Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. चूळसारोपमसुत्तवण्णना

    10. Cūḷasāropamasuttavaṇṇanā

    ३१२. पिङ्गलधातुकोति पिङ्गलसभावो पिङ्गलच्छविको, पिङ्गलक्खोति वा अत्थो। पब्बजितसमूहसङ्खातो सङ्घो, न सीलादिगुणेहि सङ्गहितब्बभावेन। सङ्घो एतेसं अत्थि परिवारभूतोति सङ्घिनो। स्वेवाति सो एव पब्बजितसमूहसङ्खातो। आचारसिक्खापनवसेनाति अत्तना परिकप्पितअचेलवतादिआचारसिक्खापनवसेन। पञ्‍ञाताति यथासकं समादिन्‍नवतवसेन चेव विञ्‍ञातलद्धिवसेन च पञ्‍ञाता। लद्धिकराति तस्सा मिच्छादिट्ठिया उप्पादका। बहुजनस्साति पुथुजनस्स। तस्स पन आगमसम्पदापि नाम नत्थि, कुतो अधिगमोति एकंसतो अन्धपुथुज्‍जनो एवाति आह ‘‘अस्सुतवतो अन्धबालपुथुज्‍जनस्सा’’ति। न हि विञ्‍ञू अप्पसादनीये पसीदन्ति। मङ्गलेसु कातब्बदासकिच्‍चकरो दासो मङ्गलदासो

    312.Piṅgaladhātukoti piṅgalasabhāvo piṅgalacchaviko, piṅgalakkhoti vā attho. Pabbajitasamūhasaṅkhāto saṅgho, na sīlādiguṇehi saṅgahitabbabhāvena. Saṅgho etesaṃ atthi parivārabhūtoti saṅghino. Svevāti so eva pabbajitasamūhasaṅkhāto. Ācārasikkhāpanavasenāti attanā parikappitaacelavatādiācārasikkhāpanavasena. Paññātāti yathāsakaṃ samādinnavatavasena ceva viññātaladdhivasena ca paññātā. Laddhikarāti tassā micchādiṭṭhiyā uppādakā. Bahujanassāti puthujanassa. Tassa pana āgamasampadāpi nāma natthi, kuto adhigamoti ekaṃsato andhaputhujjano evāti āha ‘‘assutavato andhabālaputhujjanassā’’ti. Na hi viññū appasādanīye pasīdanti. Maṅgalesu kātabbadāsakiccakaro dāso maṅgaladāso.

    तन्तावुतानन्ति तन्ते पसारेत्वा वीतानं। गण्ठनकिलेसोति संसारे बन्धनकिलेसो। एवं वादितायाति एवं पटिञ्‍ञताय, एवं दिट्ठिताय वा। निय्यानिकाति निय्यानगतिसप्पाटिहीरका अनुपारम्भभूतत्ताति अधिप्पायो। नो चे निय्यानिकाति आनेत्वा योजना। तेसं सब्बञ्‍ञुपटिञ्‍ञाय अभूतत्ता तस्सा अभूतभावकथनेन तस्स ब्राह्मणस्स न काचि अत्थसिद्धीति आह ‘‘नेसं अनिय्यानिकभावकथनेन अत्थाभावतो’’ति।

    Tantāvutānanti tante pasāretvā vītānaṃ. Gaṇṭhanakilesoti saṃsāre bandhanakileso. Evaṃ vāditāyāti evaṃ paṭiññatāya, evaṃ diṭṭhitāya vā. Niyyānikāti niyyānagatisappāṭihīrakā anupārambhabhūtattāti adhippāyo. No ce niyyānikāti ānetvā yojanā. Tesaṃ sabbaññupaṭiññāya abhūtattā tassā abhūtabhāvakathanena tassa brāhmaṇassa na kāci atthasiddhīti āha ‘‘nesaṃ aniyyānikabhāvakathanena atthābhāvato’’ti.

    ३१८. निहीनलोकामिसे लीनो अज्झासयो एतस्स, न पन निब्बानेति। लीनज्झासयो। सासनं सिथिलं कत्वा गण्हाति सिक्खाय न तिब्बगारवत्ता।

    318. Nihīnalokāmise līno ajjhāsayo etassa, na pana nibbāneti. Līnajjhāsayo. Sāsanaṃ sithilaṃ katvā gaṇhāti sikkhāya na tibbagāravattā.

    ३२३. हेट्ठाति अनन्तरातीतसुत्ते महासारोपमे। पठमज्झानादिधम्मा विपस्सनापादकाति विपस्सनाय पदट्ठानभूता। इधाति इमस्मिं चूळसारोपमे आगता। निरोधपादकाति अनागामिनो, अरहन्तो वा निरोधसमापत्तिं समापज्‍जितुं समत्था। तस्माति निरोधपादकत्ता। पठमज्झानादिधम्मा ञाणदस्सनतो उत्तरितराति वेदितब्बा।

    323.Heṭṭhāti anantarātītasutte mahāsāropame. Paṭhamajjhānādidhammā vipassanāpādakāti vipassanāya padaṭṭhānabhūtā. Idhāti imasmiṃ cūḷasāropame āgatā. Nirodhapādakāti anāgāmino, arahanto vā nirodhasamāpattiṃ samāpajjituṃ samatthā. Tasmāti nirodhapādakattā. Paṭhamajjhānādidhammā ñāṇadassanato uttaritarāti veditabbā.

    चूळसारोपमसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Cūḷasāropamasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च ओपम्मवग्गवण्णना।

    Niṭṭhitā ca opammavaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. चूळसारोपमसुत्तं • 10. Cūḷasāropamasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. चूळसारोपमसुत्तवण्णना • 10. Cūḷasāropamasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact