthassa dassanasamatthatāvasenevāti āha ‘‘sukhumaatthantarapaṭivijjhanasamatthe’’ti. Kata-saddo idha nipphannapariyāyo. Pare pavadanti ettha, etenāti parappavādo, parasamayo. Parehi pavadanaṃ parappavādo, viggāhikakathāya paravādamaddanaṃ. Tadubhayampi ekato katvā pāḷiyaṃ vuttanti āha ‘‘viññātaparappavāde ceva parehi saddhiṃ katavādaparicaye cā’’ti, parasamayesu paravādamaddanesu ca nipphanneti attho. Vālavedhirūpeti vālavedhipatirūpe. Tenāha ‘‘vālavedhidhanuggahasadise’’ti. Vālanti anekadhā bhinnassa vālassa aṃsusaṅkhātaṃ vālaṃ. Bhindantā viyāti ghaṭādiṃ saviggahaṃ muggarādinā bhindantā viya, diṭṭhigatāni ekaṃsato bhindantāti adhippāyo. ‘‘Atthaṃ guyhaṃ paṭicchannaṃ katvā pucchissāmā’’ti saṅkhataṃ padapañhaṃ pucchantīti dassetuṃ ‘‘dupadampī’’tiādi vuttaṃ. Vadanti etenāti vādo, doso. Pucchīyatīti pañho, attho. Pucchati etenāti pañho, saddo. Tadubhayaṃ ekato gahetvā āha ‘‘evarūpe pañhe’’tiādi. ‘‘Evaṃ puccheyya, evaṃ vissajjeyyā’’ti ca pucchāvissajjanānaṃ sikhāvagamanaṃ dasseti. Seyyoti uttamo, paramo lābhoti adhippāyo.

    एवं अत्तनो वादविधमनभयेनपि परे भगवन्तं पञ्हं पुच्छितुं न विसहन्तीति वत्वा इदानि वादविधमनेन विनापि न विसहन्ति एवाति दस्सेतुं ‘‘अपिचा’’तिआदि आरद्धं। चित्तं पसीदति परे अत्तनो अत्तभावम्पि विस्सत्थं निय्यादेतुकामा होन्ति ओधिसकमेत्ताफरणसदिसत्ता तस्स मेत्तायनस्स। दस्सनसम्पन्‍नाति दट्ठब्बताय सम्पन्‍ना दस्सनानुत्तरियभावतो, अतिविय दस्सनीयाति अत्थो।

    Evaṃ attano vādavidhamanabhayenapi pare bhagavantaṃ pañhaṃ pucchituṃ na visahantīti vatvā idāni vādavidhamanena vināpi na visahanti evāti dassetuṃ ‘‘apicā’’tiādi āraddhaṃ. Cittaṃ pasīdati pare attano attabhāvampi vissatthaṃ niyyādetukāmā honti odhisakamettāpharaṇasadisattā tassa mettāyanassa. Dassanasampannāti daṭṭhabbatāya sampannā dassanānuttariyabhāvato, ativiya dassanīyāti attho.

    सरणगमनवसेन सावकाति लोकियसरणगमनेन सावका, लोकुत्तरसरणगमनेन पन सावकत्तं परतो आगमिस्सति, तञ्‍च पब्बजितवसेन वुच्‍चति, इध गहट्ठवसेन, उभयत्थापि सरणगमनेन सावकत्तं वेदितब्बं। ते हि परलोकवज्‍जभयदस्साविनो कुलपुत्ता, आचारकुलपुत्तापि तादिसा भवन्ति। थोकेनाति इमिना ‘‘मनं अनस्सामा’’ति पदस्सत्थं वदति।

    Saraṇagamanavasenasāvakāti lokiyasaraṇagamanena sāvakā, lokuttarasaraṇagamanena pana sāvakattaṃ parato āgamissati, tañca pabbajitavasena vuccati, idha gahaṭṭhavasena, ubhayatthāpi saraṇagamanena sāvakattaṃ veditabbaṃ. Te hi paralokavajjabhayadassāvino kulaputtā, ācārakulaputtāpi tādisā bhavanti. Thokenāti iminā ‘‘manaṃ anassāmā’’ti padassatthaṃ vadati.

    २९०. उदाहरीयति उब्बेगपीतिवसेनाति, तथा वा उदाहरणं उदानं। तेनाह ‘‘उदाहारं उदाहरी’’ति। अस्स धम्मस्साति अस्स पटिपत्तिसद्धम्मपुब्बकस्स पटिवेधसद्धम्मस्स। सोति हत्थिपदोपमो हत्थिपदोपमभावेन वुच्‍चमानो धम्मो। एत्तावताति एत्तकेन परिब्बाजकेन वुत्तकथामग्गमत्तेन। कामं तेन वुत्तकथामग्गेनपि हत्थिपदोपमभावेन वुच्‍चमानो धम्मो परिपुण्णोव अरहत्तं पापेत्वा पवेदितत्ता, सो च खो सङ्खेपतो, न वित्थारतोति आह ‘‘न एत्तावता वित्थारेन परिपूरो होती’’ति। यदि यथा वित्थारेन हत्थिपदोपमो परिपूरो होति, तथा देसना आरद्धा, अथ कस्मा कुसलोति न वुत्तोति चोदना।

    290. Udāharīyati ubbegapītivasenāti, tathā vā udāharaṇaṃ udānaṃ. Tenāha ‘‘udāhāraṃ udāharī’’ti. Assa dhammassāti assa paṭipattisaddhammapubbakassa paṭivedhasaddhammassa. Soti hatthipadopamo hatthipadopamabhāvena vuccamāno dhammo. Ettāvatāti ettakena paribbājakena vuttakathāmaggamattena. Kāmaṃ tena vuttakathāmaggenapi hatthipadopamabhāvena vuccamāno dhammo paripuṇṇova arahattaṃ pāpetvā paveditattā, so ca kho saṅkhepato, na vitthāratoti āha ‘‘na ettāvatā vitthārena paripūro hotī’’ti. Yadi yathā vitthārena hatthipadopamo paripūro hoti, tathā desanā āraddhā, atha kasmā kusaloti na vuttoti codanā.

    २९१. आयामतोपीति पि-सद्देन उब्बेधेनपि रस्साति दस्सेति। नीचकाया हि ता होन्ति। उच्‍चाति उच्‍चका। निसेवनं, निसेवति एत्थाति वा निसेवितं। निसेवनञ्‍चेत्थ कण्डुयितविनोदनत्थं घंसनं। तेनाह ‘‘खन्धप्पदेसे घंसितट्ठान’’न्ति। उच्‍चाति अनीचा, उब्बेधवन्तियोति अत्थो। काळारिकाति विरळदन्ता, विसङ्गतदन्ताति अत्थो। तेनाह ‘‘दन्तान’’न्तिआदि। कळारतायाति विरळताय। आरञ्‍जितानीति रञ्‍जितानि, विलिखितानीति अत्थो। कणेरुतायाति कुटुमलसण्ठानताय। अयं वाति एत्थ वा-सद्दो संसयितनिच्छयत्थो यथा अञ्‍ञत्थापि ‘‘अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो’’तिआदीसु (दी॰ नि॰ १.१८१)।

    291.Āyāmatopīti pi-saddena ubbedhenapi rassāti dasseti. Nīcakāyā hi tā honti. Uccāti uccakā. Nisevanaṃ, nisevati etthāti vā nisevitaṃ. Nisevanañcettha kaṇḍuyitavinodanatthaṃ ghaṃsanaṃ. Tenāha ‘‘khandhappadese ghaṃsitaṭṭhāna’’nti. Uccāti anīcā, ubbedhavantiyoti attho. Kāḷārikāti viraḷadantā, visaṅgatadantāti attho. Tenāha ‘‘dantāna’’ntiādi. Kaḷāratāyāti viraḷatāya. Ārañjitānīti rañjitāni, vilikhitānīti attho. Kaṇerutāyāti kuṭumalasaṇṭhānatāya. Ayaṃ vāti ettha -saddo saṃsayitanicchayattho yathā aññatthāpi ‘‘ayaṃ vā imesaṃ samaṇabrāhmaṇānaṃ sabbabālo sabbamūḷho’’tiādīsu (dī. ni. 1.181).

    नागवनं वियाति महाहत्थिनो वामनिकादीनञ्‍च पददस्सनट्ठानभूतं नागवनं विय। आदितो पट्ठाय याव नीवरणप्पहाना धम्मदेसना तथागतस्स बाहिरपरिब्बाजकादीनञ्‍च पददस्सनभावतो। आदितो पट्ठायाति च ‘‘तं सुणाही’’ति पदतो पट्ठाय। कुसलो नागवनिको विय योगावचरो परियेसनवसेन पमाणग्गहणतो। मत्थके ठत्वाति इमस्स सुत्तस्स परियोसाने ठत्वा। इमस्मिम्पि ठानेति ‘‘एवमेव खो ब्राह्मणा’’तिआदिना उपमेय्यस्स अत्थस्स उपञ्‍ञासनट्ठानेपि।

    Nāgavanaṃviyāti mahāhatthino vāmanikādīnañca padadassanaṭṭhānabhūtaṃ nāgavanaṃ viya. Ādito paṭṭhāya yāva nīvaraṇappahānā dhammadesanā tathāgatassa bāhiraparibbājakādīnañca padadassanabhāvato. Ādito paṭṭhāyāti ca ‘‘taṃ suṇāhī’’ti padato paṭṭhāya. Kusalo nāgavaniko viya yogāvacaro pariyesanavasena pamāṇaggahaṇato. Matthake ṭhatvāti imassa suttassa pariyosāne ṭhatvā. Imasmimpi ṭhāneti ‘‘evameva kho brāhmaṇā’’tiādinā upameyyassa atthassa upaññāsanaṭṭhānepi.

    स्वायन्ति (दी॰ नि॰ टी॰ १.१९०) इध-सद्दमत्तं गण्हाति, न यथाविसेसितब्बं इध-सद्दं। तथा हि वक्खति ‘‘कत्थचि पदपूरणमत्तमेवा’’ति। लोकं उपादाय वुच्‍चति लोक-सद्देन समानाधिकरणभावेन वुत्तत्ता। सेसपदद्वये पन सद्दन्तरसन्‍निधानमत्तेन तं तं उपादाय वुत्तता दट्ठब्बा। ओकासन्ति कञ्‍चि पदेसं इन्दसालगुहाय अधिप्पेतत्ता। पदपूरणमत्तमेव ओकासापदिसनस्सपि असम्भवतो।

    Svāyanti (dī. ni. ṭī. 1.190) idha-saddamattaṃ gaṇhāti, na yathāvisesitabbaṃ idha-saddaṃ. Tathā hi vakkhati ‘‘katthaci padapūraṇamattamevā’’ti. Lokaṃ upādāya vuccati loka-saddena samānādhikaraṇabhāvena vuttattā. Sesapadadvaye pana saddantarasannidhānamattena taṃ taṃ upādāya vuttatā daṭṭhabbā. Okāsanti kañci padesaṃ indasālaguhāya adhippetattā. Padapūraṇamattameva okāsāpadisanassapi asambhavato.

    तथागत-सद्दादीनं अत्थविसेसो मूलपरियायट्ठकथा(म॰ नि॰ अट्ठ॰ १.१२) विसुद्धिमग्गसंवण्णनासु वुत्तो एव। तथागतस्स सत्तनिकायन्तोगधताय ‘‘इध पन सत्तलोको अधिप्पेतो’’ति वत्वा तत्थायं यस्मिं सत्तनिकाये, यस्मिञ्‍च ओकासे उप्पज्‍जति, तं दस्सेतुं ‘‘सत्तलोके उप्पज्‍जमानोपि चा’’तिआदि वुत्तं। तत्थ इमस्मिंयेव चक्‍कवाळेति इमिस्सा एव लोकधातुया। ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धो अपुब्बं अचरिमं उप्पज्‍जेय्यु’’न्ति (दी॰ नि॰ ३.१६१; म॰ नि॰ ३.१२९; अ॰ नि॰ १.२७८; नेत्ति॰ ५७; मि॰ प॰ ५.१.१) एत्थ जातिखेत्तभूता दससहस्सिलोकधातु ‘‘एकिस्सा लोकधातुया’’ति वुत्ता। इध पन इमंयेव लोकधातुं सन्धाय ‘‘इमस्मिंयेव चक्‍कवाळे’’ति वुत्तं। तिस्सो हि सङ्गीतियो आरुळ्हे तेपिटके बुद्धवचने विसयखेत्तं आणाखेत्तं जातिखेत्तन्ति तिविधे खेत्ते ठपेत्वा इमं चक्‍कवाळं अञ्‍ञस्मिं चक्‍कवाळे बुद्धा उप्पज्‍जन्तीति सुत्तं नत्थि, न उप्पज्‍जन्तीति पन अत्थि। कथं? ‘‘न मे आचरियो अत्थि, सदिसो मे न विज्‍जति (म॰ नि॰ १.२८५; २.३४१; महाव॰ ११; कथा॰ ४०५; मि॰ प॰ ४.५.११), एकोम्हि सम्मासम्बुद्धो’’ति (म॰ नि॰ १.२८५; २.३४१; कथा॰ ४०५; महाव॰ ११) एवमादीनि इमिस्सा लोकधातुया ठत्वा वदन्तेन भगवता – ‘‘किं पनावुसो, सारिपुत्त, अत्थेतरहि अञ्‍ञो समणो वा ब्राह्मणो वा भगवता समसमो सम्बोधियन्ति एवं पुट्ठाहं, भन्ते, नोति वदेय्य’’न्ति वत्वा तस्स कारणं दस्सेतुं – ‘‘अट्ठानमेतं अनवकासो, यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा’’ति इमं सुत्तं दस्सेन्तेन धम्मसेनापतिना च बुद्धानं उप्पत्तिट्ठानभूतं इमं लोकधातुं ठपेत्वा अञ्‍ञत्थ अनुप्पत्ति वुत्ता होतीति।

    Tathāgata-saddādīnaṃ atthaviseso mūlapariyāyaṭṭhakathā(ma. ni. aṭṭha. 1.12) visuddhimaggasaṃvaṇṇanāsu vutto eva. Tathāgatassa sattanikāyantogadhatāya ‘‘idha pana sattaloko adhippeto’’ti vatvā tatthāyaṃ yasmiṃ sattanikāye, yasmiñca okāse uppajjati, taṃ dassetuṃ ‘‘sattaloke uppajjamānopi cā’’tiādi vuttaṃ. Tattha imasmiṃyeva cakkavāḷeti imissā eva lokadhātuyā. ‘‘Aṭṭhānametaṃ, bhikkhave, anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddho apubbaṃ acarimaṃ uppajjeyyu’’nti (dī. ni. 3.161; ma. ni. 3.129; a. ni. 1.278; netti. 57; mi. pa. 5.1.1) ettha jātikhettabhūtā dasasahassilokadhātu ‘‘ekissā lokadhātuyā’’ti vuttā. Idha pana imaṃyeva lokadhātuṃ sandhāya ‘‘imasmiṃyeva cakkavāḷe’’ti vuttaṃ. Tisso hi saṅgītiyo āruḷhe tepiṭake buddhavacane visayakhettaṃ āṇākhettaṃ jātikhettanti tividhe khette ṭhapetvā imaṃ cakkavāḷaṃ aññasmiṃ cakkavāḷe buddhā uppajjantīti suttaṃ natthi, na uppajjantīti pana atthi. Kathaṃ? ‘‘Na me ācariyo atthi, sadiso me na vijjati (ma. ni. 1.285; 2.341; mahāva. 11; kathā. 405; mi. pa. 4.5.11), ekomhi sammāsambuddho’’ti (ma. ni. 1.285; 2.341; kathā. 405; mahāva. 11) evamādīni imissā lokadhātuyā ṭhatvā vadantena bhagavatā – ‘‘kiṃ panāvuso, sāriputta, atthetarahi añño samaṇo vā brāhmaṇo vā bhagavatā samasamo sambodhiyanti evaṃ puṭṭhāhaṃ, bhante, noti vadeyya’’nti vatvā tassa kāraṇaṃ dassetuṃ – ‘‘aṭṭhānametaṃ anavakāso, yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā’’ti imaṃ suttaṃ dassentena dhammasenāpatinā ca buddhānaṃ uppattiṭṭhānabhūtaṃ imaṃ lokadhātuṃ ṭhapetvā aññattha anuppatti vuttā hotīti.

    सुजातायातिआदिना वुत्तेसु चतूसु विकप्पेसु पठमो विकप्पो बुद्धभावाय आसन्‍नतरपटिपत्तिदस्सनवसेन वुत्तो। आसन्‍नतराय हि पटिपत्तियं ठितो ‘‘उप्पज्‍जती’’ति वुच्‍चति उप्पादस्स एकन्तिकत्ता, पगेव पटिपत्तिया मत्थके ठितो। दुतियो बुद्धभावावहपब्बज्‍जतो पट्ठाय आसन्‍नपटिपत्तिदस्सनवसेन, ततियो बुद्धकरधम्मपारिपूरितो पट्ठाय बुद्धभावाय पटिपत्तिदस्सनवसेन। न हि महासत्तानं तुसितभवूपपत्तितो पट्ठाय बोधिसम्भारसम्भरणं नाम अत्थि। चतुत्थो बुद्धकरधम्मसमारम्भतो पट्ठाय। बोधिया नियतभावापत्तितो पभुति हि विञ्‍ञूहि ‘‘बुद्धो उप्पज्‍जती’’ति वत्तुं सक्‍का उप्पादस्स एकन्तिकत्ता, यथा पन ‘‘तिट्ठन्ति पब्बता, सन्दन्ति नदियो’’ति तिट्ठनसन्दनकिरियानं अविच्छेदमुपादाय वत्तमानपयोगो, एवं उप्पादत्थाय पटिपज्‍जनकिरियाय अविच्छेदमुपादाय चतूसु विकप्पेसु ‘‘उप्पज्‍जति नामा’’ति वुत्तं। सब्बपठमं उप्पन्‍नभावन्ति सब्बेहि उपरि वुच्‍चमानेहि विसेसेहि पठमं तथागतस्स उप्पन्‍नतासङ्खातं अत्थिताविसेसं।

    Sujātāyātiādinā vuttesu catūsu vikappesu paṭhamo vikappo buddhabhāvāya āsannatarapaṭipattidassanavasena vutto. Āsannatarāya hi paṭipattiyaṃ ṭhito ‘‘uppajjatī’’ti vuccati uppādassa ekantikattā, pageva paṭipattiyā matthake ṭhito. Dutiyo buddhabhāvāvahapabbajjato paṭṭhāya āsannapaṭipattidassanavasena, tatiyo buddhakaradhammapāripūrito paṭṭhāya buddhabhāvāya paṭipattidassanavasena. Na hi mahāsattānaṃ tusitabhavūpapattito paṭṭhāya bodhisambhārasambharaṇaṃ nāma atthi. Catuttho buddhakaradhammasamārambhato paṭṭhāya. Bodhiyā niyatabhāvāpattito pabhuti hi viññūhi ‘‘buddho uppajjatī’’ti vattuṃ sakkā uppādassa ekantikattā, yathā pana ‘‘tiṭṭhanti pabbatā, sandanti nadiyo’’ti tiṭṭhanasandanakiriyānaṃ avicchedamupādāya vattamānapayogo, evaṃ uppādatthāya paṭipajjanakiriyāya avicchedamupādāya catūsu vikappesu ‘‘uppajjati nāmā’’ti vuttaṃ. Sabbapaṭhamaṃ uppannabhāvanti sabbehi upari vuccamānehi visesehi paṭhamaṃ tathāgatassa uppannatāsaṅkhātaṃ atthitāvisesaṃ.

    सो भगवाति (अ॰ नि॰ टी॰ २.३.६४) यो ‘‘तथागतो अरह’’न्तिआदिना कित्तितगुणो, सो भगवा। इमं लोकन्ति नयिदं महाजनस्स सम्मुखामत्तं लोकं सन्धाय वुत्तं, अथ खो अनवसेसं परियादायाति दस्सेतुं ‘‘सदेवक’’न्तिआदि वुत्तं। तेनाह ‘‘इदानि वत्तब्बं निदस्सेती’’ति। पजातत्ताति यथासकं कम्मकिलेसेहि निब्बत्तत्ता। पञ्‍चकामावचरदेवग्गहणं पारिसेसञायेन इतरेसं पदन्तरेहि सङ्गहितत्ता। सदेवकन्ति च अवयवेन विग्गहो समुदायो समासत्थो। छट्ठकामावचरदेवग्गहणं पच्‍चासत्तिञायेन। तत्थ हि सो जातो तन्‍निवासी च। ब्रह्मकायिकादिब्रह्मग्गहणन्ति एत्थापि एसेव नयो। पच्‍चत्थिकपच्‍चामित्तसमणब्राह्मणग्गहणन्ति निदस्सनमत्तमेतं अपच्‍चत्थिकानं असमिताबाहितपापानञ्‍च समणब्राह्मणानं सस्समणब्राह्मणिवचनेन गहितत्ता। कामं ‘‘सदेवक’’न्तिआदिविसेसनानं वसेन सत्तविसयो लोक-सद्दोति विञ्‍ञायति तुल्ययोगविसयत्ता तेसं, ‘‘सलोमको सपक्खको’’तिआदीसु पन अतुल्ययोगेपि अयं समासो लब्भतीति ब्यभिचारदस्सनतो पजागहणन्ति आह ‘‘पजावचनेन सत्तलोकग्गहण’’न्ति।

    So bhagavāti (a. ni. ṭī. 2.3.64) yo ‘‘tathāgato araha’’ntiādinā kittitaguṇo, so bhagavā. Imaṃ lokanti nayidaṃ mahājanassa sammukhāmattaṃ lokaṃ sandhāya vuttaṃ, atha kho anavasesaṃ pariyādāyāti dassetuṃ ‘‘sadevaka’’ntiādi vuttaṃ. Tenāha ‘‘idāni vattabbaṃ nidassetī’’ti. Pajātattāti yathāsakaṃ kammakilesehi nibbattattā. Pañcakāmāvacaradevaggahaṇaṃ pārisesañāyena itaresaṃ padantarehi saṅgahitattā. Sadevakanti ca avayavena viggaho samudāyo samāsattho. Chaṭṭhakāmāvacaradevaggahaṇaṃ paccāsattiñāyena. Tattha hi so jāto tannivāsī ca. Brahmakāyikādibrahmaggahaṇanti etthāpi eseva nayo. Paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇanti nidassanamattametaṃ apaccatthikānaṃ asamitābāhitapāpānañca samaṇabrāhmaṇānaṃ sassamaṇabrāhmaṇivacanena gahitattā. Kāmaṃ ‘‘sadevaka’’ntiādivisesanānaṃ vasena sattavisayo loka-saddoti viññāyati tulyayogavisayattā tesaṃ, ‘‘salomako sapakkhako’’tiādīsu pana atulyayogepi ayaṃ samāso labbhatīti byabhicāradassanato pajāgahaṇanti āha ‘‘pajāvacanena sattalokaggahaṇa’’nti.

    अरूपिनो सत्ता अत्तनो आनेञ्‍जविहारेन विहरन्ता ‘‘दिब्बन्तीति देवा’’ति इमं निब्बचनं लभन्तीति आह ‘‘सदेवकग्गहणेन अरूपावचरदेवलोको गहितो’’ति। तेनेवाह ‘‘आकासानञ्‍चायतनूपगानं देवानं सहब्यत’’न्ति (अ॰ नि॰ ३.११७)। समारकग्गहणेन छकामावचरदेवलोको गहितो तस्स सविसेसं मारस्स वसे वत्तनतो। रूपी ब्रह्मलोको गहितो अरूपीब्रह्मलोकस्स विसुं गहितत्ता। चतुपरिसवसेनाति खत्तियादिचतुपरिसवसेन। इतरा पन चतस्सो परिसा समारकादिग्गहणेन गहिता एवाति। अवसेससब्बसत्तलोको नागगरुळादिभेदो।

    Arūpino sattā attano āneñjavihārena viharantā ‘‘dibbantīti devā’’ti imaṃ nibbacanaṃ labhantīti āha ‘‘sadevakaggahaṇena arūpāvacaradevaloko gahito’’ti. Tenevāha ‘‘ākāsānañcāyatanūpagānaṃ devānaṃ sahabyata’’nti (a. ni. 3.117). Samārakaggahaṇena chakāmāvacaradevaloko gahito tassa savisesaṃ mārassa vase vattanato. Rūpī brahmaloko gahito arūpībrahmalokassa visuṃ gahitattā. Catuparisavasenāti khattiyādicatuparisavasena. Itarā pana catasso parisā samārakādiggahaṇena gahitā evāti. Avasesasabbasattaloko nāgagaruḷādibhedo.

    एत्तावता भागसो लोकं गहेत्वा योजनं दस्सेत्वा इदानि तेन तेन विसेसेन अभागसोव लोकं गहेत्वा योजनं दस्सेतुं ‘‘अपिचेत्था’’तिआदि वुत्तं। तत्थ उक्‍कट्ठपरिच्छेदतोति उक्‍कंसगभिविजाननेन। पञ्‍चसु हि गतीसु देवलोकोव सेट्ठो। तत्थापि अरूपिनो ‘‘दूरसमुस्सारितकिलेसदुक्खताय, सन्तपणीतआनेञ्‍जविहारसमङ्गिताय, अतिविय दीघायुकताया’’ति एवमादीहि विसेसेहि अतिविय इतरेहि उक्‍कट्ठा। ब्रह्मा महानुभावोतिआदिं दससहस्सियं महाब्रह्मुनो वसेन वदति। ‘‘उक्‍कट्ठपरिच्छेदतो’’ति हि वुत्तं। अनुत्तरन्ति सेट्ठं नवलोकुत्तरं। भावानुक्‍कमो भाववसेन परेसं अज्झासयवसेन ‘‘सदेवक’’न्तिआदीनं पदानं अनुक्‍कमो। तीहाकारेहीति देवमारब्रह्मसहिततासङ्खातेहि तीहि पकारेहि। तीसु पदेसूति ‘‘सदेवक’’न्तिआदीसु तीसु पदेसु। तेन तेनाकारेनाति सदेवकत्तादिना तेन तेन पकारेन। तेधातुकमेव परियादिन्‍नन्ति पोराणा पनाहूति योजना।

    Ettāvatā bhāgaso lokaṃ gahetvā yojanaṃ dassetvā idāni tena tena visesena abhāgasova lokaṃ gahetvā yojanaṃ dassetuṃ ‘‘apicetthā’’tiādi vuttaṃ. Tattha ukkaṭṭhaparicchedatoti ukkaṃsagabhivijānanena. Pañcasu hi gatīsu devalokova seṭṭho. Tatthāpi arūpino ‘‘dūrasamussāritakilesadukkhatāya, santapaṇītaāneñjavihārasamaṅgitāya, ativiya dīghāyukatāyā’’ti evamādīhi visesehi ativiya itarehi ukkaṭṭhā. Brahmā mahānubhāvotiādiṃ dasasahassiyaṃ mahābrahmuno vasena vadati. ‘‘Ukkaṭṭhaparicchedato’’ti hi vuttaṃ. Anuttaranti seṭṭhaṃ navalokuttaraṃ. Bhāvānukkamo bhāvavasena paresaṃ ajjhāsayavasena ‘‘sadevaka’’ntiādīnaṃ padānaṃ anukkamo. Tīhākārehīti devamārabrahmasahitatāsaṅkhātehi tīhi pakārehi. Tīsu padesūti ‘‘sadevaka’’ntiādīsu tīsu padesu. Tena tenākārenāti sadevakattādinā tena tena pakārena. Tedhātukameva pariyādinnanti porāṇā panāhūti yojanā.

    अभिञ्‍ञाति य-कारलोपेनायं निद्देसो, अभिजानित्वाति अयमेत्थ अत्थोति आह ‘‘अभिञ्‍ञाय, अधिकेन ञाणेन ञत्वा’’ति। अनुमानादिपटिक्खेपोति अनुमानउपमानअत्थापत्तिआदिपटिक्खेपो एकप्पमाणत्ता। सब्बत्थ अप्पटिहतञाणाचारताय हि सब्बपच्‍चक्खा बुद्धा भगवन्तो। अनुत्तरं विवेकसुखन्ति फलसमापत्तिसुखं। तेन वीतिमिस्सापि कदाचि भगवतो धम्मदेसना होतीति आह ‘‘हित्वापी’’ति। भगवा हि धम्मं देसेन्तो यस्मिं खणे परिसा साधुकारं वा देति, यथासुतं वा धम्मं पच्‍चवेक्खति, तं खणं पुब्बभागेन परिच्छिन्दित्वा फलसमापत्तिं समापज्‍जति, यथापरिच्छेदञ्‍च समापत्तितो वुट्ठाय ठितट्ठानतो पट्ठाय धम्मं देसेति।

    Abhiññāti ya-kāralopenāyaṃ niddeso, abhijānitvāti ayamettha atthoti āha ‘‘abhiññāya, adhikena ñāṇena ñatvā’’ti. Anumānādipaṭikkhepoti anumānaupamānaatthāpattiādipaṭikkhepo ekappamāṇattā. Sabbattha appaṭihatañāṇācāratāya hi sabbapaccakkhā buddhā bhagavanto. Anuttaraṃ vivekasukhanti phalasamāpattisukhaṃ. Tena vītimissāpi kadāci bhagavato dhammadesanā hotīti āha ‘‘hitvāpī’’ti. Bhagavā hi dhammaṃ desento yasmiṃ khaṇe parisā sādhukāraṃ vā deti, yathāsutaṃ vā dhammaṃ paccavekkhati, taṃ khaṇaṃ pubbabhāgena paricchinditvā phalasamāpattiṃ samāpajjati, yathāparicchedañca samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti.

    देसकायत्तेन आणादिविधिना अतिसज्‍जनं पबोधनं देसनाति सा परियत्तिधम्मवसेन वेदितब्बाति आह ‘‘देसनाय ताव चतुप्पदिकायपि गाथाया’’तिआदि। सासितब्बपुग्गलगतेन यथापराधादिसासितब्बभावेन अनुसासनं तदङ्गविनयादिवसेन विनयनं सासनन्ति तं पटिपत्तिधम्मवसेन वेदितब्बन्ति आह ‘‘सीलसमाधिविपस्सना’’तिआदि। कुसलानन्ति मग्गकुसलानं, कुसलानन्ति वा अनवज्‍जानं। तेन फलधम्मानम्पि सङ्गहो सिद्धो होति। आदिभावो सीलदिट्ठीनं तम्मूलकत्ता उत्तरिमनुस्सधम्मानं। तस्मिं तस्मिं अत्थे कथावधिसद्दप्पबन्धो गाथावसेन सुत्तवसेन च ववत्थितो परियत्तिधम्मो, यो इधेव ‘‘देसना’’ति वुत्तो। तस्स पन अत्थो विसेसेन सीलादि एवाति आह ‘‘भगवा हि धम्मं देसेन्तो…पे॰… निब्बानं दस्सेती’’ति। तत्थ सीलं दस्सेत्वाति सीलग्गहणेन ससम्भारं सीलं गहितं। तथा मग्गग्गहणेन ससम्भारो मग्गोति तदुभयेन अनवसेसतो परियत्तिअत्थं परियादियति। तेनाति सीलादिदस्सनेन। अत्थवसेन हि इध देसनाय आदिकल्याणादिभावो अधिप्पेतो। कथिकसण्ठितीति कथिकस्स सण्ठानं कथनवसेन समवट्ठानं।

    Desakāyattena āṇādividhinā atisajjanaṃ pabodhanaṃ desanāti sā pariyattidhammavasena veditabbāti āha ‘‘desanāya tāva catuppadikāyapi gāthāyā’’tiādi. Sāsitabbapuggalagatena yathāparādhādisāsitabbabhāvena anusāsanaṃ tadaṅgavinayādivasena vinayanaṃ sāsananti taṃ paṭipattidhammavasena veditabbanti āha ‘‘sīlasamādhivipassanā’’tiādi. Kusalānanti maggakusalānaṃ, kusalānanti vā anavajjānaṃ. Tena phaladhammānampi saṅgaho siddho hoti. Ādibhāvo sīladiṭṭhīnaṃ tammūlakattā uttarimanussadhammānaṃ. Tasmiṃ tasmiṃ atthe kathāvadhisaddappabandho gāthāvasena suttavasena ca vavatthito pariyattidhammo, yo idheva ‘‘desanā’’ti vutto. Tassa pana attho visesena sīlādi evāti āha ‘‘bhagavā hi dhammaṃ desento…pe… nibbānaṃ dassetī’’ti. Tattha sīlaṃ dassetvāti sīlaggahaṇena sasambhāraṃ sīlaṃ gahitaṃ. Tathā maggaggahaṇena sasambhāro maggoti tadubhayena anavasesato pariyattiatthaṃ pariyādiyati. Tenāti sīlādidassanena. Atthavasena hi idha desanāya ādikalyāṇādibhāvo adhippeto. Kathikasaṇṭhitīti kathikassa saṇṭhānaṃ kathanavasena samavaṭṭhānaṃ.

    न सो सात्थं देसेति निय्यानत्थविरहतो तस्सा देसनाय। एकब्यञ्‍जनादियुत्ता वाति सिथिलादिभेदेसु ब्यञ्‍जनेसु एकप्पकारेनेव, द्विप्पकारेनेव वा ब्यञ्‍जनेन युत्ता वा दमिळभासा विय। सब्बत्थ निरोट्ठं कत्वा वत्तब्बताय सब्बनिरोट्ठब्यञ्‍जना वा किरातभासा विय। सब्बत्थेव विस्सज्‍जनीययुत्तताय सब्बविस्सट्ठब्यञ्‍जना वा यवनभासा विय। सब्बत्थेव सानुसारताय सब्बनिग्गहितब्यञ्‍जना वा पारसिकादिमिलक्खभासा विय। सब्बापेसा एकदेसब्यञ्‍जनवसेनेव पवत्तिया अपरिपुण्णब्यञ्‍जनाति कत्वा ‘‘अब्यञ्‍जना’’ति वुत्ता। अमक्खेत्वाति अपलिच्छेत्वा अविनासेत्वा, अहापेत्वाति वा अत्थो।

    Na so sātthaṃ deseti niyyānatthavirahato tassā desanāya. Ekabyañjanādiyuttā vāti sithilādibhedesu byañjanesu ekappakāreneva, dvippakāreneva vā byañjanena yuttā vā damiḷabhāsā viya. Sabbattha niroṭṭhaṃ katvā vattabbatāya sabbaniroṭṭhabyañjanā vā kirātabhāsā viya. Sabbattheva vissajjanīyayuttatāya sabbavissaṭṭhabyañjanā vā yavanabhāsā viya. Sabbattheva sānusāratāya sabbaniggahitabyañjanā vā pārasikādimilakkhabhāsā viya. Sabbāpesā ekadesabyañjanavaseneva pavattiyā aparipuṇṇabyañjanāti katvā ‘‘abyañjanā’’ti vuttā. Amakkhetvāti apalicchetvā avināsetvā, ahāpetvāti vā attho.

    भगवा यमत्थं ञापेतुं एकगाथम्पि एकवाक्यम्पि देसेति, तमत्थं ताय देसनाय सब्बसो परिपुण्णमेव कत्वा देसेति, एवं सब्बत्थाति आह ‘‘एकदेसनापि अपरिपुण्णा नत्थी’’ति। उल्‍लुम्पनसभावसण्ठितेनाति संकिलेसपक्खतो वट्टदुक्खतो च उद्धरणसभावावट्ठितेन चित्तेन। तस्माति यस्मा सिक्खात्तयसङ्गहं सकलं सासनं इध ‘‘ब्रह्मचरिय’’न्ति अधिप्पेतं, तस्मा। ब्रह्मचरियन्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो ‘‘सो धम्मं देसेति…पे॰… पकासेतीति एवमेत्थ अत्थो दट्ठब्बो’’ति आह।

    Bhagavā yamatthaṃ ñāpetuṃ ekagāthampi ekavākyampi deseti, tamatthaṃ tāya desanāya sabbaso paripuṇṇameva katvā deseti, evaṃ sabbatthāti āha ‘‘ekadesanāpi aparipuṇṇā natthī’’ti. Ullumpanasabhāvasaṇṭhitenāti saṃkilesapakkhato vaṭṭadukkhato ca uddharaṇasabhāvāvaṭṭhitena cittena. Tasmāti yasmā sikkhāttayasaṅgahaṃ sakalaṃ sāsanaṃ idha ‘‘brahmacariya’’nti adhippetaṃ, tasmā. Brahmacariyanti iminā samānādhikaraṇāni sabbapadāni yojetvā atthaṃ dassento ‘‘so dhammaṃ deseti…pe… pakāsetīti evamettha attho daṭṭhabbo’’ti āha.

    दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मान जातिकस्साति आह ‘‘निहतमानत्ता’’ति। उस्सन्‍नत्ताति बहुलभावतो। भोगारोग्यादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवट्ठानतो’ न तथा कुलविज्‍जामदाति खत्तियब्राह्मणकुलीनानं पब्बजितानम्पि जातिविज्‍जा निस्साय मानजप्पनं दुप्पजहन्ति आह ‘‘येभुय्येन हि…पे॰… मानं करोन्ती’’ति । विजातितायाति निहीनजातिताय। पतिट्ठातुं न सक्‍कोन्तीति सुविसुद्धिं कत्वा सीलं रक्खितुं न सक्‍कोन्ति। सीलवसेन हि सासने पतिट्ठाति। पतिट्ठातुन्ति वा सच्‍चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं। येभुय्येन हि उपनिस्सयसम्पन्‍ना सुजाता एव होन्ति, न दुज्‍जाता।

    Dūrasamussāritamānasseva sāsane sammāpaṭipatti sambhavati, na māna jātikassāti āha ‘‘nihatamānattā’’ti. Ussannattāti bahulabhāvato. Bhogārogyādivatthukā madā suppaheyyā honti nimittassa anavaṭṭhānato’ na tathā kulavijjāmadāti khattiyabrāhmaṇakulīnānaṃ pabbajitānampi jātivijjā nissāya mānajappanaṃ duppajahanti āha ‘‘yebhuyyena hi…pe… mānaṃ karontī’’ti . Vijātitāyāti nihīnajātitāya. Patiṭṭhātuṃ na sakkontīti suvisuddhiṃ katvā sīlaṃ rakkhituṃ na sakkonti. Sīlavasena hi sāsane patiṭṭhāti. Patiṭṭhātunti vā saccapaṭivedhena lokuttarāya patiṭṭhāya patiṭṭhātuṃ. Yebhuyyena hi upanissayasampannā sujātā eva honti, na dujjātā.

    परिसुद्धन्ति रागादीनं अच्‍चन्तमेव पहानदीपनतो निरुपक्‍किलेसताय सब्बसो विसुद्धं। सद्धं पटिलभतीति पोथुज्‍जनिकसद्धावसेन सद्दहति। विञ्‍ञुजातिकानञ्हि धम्मसम्पत्तिगहणपुब्बिका सद्धासिद्धि धम्मपमाणधम्मप्पसन्‍नभावतो। जायम्पतिका वसन्तीति कामं ‘‘जायम्पतिका’’ति वुत्ते घरसामिकघरसामिनिवसेन द्विन्‍नंयेव गहणं विञ्‍ञायति। यस्स पन पुरिसस्स अनेका पजापतियो होन्ति, तत्थ किं वत्तब्बं? एकायपि ताय वासो सम्बाधोति दस्सनत्थं ‘‘द्वे’’ति वुत्तं। रागादिना सकिञ्‍चनट्ठेन, खेत्तवत्थुआदिना सपलिबोधट्ठेन। रागरजादीनं आगमनपथतापि उप्पज्‍जनट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्‍जनमेव नानं। अलग्गनट्ठेनाति असज्‍जनट्ठेन अप्पटिबद्धभावेन। एवं अकुसलकुसलप्पवत्तीनं ठानभावेन घरावासपब्बज्‍जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानठानभावेन तेसं तं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं।

    Parisuddhanti rāgādīnaṃ accantameva pahānadīpanato nirupakkilesatāya sabbaso visuddhaṃ. Saddhaṃ paṭilabhatīti pothujjanikasaddhāvasena saddahati. Viññujātikānañhi dhammasampattigahaṇapubbikā saddhāsiddhi dhammapamāṇadhammappasannabhāvato. Jāyampatikā vasantīti kāmaṃ ‘‘jāyampatikā’’ti vutte gharasāmikagharasāminivasena dvinnaṃyeva gahaṇaṃ viññāyati. Yassa pana purisassa anekā pajāpatiyo honti, tattha kiṃ vattabbaṃ? Ekāyapi tāya vāso sambādhoti dassanatthaṃ ‘‘dve’’ti vuttaṃ. Rāgādinā sakiñcanaṭṭhena, khettavatthuādinā sapalibodhaṭṭhena. Rāgarajādīnaṃ āgamanapathatāpi uppajjanaṭṭhānatā evāti dvepi vaṇṇanā ekatthā, byañjanameva nānaṃ. Alagganaṭṭhenāti asajjanaṭṭhena appaṭibaddhabhāvena. Evaṃ akusalakusalappavattīnaṃ ṭhānabhāvena gharāvāsapabbajjānaṃ sambādhabbhokāsataṃ dassetvā idāni kusalappavattiyā eva aṭṭhānaṭhānabhāvena tesaṃ taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ.

    सङ्खेपकथाति विसुं विसुं पदुद्धारं अकत्वा सङ्खेपतो अत्थवण्णना। एकम्पि दिवसन्ति एकदिवसमत्तम्पि। अखण्डं कत्वाति दुक्‍कटमत्तस्सपि अनापज्‍जनेन अखण्डितं कत्वा। किलेसमलेन अमलीनन्ति तण्हासंकिलेसादिवसेन असंकिलिट्ठं कत्वा। परिदहित्वाति निवासेत्वा चेव पारुपित्वा च। अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्ढिआवहं अगारस्स हितं। भोगक्खन्धोति भोगरासि भोगसमुदायो। आबन्धनट्ठेनाति ‘‘पुत्तो नत्ता’’तिआदिना पेमवसेन सपरिच्छेदं सम्बन्धनट्ठेन। ‘‘अम्हाकमेते’’ति ञायन्तीति ञाती। पितामहपितुपुत्तादिवसेन परिवत्तनट्ठेन परिवट्टो

    Saṅkhepakathāti visuṃ visuṃ paduddhāraṃ akatvā saṅkhepato atthavaṇṇanā. Ekampi divasanti ekadivasamattampi. Akhaṇḍaṃ katvāti dukkaṭamattassapi anāpajjanena akhaṇḍitaṃ katvā. Kilesamalena amalīnanti taṇhāsaṃkilesādivasena asaṃkiliṭṭhaṃ katvā. Paridahitvāti nivāsetvā ceva pārupitvā ca. Agāravāso agāraṃ uttarapadalopena, tassa vaḍḍhiāvahaṃ agārassa hitaṃ. Bhogakkhandhoti bhogarāsi bhogasamudāyo. Ābandhanaṭṭhenāti ‘‘putto nattā’’tiādinā pemavasena saparicchedaṃ sambandhanaṭṭhena. ‘‘Amhākamete’’ti ñāyantīti ñātī. Pitāmahapituputtādivasena parivattanaṭṭhena parivaṭṭo.

    २९२. सामञ्‍ञवाचीपि सिक्खा-सद्दो साजीव-सद्दसन्‍निधानतो उपरि वुच्‍चमानविसेसापेक्खाय च विसेसनिविट्ठोव होतीति वुत्तं ‘‘या भिक्खूनं अधिसीलसङ्खाता सिक्खा’’ति। सिक्खितब्बट्ठेन सिक्खा। सह आजीवन्ति एत्थाति साजीवो। सिक्खनभावेनाति सिक्खाय साजीवे च सिक्खनभावेन। सिक्खं परिपूरेन्तोति सीलसंवरं परिपूरेन्तो। साजीवञ्‍च अवीतिक्‍कमन्तोति – ‘‘नामकायो पदकायो निरुत्तिकायो ब्यञ्‍जनकायो’’ति (पारा॰ अट्ठ॰ ३९) वुत्तसिक्खापदं भगवतो वचनं अवीतिक्‍कमन्तो हुत्वाति अत्थो। इदमेव च द्वयं ‘‘सिक्खन’’न्ति वुत्तं। तत्थ साजीवानतिक्‍कमो सिक्खापारिपूरिया पच्‍चयो। ततो हि याव मग्गा सिक्खापारिपूरी होतीति।

    292. Sāmaññavācīpi sikkhā-saddo sājīva-saddasannidhānato upari vuccamānavisesāpekkhāya ca visesaniviṭṭhova hotīti vuttaṃ ‘‘yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā’’ti. Sikkhitabbaṭṭhena sikkhā. Saha ājīvanti etthāti sājīvo. Sikkhanabhāvenāti sikkhāya sājīve ca sikkhanabhāvena. Sikkhaṃ paripūrentoti sīlasaṃvaraṃ paripūrento. Sājīvañca avītikkamantoti – ‘‘nāmakāyo padakāyo niruttikāyo byañjanakāyo’’ti (pārā. aṭṭha. 39) vuttasikkhāpadaṃ bhagavato vacanaṃ avītikkamanto hutvāti attho. Idameva ca dvayaṃ ‘‘sikkhana’’nti vuttaṃ. Tattha sājīvānatikkamo sikkhāpāripūriyā paccayo. Tato hi yāva maggā sikkhāpāripūrī hotīti.

    पजहित्वाति समादानवसेन परिच्‍चजित्वा। पहीनकालतो पट्ठाय…पे॰… विरतोवाति एतेन पहानस्स विरतिया च समानकालतं दस्सेति । यदि एवं ‘‘पहाया’’ति कथं पुरिमकालनिद्देसोति? तथा गहेतब्बतं उपादाय। धम्मानञ्हि पच्‍चयपच्‍चयुप्पन्‍नभावे अपेक्खिते सहजातानम्पि पच्‍चयपच्‍चयुप्पन्‍नभावेन गहणं पुरिमपच्छिमभावेनेव होतीति गहणपवत्तिआकारवसेन पच्‍चयभूतेसु हिरोत्तप्पञाणादीसु पहानकिरियाय पुरिमकालवोहारो, पच्‍चयुप्पन्‍नासु च विरतीसु विरमणकिरियाय अपरकालवोहारो च होतीति ‘‘पहाय पटिविरतो होती’’ति वुत्तं। पहायाति वा समादानकालवसेन वुत्तं, पच्छा वीतिक्‍कमितब्बवत्थुसमायोगवसेन पटिविरतोति। पहायाति वा –

    Pajahitvāti samādānavasena pariccajitvā. Pahīnakālato paṭṭhāya…pe… viratovāti etena pahānassa viratiyā ca samānakālataṃ dasseti . Yadi evaṃ ‘‘pahāyā’’ti kathaṃ purimakālaniddesoti? Tathā gahetabbataṃ upādāya. Dhammānañhi paccayapaccayuppannabhāve apekkhite sahajātānampi paccayapaccayuppannabhāvena gahaṇaṃ purimapacchimabhāveneva hotīti gahaṇapavattiākāravasena paccayabhūtesu hirottappañāṇādīsu pahānakiriyāya purimakālavohāro, paccayuppannāsu ca viratīsu viramaṇakiriyāya aparakālavohāro ca hotīti ‘‘pahāya paṭivirato hotī’’ti vuttaṃ. Pahāyāti vā samādānakālavasena vuttaṃ, pacchā vītikkamitabbavatthusamāyogavasena paṭiviratoti. Pahāyāti vā –

    ‘‘निहन्त्वान तमोखन्धं, उदितोयं दिवाकरो।

    ‘‘Nihantvāna tamokhandhaṃ, uditoyaṃ divākaro;

    वण्णपभाय भासेति, ओभासेत्वा समुग्गतो’’ति च॥ (विसुद्धि॰ महाटी॰ २.५७८) –

    Vaṇṇapabhāya bhāseti, obhāsetvā samuggato’’ti ca. (visuddhi. mahāṭī. 2.578) –

    एवमादीसु विय समानकालवसेन वेदितब्बो। अथ वा पाणो अतिपातीयति एतेनाति पाणातिपातो, पाणघातहेतुभूतो अहिरिकानोत्तप्पदोसमोहविहिं सादिको चेतनापधानो संकिलेसधम्मो, तं समादानवसेन पहाय। ततो…पे॰… विरतोव होतीति अवधारणेन तस्सा विरतिया कालादिवसेन अपरियन्ततं दस्सेति। यथा हि अञ्‍ञे समादिन्‍नविरतिकापि अनवट्ठितचित्तताय लाभजीविकादिहेतु समादानं भिन्दन्तेव, न एवमयं। अयं पन पहीनकालतो पट्ठाय ओरतो विरतोति। अदिन्‍नादानं पहायातिआदीसुपि इमिना नयेन अत्थो वेदितब्बो।

    Evamādīsu viya samānakālavasena veditabbo. Atha vā pāṇo atipātīyati etenāti pāṇātipāto, pāṇaghātahetubhūto ahirikānottappadosamohavihiṃ sādiko cetanāpadhāno saṃkilesadhammo, taṃ samādānavasena pahāya. Tato…pe… viratova hotīti avadhāraṇena tassā viratiyā kālādivasena apariyantataṃ dasseti. Yathā hi aññe samādinnaviratikāpi anavaṭṭhitacittatāya lābhajīvikādihetu samādānaṃ bhindanteva, na evamayaṃ. Ayaṃ pana pahīnakālato paṭṭhāya orato viratoti. Adinnādānaṃ pahāyātiādīsupi iminā nayena attho veditabbo.

    दण्डनं दण्डनिपातनं दण्डो। मुग्गरादिपहरणविसेसोपि इध पहरणविसेसोति अधिप्पेतो। तेनाह ‘‘ठपेत्वा दण्डं सब्बम्पि अवसेसं उपकरण’’न्ति। दण्डनसङ्खातस्स परविहेठनस्स परिवज्‍जितभावदीपनत्थं दण्डसत्थानं निक्खेपवचनन्ति आह ‘‘परूपघातत्थाया’’तिआदि। विहिंसनभावतोति विबाधनभावतो। लज्‍जीति एत्थ वुत्तलज्‍जाय ओत्तप्पम्पि वुत्तन्ति दट्ठब्बं। न हि पापजिगुच्छनपापुत्तासरहितं, पापभयं वा अलज्‍जनं अत्थि। यस्स वा धम्मगरुताय धम्मस्स च अत्ताधीनत्ता अत्ताधिपतिभूता लज्‍जाकिच्‍चकारी, तस्स लोकाधिपतिभूतं ओत्तप्पं किच्‍चकरन्ति वत्तब्बमेव नत्थीति ‘‘लज्‍जी’’इच्‍चेव वुत्तं। दयं मेत्तचित्ततं आपन्‍नोति कस्मा वुत्तं, ननु दया-सद्दो ‘‘अदयापन्‍नो’’तिआदीसु करुणाय वत्ततीति? सच्‍चमेतं, अयं पन दया-सद्दो अनुरक्खणत्थं अन्तोनीतं कत्वा पवत्तमानो मेत्ताय च करुणाय च पवत्ततीति इध मेत्ताय पवत्तमानो वुत्तो। मिज्‍जति सिनिय्हतीति मेत्ता, सा एतस्स अत्थीति मेत्तं, मेत्तं चित्तं एतस्स अत्थीति मेत्तचित्तो, तस्स भावो मेत्तचित्तता, मेत्ताइच्‍चेव अत्थो।

    Daṇḍanaṃ daṇḍanipātanaṃ daṇḍo. Muggarādipaharaṇavisesopi idha paharaṇavisesoti adhippeto. Tenāha ‘‘ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇa’’nti. Daṇḍanasaṅkhātassa paraviheṭhanassa parivajjitabhāvadīpanatthaṃ daṇḍasatthānaṃ nikkhepavacananti āha ‘‘parūpaghātatthāyā’’tiādi. Vihiṃsanabhāvatoti vibādhanabhāvato. Lajjīti ettha vuttalajjāya ottappampi vuttanti daṭṭhabbaṃ. Na hi pāpajigucchanapāputtāsarahitaṃ, pāpabhayaṃ vā alajjanaṃ atthi. Yassa vā dhammagarutāya dhammassa ca attādhīnattā attādhipatibhūtā lajjākiccakārī, tassa lokādhipatibhūtaṃ ottappaṃ kiccakaranti vattabbameva natthīti ‘‘lajjī’’icceva vuttaṃ. Dayaṃ mettacittataṃ āpannoti kasmā vuttaṃ, nanu dayā-saddo ‘‘adayāpanno’’tiādīsu karuṇāya vattatīti? Saccametaṃ, ayaṃ pana dayā-saddo anurakkhaṇatthaṃ antonītaṃ katvā pavattamāno mettāya ca karuṇāya ca pavattatīti idha mettāya pavattamāno vutto. Mijjati siniyhatīti mettā, sā etassa atthīti mettaṃ, mettaṃ cittaṃ etassa atthīti mettacitto, tassa bhāvo mettacittatā, mettāicceva attho.

    सब्बपाणभूतहितानुकम्पीति एतेन तस्सा विरतिया सत्तवसेन अपरियन्ततं दस्सेति। पाणभूतेति पाणजाते। अनुकम्पकोति करुणायनको। यस्मा पन मेत्ता करुणाय विसेसपच्‍चयो होति, तस्मा वुत्तं ‘‘ताय एव दयापन्‍नताया’’ति। एवं येहि धम्मेहि पाणातिपाता विरति सम्पज्‍जति, तेहि लज्‍जामेत्ताकरुणाधम्मेहि समङ्गिभावो दस्सितो, सद्धिं पिट्ठिवट्टकधम्मेहीति दट्ठब्बं। एत्थाह – कस्मा ‘‘पाणातिपातं पहाया’’ति एकवचननिद्देसो कतो, ननु निरवसेसानं पाणानं अतिपाततो विरति इधाधिप्पेता? तथा हि वुत्तं ‘‘सब्बपाणभूतहितानुकम्पी विहरती’’ति। तेनेव हि अट्ठकथायं ‘‘सब्बे पाणभूते हितेन अनुकम्पको’’ति पुथुवचननिद्देसोति? सच्‍चमेतं, पाणभावसामञ्‍ञवसेन पनेत्थ पाळियं आदितो एकवचननिद्देसो कतो, सब्बसद्दसन्‍निधानेन पुथुत्तं विञ्‍ञायमानमेवाति सामञ्‍ञनिद्देसं अकत्वा भेदवचनिच्छावसेन दस्सेतुं अट्ठकथायं बहुवचनवसेन अत्थो वुत्तो। किञ्‍च भिय्यो – सामञ्‍ञतो संवरसमादानं, तब्बिसेसतो संवरभेदोति इमस्स विसेसस्स दस्सनत्थं अयं वचनभेदो कतोति वेदितब्बं। विहरतीति वुत्तप्पकारो हुत्वा एकस्मिं इरियापथे उप्पन्‍नं दुक्खं अञ्‍ञेन इरियापथेन विच्छिन्दित्वा अत्तभावं हरति पवत्तेतीति अत्थो। तेनाह ‘‘इरियति पालेती’’ति।

    Sabbapāṇabhūtahitānukampīti etena tassā viratiyā sattavasena apariyantataṃ dasseti. Pāṇabhūteti pāṇajāte. Anukampakoti karuṇāyanako. Yasmā pana mettā karuṇāya visesapaccayo hoti, tasmā vuttaṃ ‘‘tāya eva dayāpannatāyā’’ti. Evaṃ yehi dhammehi pāṇātipātā virati sampajjati, tehi lajjāmettākaruṇādhammehi samaṅgibhāvo dassito, saddhiṃ piṭṭhivaṭṭakadhammehīti daṭṭhabbaṃ. Etthāha – kasmā ‘‘pāṇātipātaṃ pahāyā’’ti ekavacananiddeso kato, nanu niravasesānaṃ pāṇānaṃ atipātato virati idhādhippetā? Tathā hi vuttaṃ ‘‘sabbapāṇabhūtahitānukampī viharatī’’ti. Teneva hi aṭṭhakathāyaṃ ‘‘sabbe pāṇabhūte hitena anukampako’’ti puthuvacananiddesoti? Saccametaṃ, pāṇabhāvasāmaññavasena panettha pāḷiyaṃ ādito ekavacananiddeso kato, sabbasaddasannidhānena puthuttaṃ viññāyamānamevāti sāmaññaniddesaṃ akatvā bhedavacanicchāvasena dassetuṃ aṭṭhakathāyaṃ bahuvacanavasena attho vutto. Kiñca bhiyyo – sāmaññato saṃvarasamādānaṃ, tabbisesato saṃvarabhedoti imassa visesassa dassanatthaṃ ayaṃ vacanabhedo katoti veditabbaṃ. Viharatīti vuttappakāro hutvā ekasmiṃ iriyāpathe uppannaṃ dukkhaṃ aññena iriyāpathena vicchinditvā attabhāvaṃ harati pavattetīti attho. Tenāha ‘‘iriyati pāletī’’ti.

    न केवलं कायवचीपयोगवसेन आदानमेव, अथ खो आकङ्खपिस्स परिच्‍चत्तवत्थुविसयावाति दस्सेतुं ‘‘चित्तेनपी’’तिआदि वुत्तं। थेनेति थेय्यं करोतीति थेनो, चोरो। सुचिभूतेनाति एत्थ सुचिभावो अधिकारतो सद्दन्तरसन्‍निधानतो च थेय्यसंकिलेसविरमणन्ति आह ‘‘अथेनत्तायेव सुचिभूतेना’’ति। कामञ्‍चेत्थ ‘‘लज्‍जी दयापन्‍नो’’तिआदि न वुत्तं, अधिकारवसेन पन अत्थतो वा वुत्तमेवाति वेदितब्बं। यथा हि लज्‍जादयो पाणातिपातपहानस्स विसेसपच्‍चयो, एवं अदिन्‍नादानपहानस्सपीति, तस्मा सापि पाळि आनेत्वा वत्तब्बा। एस नयो इतो परेसुपि। अथ वा सुचिभूतेनाति एतेन हिरोत्तप्पादीहि समन्‍नागमो, अहिरिकादीनञ्‍च पहानं वुत्तमेवाति ‘‘लज्‍जी’’तिआदि न वुत्तन्ति दट्ठब्बं।

    Na kevalaṃ kāyavacīpayogavasena ādānameva, atha kho ākaṅkhapissa pariccattavatthuvisayāvāti dassetuṃ ‘‘cittenapī’’tiādi vuttaṃ. Theneti theyyaṃ karotīti theno, coro. Sucibhūtenāti ettha sucibhāvo adhikārato saddantarasannidhānato ca theyyasaṃkilesaviramaṇanti āha ‘‘athenattāyeva sucibhūtenā’’ti. Kāmañcettha ‘‘lajjī dayāpanno’’tiādi na vuttaṃ, adhikāravasena pana atthato vā vuttamevāti veditabbaṃ. Yathā hi lajjādayo pāṇātipātapahānassa visesapaccayo, evaṃ adinnādānapahānassapīti, tasmā sāpi pāḷi ānetvā vattabbā. Esa nayo ito paresupi. Atha vā sucibhūtenāti etena hirottappādīhi samannāgamo, ahirikādīnañca pahānaṃ vuttamevāti ‘‘lajjī’’tiādi na vuttanti daṭṭhabbaṃ.

    असेट्ठचरियन्ति असेट्ठानं चरियं, असेट्ठं वा चरियं। मिथुनानं वुत्ताकारेन सदिसभूतानं अयन्ति मिथुनो, यथावुत्तो दुराचारो। आराचारी मेथुनाति एतेन – ‘‘इध ब्राह्मण, एकच्‍चो…पे॰… न हेव खो मातुगामेन सद्धिं द्वयंद्वयसमापत्तिं समापज्‍जति, अपिच खो मातुगामस्स उच्छादनपरिमद्दनन्हापनसम्बाहनं सादियति, सो तदस्सादेति, तं निकामेति, तेन च वित्तिं आपज्‍जती’’तिआदिना (अ॰ नि॰ ७.५०) वुत्ता सत्तविधमेथुनसंयोगापि पटिविरति दस्सिताति दट्ठब्बं।

    Aseṭṭhacariyanti aseṭṭhānaṃ cariyaṃ, aseṭṭhaṃ vā cariyaṃ. Mithunānaṃ vuttākārena sadisabhūtānaṃ ayanti mithuno, yathāvutto durācāro. Ārācārī methunāti etena – ‘‘idha brāhmaṇa, ekacco…pe… na heva kho mātugāmena saddhiṃ dvayaṃdvayasamāpattiṃ samāpajjati, apica kho mātugāmassa ucchādanaparimaddananhāpanasambāhanaṃ sādiyati, so tadassādeti, taṃ nikāmeti, tena ca vittiṃ āpajjatī’’tiādinā (a. ni. 7.50) vuttā sattavidhamethunasaṃyogāpi paṭivirati dassitāti daṭṭhabbaṃ.

    सच्‍चेन सच्‍चन्ति पुरिमेन वचीसच्‍चेन पच्छिमं वचीसच्‍चं सन्दहति असच्‍चेन अनन्तरिकत्ता। तेनाह ‘‘यो ही’’तिआदि। हलिद्दिरागो विय न थिरकतो होतीति एत्थ कथाय अनवट्ठितभावेन हलिद्दिरागसदिसता वेदितब्बा, न पुग्गलस्स। पासाणलेखा वियाति एत्थापि एसेव नयो। सद्धा अयति पवत्तति एत्थाति सद्धायो, सद्धायो एव सद्धायिको यथा ‘‘वेनयिको’’ति (म॰ नि॰ १.२४६; अ॰ नि॰ ८.११; पारा॰ ८), सद्धाय वा अयितब्बो सद्धायिको, सद्धेय्योति अत्थो। वत्तब्बतं आपज्‍जतिविसंवादनतोति अधिप्पायो।

    Saccena saccanti purimena vacīsaccena pacchimaṃ vacīsaccaṃ sandahati asaccena anantarikattā. Tenāha ‘‘yo hī’’tiādi. Haliddirāgo viya na thirakato hotīti ettha kathāya anavaṭṭhitabhāvena haliddirāgasadisatā veditabbā, na puggalassa. Pāsāṇalekhā viyāti etthāpi eseva nayo. Saddhā ayati pavattati etthāti saddhāyo, saddhāyo eva saddhāyiko yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8), saddhāya vā ayitabbo saddhāyiko, saddheyyoti attho. Vattabbataṃ āpajjativisaṃvādanatoti adhippāyo.

    अनुप्पदाताति (दी॰ नि॰ टी॰ १.९; अ॰ नि॰ टी॰ २.४.१९८) अनुबलप्पदाता, अनुवत्तनवसेन वा पदाता। कस्स पन अनुवत्तनं पदानञ्‍चाति? ‘‘सहितान’’न्ति वुत्तत्ता सन्धानस्साति विञ्‍ञायति। तेनाह ‘‘सन्धानानुप्पदाता’’ति। यस्मा पन अनुवत्तनवसेन सन्धानस्स पदानं आधानं, रक्खणं वा दळ्हीकरणं होति। तेन वुत्तं ‘‘द्वे जने समग्गे दिस्वा’’तिआदि। आरमन्ति एत्थाति आरामो, रमितब्बट्ठानं। यस्मा पन आ-कारेन विनापि अयमत्थो लब्भति, तस्मा वुत्तं ‘‘समग्गरामोतिपि पाळि, अयमेवेत्थ अत्थो’’ति।

    Anuppadātāti (dī. ni. ṭī. 1.9; a. ni. ṭī. 2.4.198) anubalappadātā, anuvattanavasena vā padātā. Kassa pana anuvattanaṃ padānañcāti? ‘‘Sahitāna’’nti vuttattā sandhānassāti viññāyati. Tenāha ‘‘sandhānānuppadātā’’ti. Yasmā pana anuvattanavasena sandhānassa padānaṃ ādhānaṃ, rakkhaṇaṃ vā daḷhīkaraṇaṃ hoti. Tena vuttaṃ ‘‘dve jane samagge disvā’’tiādi. Āramanti etthāti ārāmo, ramitabbaṭṭhānaṃ. Yasmā pana ā-kārena vināpi ayamattho labbhati, tasmā vuttaṃ ‘‘samaggarāmotipi pāḷi, ayamevettha attho’’ti.

    एत्थाति –

    Etthāti –

    ‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो।

    ‘‘Nelaṅgo setapacchādo, ekāro vattatī ratho;

    अनीघं पस्स आयन्तं, छिन्‍नसोतं अबन्धन’’न्ति॥ (सं॰ नि॰ ४.३४७; उदा॰ ६५; पेटको॰ २५;दी॰ नि॰ टी॰ १.९) –

    Anīghaṃ passa āyantaṃ, chinnasotaṃ abandhana’’nti. (saṃ. ni. 4.347; udā. 65; peṭako. 25;dī. ni. ṭī. 1.9) –

    इमिस्सा गाथाय। सीलञ्हेत्थ ‘‘नेलङ्ग’’न्ति वुत्तं। तेनेवाह – चित्तो गहपति, ‘‘नेलङ्गन्ति खो, भन्ते, सीलानमेतं अधिवचन’’न्ति (सं॰ नि॰ ४.३४७; दी॰ नि॰ टी॰ १.९)। सुकुमाराति अफरुसताय मुदुका। पुरस्स एसाति एत्थ पुर-सद्दो तन्‍निवासीवाचको दट्ठब्बो ‘‘गामो आगतो’’तिआदीसु (दी॰ नि॰ टी॰ १.९) विय। तेनेवाह ‘‘नगरवासीन’’न्ति। मनं अप्पायति वड्ढेतीति मनापा। तेन वुत्तं ‘‘चित्तवुद्धिकरा’’ति।

    Imissā gāthāya. Sīlañhettha ‘‘nelaṅga’’nti vuttaṃ. Tenevāha – citto gahapati, ‘‘nelaṅganti kho, bhante, sīlānametaṃ adhivacana’’nti (saṃ. ni. 4.347; dī. ni. ṭī. 1.9). Sukumārāti apharusatāya mudukā. Purassa esāti ettha pura-saddo tannivāsīvācako daṭṭhabbo ‘‘gāmo āgato’’tiādīsu (dī. ni. ṭī. 1.9) viya. Tenevāha ‘‘nagaravāsīna’’nti. Manaṃ appāyati vaḍḍhetīti manāpā. Tena vuttaṃ ‘‘cittavuddhikarā’’ti.

    कालवादीतिआदि सम्फप्पलापापटिविरतस्स पटिपत्तिदस्सनं। अत्थसंहितापि हि वाचा अयुत्तकालपयोगेन अत्थावहा न सियाति अनत्थविञ्‍ञापनवाचं अनुलोमेति, तस्मा सम्फप्पलापं पजहन्तेन अकालवादिता परिहरितब्बाति वुत्तं ‘‘कालवादी’’ति। काले वदन्तेनपि उभयानत्थसाधनतो अभूतं परिवज्‍जेतब्बन्ति आह ‘‘भूतवादी’’ति। भूतञ्‍च वदन्तेन यं इधलोक-परलोक-हितसम्पादकं, तदेव वत्तब्बन्ति दस्सेतुं ‘‘अत्थवादी’’ति वुत्तं। अत्थं वदन्तेनपि लोकियधम्मसन्‍निस्सितमेव अवत्वा लोकुत्तरधम्मसन्‍निस्सितं कत्वा वत्तब्बन्ति दस्सनत्थं ‘‘धम्मवादी’’ति वुत्तं। यथा च अत्थो लोकुत्तरधम्मसन्‍निस्सितो होति, तंदस्सनत्थं ‘‘विनयवादी’’ति वुत्तं। पञ्‍चन्‍नञ्हि संवरविनयानं, पञ्‍चन्‍नञ्‍च पहानविनयानं वसेन वुच्‍चमानो अत्थो निब्बानाधिगमहेतुभावतो लोकुत्तरधम्मसन्‍निस्सितो होतीति। एवं गुणविसेसयुत्तोव अत्थो वुच्‍चमानो देसनाकोसल्‍ले सति सोभति, किच्‍चकरो च होति, न अञ्‍ञथाति दस्सेतुं ‘‘निधानवतिं वाचं भासिता’’ति वुत्तं। इदानि तं देसनाकोसल्‍लं विभावेतुं ‘‘कालेना’’तिआदिमाह। पुच्छादिवसेन हि ओतिण्णवाचावत्थुस्मिं एकंसादिब्याकरणविभागं सल्‍लक्खेत्वा ठपनाहेतुउदाहरणं संसन्दनादिं तंतंकालानुरूपं विभावेन्तिया परिमितपरिच्छिन्‍नरूपाय विपुलतर-गम्भीरोदार-परमत्थ-वित्थारसङ्गाहिकाय कथाय ञाणबलानुरूपं परे याथावतो धम्मे पतिट्ठापेन्तो ‘‘देसनाकुसलो’’ति वुच्‍चतीति एवमेत्थ अत्थयोजना वेदितब्बा।

    Kālavādītiādi samphappalāpāpaṭiviratassa paṭipattidassanaṃ. Atthasaṃhitāpi hi vācā ayuttakālapayogena atthāvahā na siyāti anatthaviññāpanavācaṃ anulometi, tasmā samphappalāpaṃ pajahantena akālavāditā pariharitabbāti vuttaṃ ‘‘kālavādī’’ti. Kāle vadantenapi ubhayānatthasādhanato abhūtaṃ parivajjetabbanti āha ‘‘bhūtavādī’’ti. Bhūtañca vadantena yaṃ idhaloka-paraloka-hitasampādakaṃ, tadeva vattabbanti dassetuṃ ‘‘atthavādī’’ti vuttaṃ. Atthaṃ vadantenapi lokiyadhammasannissitameva avatvā lokuttaradhammasannissitaṃ katvā vattabbanti dassanatthaṃ ‘‘dhammavādī’’ti vuttaṃ. Yathā ca attho lokuttaradhammasannissito hoti, taṃdassanatthaṃ ‘‘vinayavādī’’ti vuttaṃ. Pañcannañhi saṃvaravinayānaṃ, pañcannañca pahānavinayānaṃ vasena vuccamāno attho nibbānādhigamahetubhāvato lokuttaradhammasannissito hotīti. Evaṃ guṇavisesayuttova attho vuccamāno desanākosalle sati sobhati, kiccakaro ca hoti, na aññathāti dassetuṃ ‘‘nidhānavatiṃ vācaṃ bhāsitā’’ti vuttaṃ. Idāni taṃ desanākosallaṃ vibhāvetuṃ ‘‘kālenā’’tiādimāha. Pucchādivasena hi otiṇṇavācāvatthusmiṃ ekaṃsādibyākaraṇavibhāgaṃ sallakkhetvā ṭhapanāhetuudāharaṇaṃ saṃsandanādiṃ taṃtaṃkālānurūpaṃ vibhāventiyā parimitaparicchinnarūpāya vipulatara-gambhīrodāra-paramattha-vitthārasaṅgāhikāya kathāya ñāṇabalānurūpaṃ pare yāthāvato dhamme patiṭṭhāpento ‘‘desanākusalo’’ti vuccatīti evamettha atthayojanā veditabbā.

    २९३. एवं पटिपाटिया सत्त मूलसिक्खापदानि विभावेत्वा सतिपि अभिज्झादिपहानइन्द्रियसंवरसतिसम्पजञ्‍ञजागरियानुयोगादिके उत्तरदेसनायं विभावेतुं तं परिहरित्वा आचारसीलस्सेव विभजनवसेन पाळि पवत्ताति तदत्थं विवरितुं ‘‘बीजगामभूतगामसमारम्भा’’तिआदि वुत्तं। तत्थ बीजानं गामो समूहो बीजगामो। भूतानं जातानं निब्बत्तानं रुक्खगच्छलतादीनं समूहो भूतगामो। ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दाभावतो छिन्‍ने विरुहनतो विसदिसजातिकभावतो चतुयोनिअपरियापन्‍नतो च वेदितब्बा, वुड्ढि पन पवाळसिलालवणानम्पि विज्‍जतीति न तेसं जीवभावे कारणं, विसयग्गहणञ्‍च नेसं परिकप्पनामत्तं सुपनं विय चिञ्‍चादेनं, तथा दोहळादयो, तत्थ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो तन्‍निवासिसत्तानुरक्खणतो च। तेनेवाह – ‘‘जीवसञ्‍ञिनो हि मोघपुरिस मनुस्सा रुक्खस्मि’’न्तिआदि (पाचि॰ ८९)।

    293. Evaṃ paṭipāṭiyā satta mūlasikkhāpadāni vibhāvetvā satipi abhijjhādipahānaindriyasaṃvarasatisampajaññajāgariyānuyogādike uttaradesanāyaṃ vibhāvetuṃ taṃ pariharitvā ācārasīlasseva vibhajanavasena pāḷi pavattāti tadatthaṃ vivarituṃ ‘‘bījagāmabhūtagāmasamārambhā’’tiādi vuttaṃ. Tattha bījānaṃ gāmo samūho bījagāmo. Bhūtānaṃ jātānaṃ nibbattānaṃ rukkhagacchalatādīnaṃ samūho bhūtagāmo. Nanu ca rukkhādayo cittarahitatāya na jīvā, cittarahitatā ca paripphandābhāvato chinne viruhanato visadisajātikabhāvato catuyoniapariyāpannato ca veditabbā, vuḍḍhi pana pavāḷasilālavaṇānampi vijjatīti na tesaṃ jīvabhāve kāraṇaṃ, visayaggahaṇañca nesaṃ parikappanāmattaṃ supanaṃ viya ciñcādenaṃ, tathā dohaḷādayo, tattha kasmā bījagāmabhūtagāmasamārambhā paṭivirati icchitāti? Samaṇasāruppato tannivāsisattānurakkhaṇato ca. Tenevāha – ‘‘jīvasaññino hi moghapurisa manussā rukkhasmi’’ntiādi (pāci. 89).

    मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीजं। सेसेसुपि एसेव नयो। फळुबीजन्ति पब्बबीजं। पच्‍चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहणसमत्थे सारफले निरुळ्हो बीजसद्दो तदत्थसंसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा वुत्तं ‘‘बीजबीज’’न्ति ‘‘रूपरूपं (विसुद्धि॰ २.४४९), दुक्खदुक्ख’’न्ति (सं॰ नि॰ ४.३२७; ५.१६५; नेत्ति॰ ११) च यथा। कस्मा पनेत्थ बीजगामभूतगामं उद्धरित्वा बीजगामो एव निद्दिट्ठोति? न खो पनेतं एवं दट्ठब्बं, ननु अवोचुम्ह – ‘‘मूलमेव बीजं मूलबीजं, मूलबीजं एतस्सातिपि मूलबीज’’न्ति। तत्थ पुरिमेन बीजगामो निद्दिट्ठो, दुतियेन भूतगामो, दुविधोपेस मूलबीजञ्‍च मूलबीजञ्‍च मूलबीजन्ति सामञ्‍ञनिद्देसेन, एकसेसनयेन वा उद्दिट्ठोति वेदितब्बो। तेनेवाह ‘‘पञ्‍चविधस्सा’’तिआदि। नीलतिणरुक्खादिकस्साति अल्‍लतिणस्स चेव अल्‍लरुक्खादिकस्स च। आदि-सद्देन ओसधिगच्छलतादीनं सङ्गहो।

    Mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabījaṃ. Sesesupi eseva nayo. Phaḷubījanti pabbabījaṃ. Paccayantarasamavāye sadisaphaluppattiyā visesakāraṇabhāvato viruhaṇasamatthe sāraphale niruḷho bījasaddo tadatthasaṃsiddhiyā mūlādīsupi kesuci pavattatīti mūlādito nivattanatthaṃ ekena bīja-saddena visesetvā vuttaṃ ‘‘bījabīja’’nti ‘‘rūparūpaṃ (visuddhi. 2.449), dukkhadukkha’’nti (saṃ. ni. 4.327; 5.165; netti. 11) ca yathā. Kasmā panettha bījagāmabhūtagāmaṃ uddharitvā bījagāmo eva niddiṭṭhoti? Na kho panetaṃ evaṃ daṭṭhabbaṃ, nanu avocumha – ‘‘mūlameva bījaṃ mūlabījaṃ, mūlabījaṃ etassātipi mūlabīja’’nti. Tattha purimena bījagāmo niddiṭṭho, dutiyena bhūtagāmo, duvidhopesa mūlabījañca mūlabījañca mūlabījanti sāmaññaniddesena, ekasesanayena vā uddiṭṭhoti veditabbo. Tenevāha ‘‘pañcavidhassā’’tiādi. Nīlatiṇarukkhādikassāti allatiṇassa ceva allarukkhādikassa ca. Ādi-saddena osadhigacchalatādīnaṃ saṅgaho.

    एकं भत्तं एकभत्तं, तं अस्स अत्थीति एकभत्तिको। सो पन रत्तिभोजनेनपि सियाति तन्‍निवत्तनत्थं आह ‘‘रत्तूपरतो’’ति। एवम्पि अपरण्हभोजीपि सिया एकभत्तिकोति तन्‍निवत्तनत्थं ‘‘विरतो विकालभोजना’’ति वुत्तं। अरुणुग्गमनकालतो पट्ठाय याव मज्झन्हिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञ्‍ञो विकालोअट्ठकथायं पन दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता ‘‘अतिक्‍कन्ते मज्झन्हिके याव सूरियत्थङ्गमना भोजनं विकालभोजनं नामा’’ति वुत्तं।

    Ekaṃ bhattaṃ ekabhattaṃ, taṃ assa atthīti ekabhattiko. So pana rattibhojanenapi siyāti tannivattanatthaṃ āha ‘‘rattūparato’’ti. Evampi aparaṇhabhojīpi siyā ekabhattikoti tannivattanatthaṃ ‘‘virato vikālabhojanā’’ti vuttaṃ. Aruṇuggamanakālato paṭṭhāya yāva majjhanhikā ayaṃ buddhādīnaṃ ariyānaṃ āciṇṇasamāciṇṇo bhojanassa kālo nāma, tadañño vikālo. Aṭṭhakathāyaṃ pana dutiyapadena rattibhojanassa paṭikkhittattā ‘‘atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāmā’’ti vuttaṃ.

    ‘‘सब्बपापस्स अकरण’’न्तिआदिनयप्पवत्तं (दी॰ नि॰ २.९०; ध॰ प॰ १८३; नेत्ति॰ ३०, ५०, ११६, १२४) भगवतो सासनं अच्‍चन्तरागुप्पत्तिया नच्‍चादिदस्सनं न अनुलोमेतीति आह ‘‘सासनस्स अननुलोमत्ता’’ति। अत्तना पयोजियमानं, परेहि पयोजापियमानञ्‍च नच्‍चं नच्‍चभावसामञ्‍ञेन पाळियं एकेनेव नच्‍च-सद्देन गहितं, तथा गीतवादित-सद्देन चाति आह ‘‘नच्‍चननच्‍चापनादिवसेना’’ति। आदि-सद्देन गायनगायापनवादनवादापनानि सङ्गय्हन्ति। दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन । यथासकं विसयस्स आलोचनसभावताय वा पञ्‍चन्‍नं विञ्‍ञाणानं सवनकिरियायपि दस्सनसङ्खेपसब्भावतो ‘‘दस्सना’’इच्‍चेव वुत्तं। तेनाह ‘‘पञ्‍चहि विञ्‍ञाणेहि न कञ्‍चि धम्मं पटिविजानाति अञ्‍ञत्र अभिनिपातमत्ता’’ति। अविसूकभूतस्स गीतस्स सवनं कदाचि वट्टतीति आह ‘‘विसूकभूता दस्सना’’ति। तथा हि वुत्तं परमत्थजोतिकायं खुद्दकट्ठकथायं (खु॰ पा॰ अट्ठ॰ २.पच्छिमपञ्‍चसिक्खापदवण्णना) ‘‘धम्मूपसंहितं गीतं वट्टति, गीतूपसंहितो धम्मो न वट्टती’’ति। यं किञ्‍चीति गन्थितं वा अगन्थितं वा यं किञ्‍चि पुप्फं। गन्धजातन्ति गन्धजातिकं। तस्सपि ‘‘यं किञ्‍ची’’ति वचनतो पिसितस्स अपिसितस्सपि यस्स कस्सचि विलेपनादि न वट्टतीति दस्सेति।

    ‘‘Sabbapāpassa akaraṇa’’ntiādinayappavattaṃ (dī. ni. 2.90; dha. pa. 183; netti. 30, 50, 116, 124) bhagavato sāsanaṃ accantarāguppattiyā naccādidassanaṃ na anulometīti āha ‘‘sāsanassa ananulomattā’’ti. Attanā payojiyamānaṃ, parehi payojāpiyamānañca naccaṃ naccabhāvasāmaññena pāḷiyaṃ ekeneva nacca-saddena gahitaṃ, tathā gītavādita-saddena cāti āha ‘‘naccananaccāpanādivasenā’’ti. Ādi-saddena gāyanagāyāpanavādanavādāpanāni saṅgayhanti. Dassanena cettha savanampi saṅgahitaṃ virūpekasesanayena . Yathāsakaṃ visayassa ālocanasabhāvatāya vā pañcannaṃ viññāṇānaṃ savanakiriyāyapi dassanasaṅkhepasabbhāvato ‘‘dassanā’’icceva vuttaṃ. Tenāha ‘‘pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā’’ti. Avisūkabhūtassa gītassa savanaṃ kadāci vaṭṭatīti āha ‘‘visūkabhūtā dassanā’’ti. Tathā hi vuttaṃ paramatthajotikāyaṃ khuddakaṭṭhakathāyaṃ (khu. pā. aṭṭha. 2.pacchimapañcasikkhāpadavaṇṇanā) ‘‘dhammūpasaṃhitaṃ gītaṃ vaṭṭati, gītūpasaṃhito dhammo na vaṭṭatī’’ti. Yaṃ kiñcīti ganthitaṃ vā aganthitaṃ vā yaṃ kiñci pupphaṃ. Gandhajātanti gandhajātikaṃ. Tassapi ‘‘yaṃ kiñcī’’ti vacanato pisitassa apisitassapi yassa kassaci vilepanādi na vaṭṭatīti dasseti.

    उच्‍चाति उच्‍च-सद्देन समानत्थं एकं सद्दन्तरं। सेति एत्थाति सयनं। उच्‍चासयनं महासयनञ्‍च समणसारुप्परहितं अधिप्पेतन्ति आह ‘‘पमाणातिक्‍कन्तं अकप्पियत्थरण’’न्ति। आसनञ्‍चेत्थ सयनेनेव सङ्गहितन्ति दट्ठब्बं। यस्मा पन आधारे पटिक्खित्ते तदाधारा किरिया पटिक्खित्ताव होति, तस्मा ‘‘उच्‍चासयनमहासयना’’इच्‍चेव वुत्तं, अत्थतो पन तदुपभोगभूतनिसज्‍जानिपज्‍जनेहि विरति दस्सिताति दट्ठब्बं। अथ वा उच्‍चासयनमहासयनञ्‍च उच्‍चासयनमहासयनञ्‍च उच्‍चासयनमहासयनन्ति एतस्मिं अत्थे एकसेसेन अयं निद्देसो कतो यथा ‘‘नामरूपपच्‍चया सळायतन’’न्ति (म॰ नि॰ ३.१२६; सं॰ नि॰ २.१; उदा॰ १), आसनकिरियापुब्बकत्ता वा सयनकिरियाय सयनग्गहणेन आसनम्पि गहितन्ति वेदितब्बं।

    Uccāti ucca-saddena samānatthaṃ ekaṃ saddantaraṃ. Seti etthāti sayanaṃ. Uccāsayanaṃ mahāsayanañca samaṇasārupparahitaṃ adhippetanti āha ‘‘pamāṇātikkantaṃ akappiyattharaṇa’’nti. Āsanañcettha sayaneneva saṅgahitanti daṭṭhabbaṃ. Yasmā pana ādhāre paṭikkhitte tadādhārā kiriyā paṭikkhittāva hoti, tasmā ‘‘uccāsayanamahāsayanā’’icceva vuttaṃ, atthato pana tadupabhogabhūtanisajjānipajjanehi virati dassitāti daṭṭhabbaṃ. Atha vā uccāsayanamahāsayanañca uccāsayanamahāsayanañca uccāsayanamahāsayananti etasmiṃ atthe ekasesena ayaṃ niddeso kato yathā ‘‘nāmarūpapaccayā saḷāyatana’’nti (ma. ni. 3.126; saṃ. ni. 2.1; udā. 1), āsanakiriyāpubbakattā vā sayanakiriyāya sayanaggahaṇena āsanampi gahitanti veditabbaṃ.

    दारुमासकोति ये वोहारं गच्छन्तीति इति-सद्देन एवंपकारे दस्सेति। अञ्‍ञेहि गाहापने उपनिक्खित्तसादियने च पटिग्गहणत्थो लब्भतीति आह ‘‘नेव नं उग्गण्हाति, न उग्गण्हापेति, न उपनिक्खित्तं सादियती’’ति। अथ वा तिविधं पटिग्गहणं कायेन वाचाय मनसाति। तत्थ कायेन पटिग्गहणं उग्गण्हनं, वाचाय पटिग्गहणं उग्गहापनं, मनसा पटिग्गहणं सादियनन्ति तिविधम्पि पटिग्गहणं एकज्झं गहेत्वा ‘‘पटिग्गहणा’’ति वुत्तन्ति आह ‘‘नेव नं उग्गण्हाती’’तिआदि। एस नयो आमकधञ्‍ञपटिग्गहणातिआदीसुपि। नीवारादिउपधञ्‍ञस्स सालिआदिमूलधञ्‍ञन्तोगधत्ता वुत्तं ‘‘सत्तविधस्सा’’ति। ‘‘अनुजानामि, भिक्खवे, पञ्‍च वसानि भेसज्‍जानि अच्छवसं मच्छवसं सुसुकावसं सुकरवसं गद्रभवस’’न्ति (महाव॰ २६२) वुत्तत्ता इदं ओदिस्स अनुञ्‍ञातं नाम, तस्स पन ‘‘काले पटिग्गहित’’न्ति (महाव॰ २६२) वुत्तत्ता पटिग्गहणं वट्टति। सति पच्‍चयेति आह ‘‘अञ्‍ञत्र ओदिस्स अनुञ्‍ञाता’’ति।

    Dārumāsakoti ye vohāraṃ gacchantīti iti-saddena evaṃpakāre dasseti. Aññehi gāhāpane upanikkhittasādiyane ca paṭiggahaṇattho labbhatīti āha ‘‘neva naṃ uggaṇhāti, na uggaṇhāpeti, na upanikkhittaṃ sādiyatī’’ti. Atha vā tividhaṃ paṭiggahaṇaṃ kāyena vācāya manasāti. Tattha kāyena paṭiggahaṇaṃ uggaṇhanaṃ, vācāya paṭiggahaṇaṃ uggahāpanaṃ, manasā paṭiggahaṇaṃ sādiyananti tividhampi paṭiggahaṇaṃ ekajjhaṃ gahetvā ‘‘paṭiggahaṇā’’ti vuttanti āha ‘‘neva naṃ uggaṇhātī’’tiādi. Esa nayo āmakadhaññapaṭiggahaṇātiādīsupi. Nīvārādiupadhaññassa sāliādimūladhaññantogadhattā vuttaṃ ‘‘sattavidhassā’’ti. ‘‘Anujānāmi, bhikkhave, pañca vasāni bhesajjāni acchavasaṃ macchavasaṃ susukāvasaṃ sukaravasaṃ gadrabhavasa’’nti (mahāva. 262) vuttattā idaṃ odissa anuññātaṃ nāma, tassa pana ‘‘kāle paṭiggahita’’nti (mahāva. 262) vuttattā paṭiggahaṇaṃ vaṭṭati. Sati paccayeti āha ‘‘aññatra odissa anuññātā’’ti.

    सरूपेन वञ्‍चनं रूपकूटं, पतिरूपेन वञ्‍चनाति अत्थो। अङ्गेन अत्तनो सरीरावयवेन वञ्‍चनं अङ्गकूटं। गहणवसेन वञ्‍चनं गहणकूटं। पटिच्छन्‍नं कत्वा वञ्‍चनं पटिच्छन्‍नकूटं। अक्‍कमतीति निप्पीळेति, पुब्बभागे अक्‍कमतीति सम्बन्धो।

    Sarūpena vañcanaṃ rūpakūṭaṃ, patirūpena vañcanāti attho. Aṅgena attano sarīrāvayavena vañcanaṃ aṅgakūṭaṃ. Gahaṇavasena vañcanaṃ gahaṇakūṭaṃ. Paṭicchannaṃ katvā vañcanaṃ paṭicchannakūṭaṃ. Akkamatīti nippīḷeti, pubbabhāge akkamatīti sambandho.

    हदयन्ति नाळिआदीनं मानभाजनानं अब्भन्तरं। तिलादीनं नाळिआदीहि मिननकाले उस्सापितसिखायेव सिखा। सिखाभेदो तस्साहापनं।

    Hadayanti nāḷiādīnaṃ mānabhājanānaṃ abbhantaraṃ. Tilādīnaṃ nāḷiādīhi minanakāle ussāpitasikhāyeva sikhā. Sikhābhedo tassāhāpanaṃ.

    केचीति सारसमासाचरिया, उत्तरविहारवासिनो च। वधोति मुट्ठिपहारकसाताळनादीहि विहेसनं, विबाधनन्ति अत्थो। विहेठनत्थोपि हि वध-सद्दो दिस्सति ‘‘अत्तानंवधित्वा वधित्वा रोदती’’तिआदीसु (पाचि॰ ८७९, ८८१)। यथा हि अपरिग्गहभावसामञ्‍ञे सतिपि पब्बजितेहि अप्पटिग्गहितब्बवत्थुविभागसन्दस्सनत्थं इत्थिकुमारिदासिदासादयो विभागेन वुत्ता। एवं परस्स हरणभावतो अदिन्‍नादानभावसामञ्‍ञे सतिपि तुलाकूटादयो अदिन्‍नादानविसेसभावदस्सनत्थं विभागेन वुत्ता, न एवं पाणातिपातपरियायस्स वधस्स पुन गहणे पयोजनं अत्थि, तत्थ सयंकारो, इध परंकारोति च न सक्‍का वत्तुं ‘‘कायवचीपयोगसमुट्ठापिका चेतना छप्पयोगा’’ति वचनतो। तस्मा यथावुत्तो एवेत्थ अत्थो युत्तो। अट्ठकथायं पन ‘‘वधोति मारण’’न्ति वुत्तं, तम्पि पोथनमेव सन्धायाति च सक्‍का विञ्‍ञातुं मारण-सद्दस्सपि विहिंसने दिस्सनतो।

    Kecīti sārasamāsācariyā, uttaravihāravāsino ca. Vadhoti muṭṭhipahārakasātāḷanādīhi vihesanaṃ, vibādhananti attho. Viheṭhanatthopi hi vadha-saddo dissati ‘‘attānaṃvadhitvā vadhitvā rodatī’’tiādīsu (pāci. 879, 881). Yathā hi apariggahabhāvasāmaññe satipi pabbajitehi appaṭiggahitabbavatthuvibhāgasandassanatthaṃ itthikumāridāsidāsādayo vibhāgena vuttā. Evaṃ parassa haraṇabhāvato adinnādānabhāvasāmaññe satipi tulākūṭādayo adinnādānavisesabhāvadassanatthaṃ vibhāgena vuttā, na evaṃ pāṇātipātapariyāyassa vadhassa puna gahaṇe payojanaṃ atthi, tattha sayaṃkāro, idha paraṃkāroti ca na sakkā vattuṃ ‘‘kāyavacīpayogasamuṭṭhāpikā cetanā chappayogā’’ti vacanato. Tasmā yathāvutto evettha attho yutto. Aṭṭhakathāyaṃ pana ‘‘vadhoti māraṇa’’nti vuttaṃ, tampi pothanameva sandhāyāti ca sakkā viññātuṃ māraṇa-saddassapi vihiṃsane dissanato.

    २९४. चीवरपिण्डपातानं यथाक्‍कमं कायकुच्छिपरिहरणमत्तजोतनायं अविसेसतो अट्ठन्‍नं परिक्खारानं अन्तरे तप्पयोजनता सम्भवतीति दस्सेन्तो ‘‘ते सब्बेपी’’तिआदिमाह। एतेपीति नवपरिक्खारिकादयोपि अप्पिच्छाव सन्तुट्ठाव। न हि तत्थकेन महिच्छता, असन्तुट्ठिता वा होतीति।

    294. Cīvarapiṇḍapātānaṃ yathākkamaṃ kāyakucchipariharaṇamattajotanāyaṃ avisesato aṭṭhannaṃ parikkhārānaṃ antare tappayojanatā sambhavatīti dassento ‘‘te sabbepī’’tiādimāha. Etepīti navaparikkhārikādayopi appicchāva santuṭṭhāva. Na hi tatthakena mahicchatā, asantuṭṭhitā vā hotīti.

    चतूसु दिसासु सुखं विहरति, ततो एव सुखविहारट्ठानभूता चतस्सो दिसा अस्स सन्तीति वा चातुद्दिसो। तत्थ चायं सत्ते वा सङ्खारे वा भयेन न पटिहञ्‍ञतीति अप्पटिघो। द्वादसविधस्स सन्तोसस्स वसेन सन्तुस्सनको सन्तुस्समानो। इतरीतरेनाति उच्‍चावचेन। परिस्सयानं बाहिरानं सीहब्यग्घादीनं, अब्भन्तरानञ्‍च कामच्छन्दादीनं कायचित्तुपद्दवानं अभिभवनतो परिस्सयानं सहिता। थद्धभावकरभयाभावेन अच्छम्भी। एको असहायो। ततो एव खग्गमिगसिङ्गसदिसताय खग्गविसाणकप्पो चरेय्याति अत्थो।

    Catūsu disāsu sukhaṃ viharati, tato eva sukhavihāraṭṭhānabhūtā catasso disā assa santīti vā cātuddiso. Tattha cāyaṃ satte vā saṅkhāre vā bhayena na paṭihaññatīti appaṭigho. Dvādasavidhassa santosassa vasena santussanako santussamāno. Itarītarenāti uccāvacena. Parissayānaṃ bāhirānaṃ sīhabyagghādīnaṃ, abbhantarānañca kāmacchandādīnaṃ kāyacittupaddavānaṃ abhibhavanato parissayānaṃ sahitā. Thaddhabhāvakarabhayābhāvena acchambhī. Eko asahāyo. Tato eva khaggamigasiṅgasadisatāya khaggavisāṇakappo careyyāti attho.

    छिन्‍नपक्खो , असञ्‍जातपक्खो वा सकुणो गन्तुं न सक्‍कोतीति ‘‘पक्खी सकुणो’’ति पक्खि-सद्देन विसेसेत्वा सकुणो पाळियं वुत्तोति आह ‘‘पक्खयुत्तो सकुणो’’ति। यस्स सन्‍निधिकारपरिभोगो किञ्‍चि ठपेतब्बं सापेक्खाय ठपनञ्‍च नत्थि, तादिसो अयं भिक्खूति दस्सेन्तो ‘‘अयं पनेत्थ सङ्खेपत्थो’’तिआदिमाह। अरियन्ति अपेन्ति ततो दोसा, तेहि वा आरकाति अरियोति आह ‘‘अरियेनाति निद्दोसेना’’ति। अज्झत्तन्ति अत्तनि। निद्दोससुखन्ति निरामिससुखं किलेसवज्‍जरहितत्ता।

    Chinnapakkho , asañjātapakkho vā sakuṇo gantuṃ na sakkotīti ‘‘pakkhī sakuṇo’’ti pakkhi-saddena visesetvā sakuṇo pāḷiyaṃ vuttoti āha ‘‘pakkhayutto sakuṇo’’ti. Yassa sannidhikāraparibhogo kiñci ṭhapetabbaṃ sāpekkhāya ṭhapanañca natthi, tādiso ayaṃ bhikkhūti dassento ‘‘ayaṃ panettha saṅkhepattho’’tiādimāha. Ariyanti apenti tato dosā, tehi vā ārakāti ariyoti āha ‘‘ariyenāti niddosenā’’ti. Ajjhattanti attani. Niddosasukhanti nirāmisasukhaṃ kilesavajjarahitattā.

    २९५. यथावुत्ते सीलसंवरे पतिट्ठितस्सेव इन्द्रियसंवरो इच्छितब्बो तदधिट्ठानतो, तस्स च परिपालकभावतोति वुत्तं ‘‘सो इमिना अरियेन सीलक्खन्धेन समन्‍नागतो भिक्खू’’ति। सेसपदेसूति ‘‘न निमित्तग्गाही होती’’तिआदीसु पदेसु। यस्मा विसुद्धिमग्गे (विसुद्धि॰ १.१५) वुत्तं, तस्मा तस्स लीनत्थप्पकासिनियं संवण्णनायं (विसुद्धि॰ महाटी॰ १.१५) वुत्तनयेनेव वेदितब्बं। रूपादीसु निमित्तादिग्गाहपरिवज्‍जनलक्खणत्ता इन्द्रियसंवरस्स किलेसेहि अनवसित्तसुखता अविकिण्णसुखता चस्स वुत्ता।

    295. Yathāvutte sīlasaṃvare patiṭṭhitasseva indriyasaṃvaro icchitabbo tadadhiṭṭhānato, tassa ca paripālakabhāvatoti vuttaṃ ‘‘so iminā ariyena sīlakkhandhena samannāgato bhikkhū’’ti. Sesapadesūti ‘‘na nimittaggāhī hotī’’tiādīsu padesu. Yasmā visuddhimagge (visuddhi. 1.15) vuttaṃ, tasmā tassa līnatthappakāsiniyaṃ saṃvaṇṇanāyaṃ (visuddhi. mahāṭī. 1.15) vuttanayeneva veditabbaṃ. Rūpādīsu nimittādiggāhaparivajjanalakkhaṇattā indriyasaṃvarassa kilesehi anavasittasukhatā avikiṇṇasukhatā cassa vuttā.

    २९६. पच्‍चयसम्पत्तिन्ति पच्‍चयपारिपूरिं। इमे चत्तारोति सीलसंवरो सन्तोसो इन्द्रियसंवरो सतिसम्पजञ्‍ञन्ति इमे चत्तारो अरञ्‍ञवासस्स सम्भारा। तिरच्छानगतेहि वत्तब्बतं आपज्‍जति इसिसिङ्गस्स पितुआदयो विय। वनचरकेहीति वनचरकमातुगामेहि। भेरवसद्दं सावेन्ति, तावता अपलायन्तानं हत्थेहि सीसं…पे॰… करोन्ति। पण्णत्तिवीतिक्‍कमसङ्खातं काळकं वा। मिच्छावितक्‍कसङ्खातं तिलकं वा। तन्ति पीतिं विभूतभावेन उपट्ठानतो खयतो सम्मसन्तो

    296.Paccayasampattinti paccayapāripūriṃ. Ime cattāroti sīlasaṃvaro santoso indriyasaṃvaro satisampajaññanti ime cattāro araññavāsassa sambhārā. Tiracchānagatehi vattabbataṃ āpajjati isisiṅgassa pituādayo viya. Vanacarakehīti vanacarakamātugāmehi. Bheravasaddaṃ sāventi, tāvatā apalāyantānaṃ hatthehi sīsaṃ…pe… karonti. Paṇṇattivītikkamasaṅkhātaṃ kāḷakaṃ vā. Micchāvitakkasaṅkhātaṃ tilakaṃ vā. Tanti pītiṃ vibhūtabhāvena upaṭṭhānato khayato sammasanto.

    विवित्तन्ति जनविवित्तं। तेनाह ‘‘सुञ्‍ञ’’न्ति। सा च विवित्तता निस्सद्दभावेन लक्खितब्बाति आह ‘‘अप्पसद्दं अप्पनिग्घोस’’न्ति। आवसथभूतं सेनासनं विहरितब्बट्ठेन विहारसेनासनं। मसारकादि मञ्‍चपीठं तत्थ अत्थरितब्बं भिसिउपधानञ्‍च मञ्‍चपीठसम्बन्धितो मञ्‍चपीठसेनासनं। चिमिलिकादि भूमियं सन्थरितब्बताय सन्थतसेनासनं। रुक्खमूलादि पटिक्‍कमितब्बट्ठानं चङ्कमनादीनं ओकासभावतो ओकाससेनासनं

    Vivittanti janavivittaṃ. Tenāha ‘‘suñña’’nti. Sā ca vivittatā nissaddabhāvena lakkhitabbāti āha ‘‘appasaddaṃ appanigghosa’’nti. Āvasathabhūtaṃ senāsanaṃ viharitabbaṭṭhena vihārasenāsanaṃ. Masārakādi mañcapīṭhaṃ tattha attharitabbaṃ bhisiupadhānañca mañcapīṭhasambandhito mañcapīṭhasenāsanaṃ. Cimilikādi bhūmiyaṃ santharitabbatāya santhatasenāsanaṃ. Rukkhamūlādi paṭikkamitabbaṭṭhānaṃ caṅkamanādīnaṃ okāsabhāvato okāsasenāsanaṃ.

    ‘‘अनुच्छविकं दस्सेन्तो’’ति वत्वा तमेव अनुच्छविकभावं विभावेतुं ‘‘तत्थ ही’’तिआदि वुत्तं। अच्छन्‍नन्ति इट्ठकछदनादिना अन्तमसो रुक्खसाखाहिपि न छन्‍नं।

    ‘‘Anucchavikaṃdassento’’ti vatvā tameva anucchavikabhāvaṃ vibhāvetuṃ ‘‘tattha hī’’tiādi vuttaṃ. Acchannanti iṭṭhakachadanādinā antamaso rukkhasākhāhipi na channaṃ.

    भत्तस्स पच्छतोति भत्तभुञ्‍जनस्स पच्छतो। ऊरुबद्धासनन्ति ऊरूनं अधोबन्धनवसेन निसज्‍जं। हेट्ठिमकायस्स अनुजुकट्ठपनं निसज्‍जावचनेनेव बोधितन्ति। उजुं कायन्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह ‘‘उपरिमं सरीरं उजुकं ठपेत्वा’’ति। तं पन उजुकट्ठपनं सरूपतो पयोजनतो च दस्सेतुं ‘‘अट्ठारसा’’तिआदि वुत्तं। न पणमन्तीति न ओणमन्ति। न परिपततीति न विगच्छति, वीथिं न विलङ्घेति। ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुद्धिं फातिं उपगच्छति। मुखसमीपेति मुखस्स समीपे नासिकग्गे वा उत्तरोट्ठे वा। इध परि-सद्दो अभि-सद्देन समानत्थोति आह ‘‘कम्मट्ठानाभिमुख’’न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो। परीति परिग्गहट्ठो ‘‘परिणायिका’’तिआदीसु (ध॰ स॰ १६) विय। निय्यानट्ठो पटिपक्खतो निग्गमनट्ठो, तस्मा परिग्गहितनिय्यानसतिन्ति सब्बथा गहितासम्मोसं परिच्‍चत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्‍कं उपट्ठपेत्वाति अत्थो।

    Bhattassapacchatoti bhattabhuñjanassa pacchato. Ūrubaddhāsananti ūrūnaṃ adhobandhanavasena nisajjaṃ. Heṭṭhimakāyassa anujukaṭṭhapanaṃ nisajjāvacaneneva bodhitanti. Ujuṃ kāyanti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimaṃ sarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na oṇamanti. Na paripatatīti na vigacchati, vīthiṃ na vilaṅgheti. Tato eva pubbenāparaṃ visesappattiyā kammaṭṭhānaṃ vuddhiṃ phātiṃ upagacchati. Mukhasamīpeti mukhassa samīpe nāsikagge vā uttaroṭṭhe vā. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhatvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho, tasmā pariggahitaniyyānasatinti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

    विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं न पटिपक्खेन सुप्पहीनता। पहीनत्ताति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतता। तथापि नयिदं चक्खुविञ्‍ञाणं विय सभावतो विगताभिज्झं, अथ खो भावनावसेन। तेनाह ‘‘न चक्खुविञ्‍ञाणसदिसेना’’ति। एसेव नयोति यथा चक्खुविञ्‍ञाणं सभावेन विगताभिज्झं अब्यापन्‍नञ्‍च, न भावनाय विक्खम्भितत्ता, न एवमिदं। इदं पन चित्तं भावनाय परिसोधितत्ता अब्यापन्‍नं विगतथिनमिद्धं अनुद्धतं निब्बिचिकिच्छञ्‍चाति अत्थो। इदं उभयन्ति सतिसम्पजञ्‍ञमाह।

    Vikkhambhanavasenāti ettha vikkhambhanaṃ anuppādanaṃ appavattanaṃ na paṭipakkhena suppahīnatā. Pahīnattāti ca pahīnasadisataṃ sandhāya vuttaṃ jhānassa anadhigatatā. Tathāpi nayidaṃ cakkhuviññāṇaṃ viya sabhāvato vigatābhijjhaṃ, atha kho bhāvanāvasena. Tenāha ‘‘na cakkhuviññāṇasadisenā’’ti. Eseva nayoti yathā cakkhuviññāṇaṃ sabhāvena vigatābhijjhaṃ abyāpannañca, na bhāvanāya vikkhambhitattā, na evamidaṃ. Idaṃ pana cittaṃ bhāvanāya parisodhitattā abyāpannaṃ vigatathinamiddhaṃ anuddhataṃ nibbicikicchañcāti attho. Idaṃ ubhayanti satisampajaññamāha.

    २९७. उच्छिन्दित्वा पातेन्तीति एत्थ उच्छिन्दनं पातनञ्‍च तासं पञ्‍ञानं अनुप्पन्‍नानं उप्पज्‍जितुं अप्पदानमेव। इति महग्गतानुत्तरपञ्‍ञानं एकच्‍चाय च परित्तपञ्‍ञाय अनुप्पत्तिहेतुभूता नीवरणा धम्मा इतराय च समत्थतं विहनन्तियेवाति पञ्‍ञाय दुब्बलीकरणा वुत्ता। इदम्पि पठमज्झानं वेनेय्यसन्ताने पतिट्ठापियमानं ञाणं पज्‍जति एत्थाति ञाणपदं। ञाणं वळञ्‍जेति एत्थाति ञाणवळञ्‍जं

    297.Ucchinditvā pātentīti ettha ucchindanaṃ pātanañca tāsaṃ paññānaṃ anuppannānaṃ uppajjituṃ appadānameva. Iti mahaggatānuttarapaññānaṃ ekaccāya ca parittapaññāya anuppattihetubhūtā nīvaraṇā dhammā itarāya ca samatthataṃ vihanantiyevāti paññāya dubbalīkaraṇā vuttā. Idampi paṭhamajjhānaṃ veneyyasantāne patiṭṭhāpiyamānaṃ ñāṇaṃ pajjati etthāti ñāṇapadaṃ. Ñāṇaṃ vaḷañjeti etthāti ñāṇavaḷañjaṃ.

    २९९. ताव निट्ठं गतो बाहिरकानं ञाणेन अक्‍कन्तट्ठानानिपि सियुन्ति। यदि एवं अनञ्‍ञसाधारणे मग्गञाणपदे कथं न निट्ठङ्गतोति आह ‘‘मग्गक्खणेपी’’तिआदि। तीसु रतनेसु निट्ठं गतो होतीति बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तितञ्‍च आरब्भ ञाणेन निट्ठं निच्छयं उपगतो होति। कामञ्‍चेत्थ पठममग्गेनेव सब्बसो विचिकिच्छाय पहीनत्ता सब्बस्सपि अरियसावकस्स कङ्खा वा विमति वा नत्थि, तत्थ पन यथा पञ्‍ञावेपुल्‍लप्पत्तस्स अरहतो सविसये ञाणं सविसेसं ओगाहति, न तथा अनागामिआदीनन्ति रतनत्तये सातिसयं ञाणनिच्छयगमनं सन्धाय ‘‘अग्गमग्गवसेन तत्थनिट्ठागमनं वुत्त’’न्ति वुत्तं। यं पनेत्थ अविभत्तं, तं सुविञ्‍ञेय्यमेवाति।

    299.Natāva niṭṭhaṃ gato bāhirakānaṃ ñāṇena akkantaṭṭhānānipi siyunti. Yadi evaṃ anaññasādhāraṇe maggañāṇapade kathaṃ na niṭṭhaṅgatoti āha ‘‘maggakkhaṇepī’’tiādi. Tīsu ratanesu niṭṭhaṃ gato hotīti buddhasubuddhataṃ dhammasudhammataṃ saṅghasuppaṭipattitañca ārabbha ñāṇena niṭṭhaṃ nicchayaṃ upagato hoti. Kāmañcettha paṭhamamaggeneva sabbaso vicikicchāya pahīnattā sabbassapi ariyasāvakassa kaṅkhā vā vimati vā natthi, tattha pana yathā paññāvepullappattassa arahato savisaye ñāṇaṃ savisesaṃ ogāhati, na tathā anāgāmiādīnanti ratanattaye sātisayaṃ ñāṇanicchayagamanaṃ sandhāya ‘‘aggamaggavasena tatthaniṭṭhāgamanaṃ vutta’’nti vuttaṃ. Yaṃ panettha avibhattaṃ, taṃ suviññeyyamevāti.

    चूळहत्थिपदोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷahatthipadopamasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. चूळहत्थिपदोपमसुत्तं • 7. Cūḷahatthipadopamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. चूळहत्थिपदोपमसुत्तवण्णना • 7. Cūḷahatthipadopamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact