Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi |
༤༠༠. དབྦྷཔུཔྥཛཱཏཀཾ (༧-༡-༥)
400. Dabbhapupphajātakaṃ (7-1-5)
༢༩.
29.
ཨནུཏཱིརཙཱརཱི བྷདྡནྟེ, སཧཱཡམནུདྷཱཝ མཾ།
Anutīracārī bhaddante, sahāyamanudhāva maṃ;
༣༠.
30.
གམྦྷཱིརཙཱརཱི བྷདྡནྟེ, དལ༹ྷཾ གཎྷཱཧི ཐཱམསཱ།
Gambhīracārī bhaddante, daḷhaṃ gaṇhāhi thāmasā;
༣༡.
31.
ཝིཝཱདོ ནོ སམུཔྤནྣོ, དབྦྷཔུཔྥ སུཎོཧི མེ།
Vivādo no samuppanno, dabbhapuppha suṇohi me;
༣༢.
32.
སམེམི མེདྷགཾ སམྨ, ཝིཝཱདོ ཝཱུཔསམྨཏཾ༎
Samemi medhagaṃ samma, vivādo vūpasammataṃ.
༣༣.
33.
ཨནུཏཱིརཙཱརི ནངྒུཊྛཾ, སཱིསཾ གམྦྷཱིརཙཱརིནོ།
Anutīracāri naṅguṭṭhaṃ, sīsaṃ gambhīracārino;
༣༤.
34.
ཙིརམྤི བྷཀྑོ ཨབྷཝིསྶ, སཙེ ན ཝིཝདེམསེ།
Cirampi bhakkho abhavissa, sace na vivademase;
ཨསཱིསཀཾ ཨནངྒུཊྛཾ, སིངྒཱལོ ཧརཏི རོཧིཏཾ༎
Asīsakaṃ anaṅguṭṭhaṃ, siṅgālo harati rohitaṃ.
༣༥.
35.
ཡཐཱཔི རཱཛཱ ནནྡེཡྻ, རཛྫཾ ལདྡྷཱན ཁཏྟིཡོ།
Yathāpi rājā nandeyya, rajjaṃ laddhāna khattiyo;
ཨེཝཱཧམཛྫ ནནྡཱམི, དིསྭཱ པུཎྞམུཁཾ པཏིཾ༎
Evāhamajja nandāmi, disvā puṇṇamukhaṃ patiṃ.
༣༦.
36.
ཀཐཾ ནུ ཐལཛོ སནྟོ, ཨུདཀེ མཙྪཾ པརཱམསི།
Kathaṃ nu thalajo santo, udake macchaṃ parāmasi;
པུཊྛོ མེ སམྨ ཨཀྑཱཧི, ཀཐཾ ཨདྷིགཏཾ ཏཡཱ༎
Puṭṭho me samma akkhāhi, kathaṃ adhigataṃ tayā.
༣༧.
37.
ཝིཝཱདེན ཀིསཱ ཧོནྟི, ཝིཝཱདེན དྷནཀྑཡཱ།
Vivādena kisā honti, vivādena dhanakkhayā;
ཛཱིནཱ ཨུདྡཱ ཝིཝཱདེན, བྷུཉྫ མཱཡཱཝི རོཧིཏཾ༎
Jīnā uddā vivādena, bhuñja māyāvi rohitaṃ.
༣༨.
38.
ཨེཝམེཝ མནུསྶེསུ, ཝིཝཱདོ ཡཏྠ ཛཱཡཏི།
Evameva manussesu, vivādo yattha jāyati;
དྷམྨཊྛཾ པཊིདྷཱཝནྟི, སོ ཧི ནེསཾ ཝིནཱཡཀོ།
Dhammaṭṭhaṃ paṭidhāvanti, so hi nesaṃ vināyako;
དབྦྷཔུཔྥཛཱཏཀཾ པཉྩམཾ།
Dabbhapupphajātakaṃ pañcamaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༤༠༠] ༥. དབྦྷཔུཔྥཛཱཏཀཝཎྞནཱ • [400] 5. Dabbhapupphajātakavaṇṇanā