Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. चूळसारोपमसुत्तं

    10. Cūḷasāropamasuttaṃ

    ३१२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो पिङ्गलकोच्छो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो पिङ्गलकोच्छो ब्राह्मणो भगवन्तं एतदवोच – ‘‘येमे, भो गोतम, समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता, बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो, मक्खलि गोसालो, अजितो केसकम्बलो, पकुधो कच्‍चायनो, सञ्‍चयो 1 बेलट्ठपुत्तो, निगण्ठो नाटपुत्तो, सब्बेते सकाय पटिञ्‍ञाय अब्भञ्‍ञंसु सब्बेव नाब्भञ्‍ञंसु, उदाहु एकच्‍चे अब्भञ्‍ञंसु एकच्‍चे नाब्भञ्‍ञंसू’’ति? ‘‘अलं, ब्राह्मण, तिट्ठतेतं – सब्बेते सकाय पटिञ्‍ञाय अब्भञ्‍ञंसु सब्बेव नाब्भञ्‍ञंसु, उदाहु एकच्‍चे अब्भञ्‍ञंसु एकच्‍चे नाब्भञ्‍ञंसूति। धम्मं ते, ब्राह्मण, देसेस्सामि, तं सुणाहि, साधुकं मनसि करोहि, भासिस्सामी’’ति। ‘‘एवं, भो’’ति खो पिङ्गलकोच्छो ब्राह्मणो भगवतो पच्‍चस्सोसि। भगवा एतदवोच –

    312. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca – ‘‘yeme, bho gotama, samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā, bahujanassa, seyyathidaṃ – pūraṇo kassapo, makkhali gosālo, ajito kesakambalo, pakudho kaccāyano, sañcayo 2 belaṭṭhaputto, nigaṇṭho nāṭaputto, sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsū’’ti? ‘‘Alaṃ, brāhmaṇa, tiṭṭhatetaṃ – sabbete sakāya paṭiññāya abbhaññaṃsu sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu ekacce nābbhaññaṃsūti. Dhammaṃ te, brāhmaṇa, desessāmi, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’’ti. ‘‘Evaṃ, bho’’ti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –

    ३१३. ‘‘सेय्यथापि, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं अतिक्‍कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं अतिक्‍कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    313. ‘‘Seyyathāpi, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ३१४. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं , पपटिकं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं पपटिकं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    314. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ , papaṭikaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ३१५. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं, तचं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं, तचं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    315. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ३१६. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति मञ्‍ञमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘न वतायं भवं पुरिसो अञ्‍ञासि सारं, न अञ्‍ञासि फेग्गुं, न अञ्‍ञासि तचं, न अञ्‍ञासि पपटिकं, न अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सती’ति।

    316. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkameyya ‘sāra’nti maññamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

    ३१७. ‘‘सेय्यथापि वा पन, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्‍ञेव छेत्वा आदाय पक्‍कमेय्य ‘सार’न्ति जानमानो। तमेनं चक्खुमा पुरिसो दिस्वा एवं वदेय्य – ‘अञ्‍ञासि वतायं भवं पुरिसो सारं, अञ्‍ञासि फेग्गुं, अञ्‍ञासि तचं, अञ्‍ञासि पपटिकं, अञ्‍ञासि साखापलासं। तथा हयं भवं पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारञ्‍ञेव छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति जानमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं अनुभविस्सती’ति।

    317. ‘‘Seyyathāpi vā pana, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya ‘sāra’nti jānamāno. Tamenaṃ cakkhumā puriso disvā evaṃ vadeyya – ‘aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

    ३१८. ‘‘एवमेव खो, ब्राह्मण, इधेकच्‍चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि लाभसक्‍कारसिलोकवा, इमे पनञ्‍ञे भिक्खू अप्पञ्‍ञाता अप्पेसक्खा’ति। लाभसक्‍कारसिलोकेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको। सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं अतिक्‍कम्म पपटिकं, साखापलासं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सति। तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि।

    318. ‘‘Evameva kho, brāhmaṇa, idhekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi lābhasakkārasilokavā, ime panaññe bhikkhū appaññātā appesakkhā’ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ, sākhāpalāsaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

    ३१९. ‘‘इध पन, ब्राह्मण, एकच्‍चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। लाभसक्‍कारसिलोकेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति , अनोलीनवुत्तिको च होति असाथलिको। सो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि सीलवा कल्याणधम्मो, इमे पनञ्‍ञे भिक्खू दुस्सीला पापधम्मा’ति। सीलसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको। सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं अतिक्‍कम्म तचं, पपटिकं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं, तञ्‍चस्स अत्थं नानुभविस्सति। तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि।

    319. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati , anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammā’ti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ, papaṭikaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ, tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

    ३२०. ‘‘इध पन, ब्राह्मण, एकच्‍चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, दुक्खोतिण्णो दुक्खपरेतो, अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। लाभसक्‍कारसिलोकेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सीलसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको । सो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि समाहितो एकग्गचित्तो, इमे पनञ्‍ञे भिक्खू असमाहिता विब्भन्तचित्ता’ति। समाधिसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च, तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको। सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं अतिक्‍कम्म फेग्गुं, तचं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सति। तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि।

    320. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko . So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti – ‘ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittā’ti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca, tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ, tacaṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

    ३२१. ‘‘इध पन, ब्राह्मण, एकच्‍चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन…पे॰… अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। लाभसक्‍कारसिलोकेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सीलसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। समाधिसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति, परिपुण्णसङ्कप्पो । सो तेन ञाणदस्सनेन अत्तानुक्‍कंसेति, परं वम्भेति – ‘अहमस्मि जानं पस्सं विहरामि, इमे पनञ्‍ञे भिक्खू अजानं अपस्सं विहरन्ती’ति। ञाणदस्सनेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय न छन्दं जनेति, न वायमति, ओलीनवुत्तिको च होति साथलिको। सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो अतिक्‍कम्मेव सारं, फेग्गुं छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति मञ्‍ञमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं नानुभविस्सति। तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि।

    321. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena…pe… antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, paripuṇṇasaṅkappo . So tena ñāṇadassanena attānukkaṃseti, paraṃ vambheti – ‘ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantī’ti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti, na vāyamati, olīnavuttiko ca hoti sāthaliko. Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ, phegguṃ chetvā ādāya pakkanto ‘sāra’nti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

    ३२२. ‘‘इध पन, ब्राह्मण, एकच्‍चो पुग्गलो सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘ओतिण्णोम्हि जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि , दुक्खोतिण्णो दुक्खपरेतो , अप्पेव नाम इमस्स केवलस्स दुक्खक्खन्धस्स अन्तकिरिया पञ्‍ञायेथा’ति। सो एवं पब्बजितो समानो लाभसक्‍कारसिलोकं अभिनिब्बत्तेति। सो तेन लाभसक्‍कारसिलोकेन न अत्तमनो होति, न परिपुण्णसङ्कप्पो। सो तेन लाभसक्‍कारसिलोकेन न अत्तानुक्‍कंसेति, न परं वम्भेति। लाभसक्‍कारसिलोकेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो सीलसम्पदं आराधेति। सो ताय सीलसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय सीलसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। सीलसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो समाधिसम्पदं आराधेति। सो ताय समाधिसम्पदाय अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो ताय समाधिसम्पदाय न अत्तानुक्‍कंसेति, न परं वम्भेति। समाधिसम्पदाय च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको। सो ञाणदस्सनं आराधेति। सो तेन ञाणदस्सनेन अत्तमनो होति, नो च खो परिपुण्णसङ्कप्पो। सो तेन ञाणदस्सनेन न अत्तानुक्‍कंसेति, न परं वम्भेति। ञाणदस्सनेन च ये अञ्‍ञे धम्मा उत्तरितरा च पणीततरा च तेसं धम्मानं सच्छिकिरियाय छन्दं जनेति, वायमति, अनोलीनवुत्तिको च होति असाथलिको।

    322. ‘‘Idha pana, brāhmaṇa, ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti – ‘otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi , dukkhotiṇṇo dukkhapareto , appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti, na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti, na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti, no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti, na paraṃ vambheti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti, no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti, na paraṃ vambheti. Ñāṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti, vāyamati, anolīnavuttiko ca hoti asāthaliko.

    ३२३. ‘‘कतमे च, ब्राह्मण, धम्मा ञाणदस्सनेन उत्तरितरा च पणीततरा च? इध, ब्राह्मण, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    323. ‘‘Katame ca, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca? Idha, brāhmaṇa, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु वितक्‍कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्‍कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु पीतिया च विरागा उपेक्खको च विहरति, सतो च सम्पजानो सुखञ्‍च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्‍ज विहरति। अयम्पि खो , ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati, sato ca sampajāno sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayampi kho , brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो रूपसञ्‍ञानं समतिक्‍कमा पटिघसञ्‍ञानं अत्थङ्गमा नानत्तसञ्‍ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्‍चायतनं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो आकासानञ्‍चायतनं समतिक्‍कम्म ‘अनन्तं विञ्‍ञाण’न्ति विञ्‍ञाणञ्‍चायतनं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो विञ्‍ञाणञ्‍चायतनं समतिक्‍कम्म ‘नत्थि किञ्‍ची’ति आकिञ्‍चञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो आकिञ्‍चञ्‍ञायतनं समतिक्‍कम्म नेवसञ्‍ञानासञ्‍ञायतनं उपसम्पज्‍ज विहरति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

    ‘‘पुन चपरं, ब्राह्मण, भिक्खु सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरति, पञ्‍ञाय चस्स दिस्वा आसवा परिक्खीणा होन्ति। अयम्पि खो, ब्राह्मण, धम्मो ञाणदस्सनेन उत्तरितरो च पणीततरो च। इमे खो, ब्राह्मण, धम्मा ञाणदस्सनेन उत्तरितरा च पणीततरा च।

    ‘‘Puna caparaṃ, brāhmaṇa, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho, brāhmaṇa, dhammo ñāṇadassanena uttaritaro ca paṇītataro ca. Ime kho, brāhmaṇa, dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

    ३२४. ‘‘सेय्यथापि सो, ब्राह्मण, पुरिसो सारत्थिको सारगवेसी सारपरियेसनं चरमानो महतो रुक्खस्स तिट्ठतो सारवतो सारंयेव छेत्वा आदाय पक्‍कन्तो ‘सार’न्ति जानमानो। यञ्‍चस्स सारेन सारकरणीयं तञ्‍चस्स अत्थं अनुभविस्सति। तथूपमाहं, ब्राह्मण, इमं पुग्गलं वदामि।

    324. ‘‘Seyyathāpi so, brāhmaṇa, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraṃyeva chetvā ādāya pakkanto ‘sāra’nti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissati. Tathūpamāhaṃ, brāhmaṇa, imaṃ puggalaṃ vadāmi.

    ‘‘इति खो, ब्राह्मण, नयिदं ब्रह्मचरियं लाभसक्‍कारसिलोकानिसंसं, न सीलसम्पदानिसंसं, न समाधिसम्पदानिसंसं, न ञाणदस्सनानिसंसं। या च खो अयं , ब्राह्मण, अकुप्पा चेतोविमुत्ति – एतदत्थमिदं, ब्राह्मण, ब्रह्मचरियं, एतं सारं एतं परियोसान’’न्ति।

    ‘‘Iti kho, brāhmaṇa, nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ , brāhmaṇa, akuppā cetovimutti – etadatthamidaṃ, brāhmaṇa, brahmacariyaṃ, etaṃ sāraṃ etaṃ pariyosāna’’nti.

    एवं वुत्ते, पिङ्गलकोच्छो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्‍कन्तं, भो गोतम, अभिक्‍कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    Evaṃ vutte, piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    चूळसारोपमसुत्तं निट्ठितं दसमं।

    Cūḷasāropamasuttaṃ niṭṭhitaṃ dasamaṃ.

    ओपम्मवग्गो निट्ठितो ततियो।

    Opammavaggo niṭṭhito tatiyo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    मोळियफग्गुनरिट्ठञ्‍च नामो, अन्धवने कथिपुण्णं निवापो।

    Moḷiyaphaggunariṭṭhañca nāmo, andhavane kathipuṇṇaṃ nivāpo;

    रासिकणेरुमहागजनामो, सारूपमो 3 पुन पिङ्गलकोच्छो॥

    Rāsikaṇerumahāgajanāmo, sārūpamo 4 puna piṅgalakoccho.







    Footnotes:
    1. सञ्‍जयो (सी॰ स्या॰ पी॰ क॰)
    2. sañjayo (sī. syā. pī. ka.)
    3. सारवरो (स्या॰), सारवनो (क॰)
    4. sāravaro (syā.), sāravano (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. चूळसारोपमसुत्तवण्णना • 10. Cūḷasāropamasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. चूळसारोपमसुत्तवण्णना • 10. Cūḷasāropamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact