Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. चूळवेदल्‍लसुत्तं

    4. Cūḷavedallasuttaṃ

    ४६०. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो विसाखो उपासको येन धम्मदिन्‍ना भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा धम्मदिन्‍नं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो विसाखो उपासको धम्मदिन्‍नं भिक्खुनिं एतदवोच – ‘‘‘सक्‍कायो सक्‍कायो’ति, अय्ये, वुच्‍चति। कतमो नु खो, अय्ये, सक्‍कायो वुत्तो भगवता’’ति? ‘‘पञ्‍च खो इमे, आवुसो विसाख, उपादानक्खन्धा सक्‍कायो वुत्तो भगवता, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्‍ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्‍ञाणुपादानक्खन्धो। इमे खो, आवुसो विसाख, पञ्‍चुपादानक्खन्धा सक्‍कायो वुत्तो भगवता’’ति।

    460. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkami; upasaṅkamitvā dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho visākho upāsako dhammadinnaṃ bhikkhuniṃ etadavoca – ‘‘‘sakkāyo sakkāyo’ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyo vutto bhagavatā’’ti? ‘‘Pañca kho ime, āvuso visākha, upādānakkhandhā sakkāyo vutto bhagavatā, seyyathidaṃ – rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho. Ime kho, āvuso visākha, pañcupādānakkhandhā sakkāyo vutto bhagavatā’’ti.

    ‘‘साधय्ये’’ति खो विसाखो उपासको धम्मदिन्‍नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा धम्मदिन्‍नं भिक्खुनिं उत्तरिं पञ्हं अपुच्छि – ‘‘‘सक्‍कायसमुदयो सक्‍कायसमुदयो’ति, अय्ये, वुच्‍चति। कतमो नु खो, अय्ये, सक्‍कायसमुदयो वुत्तो भगवता’’ति? ‘‘यायं, आवुसो विसाख, तण्हा पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सेय्यथिदं – कामतण्हा भवतण्हा विभवतण्हा; अयं खो, आवुसो विसाख, सक्‍कायसमुदयो वुत्तो भगवता’’ति।

    ‘‘Sādhayye’’ti kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ apucchi – ‘‘‘sakkāyasamudayo sakkāyasamudayo’ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyasamudayo vutto bhagavatā’’ti? ‘‘Yāyaṃ, āvuso visākha, taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā; ayaṃ kho, āvuso visākha, sakkāyasamudayo vutto bhagavatā’’ti.

    ‘‘‘सक्‍कायनिरोधो सक्‍कायनिरोधो’ति, अय्ये, वुच्‍चति। कतमो नु खो, अय्ये, सक्‍कायनिरोधो वुत्तो भगवता’’ति?

    ‘‘‘Sakkāyanirodho sakkāyanirodho’ti, ayye, vuccati. Katamo nu kho, ayye, sakkāyanirodho vutto bhagavatā’’ti?

    ‘‘यो खो, आवुसो विसाख, तस्सायेव तण्हाय असेसविरागनिरोधो चागो पटिनिस्सग्गो मुत्ति अनालयो; अयं खो, आवुसो विसाख, सक्‍कायनिरोधो वुत्तो भगवता’’ति।

    ‘‘Yo kho, āvuso visākha, tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo; ayaṃ kho, āvuso visākha, sakkāyanirodho vutto bhagavatā’’ti.

    ‘‘‘सक्‍कायनिरोधगामिनी पटिपदा सक्‍कायनिरोधगामिनी पटिपदा’ति, अय्ये, वुच्‍चति। कतमा नु खो, अय्ये, सक्‍कायनिरोधगामिनी पटिपदा वुत्ता भगवता’’ति?

    ‘‘‘Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminī paṭipadā’ti, ayye, vuccati. Katamā nu kho, ayye, sakkāyanirodhagāminī paṭipadā vuttā bhagavatā’’ti?

    ‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो सक्‍कायनिरोधगामिनी पटिपदा वुत्ता भगवता, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति।

    ‘‘Ayameva kho, āvuso visākha, ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminī paṭipadā vuttā bhagavatā, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti.

    ‘‘तञ्‍ञेव नु खो, अय्ये, उपादानं ते 1 पञ्‍चुपादानक्खन्धा उदाहु अञ्‍ञत्र पञ्‍चहुपादानक्खन्धेहि उपादान’’न्ति? ‘‘न खो, आवुसो विसाख, तञ्‍ञेव उपादानं ते पञ्‍चुपादानक्खन्धा, नापि अञ्‍ञत्र पञ्‍चहुपादानक्खन्धेहि उपादानं। यो खो, आवुसो विसाख, पञ्‍चसु उपादानक्खन्धेसु छन्दरागो तं तत्थ उपादान’’न्ति।

    ‘‘Taññeva nu kho, ayye, upādānaṃ te 2 pañcupādānakkhandhā udāhu aññatra pañcahupādānakkhandhehi upādāna’’nti? ‘‘Na kho, āvuso visākha, taññeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahupādānakkhandhehi upādānaṃ. Yo kho, āvuso visākha, pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādāna’’nti.

    ४६१. ‘‘कथं पनाय्ये, सक्‍कायदिट्ठि होती’’ति? ‘‘इधावुसो विसाख, अस्सुतवा पुथुज्‍जनो, अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो, रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं। वेदनं…पे॰… सञ्‍ञं… सङ्खारे… विञ्‍ञाणं अत्ततो समनुपस्सति, विञ्‍ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्‍ञाणं, विञ्‍ञाणस्मिं वा अत्तानं। एवं खो , आवुसो विसाख, सक्‍कायदिट्ठि होती’’ति।

    461. ‘‘Kathaṃ panāyye, sakkāyadiṭṭhi hotī’’ti? ‘‘Idhāvuso visākha, assutavā puthujjano, ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ…pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho , āvuso visākha, sakkāyadiṭṭhi hotī’’ti.

    ‘‘कथं पनाय्ये, सक्‍कायदिट्ठि न होती’’ति?

    ‘‘Kathaṃ panāyye, sakkāyadiṭṭhi na hotī’’ti?

    ‘‘इधावुसो विसाख, सुतवा अरियसावको, अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो, सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो, न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं। न वेदनं…पे॰… न सञ्‍ञं… न सङ्खारे…पे॰… न विञ्‍ञाणं अत्ततो समनुपस्सति, न विञ्‍ञाणवन्तं वा अत्तानं , न अत्तनि वा विञ्‍ञाणं, न विञ्‍ञाणस्मिं वा अत्तानं। एवं खो, आवुसो विसाख, सक्‍कायदिट्ठि न होती’’ति।

    ‘‘Idhāvuso visākha, sutavā ariyasāvako, ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ. Na vedanaṃ…pe… na saññaṃ… na saṅkhāre…pe… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ , na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, āvuso visākha, sakkāyadiṭṭhi na hotī’’ti.

    ४६२. ‘‘कतमो पनाय्ये, अरियो अट्ठङ्गिको मग्गो’’ति?

    462. ‘‘Katamo panāyye, ariyo aṭṭhaṅgiko maggo’’ti?

    ‘‘अयमेव खो, आवुसो विसाख, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजीवो सम्मावायामो सम्मासति सम्मासमाधी’’ति। ‘‘अरियो पनाय्ये, अट्ठङ्गिको मग्गो सङ्खतो उदाहु असङ्खतो’’ति?

    ‘‘Ayameva kho, āvuso visākha, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhī’’ti. ‘‘Ariyo panāyye, aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhato’’ti?

    ‘‘अरियो खो, आवुसो विसाख, अट्ठङ्गिको मग्गो सङ्खतो’’ति ।

    ‘‘Ariyo kho, āvuso visākha, aṭṭhaṅgiko maggo saṅkhato’’ti .

    ‘‘अरियेन नु खो, अय्ये, अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता उदाहु तीहि खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो’’ति?

    ‘‘Ariyena nu kho, ayye, aṭṭhaṅgikena maggena tayo khandhā saṅgahitā udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito’’ti?

    ‘‘न खो, आवुसो विसाख, अरियेन अट्ठङ्गिकेन मग्गेन तयो खन्धा सङ्गहिता; तीहि च खो, आवुसो विसाख, खन्धेहि अरियो अट्ठङ्गिको मग्गो सङ्गहितो। या चावुसो विसाख, सम्मावाचा यो च सम्माकम्मन्तो यो च सम्माआजीवो इमे धम्मा सीलक्खन्धे सङ्गहिता। यो च सम्मावायामो या च सम्मासति यो च सम्मासमाधि इमे धम्मा समाधिक्खन्धे सङ्गहिता। या च सम्मादिट्ठि यो च सम्मासङ्कप्पो, इमे धम्मा पञ्‍ञाक्खन्धे सङ्गहिता’’ति।

    ‘‘Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā; tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito. Yā cāvuso visākha, sammāvācā yo ca sammākammanto yo ca sammāājīvo ime dhammā sīlakkhandhe saṅgahitā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi ime dhammā samādhikkhandhe saṅgahitā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitā’’ti.

    ‘‘कतमो पनाय्ये, समाधि, कतमे धम्मा समाधिनिमित्ता, कतमे धम्मा समाधिपरिक्खारा, कतमा समाधिभावना’’ति?

    ‘‘Katamo panāyye, samādhi, katame dhammā samādhinimittā, katame dhammā samādhiparikkhārā, katamā samādhibhāvanā’’ti?

    ‘‘या खो, आवुसो विसाख, चित्तस्स एकग्गता अयं समाधि; चत्तारो सतिपट्ठाना समाधिनिमित्ता; चत्तारो सम्मप्पधाना समाधिपरिक्खारा। या तेसंयेव धम्मानं आसेवना भावना बहुलीकम्मं, अयं एत्थ समाधिभावना’’ति।

    ‘‘Yā kho, āvuso visākha, cittassa ekaggatā ayaṃ samādhi; cattāro satipaṭṭhānā samādhinimittā; cattāro sammappadhānā samādhiparikkhārā. Yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, ayaṃ ettha samādhibhāvanā’’ti.

    ४६३. ‘‘कति पनाय्ये, सङ्खारा’’ति?

    463. ‘‘Kati panāyye, saṅkhārā’’ti?

    ‘‘तयोमे, आवुसो विसाख, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति।

    ‘‘Tayome, āvuso visākha, saṅkhārā – kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro’’ti.

    ‘‘कतमो पनाय्ये, कायसङ्खारो, कतमो वचीसङ्खारो, कतमो चित्तसङ्खारो’’ति?

    ‘‘Katamo panāyye, kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāro’’ti?

    ‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायसङ्खारो, वितक्‍कविचारा वचीसङ्खारो, सञ्‍ञा च वेदना च चित्तसङ्खारो’’ति।

    ‘‘Assāsapassāsā kho, āvuso visākha, kāyasaṅkhāro, vitakkavicārā vacīsaṅkhāro, saññā ca vedanā ca cittasaṅkhāro’’ti.

    ‘‘कस्मा पनाय्ये, अस्सासपस्सासा कायसङ्खारो, कस्मा वितक्‍कविचारा वचीसङ्खारो, कस्मा सञ्‍ञा च वेदना च चित्तसङ्खारो’’ति?

    ‘‘Kasmā panāyye, assāsapassāsā kāyasaṅkhāro, kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāro’’ti?

    ‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायिका एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो। पुब्बे खो, आवुसो विसाख, वितक्‍केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्‍कविचारा वचीसङ्खारो। सञ्‍ञा च वेदना च चेतसिका एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्‍ञा च वेदना च चित्तसङ्खारो’’ति।

    ‘‘Assāsapassāsā kho, āvuso visākha, kāyikā ete dhammā kāyappaṭibaddhā, tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho, āvuso visākha, vitakketvā vicāretvā pacchā vācaṃ bhindati, tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittappaṭibaddhā, tasmā saññā ca vedanā ca cittasaṅkhāro’’ti.

    ४६४. ‘‘कथं पनाय्ये, सञ्‍ञावेदयितनिरोधसमापत्ति होती’’ति?

    464. ‘‘Kathaṃ panāyye, saññāvedayitanirodhasamāpatti hotī’’ti?

    ‘‘न खो, आवुसो विसाख, सञ्‍ञावेदयितनिरोधं समापज्‍जन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्‍ञावेदयितनिरोधं समापज्‍जिस्स’न्ति वा, ‘अहं सञ्‍ञावेदयितनिरोधं समापज्‍जामी’ति वा, ‘अहं सञ्‍ञावेदयितनिरोधं समापन्‍नो’ति वा। अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति।

    ‘‘Na kho, āvuso visākha, saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhaṃ samāpajjissa’nti vā, ‘ahaṃ saññāvedayitanirodhaṃ samāpajjāmī’ti vā, ‘ahaṃ saññāvedayitanirodhaṃ samāpanno’ti vā. Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī’’ti.

    ‘‘सञ्‍ञावेदयितनिरोधं समापज्‍जन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं निरुज्झन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्‍ञावेदयितनिरोधं समापज्‍जन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं निरुज्झति वचीसङ्खारो, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’ति।

    ‘‘Saññāvedayitanirodhaṃ samāpajjantassa panāyye, bhikkhuno katame dhammā paṭhamaṃ nirujjhanti – yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhaṃ samāpajjantassa kho, āvuso visākha, bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāro’’ti.

    ‘‘कथं पनाय्ये, सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठानं होती’’ति?

    ‘‘Kathaṃ panāyye, saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hotī’’ti?

    ‘‘न खो, आवुसो विसाख, सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठहिस्स’न्ति वा, ‘अहं सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठहामी’ति वा, ‘अहं सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठितो’ति वा। अथ ख्वास्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति।

    ‘‘Na kho, āvuso visākha, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti – ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissa’nti vā, ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahāmī’ti vā, ‘ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhito’ti vā. Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ hoti yaṃ taṃ tathattāya upanetī’’ti.

    ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स पनाय्ये, भिक्खुनो कतमे धम्मा पठमं उप्पज्‍जन्ति – यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स खो, आवुसो विसाख, भिक्खुनो पठमं उप्पज्‍जति चित्तसङ्खारो, ततो कायसङ्खारो, ततो वचीसङ्खारो’’ति।

    ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panāyye, bhikkhuno katame dhammā paṭhamaṃ uppajjanti – yadi vā kāyasaṅkhāro, yadi vā vacīsaṅkhāro, yadi vā cittasaṅkhāro’’ti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho, āvuso visākha, bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāro’’ti.

    ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठितं पनाय्ये, भिक्खुं कति फस्सा फुसन्ती’’ति? ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठितं खो, आवुसो विसाख, भिक्खुं तयो फस्सा फुसन्ति – सुञ्‍ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सो’’ति।

    ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ panāyye, bhikkhuṃ kati phassā phusantī’’ti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho, āvuso visākha, bhikkhuṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phasso’’ti.

    ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पनाय्ये, भिक्खुनो किंनिन्‍नं चित्तं होति किंपोणं किंपब्भार’’न्ति? ‘‘सञ्‍ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, आवुसो विसाख, भिक्खुनो विवेकनिन्‍नं चित्तं होति, विवेकपोणं विवेकपब्भार’’न्ति।

    ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panāyye, bhikkhuno kiṃninnaṃ cittaṃ hoti kiṃpoṇaṃ kiṃpabbhāra’’nti? ‘‘Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho, āvuso visākha, bhikkhuno vivekaninnaṃ cittaṃ hoti, vivekapoṇaṃ vivekapabbhāra’’nti.

    ४६५. ‘‘कति पनाय्ये, वेदना’’ति?

    465. ‘‘Kati panāyye, vedanā’’ti?

    ‘‘तिस्सो खो इमा, आवुसो विसाख, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना’’ति।

    ‘‘Tisso kho imā, āvuso visākha, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā’’ti.

    ‘‘कतमा पनाय्ये, सुखा वेदना, कतमा दुक्खा वेदना, कतमा अदुक्खमसुखा वेदना’’ति?

    ‘‘Katamā panāyye, sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanā’’ti?

    ‘‘यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा सुखं सातं वेदयितं – अयं सुखा वेदना। यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा दुक्खं असातं वेदयितं – अयं दुक्खा वेदना। यं खो, आवुसो विसाख, कायिकं वा चेतसिकं वा नेव सातं नासातं वेदयितं – अयं अदुक्खमसुखा वेदना’’ति।

    ‘‘Yaṃ kho, āvuso visākha, kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ – ayaṃ sukhā vedanā. Yaṃ kho, āvuso visākha, kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ – ayaṃ dukkhā vedanā. Yaṃ kho, āvuso visākha, kāyikaṃ vā cetasikaṃ vā neva sātaṃ nāsātaṃ vedayitaṃ – ayaṃ adukkhamasukhā vedanā’’ti.

    ‘‘सुखा पनाय्ये, वेदना किंसुखा किंदुक्खा, दुक्खा वेदना किंसुखा किंदुक्खा, अदुक्खमसुखा वेदना किंसुखा किंदुक्खा’’ति?

    ‘‘Sukhā panāyye, vedanā kiṃsukhā kiṃdukkhā, dukkhā vedanā kiṃsukhā kiṃdukkhā, adukkhamasukhā vedanā kiṃsukhā kiṃdukkhā’’ti?

    ‘‘सुखा खो, आवुसो विसाख, वेदना ठितिसुखा विपरिणामदुक्खा; दुक्खा वेदना ठितिदुक्खा विपरिणामसुखा ; अदुक्खमसुखा वेदना ञाणसुखा अञ्‍ञाणदुक्खा’’ति।

    ‘‘Sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā; dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā ; adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā’’ti.

    ‘‘सुखाय पनाय्ये, वेदनाय किं अनुसयो अनुसेति, दुक्खाय वेदनाय किं अनुसयो अनुसेति, अदुक्खमसुखाय वेदनाय किं अनुसयो अनुसेती’’ति?

    ‘‘Sukhāya panāyye, vedanāya kiṃ anusayo anuseti, dukkhāya vedanāya kiṃ anusayo anuseti, adukkhamasukhāya vedanāya kiṃ anusayo anusetī’’ti?

    ‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो अनुसेति, दुक्खाय वेदनाय पटिघानुसयो अनुसेति, अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो अनुसेती’’ति।

    ‘‘Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo anuseti, adukkhamasukhāya vedanāya avijjānusayo anusetī’’ti.

    ‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो अनुसेति, सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, सब्बाय अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो अनुसेती’’ति?

    ‘‘Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo anuseti, sabbāya dukkhāya vedanāya paṭighānusayo anuseti, sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī’’ti?

    ‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो अनुसेति, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो अनुसेति, न सब्बाय अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो अनुसेती’’ति।

    ‘‘Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo anuseti, na sabbāya dukkhāya vedanāya paṭighānusayo anuseti, na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetī’’ti.

    ‘‘सुखाय पनाय्ये, वेदनाय किं पहातब्बं, दुक्खाय वेदनाय किं पहातब्बं, अदुक्खमसुखाय वेदनाय किं पहातब्ब’’न्ति?

    ‘‘Sukhāya panāyye, vedanāya kiṃ pahātabbaṃ, dukkhāya vedanāya kiṃ pahātabbaṃ, adukkhamasukhāya vedanāya kiṃ pahātabba’’nti?

    ‘‘सुखाय खो, आवुसो विसाख, वेदनाय रागानुसयो पहातब्बो, दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो पहातब्बो’’ति।

    ‘‘Sukhāya kho, āvuso visākha, vedanāya rāgānusayo pahātabbo, dukkhāya vedanāya paṭighānusayo pahātabbo, adukkhamasukhāya vedanāya avijjānusayo pahātabbo’’ti.

    ‘‘सब्बाय नु खो, अय्ये, सुखाय वेदनाय रागानुसयो पहातब्बो, सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, सब्बाय अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो पहातब्बो’’ति?

    ‘‘Sabbāya nu kho, ayye, sukhāya vedanāya rāgānusayo pahātabbo, sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo, sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo’’ti?

    ‘‘न खो, आवुसो विसाख, सब्बाय सुखाय वेदनाय रागानुसयो पहातब्बो, न सब्बाय दुक्खाय वेदनाय पटिघानुसयो पहातब्बो , न सब्बाय अदुक्खमसुखाय वेदनाय अविज्‍जानुसयो पहातब्बो। इधावुसो विसाख, भिक्खु विविच्‍चेव कामेहि विविच्‍च अकुसलेहि धम्मेहि सवितक्‍कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्‍ज विहरति। रागं तेन पजहति, न तत्थ रागानुसयो अनुसेति। इधावुसो विसाख, भिक्खु इति पटिसञ्‍चिक्खति – ‘कुदास्सु नामाहं तदायतनं उपसम्पज्‍ज विहरिस्सामि यदरिया एतरहि आयतनं उपसम्पज्‍ज विहरन्ती’ति? इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्‍जति पिहाप्पच्‍चया दोमनस्सं। पटिघं तेन पजहति, न तत्थ पटिघानुसयो अनुसेति। इधावुसो विसाख, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्‍ज विहरति। अविज्‍जं तेन पजहति, न तत्थ अविज्‍जानुसयो अनुसेती’’ति।

    ‘‘Na kho, āvuso visākha, sabbāya sukhāya vedanāya rāgānusayo pahātabbo, na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo , na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo. Idhāvuso visākha, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Rāgaṃ tena pajahati, na tattha rāgānusayo anuseti. Idhāvuso visākha, bhikkhu iti paṭisañcikkhati – ‘kudāssu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi yadariyā etarahi āyatanaṃ upasampajja viharantī’ti? Iti anuttaresu vimokkhesu pihaṃ upaṭṭhāpayato uppajjati pihāppaccayā domanassaṃ. Paṭighaṃ tena pajahati, na tattha paṭighānusayo anuseti. Idhāvuso visākha, bhikkhu sukhassa ca pahānā, dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Avijjaṃ tena pajahati, na tattha avijjānusayo anusetī’’ti.

    ४६६. ‘‘सुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?

    466. ‘‘Sukhāya panāyye, vedanāya kiṃ paṭibhāgo’’ti?

    ‘‘सुखाय खो, आवुसो विसाख, वेदनाय दुक्खा वेदना पटिभागो’’ति।

    ‘‘Sukhāya kho, āvuso visākha, vedanāya dukkhā vedanā paṭibhāgo’’ti.

    ‘‘दुक्खाय पन्‍नाय्ये, वेदनाय किं पटिभागो’’ति?

    ‘‘Dukkhāya pannāyye, vedanāya kiṃ paṭibhāgo’’ti?

    ‘‘दुक्खाय खो, आवुसो विसाख, वेदनाय सुखा वेदना पटिभागो’’ति।

    ‘‘Dukkhāya kho, āvuso visākha, vedanāya sukhā vedanā paṭibhāgo’’ti.

    ‘‘अदुक्खमसुखाय पनाय्ये, वेदनाय किं पटिभागो’’ति?

    ‘‘Adukkhamasukhāya panāyye, vedanāya kiṃ paṭibhāgo’’ti?

    ‘‘अदुक्खमसुखाय खो, आवुसो विसाख, वेदनाय अविज्‍जा पटिभागो’’ति।

    ‘‘Adukkhamasukhāya kho, āvuso visākha, vedanāya avijjā paṭibhāgo’’ti.

    ‘‘अविज्‍जाय पनाय्ये, किं पटिभागो’’ति?

    ‘‘Avijjāya panāyye, kiṃ paṭibhāgo’’ti?

    ‘‘अविज्‍जाय खो, आवुसो विसाख, विज्‍जा पटिभागो’’ति।

    ‘‘Avijjāya kho, āvuso visākha, vijjā paṭibhāgo’’ti.

    ‘‘विज्‍जाय पनाय्ये, किं पटिभागो’’ति?

    ‘‘Vijjāya panāyye, kiṃ paṭibhāgo’’ti?

    ‘‘विज्‍जाय खो, आवुसो विसाख, विमुत्ति पटिभागो’’ति।

    ‘‘Vijjāya kho, āvuso visākha, vimutti paṭibhāgo’’ti.

    ‘‘विमुत्तिया पनाय्ये , किं पटिभागो’’ति?

    ‘‘Vimuttiyā panāyye , kiṃ paṭibhāgo’’ti?

    ‘‘विमुत्तिया खो, आवुसो विसाख, निब्बानं पटिभागो’’ति।

    ‘‘Vimuttiyā kho, āvuso visākha, nibbānaṃ paṭibhāgo’’ti.

    ‘‘निब्बानस्स पनाय्ये, किं पटिभागो’’ति? ‘‘अच्‍चयासि, आवुसो 3 विसाख, पञ्हं, नासक्खि पञ्हानं परियन्तं गहेतुं। निब्बानोगधञ्हि, आवुसो विसाख, ब्रह्मचरियं, निब्बानपरायनं निब्बानपरियोसानं। आकङ्खमानो च त्वं, आवुसो विसाख, भगवन्तं उपसङ्कमित्वा एतमत्थं पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासी’’ति।

    ‘‘Nibbānassa panāyye, kiṃ paṭibhāgo’’ti? ‘‘Accayāsi, āvuso 4 visākha, pañhaṃ, nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ, nibbānaparāyanaṃ nibbānapariyosānaṃ. Ākaṅkhamāno ca tvaṃ, āvuso visākha, bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsī’’ti.

    ४६७. अथ खो विसाखो उपासको धम्मदिन्‍नाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना धम्मदिन्‍नं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो विसाखो उपासको यावतको अहोसि धम्मदिन्‍नाय भिक्खुनिया सद्धिं कथासल्‍लापो तं सब्बं भगवतो आरोचेसि। एवं वुत्ते, भगवा विसाखं उपासकं एतदवोच – ‘‘पण्डिता, विसाख, धम्मदिन्‍ना भिक्खुनी, महापञ्‍ञा, विसाख, धम्मदिन्‍ना भिक्खुनी। मं चेपि त्वं, विसाख, एतमत्थं पुच्छेय्यासि, अहम्पि तं एवमेवं ब्याकरेय्यं, यथा तं धम्मदिन्‍नाय भिक्खुनिया ब्याकतं। एसो चेवेतस्स 5 अत्थो। एवञ्‍च नं 6 धारेही’’ति।

    467. Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte, bhagavā visākhaṃ upāsakaṃ etadavoca – ‘‘paṇḍitā, visākha, dhammadinnā bhikkhunī, mahāpaññā, visākha, dhammadinnā bhikkhunī. Maṃ cepi tvaṃ, visākha, etamatthaṃ puccheyyāsi, ahampi taṃ evamevaṃ byākareyyaṃ, yathā taṃ dhammadinnāya bhikkhuniyā byākataṃ. Eso cevetassa 7 attho. Evañca naṃ 8 dhārehī’’ti.

    इदमवोच भगवा। अत्तमनो विसाखो उपासको भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano visākho upāsako bhagavato bhāsitaṃ abhinandīti.

    चूळवेदल्‍लसुत्तं निट्ठितं चतुत्थं।

    Cūḷavedallasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. तेव (सी॰)
    2. teva (sī.)
    3. अच्‍चसरावुसो (सी॰ पी॰), अच्‍चस्सरावुसो (स्या॰ कं॰)
    4. accasarāvuso (sī. pī.), accassarāvuso (syā. kaṃ.)
    5. एसोवेतस्स (स्या॰ कं॰)
    6. एवमेतं (सी॰ स्या॰ कं॰)
    7. esovetassa (syā. kaṃ.)
    8. evametaṃ (sī. syā. kaṃ.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. चूळवेदल्‍लसुत्तवण्णना • 4. Cūḷavedallasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. चूळवेदल्‍लसुत्तवण्णना • 4. Cūḷavedallasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact