Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ७. चूळतण्हासङ्खयसुत्तं

    7. Cūḷataṇhāsaṅkhayasuttaṃ

    ३९०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। अथ खो सक्‍को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सक्‍को देवानमिन्दो भगवन्तं एतदवोच – ‘‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति?

    390. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – ‘‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti?

    ‘‘इध, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। एवञ्‍चेतं, देवानमिन्द, भिक्खुनो सुतं होति – ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति; सब्बं धम्मं अभिञ्‍ञाय सब्बं धम्मं परिजानाति; सब्बं धम्मं परिञ्‍ञाय यं किञ्‍चि वेदनं वेदेति – सुखं वा दुक्खं वा अदुक्खमसुखं वा, सो तासु वेदनासु अनिच्‍चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्‍चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्‍चि लोके उपादियति। अनुपादियं न परितस्सति, अपरितस्सं पच्‍चत्तञ्‍ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति।

    ‘‘Idha, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evañcetaṃ, devānaminda, bhikkhuno sutaṃ hoti – ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti; sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti; sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti – sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati. Anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

    अथ खो सक्‍को देवानमिन्दो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायि।

    Atha kho sakko devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

    ३९१. तेन खो पन समयेन आयस्मा महामोग्गल्‍लानो भगवतो अविदूरे निसिन्‍नो होति। अथ खो आयस्मतो महामोग्गल्‍लानस्स एतदहोसि – ‘‘किं नु खो सो यक्खो भगवतो भासितं अभिसमेच्‍च अनुमोदि उदाहु नो; यंनूनाहं तं यक्खं जानेय्यं – यदि वा सो यक्खो भगवतो भासितं अभिसमेच्‍च अनुमोदि यदि वा नो’’ति? अथ खो आयस्मा महामोग्गल्‍लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य, एवमेव – पुब्बारामे मिगारमातुपासादे अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि। तेन खो पन समयेन सक्‍को देवानमिन्दो एकपुण्डरीके उय्याने दिब्बेहि पञ्‍चहि तूरियसतेहि 1 समप्पितो समङ्गीभूतो परिचारेति। अद्दसा खो सक्‍को देवानमिन्दो आयस्मन्तं महामोग्गल्‍लानं दूरतोव आगच्छन्तं। दिस्वान तानि दिब्बानि पञ्‍च तूरियसतानि पटिप्पणामेत्वा येनायस्मा महामोग्गल्‍लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्‍लानं एतदवोच – ‘‘एहि खो, मारिस मोग्गल्‍लान, स्वागतं, मारिस मोग्गल्‍लान! चिरस्सं खो, मारिस मोग्गल्‍लान, इमं परियायं अकासि यदिदं इधागमनाय। निसीद, मारिस मोग्गल्‍लान, इदमासनं पञ्‍ञत्त’’न्ति। निसीदि खो आयस्मा महामोग्गल्‍लानो पञ्‍ञत्ते आसने। सक्‍कोपि खो देवानमिन्दो अञ्‍ञतरं नीचं आसनं गहेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नं खो सक्‍कं देवानमिन्दं आयस्मा महामोग्गल्‍लानो एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति।

    391. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘kiṃ nu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodi udāhu no; yaṃnūnāhaṃ taṃ yakkhaṃ jāneyyaṃ – yadi vā so yakkho bhagavato bhāsitaṃ abhisamecca anumodi yadi vā no’’ti? Atha kho āyasmā mahāmoggallāno – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu pāturahosi. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi tūriyasatehi 2 samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna tāni dibbāni pañca tūriyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca – ‘‘ehi kho, mārisa moggallāna, svāgataṃ, mārisa moggallāna! Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyaṃ akāsi yadidaṃ idhāgamanāya. Nisīda, mārisa moggallāna, idamāsanaṃ paññatta’’nti. Nisīdi kho āyasmā mahāmoggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

    ३९२. ‘‘मयं खो, मारिस मोग्गल्‍लान, बहुकिच्‍चा बहुकरणीया – अप्पेव सकेन करणीयेन, अपि च देवानंयेव तावतिंसानं करणीयेन। अपि च, मारिस मोग्गल्‍लान, सुस्सुतंयेव होति सुग्गहितं सुमनसिकतं सूपधारितं, यं नो खिप्पमेव अन्तरधायति। भूतपुब्बं, मारिस मोग्गल्‍लान, देवासुरसङ्गामो समुपब्यूळ्हो 3 अहोसि। तस्मिं खो पन, मारिस मोग्गल्‍लान, सङ्गामे देवा जिनिंसु, असुरा पराजिनिंसु। सो खो अहं, मारिस मोग्गल्‍लान, तं सङ्गामं अभिविजिनित्वा विजितसङ्गामो ततो पटिनिवत्तित्वा वेजयन्तं नाम पासादं मापेसिं। वेजयन्तस्स खो, मारिस मोग्गल्‍लान, पासादस्स एकसतं निय्यूहं। एकेकस्मिं निय्यूहे सत्त सत्त कूटागारसतानि। एकमेकस्मिं कूटागारे सत्त सत्त अच्छरायो । एकमेकिस्सा अच्छराय सत्त सत्त परिचारिकायो। इच्छेय्यासि नो त्वं , मारिस मोग्गल्‍लान, वेजयन्तस्स पासादस्स रामणेय्यकं दट्ठु’’न्ति? अधिवासेसि खो आयस्मा महामोग्गल्‍लानो तुण्हीभावेन।

    392. ‘‘Mayaṃ kho, mārisa moggallāna, bahukiccā bahukaraṇīyā – appeva sakena karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca, mārisa moggallāna, sussutaṃyeva hoti suggahitaṃ sumanasikataṃ sūpadhāritaṃ, yaṃ no khippameva antaradhāyati. Bhūtapubbaṃ, mārisa moggallāna, devāsurasaṅgāmo samupabyūḷho 4 ahosi. Tasmiṃ kho pana, mārisa moggallāna, saṅgāme devā jiniṃsu, asurā parājiniṃsu. So kho ahaṃ, mārisa moggallāna, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho, mārisa moggallāna, pāsādassa ekasataṃ niyyūhaṃ. Ekekasmiṃ niyyūhe satta satta kūṭāgārasatāni. Ekamekasmiṃ kūṭāgāre satta satta accharāyo . Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ , mārisa moggallāna, vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhu’’nti? Adhivāsesi kho āyasmā mahāmoggallāno tuṇhībhāvena.

    ३९३. अथ खो सक्‍को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्‍लानं पुरक्खत्वा येन वेजयन्तो पासादो तेनुपसङ्कमिंसु। अद्दसंसु खो सक्‍कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्‍लानं दूरतोव आगच्छन्तं; दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु। सेय्यथापि नाम सुणिसा ससुरं दिस्वा ओत्तप्पति हिरीयति, एवमेव सक्‍कस्स देवानमिन्दस्स परिचारिकायो आयस्मन्तं महामोग्गल्‍लानं दिस्वा ओत्तप्पमाना हिरीयमाना सकं सकं ओवरकं पविसिंसु। अथ खो सक्‍को च देवानमिन्दो वेस्सवणो च महाराजा आयस्मन्तं महामोग्गल्‍लानं वेजयन्ते पासादे अनुचङ्कमापेन्ति अनुविचरापेन्ति – ‘‘इदम्पि, मारिस मोग्गल्‍लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यकं; इदम्पि, मारिस मोग्गल्‍लान, पस्स वेजयन्तस्स पासादस्स रामणेय्यक’’न्ति। ‘‘सोभति इदं आयस्मतो कोसियस्स, यथा तं पुब्बे कतपुञ्‍ञस्स। मनुस्सापि किञ्‍चिदेव रामणेय्यकं दिस्वा 5 एवमाहंसु – ‘सोभति वत भो यथा देवानं तावतिंसान’न्ति। तयिदं आयस्मतो कोसियस्स सोभति, यथा तं पुब्बे कतपुञ्‍ञस्सा’’ति। अथ खो आयस्मतो महामोग्गल्‍लानस्स एतदहोसि – ‘‘अतिबाळ्हं खो अयं यक्खो पमत्तो विहरति। यंनूनाहं इमं यक्खं संवेजेय्य’’न्ति। अथ खो आयस्मा महामोग्गल्‍लानो तथारूपं इद्धाभिसङ्खारं अभिसङ्खासि 6 यथा वेजयन्तं पासादं पादङ्गुट्ठकेन सङ्कम्पेसि सम्पकम्पेसि सम्पवेधेसि । अथ खो सक्‍को च देवानमिन्दो, वेस्सवणो च महाराजा, देवा च तावतिंसा अच्छरियब्भुतचित्तजाता अहेसुं – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो, समणस्स महिद्धिकता महानुभावता, यत्र हि नाम दिब्बभवनं पादङ्गुट्ठकेन सङ्कम्पेस्सति सम्पकम्पेस्सति सम्पवेधेस्सती’’ति! अथ खो आयस्मा महामोग्गल्‍लानो सक्‍कं देवानमिन्दं संविग्गं लोमहट्ठजातं विदित्वा सक्‍कं देवानमिन्दं एतदवोच – ‘‘यथा कथं पन खो, कोसिय, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासि? साधु मयम्पि एतिस्सा कथाय भागिनो अस्साम सवनाया’’ति।

    393. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ; disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Seyyathāpi nāma suṇisā sasuraṃ disvā ottappati hirīyati, evameva sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakaṃ sakaṃ ovarakaṃ pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti – ‘‘idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyakaṃ; idampi, mārisa moggallāna, passa vejayantassa pāsādassa rāmaṇeyyaka’’nti. ‘‘Sobhati idaṃ āyasmato kosiyassa, yathā taṃ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ disvā 7 evamāhaṃsu – ‘sobhati vata bho yathā devānaṃ tāvatiṃsāna’nti. Tayidaṃ āyasmato kosiyassa sobhati, yathā taṃ pubbe katapuññassā’’ti. Atha kho āyasmato mahāmoggallānassa etadahosi – ‘‘atibāḷhaṃ kho ayaṃ yakkho pamatto viharati. Yaṃnūnāhaṃ imaṃ yakkhaṃ saṃvejeyya’’nti. Atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi 8 yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi . Atha kho sakko ca devānamindo, vessavaṇo ca mahārājā, devā ca tāvatiṃsā acchariyabbhutacittajātā ahesuṃ – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbabhavanaṃ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatī’’ti! Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca – ‘‘yathā kathaṃ pana kho, kosiya, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savanāyā’’ti.

    ३९४. ‘‘इधाहं , मारिस मोग्गल्‍लान, येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासिं। एकमन्तं ठितो खो अहं, मारिस मोग्गल्‍लान, भगवन्तं एतदवोचं – ‘कित्तावता नु खो, भन्ते, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सान’’’न्ति?

    394. ‘‘Idhāhaṃ , mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, mārisa moggallāna, bhagavantaṃ etadavocaṃ – ‘kittāvatā nu kho, bhante, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’’nti?

    ‘‘एवं वुत्ते, मारिस मोग्गल्‍लान, भगवा मं एतदवोच – ‘इध, देवानमिन्द, भिक्खुनो सुतं होति – सब्बे धम्मा नालं अभिनिवेसाया’ति। एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्‍ञाय सब्बं धम्मं परिजानाति, सब्बं धम्मं परिञ्‍ञाय यं किञ्‍चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा। सो तासु वेदनासु अनिच्‍चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्‍चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्‍चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्‍चत्तञ्‍ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति। एवं खो मे, मारिस मोग्गल्‍लान, भगवा संखित्तेन तण्हासङ्खयविमुत्तिं अभासी’’ति।

    ‘‘Evaṃ vutte, mārisa moggallāna, bhagavā maṃ etadavoca – ‘idha, devānaminda, bhikkhuno sutaṃ hoti – sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti, sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho me, mārisa moggallāna, bhagavā saṃkhittena taṇhāsaṅkhayavimuttiṃ abhāsī’’ti.

    अथ खो आयस्मा महामोग्गल्‍लानो सक्‍कस्स देवानमिन्दस्स भासितं अभिनन्दित्वा अनुमोदित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्‍जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्‍जेय्य एवमेव – देवेसु तावतिंसेसु अन्तरहितो पुब्बारामे मिगारमातुपासादे पातुरहोसि। अथ खो सक्‍कस्स देवानमिन्दस्स परिचारिकायो अचिरपक्‍कन्ते आयस्मन्ते महामोग्गल्‍लाने सक्‍कं देवानमिन्दं एतदवोचुं – ‘‘एसो नु ते, मारिस, सो भगवा सत्था’’ति? ‘‘न खो मे, मारिस, सो भगवा सत्था। सब्रह्मचारी मे एसो आयस्मा महामोग्गल्‍लानो’’ति। ‘‘लाभा ते, मारिस, (सुलद्धं ते, मारिस) 9 यस्स ते सब्रह्मचारी एवंमहिद्धिको एवंमहानुभावो! अहो नून ते सो भगवा सत्था’’ति।

    Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa bhāsitaṃ abhinanditvā anumoditvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – devesu tāvatiṃsesu antarahito pubbārāme migāramātupāsāde pāturahosi. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ – ‘‘eso nu te, mārisa, so bhagavā satthā’’ti? ‘‘Na kho me, mārisa, so bhagavā satthā. Sabrahmacārī me eso āyasmā mahāmoggallāno’’ti. ‘‘Lābhā te, mārisa, (suladdhaṃ te, mārisa) 10 yassa te sabrahmacārī evaṃmahiddhiko evaṃmahānubhāvo! Aho nūna te so bhagavā satthā’’ti.

    ३९५. अथ खो आयस्मा महामोग्गल्‍लानो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा महामोग्गल्‍लानो भगवन्तं एतदवोच – ‘‘अभिजानाति नो, भन्ते, भगवा अहु 11 ञातञ्‍ञतरस्स महेसक्खस्स यक्खस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति 12? ‘‘अभिजानामहं, मोग्गल्‍लान, इध सक्‍को देवानमिन्दो येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो, मोग्गल्‍लान, सक्‍को देवानमिन्दो मं एतदवोच – ‘कित्तावता नु खो, भन्ते , भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सान’’न्ति।

    395. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – ‘‘abhijānāti no, bhante, bhagavā ahu 13 ñātaññatarassa mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti 14? ‘‘Abhijānāmahaṃ, moggallāna, idha sakko devānamindo yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, moggallāna, sakko devānamindo maṃ etadavoca – ‘kittāvatā nu kho, bhante , bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussāna’’nti.

    एवं वुत्ते अहं, मोग्गल्‍लान, सक्‍कं देवानमिन्दं एतदवोचं ‘‘इध देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। एवं चेतं देवानमिन्द भिक्खुनो सुतं होति ‘सब्बे धम्मा नालं अभिनिवेसाया’ति। सो सब्बं धम्मं अभिजानाति, सब्बं धम्मं अभिञ्‍ञाय सब्बं धम्मं परिजानाति , सब्बं धम्मं परिञ्‍ञाय यं किञ्‍चि वेदनं वेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा। सो तासु वेदनासु अनिच्‍चानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति। सो तासु वेदनासु अनिच्‍चानुपस्सी विहरन्तो, विरागानुपस्सी विहरन्तो, निरोधानुपस्सी विहरन्तो, पटिनिस्सग्गानुपस्सी विहरन्तो न किञ्‍चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्‍चत्तञ्‍ञेव परिनिब्बायति – ‘खीणा जाति, वुसितं ब्रह्मचरियं , कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एत्तावता खो, देवानमिन्द, भिक्खु संखित्तेन तण्हासङ्खयविमुत्तो होति अच्‍चन्तनिट्ठो अच्‍चन्तयोगक्खेमी अच्‍चन्तब्रह्मचारी अच्‍चन्तपरियोसानो सेट्ठो देवमनुस्सानन्ति। एवं खो अहं, मोग्गल्‍लान, अभिजानामि सक्‍कस्स देवानमिन्दस्स संखित्तेन तण्हासङ्खयविमुत्तिं भासिता’’ति।

    Evaṃ vutte ahaṃ, moggallāna, sakkaṃ devānamindaṃ etadavocaṃ ‘‘idha devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. Evaṃ cetaṃ devānaminda bhikkhuno sutaṃ hoti ‘sabbe dhammā nālaṃ abhinivesāyā’ti. So sabbaṃ dhammaṃ abhijānāti, sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti , sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ paccattaññeva parinibbāyati – ‘khīṇā jāti, vusitaṃ brahmacariyaṃ , kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho, devānaminda, bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ, moggallāna, abhijānāmi sakkassa devānamindassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा महामोग्गल्‍लानो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.

    चूळतण्हासङ्खयसुत्तं निट्ठितं सत्तमं।

    Cūḷataṇhāsaṅkhayasuttaṃ niṭṭhitaṃ sattamaṃ.







    Footnotes:
    1. तुरियसतेहि (सी॰ स्या॰ कं॰ पी॰)
    2. turiyasatehi (sī. syā. kaṃ. pī.)
    3. समूपब्युळ्हो (स्या॰ कं॰), समूपब्बूळ्हो (सी॰)
    4. samūpabyuḷho (syā. kaṃ.), samūpabbūḷho (sī.)
    5. दिट्ठा (सी॰ पी॰ क॰)
    6. अभिसङ्खारेसि (क॰), अभिसङ्खारेति (स्या॰ कं॰)
    7. diṭṭhā (sī. pī. ka.)
    8. abhisaṅkhāresi (ka.), abhisaṅkhāreti (syā. kaṃ.)
    9. ( ) नत्थि (सी॰ पी॰)
    10. ( ) natthi (sī. pī.)
    11. अहुनञ्‍ञेव (सी॰ स्या॰ कं॰)
    12. अभासित्थाति (क॰)
    13. ahunaññeva (sī. syā. kaṃ.)
    14. abhāsitthāti (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. चूळतण्हासङ्खयसुत्तवण्णना • 7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. चूळतण्हासङ्खयसुत्तवण्णना • 7. Cūḷataṇhāsaṅkhayasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact