Library / Tipiṭaka / तिपिटक • Tipiṭaka / अङ्गुत्तरनिकाय • Aṅguttaranikāya |
९. दानमहप्फलसुत्तं
9. Dānamahapphalasuttaṃ
५२. एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे। अथ खो सम्बहुला चम्पेय्यका उपासका येन आयस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो चम्पेय्यका उपासका आयस्मन्तं सारिपुत्तं एतदवोचुं – ‘‘चिरस्सुता नो, भन्ते 1, भगवतो सम्मुखा धम्मीकथा। साधु मयं, भन्ते, लभेय्याम भगवतो सम्मुखा धम्मिं कथं 2 सवनाया’’ति। ‘‘तेनहावुसो, तदहुपोसथे आगच्छेय्याथ, अप्पेव नाम लभेय्याथ भगवतो सम्मुखा 3 धम्मिं कथं सवनाया’’ति। ‘‘एवं, भन्ते’’ति खो चम्पेय्यका उपासका आयस्मतो सारिपुत्तस्स पटिस्सुत्वा उट्ठायासना आयस्मन्तं सारिपुत्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कमिंसु।
52. Ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Atha kho sambahulā campeyyakā upāsakā yena āyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho campeyyakā upāsakā āyasmantaṃ sāriputtaṃ etadavocuṃ – ‘‘cirassutā no, bhante 4, bhagavato sammukhā dhammīkathā. Sādhu mayaṃ, bhante, labheyyāma bhagavato sammukhā dhammiṃ kathaṃ 5 savanāyā’’ti. ‘‘Tenahāvuso, tadahuposathe āgaccheyyātha, appeva nāma labheyyātha bhagavato sammukhā 6 dhammiṃ kathaṃ savanāyā’’ti. ‘‘Evaṃ, bhante’’ti kho campeyyakā upāsakā āyasmato sāriputtassa paṭissutvā uṭṭhāyāsanā āyasmantaṃ sāriputtaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
अथ खो चम्पेय्यका उपासका तदहुपोसथे येनायस्मा सारिपुत्तो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं सारिपुत्तं अभिवादेत्वा एकमन्तं अट्ठंसु। अथ खो आयस्मा सारिपुत्तो तेहि चम्पेय्यकेहि उपासकेहि सद्धिं येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच –
Atha kho campeyyakā upāsakā tadahuposathe yenāyasmā sāriputto tenupasaṅkamiṃsu; upasaṅkamitvā āyasmantaṃ sāriputtaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā sāriputto tehi campeyyakehi upāsakehi saddhiṃ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca –
‘‘सिया नु खो, भन्ते, इधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; सिया पन, भन्ते, इधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति? ‘‘सिया, सारिपुत्त, इधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; सिया पन, सारिपुत्त, इधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति। ‘‘को नु खो, भन्ते, हेतु को पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं; को नु खो, भन्ते, हेतु को पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति?
‘‘Siyā nu kho, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, bhante, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti? ‘‘Siyā, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; siyā pana, sāriputta, idhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. ‘‘Ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ; ko nu kho, bhante, hetu ko paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti?
‘‘इध, सारिपुत्त, एकच्चो सापेखो 7 दानं देति, पतिबद्धचित्तो 8 दानं देति, सन्निधिपेखो दानं देति, ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति। सो तं दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। तं किं मञ्ञसि, सारिपुत्त, ददेय्य इधेकच्चो एवरूपं दान’’न्ति? ‘‘एवं, भन्ते’’।
‘‘Idha, sāriputta, ekacco sāpekho 9 dānaṃ deti, patibaddhacitto 10 dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna’’nti? ‘‘Evaṃ, bhante’’.
‘‘तत्र, सारिपुत्त, य्वायं सापेखो दानं देति , पतिबद्धचित्तो दानं देति, सन्निधिपेखो दानं देति, ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति। सो तं दानं दत्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जति। सो तं कम्मं खेपेत्वा तं इद्धिं तं यसं तं आधिपच्चं आगामी होति आगन्ता इत्थत्तं।
‘‘Tatra, sāriputta, yvāyaṃ sāpekho dānaṃ deti , patibaddhacitto dānaṃ deti, sannidhipekho dānaṃ deti, ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ āgāmī hoti āgantā itthattaṃ.
‘‘इध पन, सारिपुत्त, एकच्चो न हेव खो सापेखो दानं देति, न पतिबद्धचित्तो दानं देति, न सन्निधिपेखो दानं देति, न ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति; अपि च खो ‘साहु दान’न्ति दानं देति…पे॰… नपि ‘साहु दान’न्ति दानं देति; अपि च खो ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति…पे॰… नपि ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति; अपि च खो ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति…पे॰… नपि ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति; अपि च खो ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति…पे॰… नपि ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति; अपि च खो ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति…पे॰… नपि ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति; अपि च खो चित्तालङ्कारचित्तपरिक्खारं दानं देति। सो तं दानं देति समणस्स वा ब्राह्मणस्स वा अन्नं पानं वत्थं यानं मालागन्धविलेपनं सेय्यावसथपदीपेय्यं। तं किं मञ्ञसि, सारिपुत्त, ददेय्य इधेकच्चो एवरूपं दान’’न्ति? ‘‘एवं, भन्ते’’।
‘‘Idha pana, sāriputta, ekacco na heva kho sāpekho dānaṃ deti, na patibaddhacitto dānaṃ deti, na sannidhipekho dānaṃ deti, na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; api ca kho ‘sāhu dāna’nti dānaṃ deti…pe… napi ‘sāhu dāna’nti dānaṃ deti; api ca kho ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti…pe… napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti; api ca kho ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti…pe… napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti; api ca kho ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti…pe… napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; api ca kho ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti…pe… napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathapadīpeyyaṃ. Taṃ kiṃ maññasi, sāriputta, dadeyya idhekacco evarūpaṃ dāna’’nti? ‘‘Evaṃ, bhante’’.
‘‘तत्र, सारिपुत्त, य्वायं न हेव 11 सापेखो दानं देति; न पतिबद्धचित्तो दानं देति; न सन्निधिपेखो दानं देति; न ‘इमं पेच्च परिभुञ्जिस्सामी’ति दानं देति; नपि ‘साहु दान’न्ति दानं देति; नपि ‘दिन्नपुब्बं कतपुब्बं पितुपितामहेहि न अरहामि पोराणं कुलवंसं हापेतु’न्ति दानं देति; नपि ‘अहं पचामि, इमे न पचन्ति, नारहामि पचन्तो अपचन्तानं दानं अदातु’न्ति दानं देति; नपि ‘यथा तेसं पुब्बकानं इसीनं तानि महायञ्ञानि अहेसुं, सेय्यथिदं – अट्ठकस्स वामकस्स वामदेवस्स वेस्सामित्तस्स यमदग्गिनो अङ्गीरसस्स भारद्वाजस्स वासेट्ठस्स कस्सपस्स भगुनो, एवं मे अयं दानसंविभागो भविस्सती’ति दानं देति; नपि ‘इमं मे दानं ददतो चित्तं पसीदति, अत्तमनता सोमनस्सं उपजायती’ति दानं देति; अपि च खो चित्तालङ्कारचित्तपरिक्खारं दानं देति। सो तं दानं दत्वा कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्जति। सो तं कम्मं खेपेत्वा तं इद्धिं तं यसं तं आधिपच्चं अनागामी होति अनागन्ता इत्थत्तं। अयं खो, सारिपुत्त, हेतु अयं पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं न महप्फलं होति न महानिसंसं। अयं पन, सारिपुत्त, हेतु अयं पच्चयो येन मिधेकच्चस्स तादिसंयेव दानं दिन्नं महप्फलं होति महानिसंस’’न्ति। नवमं।
‘‘Tatra, sāriputta, yvāyaṃ na heva 12 sāpekho dānaṃ deti; na patibaddhacitto dānaṃ deti; na sannidhipekho dānaṃ deti; na ‘imaṃ pecca paribhuñjissāmī’ti dānaṃ deti; napi ‘sāhu dāna’nti dānaṃ deti; napi ‘dinnapubbaṃ katapubbaṃ pitupitāmahehi na arahāmi porāṇaṃ kulavaṃsaṃ hāpetu’nti dānaṃ deti; napi ‘ahaṃ pacāmi, ime na pacanti, nārahāmi pacanto apacantānaṃ dānaṃ adātu’nti dānaṃ deti; napi ‘yathā tesaṃ pubbakānaṃ isīnaṃ tāni mahāyaññāni ahesuṃ, seyyathidaṃ – aṭṭhakassa vāmakassa vāmadevassa vessāmittassa yamadaggino aṅgīrasassa bhāradvājassa vāseṭṭhassa kassapassa bhaguno, evaṃ me ayaṃ dānasaṃvibhāgo bhavissatī’ti dānaṃ deti; napi ‘imaṃ me dānaṃ dadato cittaṃ pasīdati, attamanatā somanassaṃ upajāyatī’ti dānaṃ deti; api ca kho cittālaṅkāracittaparikkhāraṃ dānaṃ deti. So taṃ dānaṃ datvā kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati. So taṃ kammaṃ khepetvā taṃ iddhiṃ taṃ yasaṃ taṃ ādhipaccaṃ anāgāmī hoti anāgantā itthattaṃ. Ayaṃ kho, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo yena midhekaccassa tādisaṃyeva dānaṃ dinnaṃ mahapphalaṃ hoti mahānisaṃsa’’nti. Navamaṃ.
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / अङ्गुत्तरनिकाय (अट्ठकथा) • Aṅguttaranikāya (aṭṭhakathā) / ९. दानमहप्फलसुत्तवण्णना • 9. Dānamahapphalasuttavaṇṇanā
टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / अङ्गुत्तरनिकाय (टीका) • Aṅguttaranikāya (ṭīkā) / ९. दानमहप्फलसुत्तवण्णना • 9. Dānamahapphalasuttavaṇṇanā