Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १०. चूळपुण्णमसुत्तवण्णना

    10. Cūḷapuṇṇamasuttavaṇṇanā

    ९१. एवं मे सुतन्ति चूळपुण्णमसुत्तं। तत्थ तुण्हीभूतं तुण्हीभूतन्ति यं यं दिसं अनुविलोकेति, तत्थ तत्थ तुण्हीभूतमेव। अनुविलोकेत्वाति पञ्‍चपसादपटिमण्डितानि अक्खीनि उम्मीलेत्वा ततो ततो विलोकेत्वा अन्तमसो हत्थकुक्‍कुच्‍चपादकुक्‍कुच्‍चानम्पि अभावं दिस्वा। असप्पुरिसोति पापपुरिसो। नो हेतं, भन्तेति यस्मा अन्धो अन्धं विय सो तं जानितुं न सक्‍कोति, तस्मा एवमाहंसु। एतेनेव नयेन इतो परेसुपि वारेसु अत्थो वेदितब्बो। अस्सद्धसमन्‍नागतोति पापधम्मसमन्‍नागतो। असप्पुरिसभत्तीति असप्पुरिससेवनो। असप्पुरिसचिन्तीति असप्पुरिसचिन्ताय चिन्तको। असप्पुरिसमन्तीति असप्पुरिसमन्तनं मन्तेता। असप्पुरिसवाचोति असप्पुरिसवाचं भासिता। असप्पुरिसकम्मन्तोति असप्पुरिसकम्मानं कत्ता। असप्पुरिसदिट्ठीति असप्पुरिसदिट्ठिया समन्‍नागतो। असप्पुरिसदानन्ति असप्पुरिसेहि दातब्बं दानं। त्यास्स मित्ताति ते अस्स मित्ता। अत्तब्याबाधायपि चेतेतीति पाणं हनिस्सामि, अदिन्‍नं आदियिस्सामि, मिच्छा चरिस्सामि, दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं अत्तनो दुक्खत्थाय चिन्तेति। परब्याबाधायाति यथा असुको असुकं पाणं हन्ति, असुकस्स सन्तकं अदिन्‍नं आदियति, दस अकुसलकम्मपथे समादाय वत्तति, एवं नं आणापेस्सामीति एवं परस्स दुक्खत्थाय चिन्तेति। उभयब्याबाधायाति अहं असुकञ्‍च असुकञ्‍च गहेत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामीति एवं उभयदुक्खत्थाय चिन्तेतीति।

    91.Evaṃme sutanti cūḷapuṇṇamasuttaṃ. Tattha tuṇhībhūtaṃ tuṇhībhūtanti yaṃ yaṃ disaṃ anuviloketi, tattha tattha tuṇhībhūtameva. Anuviloketvāti pañcapasādapaṭimaṇḍitāni akkhīni ummīletvā tato tato viloketvā antamaso hatthakukkuccapādakukkuccānampi abhāvaṃ disvā. Asappurisoti pāpapuriso. No hetaṃ, bhanteti yasmā andho andhaṃ viya so taṃ jānituṃ na sakkoti, tasmā evamāhaṃsu. Eteneva nayena ito paresupi vāresu attho veditabbo. Assaddhasamannāgatoti pāpadhammasamannāgato. Asappurisabhattīti asappurisasevano. Asappurisacintīti asappurisacintāya cintako. Asappurisamantīti asappurisamantanaṃ mantetā. Asappurisavācoti asappurisavācaṃ bhāsitā. Asappurisakammantoti asappurisakammānaṃ kattā. Asappurisadiṭṭhīti asappurisadiṭṭhiyā samannāgato. Asappurisadānanti asappurisehi dātabbaṃ dānaṃ. Tyāssa mittāti te assa mittā. Attabyābādhāyapi cetetīti pāṇaṃ hanissāmi, adinnaṃ ādiyissāmi, micchā carissāmi, dasa akusalakammapathe samādāya vattissāmīti evaṃ attano dukkhatthāya cinteti. Parabyābādhāyāti yathā asuko asukaṃ pāṇaṃ hanti, asukassa santakaṃ adinnaṃ ādiyati, dasa akusalakammapathe samādāya vattati, evaṃ naṃ āṇāpessāmīti evaṃ parassa dukkhatthāya cinteti. Ubhayabyābādhāyāti ahaṃ asukañca asukañca gahetvā dasa akusalakammapathe samādāya vattissāmīti evaṃ ubhayadukkhatthāya cintetīti.

    अत्तब्याबाधायपि मन्तेतीतिआदीसु अहं दस अकुसलकम्मपथे समादाय वत्तिस्सामीति मन्तेन्तो अत्तब्याबाधाय मन्तेति नाम। असुकं दस अकुसलकम्मपथे समादपेस्सामीति मन्तेन्तो परब्याबाधाय मन्तेति नाम। अञ्‍ञेन सद्धिं – ‘‘मयं उभोपि एकतो हुत्वा दस अकुसलकम्मपथे समादाय वत्तिस्सामा’’ति मन्तेन्तो उभयब्याबाधाय मन्तेति नाम।

    Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya vattissāmīti mantento attabyābādhāya manteti nāma. Asukaṃ dasa akusalakammapathe samādapessāmīti mantento parabyābādhāya manteti nāma. Aññena saddhiṃ – ‘‘mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya vattissāmā’’ti mantento ubhayabyābādhāya manteti nāma.

    असक्‍कच्‍चं दानं देतीति देय्यधम्मम्पि पुग्गलम्पि न सक्‍करोति। देय्यधम्मं न सक्‍करोति नाम उत्तण्डुलादिदोससमन्‍नागतं आहारं देति, न पसन्‍नं करोति। पुग्गलं न सक्‍करोति नाम निसीदनट्ठानं असम्मज्‍जित्वा यत्थ वा तत्थ वा निसीदापेत्वा यं वा तं वा आधारकं ठपेत्वा दानं देति। असहत्थाति अत्तनो हत्थेन, न देति, दासकम्मकारादीहि दापेति। अचित्तिकत्वाति हेट्ठा वुत्तनयेन देय्यधम्मेपि पुग्गलेपि न चित्तीकारं कत्वा देति। अपविद्धन्ति छड्डेतुकामो हुत्वा वम्मिके उरगं पक्खिपन्तो विय देति। अनागमनदिट्ठिकोति नो फलपाटिकङ्खी हुत्वा देति।

    Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti attano hatthena, na deti, dāsakammakārādīhi dāpeti. Acittikatvāti heṭṭhā vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviddhanti chaḍḍetukāmo hutvā vammike uragaṃ pakkhipanto viya deti. Anāgamanadiṭṭhikoti no phalapāṭikaṅkhī hutvā deti.

    तत्थ उपपज्‍जतीति न दानं दत्वा निरये उपपज्‍जति। यं पन तेन पापलद्धिकाय मिच्छादस्सनं गहितं, ताय मिच्छादिट्ठिया निरये उपपज्‍जति। सुक्‍कपक्खो वुत्तपटिपक्खनयेन वेदितब्बो। देवमहत्तताति छकामावचरदेवा। मनुस्समहत्तताति तिण्णं कुलानं सम्पत्ति। सेसं सब्बत्थ उत्तानमेव। इदं पन सुत्तं सुद्धवट्टवसेनेव कथितन्ति।

    Tatthaupapajjatīti na dānaṃ datvā niraye upapajjati. Yaṃ pana tena pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye upapajjati. Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā. Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana suttaṃ suddhavaṭṭavaseneva kathitanti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    चूळपुण्णमसुत्तवण्णना निट्ठिता।

    Cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.

    पठमवग्गवण्णना निट्ठिता।

    Paṭhamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. चूळपुण्णमसुत्तं • 10. Cūḷapuṇṇamasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. चूळपुण्णमसुत्तवण्णना • 10. Cūḷapuṇṇamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact