Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ३. चूळमालुक्यसुत्तवण्णना

    3. Cūḷamālukyasuttavaṇṇanā

    १२२. एवं मे सुतन्ति मालुक्यसुत्तं। तत्थ मालुक्यपुत्तस्साति एवंनामकस्स थेरस्स। ठपितानि पटिक्खित्तानीति दिट्ठिगतानि नाम न ब्याकातब्बानीति एवं ठपितानि चेव पटिक्खित्तानि च। तथागतोति सत्तो। तं मे न रुच्‍चतीति तं अब्याकरणं मय्हं न रुच्‍चति। सिक्खं पच्‍चक्खायाति सिक्खं पटिक्खिपित्वा।

    122.Evaṃme sutanti mālukyasuttaṃ. Tattha mālukyaputtassāti evaṃnāmakassa therassa. Ṭhapitāni paṭikkhittānīti diṭṭhigatāni nāma na byākātabbānīti evaṃ ṭhapitāni ceva paṭikkhittāni ca. Tathāgatoti satto. Taṃ me na ruccatīti taṃ abyākaraṇaṃ mayhaṃ na ruccati. Sikkhaṃpaccakkhāyāti sikkhaṃ paṭikkhipitvā.

    १२५. को सन्तो कं पच्‍चाचिक्खसीति याचको वा हि याचितकं पच्‍चाचिक्खेय्य, याचितको वा याचकं। त्वं नेव याचको न याचितको, सो दानि त्वं को सन्तो कं पच्‍चाचिक्खसीति अत्थो।

    125.Ko santo kaṃ paccācikkhasīti yācako vā hi yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ neva yācako na yācitako, so dāni tvaṃ ko santo kaṃ paccācikkhasīti attho.

    १२६. विद्धो अस्साति परसेनाय ठितेन विद्धो भवेय्य। गाळ्हपलेपनेनाति बहललेपनेन। भिसक्‍कन्ति वेज्‍जं। सल्‍लकत्तन्ति सल्‍लकन्तनं सल्‍लकन्तियसुत्तवाचकं। अक्‍कस्साति अक्‍कवाके गहेत्वा जियं करोन्ति। तेन वुत्तं ‘‘अक्‍कस्सा’’ति। सण्हस्साति वेणुविलीवस्स। मरुवाखीरपण्णीनम्पि वाकेहियेव करोन्ति। तेन वुत्तं यदि वा मरुवाय यदि वा खीरपण्णिनोति। गच्छन्ति पब्बतगच्छनदीगच्छादीसु जातं। रोपिमन्ति रोपेत्वा वड्ढितं सरवनतो सरं गहेत्वा कतं। सिथिलहनुनोति एवंनामकस्स पक्खिनो। भेरवस्साति काळसीहस्स। सेम्हारस्साति मक्‍कटस्स। एवं नोति एताय दिट्ठिया सति न होतीति अत्थो।

    126.Viddhoassāti parasenāya ṭhitena viddho bhaveyya. Gāḷhapalepanenāti bahalalepanena. Bhisakkanti vejjaṃ. Sallakattanti sallakantanaṃ sallakantiyasuttavācakaṃ. Akkassāti akkavāke gahetvā jiyaṃ karonti. Tena vuttaṃ ‘‘akkassā’’ti. Saṇhassāti veṇuvilīvassa. Maruvākhīrapaṇṇīnampi vākehiyeva karonti. Tena vuttaṃ yadi vā maruvāya yadi vā khīrapaṇṇinoti. Gacchanti pabbatagacchanadīgacchādīsu jātaṃ. Ropimanti ropetvā vaḍḍhitaṃ saravanato saraṃ gahetvā kataṃ. Sithilahanunoti evaṃnāmakassa pakkhino. Bheravassāti kāḷasīhassa. Semhārassāti makkaṭassa. Evaṃ noti etāya diṭṭhiyā sati na hotīti attho.

    १२७. अत्थेव जातीति एताय दिट्ठिया सति ब्रह्मचरियवासोव नत्थि, जाति पन अत्थियेव। तथा जरामरणादीनीति दस्सेति। येसाहन्ति येसं अहं। निघातन्ति उपघातं विनासं। मम सावका हि एतेसु निब्बिन्‍ना इधेव निब्बानं पापुणन्तीति अधिप्पायो।

    127.Attheva jātīti etāya diṭṭhiyā sati brahmacariyavāsova natthi, jāti pana atthiyeva. Tathā jarāmaraṇādīnīti dasseti. Yesāhanti yesaṃ ahaṃ. Nighātanti upaghātaṃ vināsaṃ. Mama sāvakā hi etesu nibbinnā idheva nibbānaṃ pāpuṇantīti adhippāyo.

    १२८. तस्मातिहाति यस्मा अब्याकतमेतं, चतुसच्‍चमेव मया ब्याकतं, तस्माति अत्थो। न हेतं मालुक्यपुत्त अत्थसंहितन्ति एतं दिट्ठिगतं वा एतं ब्याकरणं वा कारणनिस्सितं न होति। न आदिब्रह्मचरियकन्ति ब्रह्मचरियस्स आदिमत्तम्पि पुब्बभागसीलमत्तम्पि न होति। न निब्बिदायातिआदीसु वट्टे निब्बिन्दनत्थाय वा विरज्झनत्थाय वा वट्टनिरोधाय वा रागादिवूपसमनत्थाय वा अभिञ्‍ञेय्ये धम्मे अभिजाननत्थाय वा चतुमग्गसङ्खातसम्बोधत्थाय वा असङ्खतनिब्बानसच्छिकिरियत्थाय वा न होति। एतं हीति एतं चतुसच्‍चब्याकरणं। आदिब्रह्मचरियकन्ति ब्रह्मचरियस्स आदिभूतं पुब्बपदट्ठानं। सेसं वुत्तपटिविपक्खनयेन वेदितब्बं। इमम्पि देसनं भगवा नेय्यपुग्गलवसेन निट्ठापेसीति।

    128.Tasmātihāti yasmā abyākatametaṃ, catusaccameva mayā byākataṃ, tasmāti attho. Na hetaṃ mālukyaputta atthasaṃhitanti etaṃ diṭṭhigataṃ vā etaṃ byākaraṇaṃ vā kāraṇanissitaṃ na hoti. Na ādibrahmacariyakanti brahmacariyassa ādimattampi pubbabhāgasīlamattampi na hoti. Na nibbidāyātiādīsu vaṭṭe nibbindanatthāya vā virajjhanatthāya vā vaṭṭanirodhāya vā rāgādivūpasamanatthāya vā abhiññeyye dhamme abhijānanatthāya vā catumaggasaṅkhātasambodhatthāya vā asaṅkhatanibbānasacchikiriyatthāya vā na hoti. Etaṃ hīti etaṃ catusaccabyākaraṇaṃ. Ādibrahmacariyakanti brahmacariyassa ādibhūtaṃ pubbapadaṭṭhānaṃ. Sesaṃ vuttapaṭivipakkhanayena veditabbaṃ. Imampi desanaṃ bhagavā neyyapuggalavasena niṭṭhāpesīti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    चूळमालुक्यसुत्तवण्णना निट्ठिता।

    Cūḷamālukyasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. चूळमालुक्यसुत्तं • 3. Cūḷamālukyasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. चूळमालुक्यसुत्तवण्णना • 3. Cūḷamālukyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact