Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. चूळमालुक्यसुत्तं

    3. Cūḷamālukyasuttaṃ

    १२२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मतो मालुक्यपुत्तस्स 1 रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – ‘‘यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि, ‘अन्तवा लोको’तिपि, ‘अनन्तवा लोको’तिपि, ‘तं जीवं तं सरीर’न्तिपि, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्तिपि, ‘होति तथागतो परं मरणा’तिपि, ‘न होति तथागतो परं मरणा’तिपि, ‘होति च न च होति तथागतो परं मरणा’तिपि, ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति। यानि मे भगवा न ब्याकरोति तं मे न रुच्‍चति, तं मे नक्खमति। सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि। सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति ब्रह्मचरियं चरिस्सामि; नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्‍चक्खाय हीनायावत्तिस्सामी’’ति।

    122. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmato mālukyaputtassa 2 rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – ‘‘yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni – ‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṃ jīvaṃ taṃ sarīra’ntipi, ‘aññaṃ jīvaṃ aññaṃ sarīra’ntipi, ‘hoti tathāgato paraṃ maraṇā’tipi, ‘na hoti tathāgato paraṃ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi – tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ bhagavati brahmacariyaṃ carissāmi; no ce me bhagavā byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmī’’ti.

    १२३. अथ खो आयस्मा मालुक्यपुत्तो सायन्हसमयं पटिसल्‍लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा मालुक्यपुत्तो भगवन्तं एतदवोच –

    123. Atha kho āyasmā mālukyaputto sāyanhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mālukyaputto bhagavantaṃ etadavoca –

    १२४. ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्‍लीनस्स एवं चेतसो परिवितक्‍को उदपादि – यानिमानि दिट्ठिगतानि भगवता अब्याकतानि ठपितानि पटिक्खित्तानि – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’तिपि – तानि मे भगवा न ब्याकरोति। यानि मे भगवा न ब्याकरोति तं मे न रुच्‍चति, तं मे नक्खमति। सोहं भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छिस्सामि। सचे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं भगवति, ब्रह्मचरियं चरिस्सामि। नो चे मे भगवा ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा – एवाहं सिक्खं पच्‍चक्खाय हीनायावत्तिस्सामीति। सचे भगवा जानाति – ‘सस्सतो लोको’ति, ‘सस्सतो लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘असस्सतो लोको’ति, ‘असस्सतो लोको’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘अन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अनन्तवा लोको’ति, ‘अनन्तवा लोको’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति, ‘तं जीवं तं सरीर’न्ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’ति। सचे भगवा जानाति – ‘होति तथागतो परं मरणा’ति, ‘होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘न होति तथागतो परं मरणा’ति, ‘न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि न पस्सामी’ति। सचे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति, ‘होति च न च होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु; सचे भगवा जानाति – ‘नेव होति न न होति तथागतो परं मरणा’ति, ‘नेव होति न न होति तथागतो परं मरणा’ति मे भगवा ब्याकरोतु। नो चे भगवा जानाति – ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा, अजानतो खो पन अपस्सतो एतदेव उजुकं होति यदिदं – ‘न जानामि, न पस्सामी’’’ति।

    124. ‘‘Idha mayhaṃ, bhante, rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni – ‘sassato loko’tipi, ‘asassato loko’tipi…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’tipi – tāni me bhagavā na byākaroti. Yāni me bhagavā na byākaroti taṃ me na ruccati, taṃ me nakkhamati. Sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi. Sace me bhagavā byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ bhagavati, brahmacariyaṃ carissāmi. No ce me bhagavā byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā – evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. Sace bhagavā jānāti – ‘sassato loko’ti, ‘sassato loko’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘asassato loko’ti, ‘asassato loko’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘antavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘anantavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘taṃ jīvaṃ taṃ sarīra’nti, ‘taṃ jīvaṃ taṃ sarīra’nti me bhagavā byākarotu; sace bhagavā jānāti – ‘aññaṃ jīvaṃ aññaṃ sarīra’nti, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti me bhagavā byākarotu. No ce bhagavā jānāti – ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’ti. Sace bhagavā jānāti – ‘hoti tathāgato paraṃ maraṇā’ti, ‘hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘na hoti tathāgato paraṃ maraṇā’ti, ‘na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi na passāmī’ti. Sace bhagavā jānāti – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu; sace bhagavā jānāti – ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti me bhagavā byākarotu. No ce bhagavā jānāti – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ – ‘na jānāmi, na passāmī’’’ti.

    १२५. ‘‘किं नु 3 ताहं, मालुक्यपुत्त, एवं अवचं – ‘एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘त्वं वा पन मं एवं अवच – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि , भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा, ‘अन्तवा लोको’ति वा, ‘अनन्तवा लोको’ति वा, ‘तं जीवं तं सरीर’न्ति वा, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा, ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘इति किर, मालुक्यपुत्त, नेवाहं तं वदामि – एहि त्वं, मालुक्यपुत्त, मयि ब्रह्मचरियं चर, अहं ते ब्याकरिस्सामि – ‘सस्सतो लोको’ति वा, ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणाति वा’ति; नपि किर मं त्वं वदेसि – अहं, भन्ते, भगवति ब्रह्मचरियं चरिस्सामि, भगवा मे ब्याकरिस्सति – ‘सस्सतो लोको’ति वा ‘असस्सतो लोको’ति वा…पे॰… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति। एवं सन्ते, मोघपुरिस, को सन्तो कं पच्‍चाचिक्खसि?

    125. ‘‘Kiṃ nu 4 tāhaṃ, mālukyaputta, evaṃ avacaṃ – ‘ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Tvaṃ vā pana maṃ evaṃ avaca – ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi , bhagavā me byākarissati – ‘sassato loko’ti vā, ‘asassato loko’ti vā, ‘antavā loko’ti vā, ‘anantavā loko’ti vā, ‘taṃ jīvaṃ taṃ sarīra’nti vā, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā, ‘hoti tathāgato paraṃ maraṇā’ti vā, ‘na hoti tathāgato paraṃ maraṇā’ti vā, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti? ‘‘No hetaṃ, bhante’’. ‘‘Iti kira, mālukyaputta, nevāhaṃ taṃ vadāmi – ehi tvaṃ, mālukyaputta, mayi brahmacariyaṃ cara, ahaṃ te byākarissāmi – ‘sassato loko’ti vā, ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇāti vā’ti; napi kira maṃ tvaṃ vadesi – ahaṃ, bhante, bhagavati brahmacariyaṃ carissāmi, bhagavā me byākarissati – ‘sassato loko’ti vā ‘asassato loko’ti vā…pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā’’ti. Evaṃ sante, moghapurisa, ko santo kaṃ paccācikkhasi?

    १२६. ‘‘यो खो, मालुक्यपुत्त, एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा, ‘‘असस्सतो लोको’’ति वा…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति, अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालं करेय्य। सेय्यथापि, मालुक्यपुत्त, पुरिसो सल्‍लेन विद्धो अस्स सविसेन गाळ्हपलेपनेन। तस्स मित्तामच्‍चा ञातिसालोहिता भिसक्‍कं सल्‍लकत्तं उपट्ठपेय्युं। सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, एवंनामो एवंगोत्तो इति वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, दीघो वा रस्सो वा मज्झिमो वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, काळो वा सामो वा मङ्गुरच्छवी वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं पुरिसं जानामि येनम्हि विद्धो, अमुकस्मिं गामे वा निगमे वा नगरे वा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं धनुं जानामि येनम्हि विद्धो, यदि वा चापो यदि वा कोदण्डो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं जियं जानामि यायम्हि विद्धो , यदि वा अक्‍कस्स यदि वा सण्हस्स 5 यदि वा न्हारुस्स यदि वा मरुवाय यदि वा खीरपण्णिनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यदि वा गच्छं यदि वा रोपिम’न्ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स पत्तेहि वाजितं 6 यदि वा गिज्झस्स यदि वा कङ्कस्स यदि वा कुललस्स यदि वा मोरस्स यदि वा सिथिलहनुनो’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं कण्डं जानामि येनम्हि विद्धो, यस्स न्हारुना परिक्खित्तं यदि वा गवस्स यदि वा महिंसस्स यदि वा भेरवस्स 7 यदि वा सेम्हारस्सा’ति; सो एवं वदेय्य – ‘न तावाहं इमं सल्‍लं आहरिस्सामि याव न तं सल्‍लं जानामि येनम्हि विद्धो, यदि वा सल्‍लं यदि वा खुरप्पं यदि वा वेकण्डं यदि वा नाराचं यदि वा वच्छदन्तं यदि वा करवीरपत्त’न्ति – अञ्‍ञातमेव तं, मालुक्यपुत्त, तेन पुरिसेन अस्स, अथ सो पुरिसो कालं करेय्य। एवमेव खो, मालुक्यपुत्त, यो एवं वदेय्य – ‘न तावाहं भगवति ब्रह्मचरियं चरिस्सामि याव मे भगवा न ब्याकरिस्सति – ‘‘सस्सतो लोको’’ति वा ‘‘असस्सतो लोको’’ति वा…पे॰… ‘‘नेव होति न न होति तथागतो परं मरणा’’ति वाति – अब्याकतमेव तं, मालुक्यपुत्त, तथागतेन अस्स, अथ सो पुग्गलो कालङ्करेय्य।

    126. ‘‘Yo kho, mālukyaputta, evaṃ vadeyya – ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – ‘‘sassato loko’’ti vā, ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti, abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṃ kareyya. Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ. So evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, evaṃnāmo evaṃgotto iti vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho, amukasmiṃ gāme vā nigame vā nagare vā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi viddho , yadi vā akkassa yadi vā saṇhassa 8 yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yadi vā gacchaṃ yadi vā ropima’nti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa pattehi vājitaṃ 9 yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṃ yadi vā gavassa yadi vā mahiṃsassa yadi vā bheravassa 10 yadi vā semhārassā’ti; so evaṃ vadeyya – ‘na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ sallaṃ jānāmi yenamhi viddho, yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇḍaṃ yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapatta’nti – aññātameva taṃ, mālukyaputta, tena purisena assa, atha so puriso kālaṃ kareyya. Evameva kho, mālukyaputta, yo evaṃ vadeyya – ‘na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati – ‘‘sassato loko’’ti vā ‘‘asassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vāti – abyākatameva taṃ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṅkareyya.

    १२७. ‘‘‘सस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति , एवं ‘नो असस्सतो लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो सस्सतो लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘असस्सतो लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्‍ञपेमि । ‘अन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अनन्तवा लोको’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो अन्तवा लोको’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अनन्तवा लोको’ति वा दिट्ठिया सति अत्थेव जाति, अत्थि जरा, अत्थि मरणं, सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा; येसाहं दिट्ठेव धम्मे निघातं पञ्‍ञपेमि। ‘तं जीवं तं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो तं जीवं तं सरीर’न्ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति वा दिट्ठिया सति अत्थेव जाति…पे॰… निघातं पञ्‍ञपेमि। ‘होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति तथागतो परं मरणा’ति वा, मालुक्यपुत्त, दिट्ठिया सति, ‘न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे॰… येसाहं दिट्ठेव धम्मे निघातं पञ्‍ञपेमि। ‘होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवं ‘नो नेव होति न न होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति ब्रह्मचरियवासो अभविस्साति, एवम्पि ‘नो होति च न च होति तथागतो परं मरणा’ति, मालुक्यपुत्त, दिट्ठिया सति, ‘नेव होति न न होति तथागतो परं मरणा’ति वा दिट्ठिया सति अत्थेव जाति…पे॰… येसाहं दिट्ठेव धम्मे निघातं पञ्‍ञपेमि।

    127. ‘‘‘Sassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti , evaṃ ‘no asassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no sassato loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘asassato loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . ‘Antavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no anantavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no antavā loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘anantavā loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṃ, santi sokaparidevadukkhadomanassupāyāsā; yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘Taṃ jīvaṃ taṃ sarīra’nti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no aññaṃ jīvaṃ aññaṃ sarīra’nti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no taṃ jīvaṃ taṃ sarīra’nti vā, mālukyaputta, diṭṭhiyā sati, ‘aññaṃ jīvaṃ aññaṃ sarīra’nti vā diṭṭhiyā sati attheva jāti…pe… nighātaṃ paññapemi. ‘Hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti tathāgato paraṃ maraṇā’ti vā, mālukyaputta, diṭṭhiyā sati, ‘na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti…pe… yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. ‘Hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṃ ‘no neva hoti na na hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi ‘no hoti ca na ca hoti tathāgato paraṃ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti vā diṭṭhiyā sati attheva jāti…pe… yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi.

    १२८. ‘‘तस्मातिह, मालुक्यपुत्त, अब्याकतञ्‍च मे अब्याकततो धारेथ; ब्याकतञ्‍च मे ब्याकततो धारेथ। किञ्‍च, मालुक्यपुत्त, मया अब्याकतं? ‘सस्सतो लोको’ति मालुक्यपुत्त, मया अब्याकतं; ‘असस्सतो लोको’ति – मया अब्याकतं; ‘अन्तवा लोको’ति – मया अब्याकतं; ‘अनन्तवा लोको’ति – मया अब्याकतं; ‘तं जीवं तं सरीर’न्ति – मया अब्याकतं; ‘अञ्‍ञं जीवं अञ्‍ञं सरीर’न्ति – मया अब्याकतं; ‘होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘न होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘होति च न च होति तथागतो परं मरणा’ति – मया अब्याकतं; ‘नेव होति न न होति तथागतो परं मरणा’ति – मया अब्याकतं। कस्मा चेतं, मालुक्यपुत्त, मया अब्याकतं? न हेतं, मालुक्यपुत्त, अत्थसंहितं न आदिब्रह्मचरियकं न 11 निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्‍ञाय न सम्बोधाय न निब्बानाय संवत्तति। तस्मा तं मया अब्याकतं। किञ्‍च, मालुक्यपुत्त, मया ब्याकतं? ‘इदं दुक्ख’न्ति, मालुक्यपुत्त, मया ब्याकतं; ‘अयं दुक्खसमुदयो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधो’ति – मया ब्याकतं; ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति – मया ब्याकतं। कस्मा चेतं, मालुक्यपुत्त, मया ब्याकतं? एतञ्हि, मालुक्यपुत्त, अत्थसंहितं एतं आदिब्रह्मचरियकं निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति। तस्मा तं मया ब्याकतं। तस्मातिह, मालुक्यपुत्त , अब्याकतञ्‍च मे अब्याकततो धारेथ; ब्याकतञ्‍च मे ब्याकततो धारेथा’’ति।

    128. ‘‘Tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhāretha. Kiñca, mālukyaputta, mayā abyākataṃ? ‘Sassato loko’ti mālukyaputta, mayā abyākataṃ; ‘asassato loko’ti – mayā abyākataṃ; ‘antavā loko’ti – mayā abyākataṃ; ‘anantavā loko’ti – mayā abyākataṃ; ‘taṃ jīvaṃ taṃ sarīra’nti – mayā abyākataṃ; ‘aññaṃ jīvaṃ aññaṃ sarīra’nti – mayā abyākataṃ; ‘hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘na hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ; ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti – mayā abyākataṃ. Kasmā cetaṃ, mālukyaputta, mayā abyākataṃ? Na hetaṃ, mālukyaputta, atthasaṃhitaṃ na ādibrahmacariyakaṃ na 12 nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Tasmā taṃ mayā abyākataṃ. Kiñca, mālukyaputta, mayā byākataṃ? ‘Idaṃ dukkha’nti, mālukyaputta, mayā byākataṃ; ‘ayaṃ dukkhasamudayo’ti – mayā byākataṃ; ‘ayaṃ dukkhanirodho’ti – mayā byākataṃ; ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti – mayā byākataṃ. Kasmā cetaṃ, mālukyaputta, mayā byākataṃ? Etañhi, mālukyaputta, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Tasmā taṃ mayā byākataṃ. Tasmātiha, mālukyaputta , abyākatañca me abyākatato dhāretha; byākatañca me byākatato dhārethā’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा मालुक्यपुत्तो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā mālukyaputto bhagavato bhāsitaṃ abhinandīti.

    चूळमालुक्यसुत्तं निट्ठितं ततियं।

    Cūḷamālukyasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. मालुङ्क्यपुत्तस्स (सी॰ स्या॰ कं॰ पी॰)
    2. māluṅkyaputtassa (sī. syā. kaṃ. pī.)
    3. किं नु खो (स्या॰ कं॰ क॰)
    4. kiṃ nu kho (syā. kaṃ. ka.)
    5. सण्ठस्स (सी॰ स्या॰ कं॰ पी॰)
    6. वाखित्तं (क॰)
    7. रोरुवस्स (सी॰ स्या॰ कं॰ पी॰)
    8. saṇṭhassa (sī. syā. kaṃ. pī.)
    9. vākhittaṃ (ka.)
    10. roruvassa (sī. syā. kaṃ. pī.)
    11. नेतं (सी॰)
    12. netaṃ (sī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. चूळमालुक्यसुत्तवण्णना • 3. Cūḷamālukyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. चूळमालुक्यसुत्तवण्णना • 3. Cūḷamālukyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact