Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. सीहनादवग्गो

    2. Sīhanādavaggo

    १. चूळसीहनादसुत्तं

    1. Cūḷasīhanādasuttaṃ

    १३९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    139. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘इधेव, भिक्खवे, समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेहीति 1। एवमेतं 2, भिक्खवे, सम्मा सीहनादं नदथ।

    ‘‘Idheva, bhikkhave, samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti 3. Evametaṃ 4, bhikkhave, sammā sīhanādaṃ nadatha.

    १४०. ‘‘ठानं खो पनेतं, भिक्खवे, विज्‍जति यं अञ्‍ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘को पनायस्मन्तानं अस्सासो, किं बलं, येन तुम्हे आयस्मन्तो एवं वदेथ – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’ति? एवंवादिनो, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘अत्थि खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेहीति। कतमे चत्तारो? अत्थि खो नो, आवुसो, सत्थरि पसादो, अत्थि धम्मे पसादो, अत्थि सीलेसु परिपूरकारिता; सहधम्मिका खो पन पिया मनापा – गहट्ठा चेव पब्बजिता च। इमे खो नो, आवुसो, तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चत्तारो धम्मा अक्खाता ये मयं अत्तनि सम्पस्समाना एवं वदेम – इधेव समणो, इध दुतियो समणो, इध ततियो समणो, इध चतुत्थो समणो; सुञ्‍ञा परप्पवादा समणेभि अञ्‍ञेही’ति।

    140. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘ko panāyasmantānaṃ assāso, kiṃ balaṃ, yena tumhe āyasmanto evaṃ vadetha – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti? Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘atthi kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehīti. Katame cattāro? Atthi kho no, āvuso, satthari pasādo, atthi dhamme pasādo, atthi sīlesu paripūrakāritā; sahadhammikā kho pana piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Ime kho no, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā akkhātā ye mayaṃ attani sampassamānā evaṃ vadema – idheva samaṇo, idha dutiyo samaṇo, idha tatiyo samaṇo, idha catuttho samaṇo; suññā parappavādā samaṇebhi aññehī’ti.

    १४१. ‘‘ठानं खो पनेतं, भिक्खवे, विज्‍जति यं अञ्‍ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘अम्हाकम्पि खो, आवुसो, अत्थि सत्थरि पसादो यो अम्हाकं सत्था, अम्हाकम्पि अत्थि धम्मे पसादो यो अम्हाकं धम्मो, मयम्पि सीलेसु परिपूरकारिनो यानि अम्हाकं सीलानि, अम्हाकम्पि सहधम्मिका पिया मनापा – गहट्ठा चेव पब्बजिता च। इध नो, आवुसो, को विसेसो को अधिप्पयासो 5 किं नानाकरणं यदिदं तुम्हाकञ्‍चेव अम्हाकञ्‍चा’ति?

    141. ‘‘Ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘amhākampi kho, āvuso, atthi satthari pasādo yo amhākaṃ satthā, amhākampi atthi dhamme pasādo yo amhākaṃ dhammo, mayampi sīlesu paripūrakārino yāni amhākaṃ sīlāni, amhākampi sahadhammikā piyā manāpā – gahaṭṭhā ceva pabbajitā ca. Idha no, āvuso, ko viseso ko adhippayāso 6 kiṃ nānākaraṇaṃ yadidaṃ tumhākañceva amhākañcā’ti?

    ‘‘एवंवादिनो, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘किं पनावुसो, एका निट्ठा, उदाहु पुथु निट्ठा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘एकावुसो, निट्ठा, न पुथु निट्ठा’ति।

    ‘‘Evaṃvādino, bhikkhave, aññatitthiyā paribbājakā evamassu vacanīyā – ‘kiṃ panāvuso, ekā niṭṭhā, udāhu puthu niṭṭhā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ekāvuso, niṭṭhā, na puthu niṭṭhā’ti.

    ‘‘‘सा पनावुसो, निट्ठा सरागस्स उदाहु वीतरागस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतरागस्सावुसो, सा निट्ठा, न सा निट्ठा सरागस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā sarāgassa udāhu vītarāgassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītarāgassāvuso, sā niṭṭhā, na sā niṭṭhā sarāgassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा सदोसस्स उदाहु वीतदोसस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतदोसस्सावुसो, सा निट्ठा, न सा निट्ठा सदोसस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā sadosassa udāhu vītadosassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītadosassāvuso, sā niṭṭhā, na sā niṭṭhā sadosassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा समोहस्स उदाहु वीतमोहस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीतमोहस्सावुसो, सा निट्ठा, न सा निट्ठा समोहस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā samohassa udāhu vītamohassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītamohassāvuso, sā niṭṭhā, na sā niṭṭhā samohassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा सतण्हस्स उदाहु वीततण्हस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘वीततण्हस्सावुसो, सा निट्ठा, न सा निट्ठा सतण्हस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā sataṇhassa udāhu vītataṇhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘vītataṇhassāvuso, sā niṭṭhā, na sā niṭṭhā sataṇhassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा सउपादानस्स उदाहु अनुपादानस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे , अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अनुपादानस्सावुसो, सा निट्ठा, न सा निट्ठा सउपादानस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā saupādānassa udāhu anupādānassā’ti? Sammā byākaramānā, bhikkhave , aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘anupādānassāvuso, sā niṭṭhā, na sā niṭṭhā saupādānassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा विद्दसुनो उदाहु अविद्दसुनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘विद्दसुनो, आवुसो, सा निट्ठा, न सा निट्ठा अविद्दसुनो’ति।

    ‘‘‘Sā panāvuso, niṭṭhā viddasuno udāhu aviddasuno’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘viddasuno, āvuso, sā niṭṭhā, na sā niṭṭhā aviddasuno’ti.

    ‘‘‘सा पनावुसो, निट्ठा अनुरुद्धप्पटिविरुद्धस्स उदाहु अननुरुद्धअप्पटिविरुद्धस्सा’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘अननुरुद्धअप्पटिविरुद्धस्सावुसो, सा निट्ठा, न सा निट्ठा अनुरुद्धप्पटिविरुद्धस्सा’ति।

    ‘‘‘Sā panāvuso, niṭṭhā anuruddhappaṭiviruddhassa udāhu ananuruddhaappaṭiviruddhassā’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘ananuruddhaappaṭiviruddhassāvuso, sā niṭṭhā, na sā niṭṭhā anuruddhappaṭiviruddhassā’ti.

    ‘‘‘सा पनावुसो, निट्ठा पपञ्‍चारामस्स पपञ्‍चरतिनो उदाहु निप्पपञ्‍चारामस्स निप्पपञ्‍चरतिनो’ति? सम्मा ब्याकरमाना, भिक्खवे, अञ्‍ञतित्थिया परिब्बाजका एवं ब्याकरेय्युं – ‘निप्पपञ्‍चारामस्सावुसो, सा निट्ठा निप्पपञ्‍चरतिनो, न सा निट्ठा पपञ्‍चारामस्स पपञ्‍चरतिनो’ति।

    ‘‘‘Sā panāvuso, niṭṭhā papañcārāmassa papañcaratino udāhu nippapañcārāmassa nippapañcaratino’ti? Sammā byākaramānā, bhikkhave, aññatitthiyā paribbājakā evaṃ byākareyyuṃ – ‘nippapañcārāmassāvuso, sā niṭṭhā nippapañcaratino, na sā niṭṭhā papañcārāmassa papañcaratino’ti.

    १४२. ‘‘द्वेमा, भिक्खवे, दिट्ठियो – भवदिट्ठि च विभवदिट्ठि च। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा भवदिट्ठिं अल्‍लीना भवदिट्ठिं उपगता भवदिट्ठिं अज्झोसिता, विभवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा विभवदिट्ठिं अल्‍लीना विभवदिट्ठिं उपगता विभवदिट्ठिं अज्झोसिता, भवदिट्ठिया ते पटिविरुद्धा। ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्‍नं दिट्ठीनं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च यथाभूतं नप्पजानन्ति, ‘ते सरागा ते सदोसा ते समोहा ते सतण्हा ते सउपादाना ते अविद्दसुनो ते अनुरुद्धप्पटिविरुद्धा ते पपञ्‍चारामा पपञ्‍चरतिनो; ते न परिमुच्‍चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; न परिमुच्‍चन्ति दुक्खस्मा’ति वदामि। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं द्विन्‍नं दिट्ठीनं समुदयञ्‍च अत्थङ्गमञ्‍च अस्सादञ्‍च आदीनवञ्‍च निस्सरणञ्‍च यथाभूतं पजानन्ति, ‘ते वीतरागा ते वीतदोसा ते वीतमोहा ते वीततण्हा ते अनुपादाना ते विद्दसुनो ते अननुरुद्धअप्पटिविरुद्धा ते निप्पपञ्‍चारामा निप्पपञ्‍चरतिनो; ते परिमुच्‍चन्ति जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; परिमुच्‍चन्ति दुक्खस्मा’ति वदामि।

    142. ‘‘Dvemā, bhikkhave, diṭṭhiyo – bhavadiṭṭhi ca vibhavadiṭṭhi ca. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā bhavadiṭṭhiṃ allīnā bhavadiṭṭhiṃ upagatā bhavadiṭṭhiṃ ajjhositā, vibhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā vibhavadiṭṭhiṃ allīnā vibhavadiṭṭhiṃ upagatā vibhavadiṭṭhiṃ ajjhositā, bhavadiṭṭhiyā te paṭiviruddhā. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānanti, ‘te sarāgā te sadosā te samohā te sataṇhā te saupādānā te aviddasuno te anuruddhappaṭiviruddhā te papañcārāmā papañcaratino; te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; na parimuccanti dukkhasmā’ti vadāmi. Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ dvinnaṃ diṭṭhīnaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānanti, ‘te vītarāgā te vītadosā te vītamohā te vītataṇhā te anupādānā te viddasuno te ananuruddhaappaṭiviruddhā te nippapañcārāmā nippapañcaratino; te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; parimuccanti dukkhasmā’ti vadāmi.

    १४३. ‘‘चत्तारिमानि , भिक्खवे, उपादानानि। कतमानि चत्तारि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं। सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा तीणि ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

    143. ‘‘Cattārimāni , bhikkhave, upādānāni. Katamāni cattāri? Kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā tīṇi ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, na diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमानि हि ते भोन्तो समणब्राह्मणा द्वे ठानानि यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा 7 सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imāni hi te bhonto samaṇabrāhmaṇā dve ṭhānāni yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā 8 sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, na sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘सन्ति, भिक्खवे, एके समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना। ते न सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति। तं किस्स हेतु? इमञ्हि ते भोन्तो समणब्राह्मणा एकं ठानं यथाभूतं नप्पजानन्ति। तस्मा ते भोन्तो समणब्राह्मणा सब्बुपादानपरिञ्‍ञावादा पटिजानमाना; ते न सम्मा 9 सब्बुपादानपरिञ्‍ञं पञ्‍ञपेन्ति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति, न अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेन्ति।

    ‘‘Santi, bhikkhave, eke samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā. Te na sammā sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti. Taṃ kissa hetu? Imañhi te bhonto samaṇabrāhmaṇā ekaṃ ṭhānaṃ yathābhūtaṃ nappajānanti. Tasmā te bhonto samaṇabrāhmaṇā sabbupādānapariññāvādā paṭijānamānā; te na sammā 10 sabbupādānapariññaṃ paññapenti – kāmupādānassa pariññaṃ paññapenti, diṭṭhupādānassa pariññaṃ paññapenti, sīlabbatupādānassa pariññaṃ paññapenti, na attavādupādānassa pariññaṃ paññapenti.

    ‘‘एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो न सम्मग्गतो अक्खायति; यो धम्मे पसादो सो न सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा न सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा न सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते।

    ‘‘Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so na sammaggato akkhāyati; yo dhamme pasādo so na sammaggato akkhāyati; yā sīlesu paripūrakāritā sā na sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā na sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite.

    १४४. ‘‘तथागतो च खो, भिक्खवे, अरहं सम्मासम्बुद्धो सब्बुपादानपरिञ्‍ञावादो पटिजानमानो सम्मा सब्बुपादानपरिञ्‍ञं पञ्‍ञपेति – कामुपादानस्स परिञ्‍ञं पञ्‍ञपेति, दिट्ठुपादानस्स परिञ्‍ञं पञ्‍ञपेति, सीलब्बतुपादानस्स परिञ्‍ञं पञ्‍ञपेति, अत्तवादुपादानस्स परिञ्‍ञं पञ्‍ञपेति। एवरूपे खो, भिक्खवे, धम्मविनये यो सत्थरि पसादो सो सम्मग्गतो अक्खायति; यो धम्मे पसादो सो सम्मग्गतो अक्खायति; या सीलेसु परिपूरकारिता सा सम्मग्गता अक्खायति; या सहधम्मिकेसु पियमनापता सा सम्मग्गता अक्खायति। तं किस्स हेतु? एवञ्हेतं, भिक्खवे, होति यथा तं स्वाक्खाते धम्मविनये सुप्पवेदिते निय्यानिके उपसमसंवत्तनिके सम्मासम्बुद्धप्पवेदिते।

    144. ‘‘Tathāgato ca kho, bhikkhave, arahaṃ sammāsambuddho sabbupādānapariññāvādo paṭijānamāno sammā sabbupādānapariññaṃ paññapeti – kāmupādānassa pariññaṃ paññapeti, diṭṭhupādānassa pariññaṃ paññapeti, sīlabbatupādānassa pariññaṃ paññapeti, attavādupādānassa pariññaṃ paññapeti. Evarūpe kho, bhikkhave, dhammavinaye yo satthari pasādo so sammaggato akkhāyati; yo dhamme pasādo so sammaggato akkhāyati; yā sīlesu paripūrakāritā sā sammaggatā akkhāyati; yā sahadhammikesu piyamanāpatā sā sammaggatā akkhāyati. Taṃ kissa hetu? Evañhetaṃ, bhikkhave, hoti yathā taṃ svākkhāte dhammavinaye suppavedite niyyānike upasamasaṃvattanike sammāsambuddhappavedite.

    १४५. ‘‘इमे च, भिक्खवे, चत्तारो उपादाना। किंनिदाना किंसमुदया किंजातिका किंपभवा? इमे चत्तारो उपादाना तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा। तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा। वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा। फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो? फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो। सळायतनञ्‍चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवं। नामरूपञ्‍चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? नामरूपं विञ्‍ञाणनिदानं विञ्‍ञाणसमुदयं विञ्‍ञाणजातिकं विञ्‍ञाणपभवं। विञ्‍ञाणञ्‍चिदं, भिक्खवे , किंनिदानं किंसमुदयं किंजातिकं किंपभवं? विञ्‍ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवं। सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? सङ्खारा अविज्‍जानिदाना अविज्‍जासमुदया अविज्‍जाजातिका अविज्‍जापभवा।

    145. ‘‘Ime ca, bhikkhave, cattāro upādānā. Kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Ime cattāro upādānā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā. Taṇhā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā. Vedanā cāyaṃ, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassapabhavā. Phasso cāyaṃ, bhikkhave, kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavo? Phasso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanapabhavo. Saḷāyatanañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpapabhavaṃ. Nāmarūpañcidaṃ, bhikkhave, kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇapabhavaṃ. Viññāṇañcidaṃ, bhikkhave , kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārapabhavaṃ. Saṅkhārā cime, bhikkhave, kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.

    ‘‘यतो च खो, भिक्खवे, भिक्खुनो अविज्‍जा पहीना होति विज्‍जा उप्पन्‍ना, सो अविज्‍जाविरागा विज्‍जुप्पादा नेव कामुपादानं उपादियति, न दिट्ठुपादानं उपादियति, न सीलब्बतुपादानं उपादियति, न अत्तवादुपादानं उपादियति। अनुपादियं न परितस्सति, अपरितस्सं पच्‍चत्तञ्‍ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति।

    ‘‘Yato ca kho, bhikkhave, bhikkhuno avijjā pahīnā hoti vijjā uppannā, so avijjāvirāgā vijjuppādā neva kāmupādānaṃ upādiyati, na diṭṭhupādānaṃ upādiyati, na sīlabbatupādānaṃ upādiyati, na attavādupādānaṃ upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    चूळसीहनादसुत्तं निट्ठितं पठमं।

    Cūḷasīhanādasuttaṃ niṭṭhitaṃ paṭhamaṃ.







    Footnotes:
    1. समणेहि अञ्‍ञेति (सी॰ पी॰ क॰) एत्थ अञ्‍ञेहीति सकाय पटिञ्‍ञाय सच्‍चाभिञ्‍ञेहीति अत्थो वेदितब्बो
    2. एवमेव (स्या॰ क॰)
    3. samaṇehi aññeti (sī. pī. ka.) ettha aññehīti sakāya paṭiññāya saccābhiññehīti attho veditabbo
    4. evameva (syā. ka.)
    5. अधिप्पायो (क॰ सी॰ स्या॰ पी॰), अधिप्पयोगो (क॰)
    6. adhippāyo (ka. sī. syā. pī.), adhippayogo (ka.)
    7. पटिजानमाना न सम्मा (?)
    8. paṭijānamānā na sammā (?)
    9. पटिजानमाना न सम्मा (?)
    10. paṭijānamānā na sammā (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. चूळसीहनादसुत्तवण्णना • 1. Cūḷasīhanādasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १. चूळसीहनादसुत्तवण्णना • 1. Cūḷasīhanādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact