Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. चूळपुण्णमसुत्तवण्णना

    10. Cūḷapuṇṇamasuttavaṇṇanā

    ९१. तुण्हीभूतं तुण्हीभूतन्ति आमेडितवचनं ब्यापनिच्छावसेन वुत्तन्ति आह – ‘‘यं यं दिस’’न्तिआदि। अनुविलोकेत्वाति एत्थ अनुसद्दोपि ब्यापनिच्छायमेवाति अनु अनु विलोकेत्वाति अत्थो। तेनेवाह – ‘‘ततो ततो विलोकेत्वा’’ति। असन्तो नीचो पुरिसोति असप्पुरिसोति आह – ‘‘पापपुरिसो लामकपुरिसो’’ति। सोति असप्पुरिसो। न्ति असप्पुरिसं जानितुं न सक्‍कोति असप्पुरिसधम्मानं याथावतो अजाननतो। पापधम्मसमन्‍नागतोति कायदुच्‍चरितादिअसन्तुट्ठितादिलामकधम्मसमन्‍नागतो। असप्पुरिसे भत्ति एतस्साति असप्पुरिसभत्ति। तेनाह – ‘‘असप्पुरिससेवनो’’ति। असप्पुरिसधम्मो असप्पुरिसो उत्तरपदलोपेन, तेसं चिन्तनसीलोति असप्पुरिसचिन्ती। तेनाह ‘‘असप्पुरिसचिन्ताय चिन्तको’’ति, दुच्‍चिन्तितचिन्तीति अत्थो। असप्पुरिसमन्तनन्ति असाधुजनविचारं असप्पुरिसवीमंसं। असप्पुरिसवाचन्ति चतुब्बिधं दुब्भासितं। असप्पुरिसकम्मं नाम तिविधम्पि कायदुच्‍चरितं। असप्पुरिसदिट्ठि नाम विसेसतो दसवत्थुका मिच्छादिट्ठि, ताय समन्‍नागतो असप्पुरिसदिट्ठिया समन्‍नागतो, असप्पुरिसदानं नाम असक्‍कच्‍चदानादि। सब्बोपायमत्थो पाळितो एव विञ्‍ञायति।

    91.Tuṇhībhūtaṃtuṇhībhūtanti āmeḍitavacanaṃ byāpanicchāvasena vuttanti āha – ‘‘yaṃ yaṃ disa’’ntiādi. Anuviloketvāti ettha anusaddopi byāpanicchāyamevāti anu anu viloketvāti attho. Tenevāha – ‘‘tato tato viloketvā’’ti. Asanto nīco purisoti asappurisoti āha – ‘‘pāpapuriso lāmakapuriso’’ti. Soti asappuriso. Tanti asappurisaṃ jānituṃ na sakkoti asappurisadhammānaṃ yāthāvato ajānanato. Pāpadhammasamannāgatoti kāyaduccaritādiasantuṭṭhitādilāmakadhammasamannāgato. Asappurise bhatti etassāti asappurisabhatti. Tenāha – ‘‘asappurisasevano’’ti. Asappurisadhammo asappuriso uttarapadalopena, tesaṃ cintanasīloti asappurisacintī. Tenāha ‘‘asappurisacintāya cintako’’ti, duccintitacintīti attho. Asappurisamantananti asādhujanavicāraṃ asappurisavīmaṃsaṃ. Asappurisavācanti catubbidhaṃ dubbhāsitaṃ. Asappurisakammaṃ nāma tividhampi kāyaduccaritaṃ. Asappurisadiṭṭhi nāma visesato dasavatthukā micchādiṭṭhi, tāya samannāgato asappurisadiṭṭhiyā samannāgato, asappurisadānaṃ nāma asakkaccadānādi. Sabbopāyamattho pāḷito eva viññāyati.

    ‘‘पाणं हनिस्सामी’’तिआदिका चेतना कामं परब्याबाधायपि होतियेव, यथा पन सा अत्तनो बलवतरदुक्खत्थाय होति, तथा न परस्साति इममत्थं दस्सेतुं, ‘‘अत्तनो दुक्खत्थाय चिन्तेति’’इच्‍चेव वुत्तो। यथा असुको असुकन्तिआदीहि पापको पापविपाकेकदेसं बलवं गरुतरं वा पच्‍चनुभोन्तोपि यथा परो पच्‍चनुभोति, न तथा सयन्ति दस्सेति। तेनाह ‘‘परब्याबाधाया’’ति। गहेत्वाति पापकिरियाय सहायभावेन गहेत्वा।

    ‘‘Pāṇaṃ hanissāmī’’tiādikā cetanā kāmaṃ parabyābādhāyapi hotiyeva, yathā pana sā attano balavataradukkhatthāya hoti, tathā na parassāti imamatthaṃ dassetuṃ, ‘‘attano dukkhatthāya cinteti’’icceva vutto. Yathā asuko asukantiādīhi pāpako pāpavipākekadesaṃ balavaṃ garutaraṃ vā paccanubhontopi yathā paro paccanubhoti, na tathā sayanti dasseti. Tenāha ‘‘parabyābādhāyā’’ti. Gahetvāti pāpakiriyāya sahāyabhāvena gahetvā.

    असक्‍कच्‍चन्ति अनादरं कत्वा। देय्यधम्मस्स असक्‍करणं अप्पसन्‍नाकारो, पुग्गलस्स असक्‍करणं अगरुकरणन्ति इममत्थं दस्सेन्तो, ‘‘देय्यधम्मं न सक्‍करोति नामा’’तिआदिमाह। अचित्तीकत्वाति न चित्ते कत्वा, न पूजेत्वाति अत्थो। पूजेन्तो हि पूजेतब्बवत्थुं चित्ते ठपेति, ततो न बहि करोति। चित्तं वा अच्छरियं कत्वा पटिपत्ति चित्तीकरणं, सम्भावनकिरिया। तप्पटिक्खेपतो अचित्तीकरणं, असम्भावनकिरिया। अपविद्धन्ति उच्छिट्ठादिछड्डनीयधम्मं विय अवखित्तकं। तेनाह – ‘‘छड्डेतुकामो विया’’तिआदि। रोगं पक्खिपन्तो वियाति रोगिकसरीरं ओदनादीहि पमज्‍जित्वा वम्मिके रोगं पक्खिपन्तो विय। अद्धा इमस्स दानस्स फलं ममेव आगच्छतीति एवं यस्स तथा दिट्ठि अत्थि, सो आगमनदिट्ठिको, अयं पन न तादिसोति आह ‘‘अनागमनदिट्ठिको’’ति। तेनाह – ‘‘नो फलपाटिकङ्खी हुत्वा देती’’ति।

    Asakkaccanti anādaraṃ katvā. Deyyadhammassa asakkaraṇaṃ appasannākāro, puggalassa asakkaraṇaṃ agarukaraṇanti imamatthaṃ dassento, ‘‘deyyadhammaṃ na sakkaroti nāmā’’tiādimāha. Acittīkatvāti na citte katvā, na pūjetvāti attho. Pūjento hi pūjetabbavatthuṃ citte ṭhapeti, tato na bahi karoti. Cittaṃ vā acchariyaṃ katvā paṭipatti cittīkaraṇaṃ, sambhāvanakiriyā. Tappaṭikkhepato acittīkaraṇaṃ, asambhāvanakiriyā. Apaviddhanti ucchiṭṭhādichaḍḍanīyadhammaṃ viya avakhittakaṃ. Tenāha – ‘‘chaḍḍetukāmo viyā’’tiādi. Rogaṃ pakkhipantoviyāti rogikasarīraṃ odanādīhi pamajjitvā vammike rogaṃ pakkhipanto viya. Addhā imassa dānassa phalaṃ mameva āgacchatīti evaṃ yassa tathā diṭṭhi atthi, so āgamanadiṭṭhiko, ayaṃ pana na tādisoti āha ‘‘anāgamanadiṭṭhiko’’ti. Tenāha – ‘‘no phalapāṭikaṅkhī hutvā detī’’ti.

    कामञ्‍चायं यथावुत्तपुग्गलो असद्धम्मादीहि पापधम्मेहि समन्‍नागतो, तेहि पन सब्बेहिपि मिच्छादस्सनं महासावज्‍जन्ति दस्सेतुं, ‘‘ताय मिच्छादिट्ठिया निरये उपपज्‍जती’’ति वुत्तं। वुत्तपटिपक्खनयेनाति कण्हपक्खे वुत्तस्स अत्थस्स विपरियायेन सुक्‍कपक्खे अत्थो वेदितब्बो। ‘‘सदेवकं लोक’’न्तिआदीसु (पारा॰ १) देवसद्दो छकामावचरदेवेसु, एवमिधाति आह ‘‘छकामावचरदेवा’’ति। तत्थ ब्रह्मानं विसुं गहितत्ता कामावचरदेवग्गहणन्ति चे? इध दानफलस्स अधिप्पेतत्ता कामावचरदेवग्गहणं , तत्थापि छकामावचरग्गहणं दट्ठब्बं देवमहत्ततादिवचनतो। तिण्णं कुलानं सम्पत्तीति खत्तियमहत्तादीनं तिण्णं कुलानं सम्पत्ति, न केवलं कुलसम्पदा एव अधिप्पेता, अथ खो तत्थ आयुवण्णयसभोगइस्सरियादिसम्पदापि अधिप्पेताति दट्ठब्बं उळारस्स दानमयपुञ्‍ञस्स वसेन तेसम्पि समिज्झनतो। सुद्धवट्टवसेनेव कथितं सुक्‍कपक्खेपि सब्बसो विवट्टस्स अनामट्ठत्ता। सद्धादयो हि लोकियकुसलसम्भारा एवेत्थ अधिप्पेताति। सेसं सुविञ्‍ञेय्यमेव।

    Kāmañcāyaṃ yathāvuttapuggalo asaddhammādīhi pāpadhammehi samannāgato, tehi pana sabbehipi micchādassanaṃ mahāsāvajjanti dassetuṃ, ‘‘tāya micchādiṭṭhiyā niraye upapajjatī’’ti vuttaṃ. Vuttapaṭipakkhanayenāti kaṇhapakkhe vuttassa atthassa vipariyāyena sukkapakkhe attho veditabbo. ‘‘Sadevakaṃ loka’’ntiādīsu (pārā. 1) devasaddo chakāmāvacaradevesu, evamidhāti āha ‘‘chakāmāvacaradevā’’ti. Tattha brahmānaṃ visuṃ gahitattā kāmāvacaradevaggahaṇanti ce? Idha dānaphalassa adhippetattā kāmāvacaradevaggahaṇaṃ , tatthāpi chakāmāvacaraggahaṇaṃ daṭṭhabbaṃ devamahattatādivacanato. Tiṇṇaṃ kulānaṃ sampattīti khattiyamahattādīnaṃ tiṇṇaṃ kulānaṃ sampatti, na kevalaṃ kulasampadā eva adhippetā, atha kho tattha āyuvaṇṇayasabhogaissariyādisampadāpi adhippetāti daṭṭhabbaṃ uḷārassa dānamayapuññassa vasena tesampi samijjhanato. Suddhavaṭṭavaseneva kathitaṃ sukkapakkhepi sabbaso vivaṭṭassa anāmaṭṭhattā. Saddhādayo hi lokiyakusalasambhārā evettha adhippetāti. Sesaṃ suviññeyyameva.

    चूळपुण्णमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷapuṇṇamasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च देवदहवग्गवण्णना।

    Niṭṭhitā ca devadahavaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. चूळपुण्णमसुत्तं • 10. Cūḷapuṇṇamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. चूळपुण्णमसुत्तवण्णना • 10. Cūḷapuṇṇamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact