Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ९. धम्मचेतियसुत्तं

    9. Dhammacetiyasuttaṃ

    ३६४. एवं मे सुतं – एकं समयं भगवा सक्‍केसु विहरति मेदाळुपं 1 नाम सक्यानं निगमो। तेन खो पन समयेन राजा पसेनदि कोसलो नगरकं अनुप्पत्तो होति केनचिदेव करणीयेन। अथ खो राजा पसेनदि कोसलो दीघं कारायनं आमन्तेसि – ‘‘योजेहि, सम्म कारायन, भद्रानि भद्रानि यानानि, उय्यानभूमिं गच्छाम सुभूमिं दस्सनाया’’ति 2। ‘‘एवं, देवा’’ति खो दीघो कारायनो रञ्‍ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा भद्रानि भद्रानि यानानि योजापेत्वा रञ्‍ञो पसेनदिस्स कोसलस्स पटिवेदेसि – ‘‘युत्तानि खो ते, देव, भद्रानि भद्रानि यानानि। यस्सदानि कालं मञ्‍ञसी’’ति। अथ खो राजा पसेनदि कोसलो भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि नगरकम्हा निय्यासि महच्‍चा राजानुभावेन। येन आरामो तेन पायासि। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव आरामं पाविसि। अद्दसा खो राजा पसेनदि कोसलो आरामे जङ्घाविहारं अनुचङ्कममानो अनुविचरमानो रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि 3 पटिसल्‍लानसारुप्पानि। दिस्वान भगवन्तंयेव आरब्भ सति उदपादि – ‘‘इमानि खो तानि रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्‍लानसारुप्पानि, यत्थ सुदं मयं तं भगवन्तं पयिरुपासाम अरहन्तं सम्मासम्बुद्ध’’न्ति।

    364. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sakkesu viharati medāḷupaṃ 4 nāma sakyānaṃ nigamo. Tena kho pana samayena rājā pasenadi kosalo nagarakaṃ anuppatto hoti kenacideva karaṇīyena. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – ‘‘yojehi, samma kārāyana, bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā’’ti 5. ‘‘Evaṃ, devā’’ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – ‘‘yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā niyyāsi mahaccā rājānubhāvena. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi. Addasā kho rājā pasenadi kosalo ārāme jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni 6 paṭisallānasāruppāni. Disvāna bhagavantaṃyeva ārabbha sati udapādi – ‘‘imāni kho tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddha’’nti.

    ३६५. अथ खो राजा पसेनदि कोसलो दीघं कारायनं आमन्तेसि – ‘‘इमानि खो, सम्म कारायन, तानि रुक्खमूलानि पासादिकानि पसादनीयानि अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्‍लानसारुप्पानि, यत्थ सुदं मयं तं भगवन्तं पयिरुपासाम अरहन्तं सम्मासम्बुद्धं। कहं नु खो, सम्म कारायन, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो’’ति? ‘‘अत्थि, महाराज, मेदाळुपं नाम सक्यानं निगमो। तत्थ सो भगवा एतरहि विहरति अरहं सम्मासम्बुद्धो’’ति। ‘‘कीवदूरे 7 पन, सम्म कारायन , नगरकम्हा मेदाळुपं नाम सक्यानं निगमो होती’’ति? ‘‘न दूरे, महाराज; तीणि योजनानि; सक्‍का दिवसावसेसेन गन्तु’’न्ति। ‘‘तेन हि, सम्म कारायन, योजेहि भद्रानि भद्रानि यानानि, गमिस्साम मयं तं भगवन्तं दस्सनाय अरहन्तं सम्मासम्बुद्ध’’न्ति। ‘‘एवं, देवा’’ति खो दीघो कारायनो रञ्‍ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा भद्रानि भद्रानि यानानि योजापेत्वा रञ्‍ञो पसेनदिस्स कोसलस्स पटिवेदेसि – ‘‘युत्तानि खो ते, देव, भद्रानि भद्रानि यानानि। यस्सदानि कालं मञ्‍ञसी’’ति। अथ खो राजा पसेनदि कोसलो भद्रं यानं अभिरुहित्वा भद्रेहि भद्रेहि यानेहि नगरकम्हा येन मेदाळुपं नाम सक्यानं निगमो तेन पायासि। तेनेव दिवसावसेसेन मेदाळुपं नाम सक्यानं निगमं सम्पापुणि। येन आरामो तेन पायासि। यावतिका यानस्स भूमि यानेन गन्त्वा याना पच्‍चोरोहित्वा पत्तिकोव आरामं पाविसि।

    365. Atha kho rājā pasenadi kosalo dīghaṃ kārāyanaṃ āmantesi – ‘‘imāni kho, samma kārāyana, tāni rukkhamūlāni pāsādikāni pasādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppāni, yattha sudaṃ mayaṃ taṃ bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhaṃ. Kahaṃ nu kho, samma kārāyana, etarahi so bhagavā viharati arahaṃ sammāsambuddho’’ti? ‘‘Atthi, mahārāja, medāḷupaṃ nāma sakyānaṃ nigamo. Tattha so bhagavā etarahi viharati arahaṃ sammāsambuddho’’ti. ‘‘Kīvadūre 8 pana, samma kārāyana , nagarakamhā medāḷupaṃ nāma sakyānaṃ nigamo hotī’’ti? ‘‘Na dūre, mahārāja; tīṇi yojanāni; sakkā divasāvasesena gantu’’nti. ‘‘Tena hi, samma kārāyana, yojehi bhadrāni bhadrāni yānāni, gamissāma mayaṃ taṃ bhagavantaṃ dassanāya arahantaṃ sammāsambuddha’’nti. ‘‘Evaṃ, devā’’ti kho dīgho kārāyano rañño pasenadissa kosalassa paṭissutvā bhadrāni bhadrāni yānāni yojāpetvā rañño pasenadissa kosalassa paṭivedesi – ‘‘yuttāni kho te, deva, bhadrāni bhadrāni yānāni. Yassadāni kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo bhadraṃ yānaṃ abhiruhitvā bhadrehi bhadrehi yānehi nagarakamhā yena medāḷupaṃ nāma sakyānaṃ nigamo tena pāyāsi. Teneva divasāvasesena medāḷupaṃ nāma sakyānaṃ nigamaṃ sampāpuṇi. Yena ārāmo tena pāyāsi. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ pāvisi.

    ३६६. तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति। अथ खो राजा पसेनदि कोसलो येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘कहं नु खो, भन्ते, एतरहि सो भगवा विहरति अरहं सम्मासम्बुद्धो? दस्सनकामा हि मयं तं भगवन्तं अरहन्तं सम्मासम्बुद्ध’’न्ति। ‘‘एसो, महाराज, विहारो संवुतद्वारो। तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्‍कासित्वा अग्गळं आकोटेहि। विवरिस्सति भगवा ते द्वार’’न्ति। अथ खो राजा पसेनदि कोसलो तत्थेव खग्गञ्‍च उण्हीसञ्‍च दीघस्स कारायनस्स पादासि। अथ खो दीघस्स कारायनस्स एतदहोसि – ‘‘रहायति खो दानि राजा 9, इधेव 10 दानि मया ठातब्ब’’न्ति। अथ खो राजा पसेनदि कोसलो येन सो विहारो संवुतद्वारो तेन अप्पसद्दो उपसङ्कमित्वा अतरमानो आळिन्दं पविसित्वा उक्‍कासित्वा अग्गळं आकोटेसि। विवरि भगवा द्वारं। अथ खो राजा पसेनदि कोसलो विहारं पविसित्वा भगवतो पादेसु सिरसा निपतित्वा भगवतो पादानि मुखेन च परिचुम्बति, पाणीहि च परिसम्बाहति, नामञ्‍च सावेति – ‘‘राजाहं, भन्ते, पसेनदि कोसलो; राजाहं, भन्ते, पसेनदि कोसलो’’ति।

    366. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho rājā pasenadi kosalo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā te bhikkhū etadavoca – ‘‘kahaṃ nu kho, bhante, etarahi so bhagavā viharati arahaṃ sammāsambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha’’nti. ‘‘Eso, mahārāja, vihāro saṃvutadvāro. Tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati bhagavā te dvāra’’nti. Atha kho rājā pasenadi kosalo tattheva khaggañca uṇhīsañca dīghassa kārāyanassa pādāsi. Atha kho dīghassa kārāyanassa etadahosi – ‘‘rahāyati kho dāni rājā 11, idheva 12 dāni mayā ṭhātabba’’nti. Atha kho rājā pasenadi kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṅkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rājā pasenadi kosalo vihāraṃ pavisitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati, pāṇīhi ca parisambāhati, nāmañca sāveti – ‘‘rājāhaṃ, bhante, pasenadi kosalo; rājāhaṃ, bhante, pasenadi kosalo’’ti.

    ३६७. ‘‘किं पन त्वं, महाराज, अत्थवसं सम्पस्समानो इमस्मिं सरीरे एवरूपं परमनिपच्‍चकारं करोसि, मित्तूपहारं 13 उपदंसेसी’’ति? ‘‘अत्थि खो मे, भन्ते, भगवति धम्मन्वयो – ‘होति सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति। इधाहं, भन्ते, पस्सामि एके समणब्राह्मणे परियन्तकतं ब्रह्मचरियं चरन्ते दसपि वस्सानि, वीसम्पि वस्सानि, तिंसम्पि वस्सानि, चत्तारीसम्पि वस्सानि। ते अपरेन समयेन सुन्हाता सुविलित्ता कप्पितकेसमस्सू पञ्‍चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेन्ति। इध पनाहं, भन्ते, भिक्खू पस्सामि यावजीवं आपाणकोटिकं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरन्ते। न खो पनाहं, भन्ते, इतो बहिद्धा अञ्‍ञं एवं परिपुण्णं परिसुद्धं ब्रह्मचरियं समनुपस्सामि। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’’ति।

    367. ‘‘Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccakāraṃ karosi, mittūpahāraṃ 14 upadaṃsesī’’ti? ‘‘Atthi kho me, bhante, bhagavati dhammanvayo – ‘hoti sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti. Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasapi vassāni, vīsampi vassāni, tiṃsampi vassāni, cattārīsampi vassāni. Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārenti. Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpāṇakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’’ti.

    ३६८. ‘‘पुन चपरं, भन्ते, राजानोपि राजूहि विवदन्ति, खत्तियापि खत्तियेहि विवदन्ति, ब्राह्मणापि ब्राह्मणेहि विवदन्ति, गहपतयोपि गहपतीहि विवदन्ति, मातापि पुत्तेन विवदति, पुत्तोपि मातरा विवदति, पितापि पुत्तेन विवदति, पुत्तोपि पितरा विवदति, भातापि भगिनिया विवदति , भगिनीपि भातरा विवदति, सहायोपि सहायेन विवदति। इध पनाहं, भन्ते, भिक्खू पस्सामि समग्गे सम्मोदमाने अविवदमाने खीरोदकीभूते अञ्‍ञमञ्‍ञं पियचक्खूहि सम्पस्सन्ते विहरन्ते। न खो पनाहं, भन्ते, इतो बहिद्धा अञ्‍ञं एवं समग्गं परिसं समनुपस्सामि। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    368. ‘‘Puna caparaṃ, bhante, rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatayopi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhaginiyā vivadati , bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati. Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte aññamaññaṃ piyacakkhūhi sampassante viharante. Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३६९. ‘‘पुन चपराहं, भन्ते, आरामेन आरामं, उय्यानेन उय्यानं अनुचङ्कमामि अनुविचरामि। सोहं तत्थ पस्सामि एके समणब्राह्मणे किसे लूखे दुब्बण्णे उप्पण्डुप्पण्डुकजाते धमनिसन्थतगत्ते, न विय मञ्‍ञे चक्खुं बन्धन्ते जनस्स दस्सनाय। तस्स मय्हं, भन्ते, एतदहोसि – ‘अद्धा इमे आयस्मन्तो अनभिरता वा ब्रह्मचरियं चरन्ति, अत्थि वा तेसं किञ्‍चि पापं कम्मं कतं पटिच्छन्‍नं; तथा हि इमे आयस्मन्तो किसा लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता, न विय मञ्‍ञे चक्खुं बन्धन्ति जनस्स दस्सनाया’ति। त्याहं उपसङ्कमित्वा एवं वदामि – ‘किं नु खो तुम्हे आयस्मन्तो किसा लूखा दुब्बण्णा उप्पण्डुप्पण्डुकजाता धमनिसन्थतगत्ता, न विय मञ्‍ञे चक्खुं बन्धथ जनस्स दस्सनाया’ति? ते एवमाहंसु – ‘बन्धुकरोगो नो 15, महाराजा’ति। इध पनाहं, भन्ते, भिक्खू पस्सामि हट्ठपहट्ठे उदग्गुदग्गे अभिरतरूपे पीणिन्द्रिये 16 अप्पोस्सुक्‍के पन्‍नलोमे परदत्तवुत्ते मिगभूतेन चेतसा विहरन्ते। तस्स मय्हं, भन्ते, एतदहोसि – ‘अद्धा इमे आयस्मन्तो तस्स भगवतो सासने उळारं पुब्बेनापरं विसेसं जानन्ति; तथा हि इमे आयस्मन्तो हट्ठपहट्ठा उदग्गुदग्गा अभिरतरूपा पीणिन्द्रिया अप्पोस्सुक्‍का पन्‍नलोमा परदत्तवुत्ता मिगभूतेन चेतसा विहरन्ती’ति। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    369. ‘‘Puna caparāhaṃ, bhante, ārāmena ārāmaṃ, uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. Sohaṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte, na viya maññe cakkhuṃ bandhante janassa dassanāya. Tassa mayhaṃ, bhante, etadahosi – ‘addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ; tathā hi ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyā’ti. Tyāhaṃ upasaṅkamitvā evaṃ vadāmi – ‘kiṃ nu kho tumhe āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyā’ti? Te evamāhaṃsu – ‘bandhukarogo no 17, mahārājā’ti. Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇindriye 18 appossukke pannalome paradattavutte migabhūtena cetasā viharante. Tassa mayhaṃ, bhante, etadahosi – ‘addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānanti; tathā hi ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā pīṇindriyā appossukkā pannalomā paradattavuttā migabhūtena cetasā viharantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३७०. ‘‘पुन चपराहं, भन्ते, राजा खत्तियो मुद्धावसित्तो; पहोमि घातेतायं वा घातेतुं, जापेतायं वा जापेतुं, पब्बाजेतायं वा पब्बाजेतुं । तस्स मय्हं, भन्ते, अड्डकरणे निसिन्‍नस्स अन्तरन्तरा कथं ओपातेन्ति। सोहं न लभामि – ‘मा मे भोन्तो अड्डकरणे निसिन्‍नस्स अन्तरन्तरा कथं ओपातेथ 19, कथापरियोसानं मे भोन्तो आगमेन्तू’ति। तस्स मय्हं, भन्ते, अन्तरन्तरा कथं ओपातेन्ति। इध पनाहं, भन्ते, भिक्खू पस्सामि; यस्मिं समये भगवा अनेकसताय परिसाय धम्मं देसेति, नेव तस्मिं समये भगवतो सावकानं खिपितसद्दो वा होति उक्‍कासितसद्दो वा। भूतपुब्बं, भन्ते, भगवा अनेकसताय परिसाय धम्मं देसेति। तत्रञ्‍ञतरो भगवतो सावको उक्‍कासि। तमेनं अञ्‍ञतरो सब्रह्मचारी जण्णुकेन घट्टेसि – ‘अप्पसद्दो आयस्मा होतु, मायस्मा सद्दमकासि; सत्था नो भगवा धम्मं देसेती’ति। तस्स मय्हं, भन्ते, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! अदण्डेन वत किर, भो, असत्थेन एवं सुविनीता परिसा भविस्सती’ति! न खो पनाहं, भन्ते, इतो बहिद्धा अञ्‍ञं एवं सुविनीतं परिसं समनुपस्सामि। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    370. ‘‘Puna caparāhaṃ, bhante, rājā khattiyo muddhāvasitto; pahomi ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ . Tassa mayhaṃ, bhante, aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātenti. Sohaṃ na labhāmi – ‘mā me bhonto aḍḍakaraṇe nisinnassa antarantarā kathaṃ opātetha 20, kathāpariyosānaṃ me bhonto āgamentū’ti. Tassa mayhaṃ, bhante, antarantarā kathaṃ opātenti. Idha panāhaṃ, bhante, bhikkhū passāmi; yasmiṃ samaye bhagavā anekasatāya parisāya dhammaṃ deseti, neva tasmiṃ samaye bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. Bhūtapubbaṃ, bhante, bhagavā anekasatāya parisāya dhammaṃ deseti. Tatraññataro bhagavato sāvako ukkāsi. Tamenaṃ aññataro sabrahmacārī jaṇṇukena ghaṭṭesi – ‘appasaddo āyasmā hotu, māyasmā saddamakāsi; satthā no bhagavā dhammaṃ desetī’ti. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Adaṇḍena vata kira, bho, asatthena evaṃ suvinītā parisā bhavissatī’ti! Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३७१. ‘‘पुन चपराहं, भन्ते, पस्सामि इधेकच्‍चे खत्तियपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे। ते भिन्दन्ता 21 मञ्‍ञे चरन्ति पञ्‍ञागतेन दिट्ठिगतानि। ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति। ते पञ्हं अभिसङ्खरोन्ति – ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम। एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम; एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं आरोपेस्सामा’ति। ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति। ते येन भगवा तेनुपसङ्कमन्ति। ते भगवा धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । ते भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव भगवन्तं पञ्हं पुच्छन्ति, कुतो वादं आरोपेस्सन्ति? अञ्‍ञदत्थु भगवतो सावका सम्पज्‍जन्ति। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    371. ‘‘Puna caparāhaṃ, bhante, passāmi idhekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā 22 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti – ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti . Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavato sāvakā sampajjanti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३७२. ‘‘पुन चपराहं, भन्ते, पस्सामि इधेकच्‍चे ब्राह्मणपण्डिते…पे॰… गहपतिपण्डिते…पे॰… समणपण्डिते निपुणे कतपरप्पवादे वालवेधिरूपे। ते भिन्दन्ता मञ्‍ञे चरन्ति पञ्‍ञागतेन दिट्ठिगतानि। ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसरिस्सती’ति। ते पञ्हं अभिसङ्खरोन्ति – ‘इमं मयं पञ्हं समणं गोतमं उपसङ्कमित्वा पुच्छिस्साम। एवं चे नो पुट्ठो एवं ब्याकरिस्सति, एवमस्स मयं वादं आरोपेस्साम; एवं चेपि नो पुट्ठो एवं ब्याकरिस्सति, एवम्पिस्स मयं वादं आरोपेस्सामा’ति। ते सुणन्ति – ‘समणो खलु, भो, गोतमो अमुकं नाम गामं वा निगमं वा ओसटो’ति। ते येन भगवा तेनुपसङ्कमन्ति। ते भगवा धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। ते भगवता धम्मिया कथाय सन्दस्सिता समादपिता समुत्तेजिता सम्पहंसिता न चेव भगवन्तं पञ्हं पुच्छन्ति, कुतो वादं आरोपेस्सन्ति? अञ्‍ञदत्थु भगवन्तंयेव ओकासं याचन्ति अगारस्मा अनगारियं पब्बज्‍जाय। ते भगवा पब्बाजेति। ते तथापब्बजिता समाना एका वूपकट्ठा अप्पमत्ता आतापिनो पहितत्ता विहरन्ता नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरन्ति। ते एवमाहंसु – ‘मनं वत, भो, अनस्साम; मनं वत, भो, पनस्साम’। मयञ्हि पुब्बे अस्समणाव समाना समणाम्हाति पटिजानिम्हा, अब्राह्मणाव समाना ब्राह्मणाम्हाति पटिजानिम्हा, अनरहन्तोव समाना अरहन्ताम्हाति पटिजानिम्हा। ‘इदानि खोम्ह समणा, इदानि खोम्ह ब्राह्मणा, इदानि खोम्ह अरहन्तो’ति। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    372. ‘‘Puna caparāhaṃ, bhante, passāmi idhekacce brāhmaṇapaṇḍite…pe… gahapatipaṇḍite…pe… samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī’ti. Te pañhaṃ abhisaṅkharonti – ‘imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evaṃ ce no puṭṭho evaṃ byākarissati, evamassa mayaṃ vādaṃ āropessāma; evaṃ cepi no puṭṭho evaṃ byākarissati, evampissa mayaṃ vādaṃ āropessāmā’ti. Te suṇanti – ‘samaṇo khalu, bho, gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo’ti. Te yena bhagavā tenupasaṅkamanti. Te bhagavā dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti? Aññadatthu bhagavantaṃyeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te bhagavā pabbājeti. Te tathāpabbajitā samānā ekā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu – ‘manaṃ vata, bho, anassāma; manaṃ vata, bho, panassāma’. Mayañhi pubbe assamaṇāva samānā samaṇāmhāti paṭijānimhā, abrāhmaṇāva samānā brāhmaṇāmhāti paṭijānimhā, anarahantova samānā arahantāmhāti paṭijānimhā. ‘Idāni khomha samaṇā, idāni khomha brāhmaṇā, idāni khomha arahanto’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३७३. ‘‘पुन चपराहं, भन्ते, इमे इसिदत्तपुराणा थपतयो ममभत्ता ममयाना, अहं नेसं जीविकाय 23 दाता, यसस्स आहत्ता; अथ च पन नो तथा मयि निपच्‍चकारं करोन्ति यथा भगवति। भूतपुब्बाहं, भन्ते, सेनं अब्भुय्यातो समानो इमे च इसिदत्तपुराणा थपतयो वीमंसमानो अञ्‍ञतरस्मिं सम्बाधे आवसथे वासं उपगच्छिं। अथ खो, भन्ते, इमे इसिदत्तपुराणा थपतयो बहुदेव रत्तिं धम्मिया कथाय वीतिनामेत्वा, यतो अहोसि भगवा 24 ततो सीसं कत्वा मं पादतो करित्वा निपज्‍जिंसु। तस्स मय्हं, भन्ते, एतदहोसि – ‘अच्छरियं वत, भो, अब्भुतं वत, भो! इमे इसिदत्तपुराणा थपतयो ममभत्ता ममयाना, अहं नेसं जीविकाय दाता, यसस्स आहत्ता; अथ च पन नो तथा मयि निपच्‍चकारं करोन्ति यथा भगवति। अद्धा इमे आयस्मन्तो तस्स भगवतो सासने उळारं पुब्बेनापरं विसेसं जानन्ती’ति। अयम्पि खो मे, भन्ते, भगवति धम्मन्वयो होति – ‘सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप्पटिपन्‍नो भगवतो सावकसङ्घो’ति।

    373. ‘‘Puna caparāhaṃ, bhante, ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya 25 dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto samāno ime ca isidattapurāṇā thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. Atha kho, bhante, ime isidattapurāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā, yato ahosi bhagavā 26 tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. Tassa mayhaṃ, bhante, etadahosi – ‘acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ime isidattapurāṇā thapatayo mamabhattā mamayānā, ahaṃ nesaṃ jīvikāya dātā, yasassa āhattā; atha ca pana no tathā mayi nipaccakāraṃ karonti yathā bhagavati. Addhā ime āyasmanto tassa bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ jānantī’ti. Ayampi kho me, bhante, bhagavati dhammanvayo hoti – ‘sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, suppaṭipanno bhagavato sāvakasaṅgho’ti.

    ३७४. ‘‘पुन चपरं, भन्ते, भगवापि खत्तियो, अहम्पि खत्तियो; भगवापि कोसलो, अहम्पि कोसलो; भगवापि आसीतिको, अहम्पि आसीतिको। यम्पि, भन्ते, भगवापि खत्तियो अहम्पि खत्तियो, भगवापि कोसलो अहम्पि कोसलो, भगवापि आसीतिको अहम्पि आसीतिको; इमिनावारहामेवाहं 27, भन्ते, भगवति परमनिपच्‍चकारं कातुं, मित्तूपहारं उपदंसेतुं। हन्द, च दानि मयं, भन्ते, गच्छाम; बहुकिच्‍चा मयं बहुकरणीया’’ति। ‘‘यस्सदानि त्वं, महाराज, कालं मञ्‍ञसी’’ति। अथ खो राजा पसेनदि कोसलो उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्‍कामि। अथ खो भगवा अचिरपक्‍कन्तस्स रञ्‍ञो पसेनदिस्स कोसलस्स भिक्खू आमन्तेसि – ‘‘एसो, भिक्खवे, राजा पसेनदि कोसलो धम्मचेतियानि भासित्वा उट्ठायासना पक्‍कन्तो। उग्गण्हथ, भिक्खवे, धम्मचेतियानि; परियापुणाथ, भिक्खवे , धम्मचेतियानि; धारेथ, भिक्खवे, धम्मचेतियानि। अत्थसंहितानि, भिक्खवे, धम्मचेतियानि आदिब्रह्मचरियकानी’’ति।

    374. ‘‘Puna caparaṃ, bhante, bhagavāpi khattiyo, ahampi khattiyo; bhagavāpi kosalo, ahampi kosalo; bhagavāpi āsītiko, ahampi āsītiko. Yampi, bhante, bhagavāpi khattiyo ahampi khattiyo, bhagavāpi kosalo ahampi kosalo, bhagavāpi āsītiko ahampi āsītiko; imināvārahāmevāhaṃ 28, bhante, bhagavati paramanipaccakāraṃ kātuṃ, mittūpahāraṃ upadaṃsetuṃ. Handa, ca dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā’’ti. ‘‘Yassadāni tvaṃ, mahārāja, kālaṃ maññasī’’ti. Atha kho rājā pasenadi kosalo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā acirapakkantassa rañño pasenadissa kosalassa bhikkhū āmantesi – ‘‘eso, bhikkhave, rājā pasenadi kosalo dhammacetiyāni bhāsitvā uṭṭhāyāsanā pakkanto. Uggaṇhatha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, bhikkhave , dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni. Atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānī’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    धम्मचेतियसुत्तं निट्ठितं नवमं।

    Dhammacetiyasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. मेतळूपं (सी॰), मेदळुम्पं (पी॰)
    2. सुभूमिदस्सनायाति (दी॰ नि॰ २.४३)
    3. मनुस्सराहसेय्यकानि (सी॰ पी॰)
    4. metaḷūpaṃ (sī.), medaḷumpaṃ (pī.)
    5. subhūmidassanāyāti (dī. ni. 2.43)
    6. manussarāhaseyyakāni (sī. pī.)
    7. कीवदूरो (सी॰ स्या॰ कं॰ पी॰)
    8. kīvadūro (sī. syā. kaṃ. pī.)
    9. महाराजा (सी॰ स्या॰ कं॰ पी॰)
    10. तेनिधेव (सी॰)
    11. mahārājā (sī. syā. kaṃ. pī.)
    12. tenidheva (sī.)
    13. चित्तूपहारं (सी॰)
    14. cittūpahāraṃ (sī.)
    15. पण्डुकरोगिनो (क॰)
    16. पीणितिन्द्रिये (सी॰ पी॰)
    17. paṇḍukarogino (ka.)
    18. pīṇitindriye (sī. pī.)
    19. ओपातेन्तु (सी॰) उपरिसेलसुत्ते पन ‘‘ओपातेथा’’तियेव दिस्सति
    20. opātentu (sī.) upariselasutte pana ‘‘opātethā’’tiyeva dissati
    21. वोभिन्दन्ता (सी॰)
    22. vobhindantā (sī.)
    23. जीवितस्स (सी॰), जीविकं (सी॰ अट्ठ॰), जीवितं (स्या॰ कं॰ पी॰ क॰)
    24. अस्सोसुं खो भगवन्तं (सी॰ स्या॰ कं॰ पी॰)
    25. jīvitassa (sī.), jīvikaṃ (sī. aṭṭha.), jīvitaṃ (syā. kaṃ. pī. ka.)
    26. assosuṃ kho bhagavantaṃ (sī. syā. kaṃ. pī.)
    27. इमिनापाहं (क॰)
    28. imināpāhaṃ (ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ९. धम्मचेतियसुत्तवण्णना • 9. Dhammacetiyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ९. धम्मचेतियसुत्तवण्णना • 9. Dhammacetiyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact