Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā)

    ༥. དཱནཱུཔཔཏྟིསུཏྟཝཎྞནཱ

    5. Dānūpapattisuttavaṇṇanā

    ༣༥. པཉྩམེ དཱནཱུཔཔཏྟིཡོཏི དཱནཔཙྩཡཱ ཨུཔཔཏྟིཡོ། དཧཏཱིཏི ཋཔེཏི། ཨདྷིཊྛཱཏཱིཏི ཏསྶེཝ ཝེཝཙནཾ། བྷཱཝེཏཱིཏི ཝཌྜྷེཏི། ཧཱིནེ ཝིམུཏྟནྟི ཧཱིནེསུ པཉྩསུ ཀཱམགུཎེསུ ཝིམུཏྟཾ། ཨུཏྟརི ཨབྷཱཝིཏནྟི ཏཏོ ཨུཏྟརིམགྒཕལཏྠཱཡ ཨབྷཱཝིཏཾ། ཏཏྲཱུཔཔཏྟིཡཱ སཾཝཏྟཏཱིཏི ཡཾ ཋཱནཾ པཏྠེཏྭཱ ཀུསལཾ ཀཏཾ, ཏཏྠ ནིབྦཏྟནཏྠཱཡ སཾཝཏྟཏི། ཝཱིཏརཱགསྶཱཏི མགྒེན ཝཱ སམུཙྪིནྣརཱགསྶ སམཱཔཏྟིཡཱ ཝཱ ཝིཀྑམྦྷིཏརཱགསྶ། དཱནམཏྟེནེཝ ཧི བྲཧྨལོཀེ ནིབྦཏྟིཏུཾ ན སཀྐཱ, དཱནཾ པན སམཱདྷིཝིཔསྶནཱཙིཏྟསྶ ཨལངྐཱརཔརིཝཱརཾ ཧོཏི། ཏཏོ དཱནེན མུདུཙིཏྟོ བྲཧྨཝིཧཱརེ བྷཱཝེཏྭཱ བྲཧྨལོཀེ ནིབྦཏྟཏི། ཏེན ཝུཏྟཾ – ‘‘ཝཱིཏརཱགསྶ ནོ སརཱགསྶཱ’’ཏི།

    35. Pañcame dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcasu kāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttarimaggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya saṃvattati. Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ – ‘‘vītarāgassa no sarāgassā’’ti.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya / ༥. དཱནཱུཔཔཏྟིསུཏྟཾ • 5. Dānūpapattisuttaṃ

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༥. དཱནཱུཔཔཏྟིསུཏྟཝཎྞནཱ • 5. Dānūpapattisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact