Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. चूळपुण्णमसुत्तं

    10. Cūḷapuṇṇamasuttaṃ

    ९१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा तदहुपोसथे पन्‍नरसे पुण्णाय पुण्णमाय रत्तिया भिक्खुसङ्घपरिवुतो अब्भोकासे निसिन्‍नो होति। अथ खो भगवा तुण्हीभूतं तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘जानेय्य नु खो, भिक्खवे, असप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे; अट्ठानमेतं, भिक्खवे, अनवकासो यं असप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’न्ति। जानेय्य पन, भिक्खवे, असप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘नो हेतं, भन्ते’’। ‘‘साधु, भिक्खवे; एतम्पि खो, भिक्खवे, अट्ठानं अनवकासो यं असप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’न्ति। असप्पुरिसो, भिक्खवे, अस्सद्धम्मसमन्‍नागतो होति, असप्पुरिसभत्ति 1 होति, असप्पुरिसचिन्ती होति, असप्पुरिसमन्ती होति, असप्पुरिसवाचो होति, असप्पुरिसकम्मन्तो होति, असप्पुरिसदिट्ठि 2 होति; असप्पुरिसदानं देति’’।

    91. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – ‘‘jāneyya nu kho, bhikkhave, asappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave; aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ asappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’nti. Jāneyya pana, bhikkhave, asappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘No hetaṃ, bhante’’. ‘‘Sādhu, bhikkhave; etampi kho, bhikkhave, aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’nti. Asappuriso, bhikkhave, assaddhammasamannāgato hoti, asappurisabhatti 3 hoti, asappurisacintī hoti, asappurisamantī hoti, asappurisavāco hoti, asappurisakammanto hoti, asappurisadiṭṭhi 4 hoti; asappurisadānaṃ deti’’.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो अस्सद्धम्मसमन्‍नागतो होति? इध, भिक्खवे, असप्पुरिसो अस्सद्धो होति, अहिरिको होति, अनोत्तप्पी होति, अप्पस्सुतो होति , कुसीतो होति, मुट्ठस्सति होति, दुप्पञ्‍ञो होति। एवं खो, भिक्खवे, असप्पुरिसो अस्सद्धम्मसमन्‍नागतो होति।

    ‘‘Kathañca, bhikkhave, asappuriso assaddhammasamannāgato hoti? Idha, bhikkhave, asappuriso assaddho hoti, ahiriko hoti, anottappī hoti, appassuto hoti , kusīto hoti, muṭṭhassati hoti, duppañño hoti. Evaṃ kho, bhikkhave, asappuriso assaddhammasamannāgato hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसभत्ति होति? इध, भिक्खवे, असप्पुरिसस्स ये ते समणब्राह्मणा अस्सद्धा अहिरिका अनोत्तप्पिनो अप्पस्सुता कुसीता मुट्ठस्सतिनो दुप्पञ्‍ञा त्यास्स मित्ता होन्ति ते सहाया। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसभत्ति होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisabhatti hoti? Idha, bhikkhave, asappurisassa ye te samaṇabrāhmaṇā assaddhā ahirikā anottappino appassutā kusītā muṭṭhassatino duppaññā tyāssa mittā honti te sahāyā. Evaṃ kho, bhikkhave, asappuriso asappurisabhatti hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसचिन्ती होति? इध, भिक्खवे, असप्पुरिसो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसचिन्ती होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisacintī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti. Evaṃ kho, bhikkhave, asappuriso asappurisacintī hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसमन्ती होति? इध, भिक्खवे, असप्पुरिसो अत्तब्याबाधायपि मन्तेति, परब्याबाधायपि मन्तेति, उभयब्याबाधायपि मन्तेति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसमन्ती होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisamantī hoti? Idha, bhikkhave, asappuriso attabyābādhāyapi manteti, parabyābādhāyapi manteti, ubhayabyābādhāyapi manteti. Evaṃ kho, bhikkhave, asappuriso asappurisamantī hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसवाचो होति? इध, भिक्खवे, असप्पुरिसो मुसावादी होति, पिसुणवाचो होति, फरुसवाचो होति , सम्फप्पलापी होति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसवाचो होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisavāco hoti? Idha, bhikkhave, asappuriso musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti , samphappalāpī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisavāco hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसकम्मन्तो होति? इध , भिक्खवे, असप्पुरिसो पाणातिपाती होति, अदिन्‍नादायी होति, कामेसुमिच्छाचारी होति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसकम्मन्तो होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisakammanto hoti? Idha , bhikkhave, asappuriso pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti. Evaṃ kho, bhikkhave, asappuriso asappurisakammanto hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसदिट्ठि होति? इध, भिक्खवे, असप्पुरिसो एवंदिट्ठि 5 होति – ‘नत्थि दिन्‍नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्‍कटानं 6 कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता 7 सम्मापटिपन्‍ना, ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसदिट्ठि होति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisadiṭṭhi hoti? Idha, bhikkhave, asappuriso evaṃdiṭṭhi 8 hoti – ‘natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ 9 kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā 10 sammāpaṭipannā, ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, asappuriso asappurisadiṭṭhi hoti.

    ‘‘कथञ्‍च, भिक्खवे, असप्पुरिसो असप्पुरिसदानं देति? इध, भिक्खवे, असप्पुरिसो असक्‍कच्‍चं दानं देति, असहत्था दानं देति, अचित्तीकत्वा दानं देति, अपविट्ठं दानं देति अनागमनदिट्ठिको दानं देति। एवं खो, भिक्खवे, असप्पुरिसो असप्पुरिसदानं देति।

    ‘‘Kathañca, bhikkhave, asappuriso asappurisadānaṃ deti? Idha, bhikkhave, asappuriso asakkaccaṃ dānaṃ deti, asahatthā dānaṃ deti, acittīkatvā dānaṃ deti, apaviṭṭhaṃ dānaṃ deti anāgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, asappuriso asappurisadānaṃ deti.

    ‘‘सो, भिक्खवे, असप्पुरिसो एवं अस्सद्धम्मसमन्‍नागतो, एवं असप्पुरिसभत्ति, एवं असप्पुरिसचिन्ती, एवं असप्पुरिसमन्ती, एवं असप्पुरिसवाचो, एवं असप्पुरिसकम्मन्तो, एवं असप्पुरिसदिट्ठि; एवं असप्पुरिसदानं दत्वा कायस्स भेदा परं मरणा या असप्पुरिसानं गति तत्थ उपपज्‍जति। का च, भिक्खवे, असप्पुरिसानं गति? निरयो वा तिरच्छानयोनि वा।

    ‘‘So, bhikkhave, asappuriso evaṃ assaddhammasamannāgato, evaṃ asappurisabhatti, evaṃ asappurisacintī, evaṃ asappurisamantī, evaṃ asappurisavāco, evaṃ asappurisakammanto, evaṃ asappurisadiṭṭhi; evaṃ asappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā asappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, asappurisānaṃ gati? Nirayo vā tiracchānayoni vā.

    ९२. ‘‘जानेय्य नु खो, भिक्खवे, सप्पुरिसो सप्पुरिसं – ‘सप्पुरिसो अयं भव’’’न्ति? ‘‘एवं , भन्ते’’। ‘‘साधु, भिक्खवे; ठानमेतं, भिक्खवे, विज्‍जति यं सप्पुरिसो सप्पुरिसं जानेय्य – ‘सप्पुरिसो अयं भव’न्ति। जानेय्य पन, भिक्खवे, सप्पुरिसो असप्पुरिसं – ‘असप्पुरिसो अयं भव’’’न्ति? ‘‘एवं, भन्ते’’। ‘‘साधु, भिक्खवे; एतम्पि खो, भिक्खवे, ठानं विज्‍जति यं सप्पुरिसो असप्पुरिसं जानेय्य – ‘असप्पुरिसो अयं भव’न्ति। सप्पुरिसो, भिक्खवे, सद्धम्मसमन्‍नागतो होति, सप्पुरिसभत्ति होति, सप्पुरिसचिन्ती होति, सप्पुरिसमन्ती होति, सप्पुरिसवाचो होति, सप्पुरिसकम्मन्तो होति, सप्पुरिसदिट्ठि होति; सप्पुरिसदानं देति’’।

    92. ‘‘Jāneyya nu kho, bhikkhave, sappuriso sappurisaṃ – ‘sappuriso ayaṃ bhava’’’nti? ‘‘Evaṃ , bhante’’. ‘‘Sādhu, bhikkhave; ṭhānametaṃ, bhikkhave, vijjati yaṃ sappuriso sappurisaṃ jāneyya – ‘sappuriso ayaṃ bhava’nti. Jāneyya pana, bhikkhave, sappuriso asappurisaṃ – ‘asappuriso ayaṃ bhava’’’nti? ‘‘Evaṃ, bhante’’. ‘‘Sādhu, bhikkhave; etampi kho, bhikkhave, ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya – ‘asappuriso ayaṃ bhava’nti. Sappuriso, bhikkhave, saddhammasamannāgato hoti, sappurisabhatti hoti, sappurisacintī hoti, sappurisamantī hoti, sappurisavāco hoti, sappurisakammanto hoti, sappurisadiṭṭhi hoti; sappurisadānaṃ deti’’.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सद्धम्मसमन्‍नागतो होति? इध, भिक्खवे, सप्पुरिसो सद्धो होति, हिरिमा होति, ओत्तप्पी होति, बहुस्सुतो होति, आरद्धवीरियो होति, उपट्ठितस्सति होति, पञ्‍ञवा होति। एवं खो, भिक्खवे, सप्पुरिसो सद्धम्मसमन्‍नागतो होति।

    ‘‘Kathañca, bhikkhave, sappuriso saddhammasamannāgato hoti? Idha, bhikkhave, sappuriso saddho hoti, hirimā hoti, ottappī hoti, bahussuto hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, paññavā hoti. Evaṃ kho, bhikkhave, sappuriso saddhammasamannāgato hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसभत्ति होति? इध, भिक्खवे, सप्पुरिसस्स ये ते समणब्राह्मणा सद्धा हिरिमन्तो ओत्तप्पिनो बहुस्सुता आरद्धवीरिया उपट्ठितस्सतिनो पञ्‍ञवन्तो त्यास्स मित्ता होन्ति, ते सहाया। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसभत्ति होति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisabhatti hoti? Idha, bhikkhave, sappurisassa ye te samaṇabrāhmaṇā saddhā hirimanto ottappino bahussutā āraddhavīriyā upaṭṭhitassatino paññavanto tyāssa mittā honti, te sahāyā. Evaṃ kho, bhikkhave, sappuriso sappurisabhatti hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसचिन्ती होति? इध, भिक्खवे, सप्पुरिसो नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसचिन्ती होति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisacintī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya ceteti, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. Evaṃ kho, bhikkhave, sappuriso sappurisacintī hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसमन्ती होति? इध, भिक्खवे, सप्पुरिसो नेवत्तब्याबाधाय मन्तेति, न परब्याबाधाय मन्तेति, न उभयब्याबाधाय मन्तेति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसमन्ती होति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisamantī hoti? Idha, bhikkhave, sappuriso nevattabyābādhāya manteti, na parabyābādhāya manteti, na ubhayabyābādhāya manteti. Evaṃ kho, bhikkhave, sappuriso sappurisamantī hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसवाचो होति? इध, भिक्खवे, सप्पुरिसो मुसावादा पटिविरतो होति, पिसुणाय वाचाय पटिविरतो होति, फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापा पटिविरतो होति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसवाचो होति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisavāco hoti? Idha, bhikkhave, sappuriso musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisavāco hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसकम्मन्तो होति? इध, भिक्खवे, सप्पुरिसो पाणातिपाता पटिविरतो होति, अदिन्‍नादाना पटिविरतो होति, कामेसुमिच्छाचारा पटिविरतो होति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसकम्मन्तो होति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisakammanto hoti? Idha, bhikkhave, sappuriso pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti. Evaṃ kho, bhikkhave, sappuriso sappurisakammanto hoti.

    ‘‘कथञ्‍च , भिक्खवे, सप्पुरिसो सप्पुरिसदिट्ठि होति? इध, भिक्खवे, सप्पुरिसो एवंदिट्ठि होति – ‘अत्थि दिन्‍नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्‍कटानं कम्मानं फलं विपाको, अत्थि अयं लोको , अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्‍ना ये इमञ्‍च लोकं परञ्‍च लोकं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसदिट्ठि होति।

    ‘‘Kathañca , bhikkhave, sappuriso sappurisadiṭṭhi hoti? Idha, bhikkhave, sappuriso evaṃdiṭṭhi hoti – ‘atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko , atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, bhikkhave, sappuriso sappurisadiṭṭhi hoti.

    ‘‘कथञ्‍च, भिक्खवे, सप्पुरिसो सप्पुरिसदानं देति? इध, भिक्खवे, सप्पुरिसो सक्‍कच्‍चं दानं देति, सहत्था दानं देति, चित्तीकत्वा दानं देति, अनपविट्ठं दानं देति, आगमनदिट्ठिको दानं देति। एवं खो, भिक्खवे, सप्पुरिसो सप्पुरिसदानं देति।

    ‘‘Kathañca, bhikkhave, sappuriso sappurisadānaṃ deti? Idha, bhikkhave, sappuriso sakkaccaṃ dānaṃ deti, sahatthā dānaṃ deti, cittīkatvā dānaṃ deti, anapaviṭṭhaṃ dānaṃ deti, āgamanadiṭṭhiko dānaṃ deti. Evaṃ kho, bhikkhave, sappuriso sappurisadānaṃ deti.

    ‘‘सो, भिक्खवे, सप्पुरिसो एवं सद्धम्मसमन्‍नागतो, एवं सप्पुरिसभत्ति, एवं सप्पुरिसचिन्ती, एवं सप्पुरिसमन्ती, एवं सप्पुरिसवाचो, एवं सप्पुरिसकम्मन्तो, एवं सप्पुरिसदिट्ठि; एवं सप्पुरिसदानं दत्वा कायस्स भेदा परं मरणा या सप्पुरिसानं गति तत्थ उपपज्‍जति। का च, भिक्खवे, सप्पुरिसानं गति? देवमहत्तता वा मनुस्समहत्तता वा’’ति।

    ‘‘So, bhikkhave, sappuriso evaṃ saddhammasamannāgato, evaṃ sappurisabhatti, evaṃ sappurisacintī, evaṃ sappurisamantī, evaṃ sappurisavāco, evaṃ sappurisakammanto, evaṃ sappurisadiṭṭhi; evaṃ sappurisadānaṃ datvā kāyassa bhedā paraṃ maraṇā yā sappurisānaṃ gati tattha upapajjati. Kā ca, bhikkhave, sappurisānaṃ gati? Devamahattatā vā manussamahattatā vā’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    चूळपुण्णमसुत्तं निट्ठितं दसमं।

    Cūḷapuṇṇamasuttaṃ niṭṭhitaṃ dasamaṃ.

    देवदहवग्गो निट्ठितो पठमो।

    Devadahavaggo niṭṭhito paṭhamo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    देवदहं पञ्‍चत्तयं, किन्ति-साम-सुनक्खत्तं।

    Devadahaṃ pañcattayaṃ, kinti-sāma-sunakkhattaṃ;

    सप्पाय-गण-गोपक-महापुण्णचूळपुण्णञ्‍चाति॥

    Sappāya-gaṇa-gopaka-mahāpuṇṇacūḷapuṇṇañcāti.







    Footnotes:
    1. असप्पुरिसभत्ती (सब्बत्थ)
    2. असप्पुरिसदिट्ठी (सब्बत्थ)
    3. asappurisabhattī (sabbattha)
    4. asappurisadiṭṭhī (sabbattha)
    5. एवंदिट्ठी (सी॰ पी॰), एवंदिट्ठिको (स्या॰ कं॰)
    6. सुक्‍कटदुक्‍कटानं (सी॰ पी॰)
    7. समग्गता (क॰)
    8. evaṃdiṭṭhī (sī. pī.), evaṃdiṭṭhiko (syā. kaṃ.)
    9. sukkaṭadukkaṭānaṃ (sī. pī.)
    10. samaggatā (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. चूळपुण्णमसुत्तवण्णना • 10. Cūḷapuṇṇamasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. चूळपुण्णमसुत्तवण्णना • 10. Cūḷapuṇṇamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact