Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ३. धम्मदायादसुत्तवण्णना

    3. Dhammadāyādasuttavaṇṇanā

    २९. एवं मे सुतन्ति धम्मदायादसुत्तं। यस्मा पनस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं दस्सेत्वा वस्स अपुब्बपदवण्णनं करिस्साम। कतराय च पनिदं अट्ठुप्पत्तिया निक्खित्तन्ति। लाभसक्‍कारे। भगवतो किर महालाभसक्‍कारो उप्पज्‍जि। यथा तं चत्तारो असङ्ख्येय्ये पूरितदानपारमीसञ्‍चयस्स। सब्बदिसासु यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो एकस्मिं अत्तभावे विपाकं दस्सामाति सम्पिण्डिता विय लाभसक्‍कारमहोघं निब्बत्तयिंसु। ततो ततो अन्‍नपानयानवत्थमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा – ‘‘कहं बुद्धो, कहं भगवा, कहं देवदेवो, नरासभो, पुरिससीहो’’ति भगवन्तं परियेसन्ति। सकटसतेहिपि पच्‍चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणम्पि सकटधुरेन सकटधुरमाहच्‍चतिट्ठन्ति चेव अनुबन्धन्ति च। अन्धकविन्दब्राह्मणादयो विय। सब्बं खन्धके तेसु तेसु सुत्तेसु च आगतनयेनेव वेदितब्बं। यथा च भगवतो, एवं भिक्खुसङ्घस्सापि।

    29.Evaṃme sutanti dhammadāyādasuttaṃ. Yasmā panassa aṭṭhuppattiko nikkhepo, tasmā taṃ dassetvā vassa apubbapadavaṇṇanaṃ karissāma. Katarāya ca panidaṃ aṭṭhuppattiyā nikkhittanti. Lābhasakkāre. Bhagavato kira mahālābhasakkāro uppajji. Yathā taṃ cattāro asaṅkhyeyye pūritadānapāramīsañcayassa. Sabbadisāsu yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ekasmiṃ attabhāve vipākaṃ dassāmāti sampiṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā – ‘‘kahaṃ buddho, kahaṃ bhagavā, kahaṃ devadevo, narāsabho, purisasīho’’ti bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhurena sakaṭadhuramāhaccatiṭṭhanti ceva anubandhanti ca. Andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayeneva veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṅghassāpi.

    वुत्तम्पि चेतं – ‘‘तेन खो पन समयेन भगवा सक्‍कतो होति गरुकतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपातसेनासनगिलानपच्‍चयभेसज्‍जपरिक्खारानं, भिक्खुसङ्घोपि खो सक्‍कतो होति…पे॰… परिक्खारान’’न्ति (उदा॰ १४)। तथा – ‘‘यावता खो, चुन्द, एतरहि सङ्घो वा गणो वा लोके उप्पन्‍नो, नाहं, चुन्द, अञ्‍ञं एकसङ्घम्पि समनुपस्सामि, एवं लाभग्गयसग्गपत्तं, यथरिव, चुन्द, भिक्खुसङ्घो’’ति (दी॰ नि॰ ३.१७६)।

    Vuttampi cetaṃ – ‘‘tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti…pe… parikkhārāna’’nti (udā. 14). Tathā – ‘‘yāvatā kho, cunda, etarahi saṅgho vā gaṇo vā loke uppanno, nāhaṃ, cunda, aññaṃ ekasaṅghampi samanupassāmi, evaṃ lābhaggayasaggapattaṃ, yathariva, cunda, bhikkhusaṅgho’’ti (dī. ni. 3.176).

    स्वायं भगवतो च भिक्खुसङ्घस्स च उप्पन्‍नो लाभसक्‍कारो एकतो हुत्वा द्विन्‍नं महानदीनं उदकमिव अप्पमेय्यो अहोसि। कमेन भिक्खू पच्‍चयगरुका पच्‍चयबाहुलिका अहेसुं। पच्छाभत्तम्पि तेलमधुफाणितादीसु आहटेसु गण्डिंयेव पहरित्वा ‘‘अम्हाकं आचरियस्स देथ, उपज्झायस्स देथा’’ति उच्‍चासद्दमहासद्दं करोन्ति। सा च नेसं पवत्ति भगवतोपि पाकटा अहोसि। ततो भगवा अननुच्छविकन्ति धम्मसंवेगं उप्पादेत्वा चिन्तेसि –

    Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakamiva appameyyo ahosi. Kamena bhikkhū paccayagarukā paccayabāhulikā ahesuṃ. Pacchābhattampi telamadhuphāṇitādīsu āhaṭesu gaṇḍiṃyeva paharitvā ‘‘amhākaṃ ācariyassa detha, upajjhāyassa dethā’’ti uccāsaddamahāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi –

    ‘‘पच्‍चया अकप्पियाति न सक्‍का सिक्खापदं पञ्‍ञपेतुं। पच्‍चयपटिबद्धा हि कुलपुत्तानं समणधम्मवुत्ति। हन्दाहं धम्मदायादपटिपदं देसेमि। सा सिक्खाकामानं कुलपुत्तानं सिक्खापदपञ्‍ञत्ति विय भविस्सति नगरद्वारे ठपितसब्बकायिकआदासो विय च, यथा हि नगरद्वारे ठपिते सब्बकायिके आदासे चत्तारो वण्णा अत्तनो छायं दिस्वा वज्‍जं पहाय निद्दोसा होन्ति, एवमेव सिक्खाकामा कुलपुत्ता पयोगमण्डनेन अत्तानं मण्डेतुकामा इमं सब्बकायिकादासूपमं देसनं आवज्‍जित्वा आमिसदायादपटिपदं वज्‍जेत्वा धम्मदायादपटिपदं पूरेन्ता खिप्पमेव जातिजरामरणस्स अन्तं करिस्सन्ती’’ति। इमिस्सा अट्ठुप्पत्तिया इदं सुत्तं अभासि।

    ‘‘Paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ. Paccayapaṭibaddhā hi kulaputtānaṃ samaṇadhammavutti. Handāhaṃ dhammadāyādapaṭipadaṃ desemi. Sā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagaradvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti, evameva sikkhākāmā kulaputtā payogamaṇḍanena attānaṃ maṇḍetukāmā imaṃ sabbakāyikādāsūpamaṃ desanaṃ āvajjitvā āmisadāyādapaṭipadaṃ vajjetvā dhammadāyādapaṭipadaṃ pūrentā khippameva jātijarāmaraṇassa antaṃ karissantī’’ti. Imissā aṭṭhuppattiyā idaṃ suttaṃ abhāsi.

    तत्थ धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादाति धम्मस्स मे दायादा, भिक्खवे, भवथ, मा आमिसस्स। यो मय्हं धम्मो, तस्स पटिग्गाहका भवथ, यञ्‍च खो मय्हं आमिसं, तस्स मा पटिग्गाहका भवथाति वुत्तं होति। तत्थ धम्मोपि दुविधो – निप्परियायधम्मो, परियायधम्मोति। आमिसम्पि दुविधं – निप्परियायामिसं, परियायामिसन्ति। कथं? मग्गफलनिब्बानभेदो हि नवविधोपि लोकुत्तरधम्मो निप्परियायधम्मो निब्बत्तितधम्मो, न येन केनचि परियायेन कारणेन वा लेसेन वा धम्मो। यं पनिदं विवट्टूपनिस्सितं कुसलं, सेय्यथिदं, इधेकच्‍चो विवट्टं पत्थेन्तो दानं देति, सीलं समादियति, उपोसथकम्मं करोति, गन्धमालादीहि वत्थुपूजं करोति, धम्मं सुणाति देसेति झानसमापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन निप्परियायधम्मं अमतं निब्बानं पटिलभति, अयं परियायधम्मो। तथा चीवरादयो चत्तारो पच्‍चया निप्परियायामिसमेव, न अञ्‍ञेन परियायेन कारणेन वा लेसेन वा आमिसं। यं पनिदं वट्टगामिकुसलं, सेय्यथिदं, इधेकच्‍चो वट्टं पत्थेन्तो सम्पत्तिभवं इच्छमानो दानं देति…पे॰… समापत्तियो निब्बत्तेति, एवं करोन्तो अनुपुब्बेन देवमनुस्ससम्पत्तिं पटिलभति, इदं परियायामिसं नाम।

    Tattha dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādāti dhammassa me dāyādā, bhikkhave, bhavatha, mā āmisassa. Yo mayhaṃ dhammo, tassa paṭiggāhakā bhavatha, yañca kho mayhaṃ āmisaṃ, tassa mā paṭiggāhakā bhavathāti vuttaṃ hoti. Tattha dhammopi duvidho – nippariyāyadhammo, pariyāyadhammoti. Āmisampi duvidhaṃ – nippariyāyāmisaṃ, pariyāyāmisanti. Kathaṃ? Maggaphalanibbānabhedo hi navavidhopi lokuttaradhammo nippariyāyadhammo nibbattitadhammo, na yena kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yaṃ panidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathidaṃ, idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti deseti jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyadhammaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena kāraṇena vā lesena vā āmisaṃ. Yaṃ panidaṃ vaṭṭagāmikusalaṃ, seyyathidaṃ, idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti…pe… samāpattiyo nibbatteti, evaṃ karonto anupubbena devamanussasampattiṃ paṭilabhati, idaṃ pariyāyāmisaṃ nāma.

    तत्थ निप्परियायधम्मोपि भगवतोयेव सन्तको। भगवता हि कथितत्ता भिक्खू मग्गफलनिब्बानानि अधिगच्छन्ति। वुत्तम्पि चेतं ‘‘सो हि ब्राह्मण भगवा अनुप्पन्‍नस्स मग्गस्स उप्पादेता, असञ्‍जातस्स मग्गस्स सञ्‍जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्‍ञू मग्गविदू मग्गकोविदो। मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्‍नागता’’ति (म॰ नि॰ ३.७९) च – ‘‘सो हावुसो, भगवा जानं जानाति, पस्सं पस्सति चक्खुभूतो ञाणभूतो धम्मभूतो ब्रह्मभूतो वत्ता पवत्ता अत्थस्स निन्‍नेता अमतस्स दाता धम्मस्सामी तथागतो’’ति (म॰ नि॰ १.२०३) च। परियायधम्मोपि भगवतोयेव सन्तको। भगवता हि कथितत्ता एवं जानन्ति ‘‘विवट्टं पत्थेत्वा दानं देन्तो…पे॰… समापत्तियो निब्बत्तेन्तो अनुक्‍कमेन अमतं निब्बानं पटिलभती’’ति। निप्परियायामिसम्पि च भगवतोयेव सन्तकं। भगवता हि अनुञ्‍ञातत्तायेव भिक्खूहि जीवकवत्थुं आदिं कत्वा पणीतचीवरं लद्धं। यथाह ‘‘अनुजानामि, भिक्खवे, गहपतिचीवरं। यो इच्छति, पंसुकूलिको होतु, यो इच्छति, गहपतिचीवरं सादियतु। इतरीतरेनपाहं, भिक्खवे, सन्तुट्ठिंयेव वण्णेमी’’ति (महाव॰ ३३७)।

    Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttampi cetaṃ ‘‘so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā’’ti (ma. ni. 3.79) ca – ‘‘so hāvuso, bhagavā jānaṃ jānāti, passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato’’ti (ma. ni. 1.203) ca. Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā evaṃ jānanti ‘‘vivaṭṭaṃ patthetvā dānaṃ dento…pe… samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī’’ti. Nippariyāyāmisampi ca bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha ‘‘anujānāmi, bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapāhaṃ, bhikkhave, santuṭṭhiṃyeva vaṇṇemī’’ti (mahāva. 337).

    पुब्बे च भिक्खू पणीतपिण्डपातं नालत्थुं। सपदानपिण्डियालोपभोजना एवाहेसुं। तेहि राजगहे विहरन्तेन भगवता – ‘‘अनुजानामि, भिक्खवे, सङ्घभत्तं उद्देसभत्तं निमन्तनं सलाकभत्तं पक्खिकं उपोसथिकं पाटिपदिक’’न्ति (चूळव॰ ३२५) एवं अनुञ्‍ञातत्तायेव पणीतभोजनं लद्धं। तथा सेनासनं। पुब्बे हि अकतपब्भाररुक्खमूलादिसेनासनायेव भिक्खू अहेसुं। ते ‘‘अनुजानामि, भिक्खवे, पञ्‍च लेणानी’’ति (चूळव॰ २९४) एवं भगवता अनुञ्‍ञातत्तायेव विहारो अड्ढयोगो पासादो हम्मियं गुहाति इमानि सेनासनानि लभिंसु। पुब्बे च मुत्तहरीतकेनेव भेसज्‍जं अकंसु। ते भगवतायेव – ‘‘अनुजानामि, भिक्खवे, पञ्‍च भेसज्‍जानि, सेय्यथिदं, सप्पि, नवनीतं, तेलं, मधु, फाणित’’न्ति (महाव॰ २६०) एवमादिना नयेन अनुञ्‍ञातत्ता नानाभेसज्‍जानि लभिंसु।

    Pubbe ca bhikkhū paṇītapiṇḍapātaṃ nālatthuṃ. Sapadānapiṇḍiyālopabhojanā evāhesuṃ. Tehi rājagahe viharantena bhagavatā – ‘‘anujānāmi, bhikkhave, saṅghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadika’’nti (cūḷava. 325) evaṃ anuññātattāyeva paṇītabhojanaṃ laddhaṃ. Tathā senāsanaṃ. Pubbe hi akatapabbhārarukkhamūlādisenāsanāyeva bhikkhū ahesuṃ. Te ‘‘anujānāmi, bhikkhave, pañca leṇānī’’ti (cūḷava. 294) evaṃ bhagavatā anuññātattāyeva vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti imāni senāsanāni labhiṃsu. Pubbe ca muttaharītakeneva bhesajjaṃ akaṃsu. Te bhagavatāyeva – ‘‘anujānāmi, bhikkhave, pañca bhesajjāni, seyyathidaṃ, sappi, navanītaṃ, telaṃ, madhu, phāṇita’’nti (mahāva. 260) evamādinā nayena anuññātattā nānābhesajjāni labhiṃsu.

    परियायामिसम्पि भगवतोयेव सन्तकं। भगवता हि कथितत्ता येव जानन्ति – ‘‘सम्पत्तिभवं पत्थेन्तो दानं दत्वा सीलं…पे॰… समापत्तियो निब्बत्तेत्वा अनुक्‍कमेन परियायामिसं दिब्बसम्पत्तिं मनुस्ससम्पत्तिं पटिलभती’’ति। तदेव, यस्मा निप्परियायधम्मोपि परियायधम्मोपि निप्परियायामिसम्पि परियायामिसम्पि भगवतोयेव सन्तकं, तस्मा तत्थ अत्तनो सामिभावं दस्सेन्तो आह – ‘‘धम्मदायादा मे, भिक्खवे, भवथ मा आमिसदायादा’’ति।

    Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā yeva jānanti – ‘‘sampattibhavaṃ patthento dānaṃ datvā sīlaṃ…pe… samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiṃ paṭilabhatī’’ti. Tadeva, yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ dassento āha – ‘‘dhammadāyādā me, bhikkhave, bhavatha mā āmisadāyādā’’ti.

    यो मय्हं सन्तको दुविधोपि धम्मो, तस्स दायादा भवथ। यञ्‍च खो एतं मय्हमेव सन्तकं आमिसं, तस्स दायादा मा भवथ। धम्मकोट्ठासस्सेव सामिनो भवथ, मा आमिसकोट्ठासस्स। यो हि जिनसासने पब्बजित्वा पच्‍चयपरमो विहरति चतूसु तण्हुप्पादेसु सन्दिस्समानो निक्खित्तधुरो धम्मानुधम्मप्पटिपत्तियं, अयं आमिसदायादो नाम। तादिसा मा भवथ। यो पन अनुञ्‍ञातपच्‍चयेसु अप्पिच्छतादीनि निस्साय पटिसङ्खा सेवमानो पटिपत्तिपरमो विहरति चतूसु अरियवंसेसु सन्दिस्समानो, अयं धम्मदायादो नाम। तादिसा भवथाति वुत्तं होति।

    Yo mayhaṃ santako duvidhopi dhammo, tassa dāyādā bhavatha. Yañca kho etaṃ mayhameva santakaṃ āmisaṃ, tassa dāyādā mā bhavatha. Dhammakoṭṭhāsasseva sāmino bhavatha, mā āmisakoṭṭhāsassa. Yo hi jinasāsane pabbajitvā paccayaparamo viharati catūsu taṇhuppādesu sandissamāno nikkhittadhuro dhammānudhammappaṭipattiyaṃ, ayaṃ āmisadāyādo nāma. Tādisā mā bhavatha. Yo pana anuññātapaccayesu appicchatādīni nissāya paṭisaṅkhā sevamāno paṭipattiparamo viharati catūsu ariyavaṃsesu sandissamāno, ayaṃ dhammadāyādo nāma. Tādisā bhavathāti vuttaṃ hoti.

    इदानि येसं तत्थ एतदहोसि, भविस्सति वा अनागतमद्धानं ‘‘किं नु खो भगवा सावकानं अलाभत्थिको एवमाहा’’ति, तेसं अतिपणीतलाभत्थिको अहं एवं वदामीति दस्सेतुमाह अत्थि मे तुम्हेसु…पे॰… नो आमिसदायादाति।

    Idāni yesaṃ tattha etadahosi, bhavissati vā anāgatamaddhānaṃ ‘‘kiṃ nu kho bhagavā sāvakānaṃ alābhatthiko evamāhā’’ti, tesaṃ atipaṇītalābhatthiko ahaṃ evaṃ vadāmīti dassetumāha atthi me tumhesu…pe… no āmisadāyādāti.

    तस्सायमत्थो – अत्थि मे तुम्हेसु अनुकम्पा अनुद्दया हितेसिता, केन नु खो कारणेन केन उपायेन सावका धम्मदायादा अस्सु धम्मकोट्ठाससामिनो, नो आमिसदायादाति। अयं पन अधिप्पायो, पस्सति किर भगवा आमिसगरुकानं आमिसे उपक्खलितानं अतीतकाले ताव कपिलस्स भिक्खुनो, ‘‘सङ्घाटिपि आदित्ता होती’’तिआदिना (पारा॰ २३०; सं॰ नि॰ २.२१८) नयेन आगतपापभिक्खुभिक्खुनीसिक्खमानादीनञ्‍च अनेकसतानं अपायपरिपूरणत्तं अत्तनो सासने पब्बजितानञ्‍च देवदत्तादीनं। धम्मगरुकानं पन सारिपुत्तमोग्गल्‍लानमहाकस्सपादीनं अभिञ्‍ञापटिसम्भिदादिगुणप्पटिलाभं। तस्मा तेसं अपाया परिमुत्तिं सब्बगुणसम्पत्तिञ्‍च इच्छन्तो आह – ‘‘अत्थि मे तुम्हेसु अनुकम्पा किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा’’ति। पच्‍चयगरुको च चतुपरिसन्तरे कूटकहापणो विय निब्बुतङ्गारो विय च नित्तेजो निप्पभो होति। ततो विवत्तितचित्तो धम्मगरुको तेजवा सीहोव अभिभुय्यचारी, तस्मापि एवमाह – ‘‘अत्थि मे…पे॰… नो आमिसदायादा’’ति।

    Tassāyamattho – atthi me tumhesu anukampā anuddayā hitesitā, kena nu kho kāraṇena kena upāyena sāvakā dhammadāyādā assu dhammakoṭṭhāsasāmino, no āmisadāyādāti. Ayaṃ pana adhippāyo, passati kira bhagavā āmisagarukānaṃ āmise upakkhalitānaṃ atītakāle tāva kapilassa bhikkhuno, ‘‘saṅghāṭipi ādittā hotī’’tiādinā (pārā. 230; saṃ. ni. 2.218) nayena āgatapāpabhikkhubhikkhunīsikkhamānādīnañca anekasatānaṃ apāyaparipūraṇattaṃ attano sāsane pabbajitānañca devadattādīnaṃ. Dhammagarukānaṃ pana sāriputtamoggallānamahākassapādīnaṃ abhiññāpaṭisambhidādiguṇappaṭilābhaṃ. Tasmā tesaṃ apāyā parimuttiṃ sabbaguṇasampattiñca icchanto āha – ‘‘atthi me tumhesu anukampā kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā’’ti. Paccayagaruko ca catuparisantare kūṭakahāpaṇo viya nibbutaṅgāro viya ca nittejo nippabho hoti. Tato vivattitacitto dhammagaruko tejavā sīhova abhibhuyyacārī, tasmāpi evamāha – ‘‘atthi me…pe… no āmisadāyādā’’ti.

    एवं ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’ति इदं अनुकम्पाय पणीततरं लाभं इच्छन्तेन वुत्तं, नो अलाभत्थिकेनाति सावेत्वा इदानि इमस्स ओवादस्स अकरणे आदीनवं दस्सेन्तो आह ‘‘तुम्हे च मे, भिक्खवे…पे॰… नो धम्मदायादा’’ति। तत्थ तुम्हेपि तेन आदिया भवेय्याथाति तुम्हेपि तेन आमिसदायादभावेन नो धम्मदायादभावेन आदिया भवेय्याथ। अपदिसितब्बा विसुं कातब्बा ववत्थपेतब्बा, विञ्‍ञूहि गारय्हा भवेय्याथाति वुत्तं होति। किन्ति? आमिसदायादा सत्थुसावका विहरन्ति, नो धम्मदायादाति।

    Evaṃ ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti idaṃ anukampāya paṇītataraṃ lābhaṃ icchantena vuttaṃ, no alābhatthikenāti sāvetvā idāni imassa ovādassa akaraṇe ādīnavaṃ dassento āha ‘‘tumhe ca me, bhikkhave…pe… no dhammadāyādā’’ti. Tattha tumhepi tena ādiyā bhaveyyāthāti tumhepi tena āmisadāyādabhāvena no dhammadāyādabhāvena ādiyā bhaveyyātha. Apadisitabbā visuṃ kātabbā vavatthapetabbā, viññūhi gārayhā bhaveyyāthāti vuttaṃ hoti. Kinti? Āmisadāyādā satthusāvakā viharanti, no dhammadāyādāti.

    अहम्पि तेन आदियो भवेय्यन्ति अहम्पि तेन तुम्हाकं आमिसदायादभावेन नो धम्मदायादभावेन गारय्हो भवेय्यं। किन्ति? आमिस…पे॰… दायादाति। इदं भगवा तेसं अतीव मुदुकरणत्थमाह। अयञ्हि एत्थ अधिप्पायो – सचे, भिक्खवे, तुम्हे आमिसलोला चरिस्सथ, तत्थ विञ्‍ञू मं गरहिस्सन्ति ‘‘कथञ्हि नाम सब्बञ्‍ञू समानो अत्तनो सावके धम्मदायादे नो आमिसदायादे कातुं न सक्‍कोती’’ति। सेय्यथापि नाम अनाकप्पसम्पन्‍ने भिक्खू दिस्वा आचरियुपज्झाये गरहन्ति ‘‘कस्सिमे सद्धिविहारिका, कस्सन्तेवासिका’’ति; सेय्यथा वा पन कुलकुमारके वा कुलकुमारिकायो वा दुस्सीले पापधम्मे दिस्वा मातापितरो गरहन्ति ‘‘कस्सिमे पुत्ता, कस्स धीतरो’’ति; एवमेव मं विञ्‍ञू गरहिस्सन्ति ‘‘कथञ्हि नाम सब्बञ्‍ञू समानो अत्तनो सावके धम्मदायादे नो आमिसदायादे कातुं न सक्‍कोती’’ति।

    Ahampi tena ādiyo bhaveyyanti ahampi tena tumhākaṃ āmisadāyādabhāvena no dhammadāyādabhāvena gārayho bhaveyyaṃ. Kinti? Āmisa…pe… dāyādāti. Idaṃ bhagavā tesaṃ atīva mudukaraṇatthamāha. Ayañhi ettha adhippāyo – sace, bhikkhave, tumhe āmisalolā carissatha, tattha viññū maṃ garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti. Seyyathāpi nāma anākappasampanne bhikkhū disvā ācariyupajjhāye garahanti ‘‘kassime saddhivihārikā, kassantevāsikā’’ti; seyyathā vā pana kulakumārake vā kulakumārikāyo vā dussīle pāpadhamme disvā mātāpitaro garahanti ‘‘kassime puttā, kassa dhītaro’’ti; evameva maṃ viññū garahissanti ‘‘kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī’’ti.

    एवं इमस्स ओवादस्स अकरणे आदीनवं दस्सेत्वा करणे आनिसंसं दस्सेन्तो तुम्हे च मेतिआदिमाह। तत्थ अहम्पि तेन न आदियो भवेय्यन्ति सेय्यथापि नाम वत्तपरिपूरके दहरभिक्खू उद्देसपरिपुच्छासम्पन्‍ने वस्ससतिकत्थेरे विय आकप्पसम्पन्‍ने दिस्वा, कस्स सद्धिविहारिका, कस्सन्तेवासिकाति, असुकस्साति, ‘‘पतिरूपं थेरस्स, पटिबलो वत ओवदितुं अनुसासितु’’न्ति आचरियुपज्झाया न आदिया न गारय्हा भवन्ति, एवमेव अहम्पि तेन तुम्हाकं धम्मदायादभावेन नो आमिसदायादभावेन कस्स सावका नालकपटिपदं तुवट्टकपटिपदं चन्दूपमपटिपदं रथविनीतपटिपदं महागोसिङ्गसालपटिपदं महासुञ्‍ञतपटिपदं पटिपन्‍ना चतुपच्‍चयसन्तोसभावनारामअरियवंसेसु सक्खिभूता पच्‍चयगेधतो विवत्तमानसा अब्भा मुत्तचन्दसमा विहरन्तीति; ‘‘समणस्स गोतमस्सा’’ति वुत्ते ‘‘सब्बञ्‍ञू वत भगवा, असक्खि वत सावके आमिसदायादपटिपदं छड्डापेत्वा धम्मदायादपटिपत्तिपूरके कातु’’न्ति विञ्‍ञूनं न आदियो न गारय्हो भवेय्यन्ति। एवमिमस्मिं पदे अधिप्पायं ञत्वा सेसं कण्हपक्खे वुत्तनयपच्‍चनीकेन वेदितब्बं। एवं इमस्स ओवादस्स करणे आनिसंसं दस्सेत्वा इदानि तं ओवादं निय्यातेन्तो आह – ‘‘तस्मा तिह मे, भिक्खवे…पे॰… नो आमिसदायादा’’ति।

    Evaṃ imassa ovādassa akaraṇe ādīnavaṃ dassetvā karaṇe ānisaṃsaṃ dassento tumhe ca metiādimāha. Tattha ahampi tena na ādiyo bhaveyyanti seyyathāpi nāma vattaparipūrake daharabhikkhū uddesaparipucchāsampanne vassasatikatthere viya ākappasampanne disvā, kassa saddhivihārikā, kassantevāsikāti, asukassāti, ‘‘patirūpaṃ therassa, paṭibalo vata ovadituṃ anusāsitu’’nti ācariyupajjhāyā na ādiyā na gārayhā bhavanti, evameva ahampi tena tumhākaṃ dhammadāyādabhāvena no āmisadāyādabhāvena kassa sāvakā nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candūpamapaṭipadaṃ rathavinītapaṭipadaṃ mahāgosiṅgasālapaṭipadaṃ mahāsuññatapaṭipadaṃ paṭipannā catupaccayasantosabhāvanārāmaariyavaṃsesu sakkhibhūtā paccayagedhato vivattamānasā abbhā muttacandasamā viharantīti; ‘‘samaṇassa gotamassā’’ti vutte ‘‘sabbaññū vata bhagavā, asakkhi vata sāvake āmisadāyādapaṭipadaṃ chaḍḍāpetvā dhammadāyādapaṭipattipūrake kātu’’nti viññūnaṃ na ādiyo na gārayho bhaveyyanti. Evamimasmiṃ pade adhippāyaṃ ñatvā sesaṃ kaṇhapakkhe vuttanayapaccanīkena veditabbaṃ. Evaṃ imassa ovādassa karaṇe ānisaṃsaṃ dassetvā idāni taṃ ovādaṃ niyyātento āha – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

    ३०. एवमिमं ओवादं निय्यातेत्वा इदानि तस्सा धम्मदायादपटिपत्तिया परिपूरकारिं थोमेतुं इधाहं, भिक्खवेतिआदिमाह। भगवतो हि थोमनं सुत्वापि होन्तियेव तदत्थाय पटिपज्‍जितारो।

    30. Evamimaṃ ovādaṃ niyyātetvā idāni tassā dhammadāyādapaṭipattiyā paripūrakāriṃ thometuṃ idhāhaṃ, bhikkhavetiādimāha. Bhagavato hi thomanaṃ sutvāpi hontiyeva tadatthāya paṭipajjitāro.

    तत्थ इधाति निपातपदमेतं। भुत्तावीति भुत्तवा, कतभत्तकिच्‍चोति वुत्तं होति। पवारितोति यावदत्थपवारणाय पवारितो, यावदत्थं भुञ्‍जित्वा पटिक्खित्तभोजनो तित्तोवाति वुत्तं होति। चतुब्बिधा हि पवारणा वस्संवुट्ठपवारणा पच्‍चयपवारणा अनतिरित्तपवारणा यावदत्थपवारणाति। तत्थ, ‘‘अनुजानामि भिक्खवे, वस्संवुट्ठानं भिक्खूनं तीहि ठानेहि पवारेतु’’न्ति (महाव॰ २०९) अयं वस्संवुट्ठपवारणा। ‘‘इच्छामहं, भन्ते, सङ्घं चतुमासं भेसज्‍जेन पवारेतु’’न्ति (पाचि॰ ३०३) च ‘‘अञ्‍ञत्र पुनपवारणाय अञ्‍ञत्र निच्‍चपवारणाया’’ति (पाचि॰ ३०७) च अयं पच्‍चयपवारणा। ‘‘पवारितो नाम असनं पञ्‍ञायति, भोजनं पञ्‍ञायति, हत्थपासे ठितो अभिहरति, पटिक्खेपो पञ्‍ञायति, एसो पवारितो नामा’’ति (पाचि॰ २३९) अयं अनतिरित्तपवारणा। ‘‘पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसी’’ति (दी॰ नि॰ १.२९७, ३५८) अयं यावदत्थपवारणा। अयमिध अधिप्पेता। तेन वुत्तं ‘‘पवारितोति यावदत्थपवारणाय पवारितो’’ति।

    Tattha idhāti nipātapadametaṃ. Bhuttāvīti bhuttavā, katabhattakiccoti vuttaṃ hoti. Pavāritoti yāvadatthapavāraṇāya pavārito, yāvadatthaṃ bhuñjitvā paṭikkhittabhojano tittovāti vuttaṃ hoti. Catubbidhā hi pavāraṇā vassaṃvuṭṭhapavāraṇā paccayapavāraṇā anatirittapavāraṇā yāvadatthapavāraṇāti. Tattha, ‘‘anujānāmi bhikkhave, vassaṃvuṭṭhānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretu’’nti (mahāva. 209) ayaṃ vassaṃvuṭṭhapavāraṇā. ‘‘Icchāmahaṃ, bhante, saṅghaṃ catumāsaṃ bhesajjena pavāretu’’nti (pāci. 303) ca ‘‘aññatra punapavāraṇāya aññatra niccapavāraṇāyā’’ti (pāci. 307) ca ayaṃ paccayapavāraṇā. ‘‘Pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā’’ti (pāci. 239) ayaṃ anatirittapavāraṇā. ‘‘Paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresī’’ti (dī. ni. 1.297, 358) ayaṃ yāvadatthapavāraṇā. Ayamidha adhippetā. Tena vuttaṃ ‘‘pavāritoti yāvadatthapavāraṇāya pavārito’’ti.

    परिपुण्णोति भोजनेन परिपुण्णो। परियोसितोति परियोसितभोजनो, उत्तरपदलोपो दट्ठब्बो । यावतकं भुञ्‍जितब्बं, तावतकं भुत्तं होति, अवसिता मे भोजनकिरियाति अत्थो। सुहितोति धातो, जिघच्छादुक्खाभावेन वा सुखितोति वुत्तं होति। यावदत्थोति यावतको मे भोजनेन अत्थो, सो सब्बो पत्तोति। एत्थ च पुरिमानं तिण्णं पच्छिमानि साधकानि। यो हि परियोसितो, सो भुत्तावी होति। यो च सुहितो, सो यावदत्थपवारणाय पवारितो। यो यावदत्थो, सो परिपुण्णोति। पुरिमानि वा पच्छिमानं। यस्मा हि भुत्तावी, तस्मा परियोसितो। यस्मा पवारितो, तस्मा सुहितो। यस्मा परिपुण्णो, तस्मा यावदत्थोति। सब्बञ्‍चेतं परिकप्पेत्वा वुत्तन्ति वेदितब्बं।

    Paripuṇṇoti bhojanena paripuṇṇo. Pariyositoti pariyositabhojano, uttarapadalopo daṭṭhabbo . Yāvatakaṃ bhuñjitabbaṃ, tāvatakaṃ bhuttaṃ hoti, avasitā me bhojanakiriyāti attho. Suhitoti dhāto, jighacchādukkhābhāvena vā sukhitoti vuttaṃ hoti. Yāvadatthoti yāvatako me bhojanena attho, so sabbo pattoti. Ettha ca purimānaṃ tiṇṇaṃ pacchimāni sādhakāni. Yo hi pariyosito, so bhuttāvī hoti. Yo ca suhito, so yāvadatthapavāraṇāya pavārito. Yo yāvadattho, so paripuṇṇoti. Purimāni vā pacchimānaṃ. Yasmā hi bhuttāvī, tasmā pariyosito. Yasmā pavārito, tasmā suhito. Yasmā paripuṇṇo, tasmā yāvadatthoti. Sabbañcetaṃ parikappetvā vuttanti veditabbaṃ.

    सियाति एकंसे च विकप्पने च। ‘‘पथवीधातु सिया अज्झत्तिका, सिया बाहिरा’’ति (म॰ नि॰ ३.३४९) एकंसे। ‘‘सिया अञ्‍ञतरस्स भिक्खुनो आपत्ति वीतिक्‍कमो’’ति (म॰ नि॰ ३.३९) विकप्पने। इध उभयम्पि वट्टति। अतिरेकोव अतिरेकधम्मो। तथा छड्डनीय धम्मो। अधिको च छड्डेतब्बो च, न अञ्‍ञं किञ्‍चि कातब्बोति अत्थो। अथाति तम्हि काले। जिघच्छादुब्बल्यपरेताति जिघच्छाय च दुब्बल्येन च परेता फुट्ठा अनुगता च अट्ठपि दसपि दिवसानि। तत्थ केचि जिघच्छितापि न दुब्बला होन्ति, सक्‍कोन्ति जिघच्छं सहितुं। इमे पन न तादिसाति दस्सेतुं उभयमाह। त्याहन्ति ते अहं। सचे आकङ्खथाति यदि इच्छथ।

    Siyāti ekaṃse ca vikappane ca. ‘‘Pathavīdhātu siyā ajjhattikā, siyā bāhirā’’ti (ma. ni. 3.349) ekaṃse. ‘‘Siyā aññatarassa bhikkhuno āpatti vītikkamo’’ti (ma. ni. 3.39) vikappane. Idha ubhayampi vaṭṭati. Atirekova atirekadhammo. Tathā chaḍḍanīya dhammo. Adhiko ca chaḍḍetabbo ca, na aññaṃ kiñci kātabboti attho. Athāti tamhi kāle. Jighacchādubbalyaparetāti jighacchāya ca dubbalyena ca paretā phuṭṭhā anugatā ca aṭṭhapi dasapi divasāni. Tattha keci jighacchitāpi na dubbalā honti, sakkonti jighacchaṃ sahituṃ. Ime pana na tādisāti dassetuṃ ubhayamāha. Tyāhanti te ahaṃ. Sace ākaṅkhathāti yadi icchatha.

    अप्पहरितेति अप्परुळ्हहरिते, यस्मिं ठाने पिण्डपातज्झोत्थरणेन विनस्सनधम्मानि तिणानि नत्थि, तस्मिन्ति अत्थो। तेन नित्तिणञ्‍च महातिणगहनं च, यत्थ सकटेनपि छड्डिते पिण्डपाते तिणानि न विनस्सन्ति, तञ्‍च ठानं परिग्गहितं होति। भूतगामसिक्खापदस्स हि अविकोपनत्थमेतं वुत्तं।

    Appahariteti apparuḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇagahanaṃ ca, yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ.

    अप्पाणकेति निप्पाणके पिण्डपातज्झोत्थरणेन मरितब्बपाणकरहिते वा महाउदकक्खन्धे। परित्तोदके एव हि भत्तपक्खेपेन आळुलिते सुखुमपाणका मरन्ति, न महातळाकादीसूति। पाणकानुरक्खणत्थञ्हि एतं वुत्तं। ओपिलापेस्सामीति निमुज्‍जापेस्सामि।

    Appāṇaketi nippāṇake piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepena āḷulite sukhumapāṇakā maranti, na mahātaḷākādīsūti. Pāṇakānurakkhaṇatthañhi etaṃ vuttaṃ. Opilāpessāmīti nimujjāpessāmi.

    तत्रेकस्साति तेसु द्वीसु एकस्स। यो इमं धम्मदेसनं सुट्ठु सुतवा पुनप्पुनं आवज्‍जेति च , तं सन्धायाह वुत्तं खो पनेतन्ति। अयं वुत्त-सद्दो केसोहारणेपि दिस्सति ‘‘कापटिको माणवो दहरो वुत्तसिरो’’तिआदीसु (म॰ नि॰ २.४२६)। रोपितेपि ‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहती’’तिआदीसु (जा॰ १.३.३१)। कथितेपि ‘‘वुत्तमिदं भगवता, वुत्तमिदं अरहता’’तिआदीसु। इध पन कथिते दट्ठब्बो। कथितं खो पनेतन्ति अयञ्हिस्स अत्थो। आमिसञ्‍ञतरन्ति चतुन्‍नं पच्‍चयामिसानं अञ्‍ञतरं, एकन्ति अत्थो। यदिदन्ति निपातो, सब्बलिङ्गविभत्तिवचनेसु तादिसोव तत्थ तत्थ अत्थतो परिणामेतब्बो। इध पनास्स यो एसोति अत्थो। यो एसो पिण्डपातो नाम। इदं आमिसञ्‍ञतरन्ति वुत्तं होति। यंनूनाहन्ति साधु वताहं। एवन्ति यथा इदानि इमं खणं वीतिनामेमि, एवमेव रत्तिन्दिवं। वीतिनामेय्यन्ति खेपेय्यं अतिवत्तापेय्यं।

    Tatrekassāti tesu dvīsu ekassa. Yo imaṃ dhammadesanaṃ suṭṭhu sutavā punappunaṃ āvajjeti ca , taṃ sandhāyāha vuttaṃ kho panetanti. Ayaṃ vutta-saddo kesohāraṇepi dissati ‘‘kāpaṭiko māṇavo daharo vuttasiro’’tiādīsu (ma. ni. 2.426). Ropitepi ‘‘yathā sāradikaṃ bījaṃ, khette vuttaṃ virūhatī’’tiādīsu (jā. 1.3.31). Kathitepi ‘‘vuttamidaṃ bhagavatā, vuttamidaṃ arahatā’’tiādīsu. Idha pana kathite daṭṭhabbo. Kathitaṃ kho panetanti ayañhissa attho. Āmisaññataranti catunnaṃ paccayāmisānaṃ aññataraṃ, ekanti attho. Yadidanti nipāto, sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo. Idha panāssa yo esoti attho. Yo eso piṇḍapāto nāma. Idaṃ āmisaññataranti vuttaṃ hoti. Yaṃnūnāhanti sādhu vatāhaṃ. Evanti yathā idāni imaṃ khaṇaṃ vītināmemi, evameva rattindivaṃ. Vītināmeyyanti khepeyyaṃ ativattāpeyyaṃ.

    सो तं पिण्डपातन्ति सो तं सदेवकेन लोकेन सिरसा सम्पटिच्छितब्बरूपं सुगतातिरित्तम्पि पिण्डपातं अभुञ्‍जित्वा धम्मदायादभावं आकङ्खमानो आदित्तसीसूपमं पच्‍चवेक्खित्वा तेनेव जिघच्छादुब्बल्येन एवं तं रत्तिन्दिवं वीतिनामेय्य।

    So taṃ piṇḍapātanti so taṃ sadevakena lokena sirasā sampaṭicchitabbarūpaṃ sugatātirittampi piṇḍapātaṃ abhuñjitvā dhammadāyādabhāvaṃ ākaṅkhamāno ādittasīsūpamaṃ paccavekkhitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya.

    अथ दुतियस्साति इमस्मिं पन वारे एस सङ्खेपो, सचे सो भिक्खु, यंनूनाहं…पे॰… वीतिनामेय्यन्ति चिन्तेन्तो एवम्पि चिन्तेय्य, पब्बजितेन खो वाळमिगाकुले अरञ्‍ञे भेसज्‍जं विय पञ्‍चकामगुणवाळाकुले गामे पिण्डपातोपि दुक्खं परियेसितुं। अयं पन पिण्डपातो इति परियेसनादीनवविमुत्तो च सुगतातिरित्तो चाति उभतो सुजातखत्तियकुमारो विय होति, येहि च पञ्‍चहि कारणेहि पिण्डपातो न परिभुञ्‍जितब्बो होति। सेय्यथिदं, पुग्गलं गरहित्वा न परिभुञ्‍जितब्बो होति ‘‘अलज्‍जिपुग्गलस्स सन्तको’’ति। अपरिसुद्धउप्पत्तिताय न परिभुञ्‍जितब्बो होति ‘‘भिक्खुनिपरिपाचनअसन्तसम्भावनुप्पन्‍नो’’ति। सामिकानुकम्पाय न परिभुञ्‍जितब्बो होति ‘‘पिण्डपातसामिको भिक्खु जिघच्छितो’’ति। सो धातो तस्सेव अन्तेवासिकादीसु अनुकम्पाय न परिभुञ्‍जितब्बो होति ‘‘अन्तेवासिका अञ्‍ञे वा तप्पटिबद्धा जिघच्छिता’’ति, तेपि धाता सुहिता, अपिच खो अस्सद्धताय न परिभुञ्‍जितब्बो होति ‘‘पिण्डपातसामिको भिक्खु अस्सद्धो’’ति। तेहि च कारणेहि अयं विमुत्तो। भगवा हि लज्‍जीनं अग्गो, परिसुद्धुप्पत्तिको पिण्डपातो, भगवा च धातो सुहितो, पच्‍चासीसकोपि अञ्‍ञो पुग्गलो नत्थि, ये लोके सद्धा, भगवा तेसं अग्गोति एवं चिन्तेत्वा च सो तं पिण्डपातं भुञ्‍जित्वा…पे॰… वीतिनामेय्य। एत्तावता योपि अभुञ्‍जित्वा समणधम्मं करोति, सोपि भुञ्‍जितब्बकमेव पिण्डपातं न भुत्तो होति। योपि भुञ्‍जित्वा समणधम्मं करोति, सोपि भुञ्‍जितब्बकमेव भुत्तो होति। नत्थि पिण्डपाते विसेसो। पुग्गले पन अत्थि विसेसो। तस्मा तं दस्सेन्तो किञ्‍चापि सोतिआदिमाह।

    Atha dutiyassāti imasmiṃ pana vāre esa saṅkhepo, sace so bhikkhu, yaṃnūnāhaṃ…pe… vītināmeyyanti cintento evampi cinteyya, pabbajitena kho vāḷamigākule araññe bhesajjaṃ viya pañcakāmaguṇavāḷākule gāme piṇḍapātopi dukkhaṃ pariyesituṃ. Ayaṃ pana piṇḍapāto iti pariyesanādīnavavimutto ca sugatātiritto cāti ubhato sujātakhattiyakumāro viya hoti, yehi ca pañcahi kāraṇehi piṇḍapāto na paribhuñjitabbo hoti. Seyyathidaṃ, puggalaṃ garahitvā na paribhuñjitabbo hoti ‘‘alajjipuggalassa santako’’ti. Aparisuddhauppattitāya na paribhuñjitabbo hoti ‘‘bhikkhuniparipācanaasantasambhāvanuppanno’’ti. Sāmikānukampāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu jighacchito’’ti. So dhāto tasseva antevāsikādīsu anukampāya na paribhuñjitabbo hoti ‘‘antevāsikā aññe vā tappaṭibaddhā jighacchitā’’ti, tepi dhātā suhitā, apica kho assaddhatāya na paribhuñjitabbo hoti ‘‘piṇḍapātasāmiko bhikkhu assaddho’’ti. Tehi ca kāraṇehi ayaṃ vimutto. Bhagavā hi lajjīnaṃ aggo, parisuddhuppattiko piṇḍapāto, bhagavā ca dhāto suhito, paccāsīsakopi añño puggalo natthi, ye loke saddhā, bhagavā tesaṃ aggoti evaṃ cintetvā ca so taṃ piṇḍapātaṃ bhuñjitvā…pe… vītināmeyya. Ettāvatā yopi abhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva piṇḍapātaṃ na bhutto hoti. Yopi bhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva bhutto hoti. Natthi piṇḍapāte viseso. Puggale pana atthi viseso. Tasmā taṃ dassento kiñcāpi sotiādimāha.

    तत्थ किञ्‍चापीति अनुजाननप्पसंसनत्थे निपातो। किं अनुजानाति? तस्स भिक्खुनो तं अनवज्‍जपरिभोगं। किं पसंसति? भुत्वा समणधम्मकरणं। इदं वुत्तं होति यदिपि सो भिक्खु एवं भुञ्‍जितब्बमेव भुञ्‍जित्वा कातब्बमेव करेय्य। अथ खो असुयेव मे पुरिमो भिक्खूति यो पुरिमो भिक्खु तम्पि पिण्डपातं पटिक्खिपित्वा समणधम्मं करोति, सोयेव मम द्वीसु सूरेसु सूरतरो विय द्वीसु पण्डितेसु पण्डिततरो विय च पुज्‍जतरो च पासंसतरो च, दुतियभिक्खुतो अतिरेकेन पूजनीयो च पसंसनीयो चाति वुत्तं होति।

    Tattha kiñcāpīti anujānanappasaṃsanatthe nipāto. Kiṃ anujānāti? Tassa bhikkhuno taṃ anavajjaparibhogaṃ. Kiṃ pasaṃsati? Bhutvā samaṇadhammakaraṇaṃ. Idaṃ vuttaṃ hoti yadipi so bhikkhu evaṃ bhuñjitabbameva bhuñjitvā kātabbameva kareyya. Atha kho asuyeva me purimo bhikkhūti yo purimo bhikkhu tampi piṇḍapātaṃ paṭikkhipitvā samaṇadhammaṃ karoti, soyeva mama dvīsu sūresu sūrataro viya dvīsu paṇḍitesu paṇḍitataro viya ca pujjataro ca pāsaṃsataro ca, dutiyabhikkhuto atirekena pūjanīyo ca pasaṃsanīyo cāti vuttaṃ hoti.

    इदानि तमत्थं कारणेन साधेन्तो तं किस्स हेतूतिआदिमाह। तस्सत्थो, तत्थ सिया तुम्हाकं, कस्मा सो भिक्खु भगवतो पुज्‍जतरो च पासंसतरो चाति? तञ्हि तस्साति यस्मा तं पिण्डपातपटिक्खिपनं तस्स भिक्खुनो दीघरत्तं अप्पिच्छताय…पे॰… वीरियारम्भाय संवत्तिस्सति। कथं? तस्स हि सचे अपरेन समयेन पच्‍चयेसु अत्रिच्छता वा पापिच्छता वा महिच्छता वा उप्पज्‍जिस्सति। ततो नं इमिना पिण्डपातपटिक्खेपङ्कुसेन निवारेस्सति ‘‘अरे त्वं सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा ईदिसं इच्छं उप्पादेसी’’ति एवं पच्‍चवेक्खमानो। एस नयो असन्तुट्ठिया असंलेखस्स चुप्पन्‍नस्स निवारणे। एवं तावस्स अप्पिच्छताय सन्तुट्ठिया संलेखाय संवत्तिस्सति।

    Idāni tamatthaṃ kāraṇena sādhento taṃ kissa hetūtiādimāha. Tassattho, tattha siyā tumhākaṃ, kasmā so bhikkhu bhagavato pujjataro ca pāsaṃsataro cāti? Tañhi tassāti yasmā taṃ piṇḍapātapaṭikkhipanaṃ tassa bhikkhuno dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Kathaṃ? Tassa hi sace aparena samayena paccayesu atricchatā vā pāpicchatā vā mahicchatā vā uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesī’’ti evaṃ paccavekkhamāno. Esa nayo asantuṭṭhiyā asaṃlekhassa cuppannassa nivāraṇe. Evaṃ tāvassa appicchatāya santuṭṭhiyā saṃlekhāya saṃvattissati.

    सुभरतायाति एत्थ अयं संवण्णना – इधेकच्‍चो अत्तनोपि उपट्ठाकानम्पि दुब्भरो होति दुप्पोसो। एकच्‍चो अत्तनोपि उपट्ठाकानम्पि सुभरो होति सुपोसो। कथं? यो हि अम्बिलादीनि लद्धा अनम्बिलादीनि परियेसति, अञ्‍ञस्स घरे लद्धं अञ्‍ञस्स घरे छड्डेन्तो सब्बं गामं विचरित्वा रित्तपत्तोव विहारं पविसित्वा निपज्‍जति, अयं अत्तनो दुब्भरो। यो पन सालिमंसोदनादीनं पत्ते पूरेत्वा दिन्‍नेपि दुम्मुखभावं अनत्तमनभावमेव च दस्सेति, तेसं वा सम्मुखाव तं पिण्डपातं ‘‘किं तुम्हेहि दिन्‍न’’न्ति अपसादेन्तो सामणेरगहट्ठादीनम्पि देति , अयं उपट्ठाकानं दुब्भरो। एतं दिस्वा मनुस्सा दूरतो परिवज्‍जन्ति दुब्भरो भिक्खु न सक्‍का पोसितुन्ति। यो पन यंकिञ्‍चि लूखं वा पणीतं वा लद्धा तुट्ठचित्तोव भुञ्‍जित्वा विहारं गन्त्वा अत्तनो कम्मं करोति, अयं अत्तनो सुभरो। यो च परेसम्पि अप्पं वा बहुं वा लूखं वा पणीतं वा दानं अहीळेत्वा अत्तमनो विप्पसन्‍नमुखो हुत्वा तेसं सम्मुखाव परिभुञ्‍जित्वा याति, अयं उपट्ठाकानं सुभरो। एतं दिस्वा मनुस्सा अतिविय विस्सत्था होन्ति – ‘‘अम्हाकं भदन्तो सुभरो थोकेनपि तुस्सति, मयमेव नं पोसिस्सामा’’ति पटिञ्‍ञं कत्वा पोसेन्ति।

    Subharatāyāti ettha ayaṃ saṃvaṇṇanā – idhekacco attanopi upaṭṭhākānampi dubbharo hoti dupposo. Ekacco attanopi upaṭṭhākānampi subharo hoti suposo. Kathaṃ? Yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chaḍḍento sabbaṃ gāmaṃ vicaritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ ‘‘kiṃ tumhehi dinna’’nti apasādento sāmaṇeragahaṭṭhādīnampi deti , ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūrato parivajjanti dubbharo bhikkhu na sakkā positunti. Yo pana yaṃkiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo ca paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā tesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya vissatthā honti – ‘‘amhākaṃ bhadanto subharo thokenapi tussati, mayameva naṃ posissāmā’’ti paṭiññaṃ katvā posenti.

    तत्थ सचे अपरेन समयेन अस्स अत्तनो वा उपट्ठाकानं वा दुब्भरतानयेन चित्तं उप्पज्‍जिस्सति। ततो नं इमिना पिण्डपातपटिक्खेपङ्कुसेन निवारेस्सति – ‘‘अरे त्वं सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा ईदिसं चित्तं उप्पादेसी’’ति एवं पच्‍चवेक्खमानो, एवमस्स सुभरताय संवत्तिस्सति। सचे पनस्स कोसज्‍जं उप्पज्‍जिस्सति, तम्पि एतेनेवङ्कुसेन निवारेस्सति – ‘‘अरे त्वं नाम तदा सुगतातिरित्तम्पि पिण्डपातं पटिक्खिपित्वा तथा जिघच्छादुब्बल्यपरेतोपि समणधम्मं कत्वा अज्‍ज कोसज्‍जमनुयुञ्‍जसी’’ति एवं पच्‍चवेक्खमानो, एवमस्स वीरियारम्भाय संवत्तिस्सति। एवमस्स इदं पिण्डपातपटिक्खिपनं दीघरत्तं अप्पिच्छताय…पे॰… वीरियारम्भाय संवत्तिस्सति। एवमस्सिमे पञ्‍च गुणा परिपूरा दस कथावत्थूनि परिपूरेस्सन्ति।

    Tattha sace aparena samayena assa attano vā upaṭṭhākānaṃ vā dubbharatānayena cittaṃ uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati – ‘‘are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ cittaṃ uppādesī’’ti evaṃ paccavekkhamāno, evamassa subharatāya saṃvattissati. Sace panassa kosajjaṃ uppajjissati, tampi etenevaṅkusena nivāressati – ‘‘are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikkhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyuñjasī’’ti evaṃ paccavekkhamāno, evamassa vīriyārambhāya saṃvattissati. Evamassa idaṃ piṇḍapātapaṭikkhipanaṃ dīgharattaṃ appicchatāya…pe… vīriyārambhāya saṃvattissati. Evamassime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti.

    कथं? अत्र हि पाळियंयेव अप्पिच्छतासन्तुट्ठितावीरियारम्भवसेन तीणि आगतानि, सेसानि सल्‍लेखेन सङ्गहितानि। इदञ्हि सब्बकथावत्थूनं नाममेव, यदिदं सल्‍लेखो। यथाह – ‘‘या च खो अयं, आनन्द, कथा अभिसल्‍लेखिका चेतोविनीवरणसप्पाया एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्‍ञाय सम्बोधाय निब्बानाय संवत्तति। सेय्यथिदं, अप्पिच्छकथा’’ति (म॰ नि॰ ३.१८९, १९२) वित्थारो। एवं इमे पञ्‍च गुणा परिपूरा दस कथावत्थूनि परिपूरेस्सन्ति। दस कथावत्थूनि परिपूरानि तिस्सो सिक्खा परिपूरेस्सन्ति।

    Kathaṃ? Atra hi pāḷiyaṃyeva appicchatāsantuṭṭhitāvīriyārambhavasena tīṇi āgatāni, sesāni sallekhena saṅgahitāni. Idañhi sabbakathāvatthūnaṃ nāmameva, yadidaṃ sallekho. Yathāha – ‘‘yā ca kho ayaṃ, ānanda, kathā abhisallekhikā cetovinīvaraṇasappāyā ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathidaṃ, appicchakathā’’ti (ma. ni. 3.189, 192) vitthāro. Evaṃ ime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti.

    कथं? एतेसु हि अप्पिच्छकथा सन्तोसकथा असंसग्गकथा सीलकथाति इमा चतस्सो कथा अधिसीलसिक्खासङ्गहितायेव । पविवेककथा वीरियारम्भकथा समाधिकथाति इमा तिस्सो अधिचित्तसिक्खसङ्गहिता । पञ्‍ञाकथा विमुत्तिकथा विमुत्तिञाणदस्सनकथाति इमा तिस्सो अधिपञ्‍ञासिक्खासङ्गहिताति। एवं दस कथावत्थूनि परिपूरानि तिस्सो सिक्खा परिपूरेस्सन्ति। तिस्सो सिक्खा परिपूरा पञ्‍च असेक्खधम्मक्खन्धे परिपूरेस्सन्ति।

    Kathaṃ? Etesu hi appicchakathā santosakathā asaṃsaggakathā sīlakathāti imā catasso kathā adhisīlasikkhāsaṅgahitāyeva . Pavivekakathā vīriyārambhakathā samādhikathāti imā tisso adhicittasikkhasaṅgahitā . Paññākathā vimuttikathā vimuttiñāṇadassanakathāti imā tisso adhipaññāsikkhāsaṅgahitāti. Evaṃ dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti.

    कथं? परिपूरा हि अधिसीलसिक्खा असेक्खो सीलक्खन्धोयेव होति, अधिचित्तसिक्खा असेक्खो समाधिक्खन्धो, अधिपञ्‍ञासिक्खा असेक्खा पञ्‍ञा-विमुत्ति-विमुत्तिञाणदस्सनक्खन्धा एवाति एवं तिस्सो सिक्खा परिपूरा पञ्‍च असेक्खधम्मक्खन्धे परिपूरेस्सन्ति। पञ्‍च धम्मक्खन्धा परिपूरा अमतं निब्बानं परिपूरेस्सन्ति। सेय्यथापि उपरिपब्बते पावुस्सको महामेघो अभिवुट्ठो पब्बतकन्दरसरसाखा परिपूरेति। ता परिपूरा कुसोब्भे, कुसोब्भा महासोब्भे, महासोब्भा कुन्‍नदियो, कुन्‍नदियो महानदियो, महानदियो महासमुद्दसागरं परिपूरेन्ति; एवमेव तस्स भिक्खुनो इमे पञ्‍च गुणा परिपूरा दस कथावत्थुनि आदिं कत्वा याव अमतं निब्बानं परिपूरेस्सन्ति। एवमयं भिक्खु धम्मदायादपटिपदं पटिपन्‍नो परमधम्मदायादं लभतीति एतमत्थं सम्पस्समानो भगवा ‘‘तं किस्स हेतु तञ्हि तस्स, भिक्खवे, भिक्खुनो’’तिआदिमाह।

    Kathaṃ? Paripūrā hi adhisīlasikkhā asekkho sīlakkhandhoyeva hoti, adhicittasikkhā asekkho samādhikkhandho, adhipaññāsikkhā asekkhā paññā-vimutti-vimuttiñāṇadassanakkhandhā evāti evaṃ tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Pañca dhammakkhandhā paripūrā amataṃ nibbānaṃ paripūressanti. Seyyathāpi uparipabbate pāvussako mahāmegho abhivuṭṭho pabbatakandarasarasākhā paripūreti. Tā paripūrā kusobbhe, kusobbhā mahāsobbhe, mahāsobbhā kunnadiyo, kunnadiyo mahānadiyo, mahānadiyo mahāsamuddasāgaraṃ paripūrenti; evameva tassa bhikkhuno ime pañca guṇā paripūrā dasa kathāvatthuni ādiṃ katvā yāva amataṃ nibbānaṃ paripūressanti. Evamayaṃ bhikkhu dhammadāyādapaṭipadaṃ paṭipanno paramadhammadāyādaṃ labhatīti etamatthaṃ sampassamāno bhagavā ‘‘taṃ kissa hetu tañhi tassa, bhikkhave, bhikkhuno’’tiādimāha.

    एवं तस्स भिक्खुनो पुज्‍जतरपासंसतरभावं कारणेन साधेत्वा इदानि ते भिक्खू तथत्ताय सन्‍नियोजेन्तो तस्मा तिह मे भिक्खवेतिआदिमाह। किं वुत्तं होति, यस्मा यो तं पिण्डपातं भुञ्‍जित्वा समणधम्मं करेय्य, सो इमेहि पञ्‍चहि मूलगुणेहि परिबाहिरो। यो पन अभुञ्‍जित्वा करेय्य, सो इमेसं भागी होति – ‘‘तस्मा तिह मे, भिक्खवे…पे॰… नो आमिसदायादा’’ति।

    Evaṃ tassa bhikkhuno pujjatarapāsaṃsatarabhāvaṃ kāraṇena sādhetvā idāni te bhikkhū tathattāya sanniyojento tasmā tiha me bhikkhavetiādimāha. Kiṃ vuttaṃ hoti, yasmā yo taṃ piṇḍapātaṃ bhuñjitvā samaṇadhammaṃ kareyya, so imehi pañcahi mūlaguṇehi paribāhiro. Yo pana abhuñjitvā kareyya, so imesaṃ bhāgī hoti – ‘‘tasmā tiha me, bhikkhave…pe… no āmisadāyādā’’ti.

    इदमवोच भगवाति इदं निदानपरियोसानतो पभुति याव नो आमिसदायादाति सुत्तप्पदेसं भगवा अवोच। इदं वत्वान सुगतोति इदञ्‍च सुत्तप्पदेसं वत्वाव सोभनाय पटिपदाय गतत्ता सुगतोति सङ्खं पत्तोयेव भगवा। उट्ठायासना विहारं पाविसी पञ्‍ञत्तवरबुद्धासनतो उट्ठहित्वा विहारं अत्तनो महागन्धकुटिं पाविसि असम्भिन्‍नाय एव परिसाय। कस्मा धम्मथोमनत्थं।

    Idamavoca bhagavāti idaṃ nidānapariyosānato pabhuti yāva no āmisadāyādāti suttappadesaṃ bhagavā avoca. Idaṃ vatvāna sugatoti idañca suttappadesaṃ vatvāva sobhanāya paṭipadāya gatattā sugatoti saṅkhaṃ pattoyeva bhagavā. Uṭṭhāyāsanā vihāraṃ pāvisī paññattavarabuddhāsanato uṭṭhahitvā vihāraṃ attano mahāgandhakuṭiṃ pāvisi asambhinnāya eva parisāya. Kasmā dhammathomanatthaṃ.

    बुद्धा किर अपरिनिट्ठिताय देसनाय विहारं पविसन्ता द्वीहि कारणेहि पविसन्ति पुग्गलथोमनत्थं वा धम्मथोमनत्थं वा। पुग्गलथोमनत्थं पविसन्तो एवं चिन्तेसि – ‘‘इमं मया संखित्तेन उद्देसं उद्दिट्ठं, वित्थारेन अविभत्तं, धम्मपटिग्गाहका भिक्खू उग्गहेत्वा आनन्दं वा कच्‍चानं वा उपसङ्कमित्वा पुच्छिस्सन्ति, ते मय्हं ञाणेन संसन्देत्वा कथेस्सन्ति, ततो धम्मपटिग्गाहका पुन मं पुच्छिस्सन्ति, तेसं अहं सुकथितं, भिक्खवे, आनन्देन सुकथितं कच्‍चानेन, मं चेपि तुम्हे एतमत्थं पुच्छेय्याथ, अहम्पि नं एवमेव ब्याकरेय्यन्ति एवं ते पुग्गले थोमेस्सामि, ततो तेसु गारवं जनेत्वा भिक्खू उपसङ्कमिस्सन्ति, तेपि भिक्खू अत्थे च धम्मे च नियोजेस्सन्ति, ते तेहि नियोजिता तिस्सो सिक्खा परिपूरेन्ता दुक्खस्सन्तं करिस्सन्ती’’ति।

    Buddhā kira apariniṭṭhitāya desanāya vihāraṃ pavisantā dvīhi kāraṇehi pavisanti puggalathomanatthaṃ vā dhammathomanatthaṃ vā. Puggalathomanatthaṃ pavisanto evaṃ cintesi – ‘‘imaṃ mayā saṃkhittena uddesaṃ uddiṭṭhaṃ, vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti, tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesaṃ ahaṃ sukathitaṃ, bhikkhave, ānandena sukathitaṃ kaccānena, maṃ cepi tumhe etamatthaṃ puccheyyātha, ahampi naṃ evameva byākareyyanti evaṃ te puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamissanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūrentā dukkhassantaṃ karissantī’’ti.

    धम्मथोमनत्थं पविसन्तो एवं चिन्तेसि, यथा इधेव चिन्तेसि – ‘‘मयि विहारं पविट्ठे तमेव आमिसदायादं गरहन्तो धम्मदायादञ्‍च थोमेन्तो इमिस्संयेव परिसति निसिन्‍नो सारिपुत्तो धम्मं देसेस्सति, एवं द्विन्‍नम्पि अम्हाकं एकज्झासयाय मतिया देसिता अयं देसना अग्गा च गरुका च भविस्सति पासाणच्छत्तसदिसा। चतुरोघनित्थरणट्ठेन तित्थे ठपिता नावा विय मग्गगमनट्ठेन चतुयुत्तआजञ्‍ञरथो विय च भविस्सति। यथा च ‘एवं करोन्तस्स अयं दण्डो’ति परिसति आणं ठपेत्वा उट्ठायासना पासादं आरुळ्हे राजिनि तत्थेव निसिन्‍नो सेनापति तं रञ्‍ञा ठपितं आणं पवत्तेति; एवम्पि मया ठपितं देसनं इमिस्संयेव परिसति निसिन्‍नो सारिपुत्तो थोमेत्वा देसेस्सति, एवं द्विन्‍नम्पि अम्हाकं मतिया देसिता अयं देसना बलवतरा मज्झन्हिकसूरियो विय पज्‍जलिस्सती’’ति। एवमिध धम्मथोमनत्थं उट्ठायासना विहारं पाविसि।

    Dhammathomanatthaṃ pavisanto evaṃ cintesi, yathā idheva cintesi – ‘‘mayi vihāraṃ paviṭṭhe tameva āmisadāyādaṃ garahanto dhammadāyādañca thomento imissaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā. Caturoghanittharaṇaṭṭhena titthe ṭhapitā nāvā viya maggagamanaṭṭhena catuyuttaājaññaratho viya ca bhavissati. Yathā ca ‘evaṃ karontassa ayaṃ daṇḍo’ti parisati āṇaṃ ṭhapetvā uṭṭhāyāsanā pāsādaṃ āruḷhe rājini tattheva nisinno senāpati taṃ raññā ṭhapitaṃ āṇaṃ pavatteti; evampi mayā ṭhapitaṃ desanaṃ imissaṃyeva parisati nisinno sāriputto thometvā desessati, evaṃ dvinnampi amhākaṃ matiyā desitā ayaṃ desanā balavatarā majjhanhikasūriyo viya pajjalissatī’’ti. Evamidha dhammathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi.

    ईदिसेसु च ठानेसु भगवा निसिन्‍नासनेयेव अन्तरहितो चित्तगतिया विहारं पविसतीति वेदितब्बो। यदि हि कायगतिया गच्छेय्य, सब्बा परिसा भगवन्तं परिवारेत्वा गच्छेय्य, सा एकवारं भिन्‍ना पुन दुस्सन्‍निपाता भवेय्याति भगवा चित्तगतिया एव पाविसि।

    Īdisesu ca ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti bhagavā cittagatiyā eva pāvisi.

    ३१. एवं पविट्ठे पन भगवति भगवतो अधिप्पायानुरूपं तं धम्मं थोमेतुकामो तत्र खो आयस्मा सारिपुत्तो…पे॰…एतदवोच। तत्थ आयस्माति पियवचनमेतं। सारिपुत्तोति तस्स थेरस्स नामं, तञ्‍च खो मातितो, न पितितो। रूपसारिया हि ब्राह्मणिया सो पुत्तो, तस्मा सारिपुत्तोति वुच्‍चति। अचिरपक्‍कन्तस्साति पक्‍कन्तस्स सतो नचिरेन। आवुसो, भिक्खवेति एत्थ पन बुद्धा भगवन्तो सावके आलपन्ता भिक्खवेति आलपन्ति। सावका पन बुद्धेहि सदिसा मा होमाति आवुसोति पठमं वत्वा पच्छा भिक्खवेति भणन्ति। बुद्धेहि च आलपितो भिक्खुसङ्घो भदन्तेति पटिवचनं देति, सावकेहि आवुसोति।

    31. Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpaṃ taṃ dhammaṃ thometukāmo tatra khoāyasmā sāriputto…pe…etadavoca. Tattha āyasmāti piyavacanametaṃ. Sāriputtoti tassa therassa nāmaṃ, tañca kho mātito, na pitito. Rūpasāriyā hi brāhmaṇiyā so putto, tasmā sāriputtoti vuccati. Acirapakkantassāti pakkantassa sato nacirena. Āvuso, bhikkhaveti ettha pana buddhā bhagavanto sāvake ālapantā bhikkhaveti ālapanti. Sāvakā pana buddhehi sadisā mā homāti āvusoti paṭhamaṃ vatvā pacchā bhikkhaveti bhaṇanti. Buddhehi ca ālapito bhikkhusaṅgho bhadanteti paṭivacanaṃ deti, sāvakehi āvusoti.

    कित्तावता नु खो, आवुसोति एत्थ कित्तावताति परिच्छेदवचनं, कित्तकेनाति वुत्तं होति। नुकारो पुच्छायं। खोकारो निपातमत्तं। सत्थु पविवित्तस्स विहरतोति, तीहि विवेकेहि कायचित्तउपधिविवेकेहि सत्थुनो विहरन्तस्स। विवेकं नानुसिक्खन्तीति तिण्णं विवेकानं अञ्‍ञतरम्पि नानुसिक्खन्ति, आमिसदायादाव होन्तीति इममत्थं आयस्मा सारिपुत्तो भिक्खू पुच्छि। एस नयो सुक्‍कपक्खेपि।

    Kittāvatānu kho, āvusoti ettha kittāvatāti paricchedavacanaṃ, kittakenāti vuttaṃ hoti. Nukāro pucchāyaṃ. Khokāro nipātamattaṃ. Satthu pavivittassa viharatoti, tīhi vivekehi kāyacittaupadhivivekehi satthuno viharantassa. Vivekaṃ nānusikkhantīti tiṇṇaṃ vivekānaṃ aññatarampi nānusikkhanti, āmisadāyādāva hontīti imamatthaṃ āyasmā sāriputto bhikkhū pucchi. Esa nayo sukkapakkhepi.

    एवं वुत्ते तमत्थं सोतुकामा भिक्खू दूरतोपि खोतिआदिमाहंसु। तत्थ दूरतोपीति तिरोरट्ठतोपि तिरोजनपदतोपि अनेकयोजनगणनतोपीति वुत्तं होति। सन्तिकेति समीपे। अञ्‍ञातुन्ति जानितुं बुज्झितुं। आयस्मन्तंयेव सारिपुत्तं पटिभातूति आयस्मतोयेव सारिपुत्तस्स भागो होतु, आयस्मा पन सारिपुत्तो अत्तनो भागं कत्वा विभजतूति वुत्तं होति। आयस्मतो हि भागो यदिदं अत्थक्खानं, अम्हाकं पन सवनं भागोति अयमेत्थ अधिप्पायो, एवं सद्दलक्खणेन समेति। केचि पन भणन्ति ‘‘पटिभातूति दिस्सतू’’ति। अपरे ‘‘उपट्ठातू’’ति। धारेस्सन्तीति उग्गहेस्सन्ति परियापुणिस्सन्ति। ततो नेसं कथेतुकामो थेरो तेन हीतिआदिमाह। तत्थ तेनाति कारणवचनं। हिकारो निपातो। यस्मा सोतुकामात्थ, यस्मा च मय्हं भारं आरोपयित्थ, तस्मा सुणाथाति वुत्तं होति। तेपि भिक्खू थेरस्स वचनं सम्पटिच्छिंसु, तेनाह ‘‘एवमावुसोति…पे॰…पच्‍चस्सोसु’’न्ति।

    Evaṃ vutte tamatthaṃ sotukāmā bhikkhū dūratopi khotiādimāhaṃsu. Tattha dūratopīti tiroraṭṭhatopi tirojanapadatopi anekayojanagaṇanatopīti vuttaṃ hoti. Santiketi samīpe. Aññātunti jānituṃ bujjhituṃ. Āyasmantaṃyeva sāriputtaṃ paṭibhātūti āyasmatoyeva sāriputtassa bhāgo hotu, āyasmā pana sāriputto attano bhāgaṃ katvā vibhajatūti vuttaṃ hoti. Āyasmato hi bhāgo yadidaṃ atthakkhānaṃ, amhākaṃ pana savanaṃ bhāgoti ayamettha adhippāyo, evaṃ saddalakkhaṇena sameti. Keci pana bhaṇanti ‘‘paṭibhātūti dissatū’’ti. Apare ‘‘upaṭṭhātū’’ti. Dhāressantīti uggahessanti pariyāpuṇissanti. Tato nesaṃ kathetukāmo thero tena hītiādimāha. Tattha tenāti kāraṇavacanaṃ. Hikāro nipāto. Yasmā sotukāmāttha, yasmā ca mayhaṃ bhāraṃ āropayittha, tasmā suṇāthāti vuttaṃ hoti. Tepi bhikkhū therassa vacanaṃ sampaṭicchiṃsu, tenāha ‘‘evamāvusoti…pe…paccassosu’’nti.

    अथ नेसं, आमिसदायादं गरहन्तेन भगवता ‘‘तुम्हेपि तेन आदिया भवेय्याथा’’ति एकेनेवाकारेन वुत्तमत्थं तीहि आकारेहि दस्सेन्तो आयस्मा सारिपुत्तो एतदवोच – ‘‘इधावुसो , सत्थु पविवित्तस्स विहरतो…पे॰… एत्तावता खो, आवुसो, सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’ति।

    Atha nesaṃ, āmisadāyādaṃ garahantena bhagavatā ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti ekenevākārena vuttamatthaṃ tīhi ākārehi dassento āyasmā sāriputto etadavoca – ‘‘idhāvuso , satthu pavivittassa viharato…pe… ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’ti.

    एत्तावता यञ्‍च भगवा आमिसदायादपटिपदं गरहन्तो ‘‘तुम्हेपि तेन आदिया भवेय्याथा’’ति आह, यञ्‍च अत्तना पुच्छं पुच्छि ‘‘कित्तावता नु खो…पे॰… नानुसिक्खन्ती’’ति, तस्स वित्थारतो अत्थो सुविभत्तो होति। सो च खो भगवतो आदियभावं अनामसित्वाव। भगवतोयेव हि युत्तं सावके अनुग्गण्हन्तस्स ‘‘अहम्पि तेन आदियो भविस्सामी’’ति वत्तुं, न सावकानं। एस नयो सुक्‍कपक्खेपि, अयं तावेत्थ अनुसन्धिक्‍कमयोजना।

    Ettāvatā yañca bhagavā āmisadāyādapaṭipadaṃ garahanto ‘‘tumhepi tena ādiyā bhaveyyāthā’’ti āha, yañca attanā pucchaṃ pucchi ‘‘kittāvatā nu kho…pe… nānusikkhantī’’ti, tassa vitthārato attho suvibhatto hoti. So ca kho bhagavato ādiyabhāvaṃ anāmasitvāva. Bhagavatoyeva hi yuttaṃ sāvake anuggaṇhantassa ‘‘ahampi tena ādiyo bhavissāmī’’ti vattuṃ, na sāvakānaṃ. Esa nayo sukkapakkhepi, ayaṃ tāvettha anusandhikkamayojanā.

    अयं पनत्थवण्णना इधाति इमस्मिं सासने, सत्थु पविवित्तस्साति सत्थुनो तीहि विवेकेहि अच्‍चन्तपविवित्तस्स। विवेकं नानुसिक्खन्तीति कायविवेकं नानुसिक्खन्ति, न परिपूरेन्तीति वुत्तं होति। यदि पन तिविधं विवेकं सन्धाय वदेय्य, पुच्छाय अविसेसो सिया। ब्याकरणपक्खो हि अयं। तस्मा इमिना पदेन कायविवेकं, ‘‘येसञ्‍च धम्मान’’न्तिआदिना चित्तविवेकं, ‘‘बाहुलिका’’तिआदिना उपधिविवेकञ्‍च दस्सेतीति एवमेत्थ सङ्खेपतो अत्थो वेदितब्बो।

    Ayaṃ panatthavaṇṇanā idhāti imasmiṃ sāsane, satthu pavivittassāti satthuno tīhi vivekehi accantapavivittassa. Vivekaṃ nānusikkhantīti kāyavivekaṃ nānusikkhanti, na paripūrentīti vuttaṃ hoti. Yadi pana tividhaṃ vivekaṃ sandhāya vadeyya, pucchāya aviseso siyā. Byākaraṇapakkho hi ayaṃ. Tasmā iminā padena kāyavivekaṃ, ‘‘yesañca dhammāna’’ntiādinā cittavivekaṃ, ‘‘bāhulikā’’tiādinā upadhivivekañca dassetīti evamettha saṅkhepato attho veditabbo.

    येसञ्‍च धम्मानन्ति लोभादयो सन्धायाह, ये परतो ‘‘तत्रावुसो लोभो च पापको’’तिआदिना नयेन वक्खति। नप्पजहन्तीति न परिच्‍चजन्ति, चित्तविवेकं न परिपूरेन्तीति वुत्तं होति। बाहुलिकाति चीवरादिबाहुल्‍लाय पटिपन्‍ना। सासनं सिथिलं गण्हन्तीति साथलिका। ओक्‍कमने पुब्बङ्गमाति एत्थ ओक्‍कमनं वुच्‍चन्ति अवगमनट्ठेन पञ्‍च नीवरणानि, तेन पञ्‍चनीवरणपुब्बङ्गमाति वुत्तं होति। पविवेकेति उपधिविवेके निब्बाने। निक्खित्तधुराति ओरोपितधुरा, तदधिगमाय आरम्भम्पि अकुरुमानाति, एत्तावता उपधिविवेकं न परिपूरेन्तीति वुत्तं होति।

    Yesañca dhammānanti lobhādayo sandhāyāha, ye parato ‘‘tatrāvuso lobho ca pāpako’’tiādinā nayena vakkhati. Nappajahantīti na pariccajanti, cittavivekaṃ na paripūrentīti vuttaṃ hoti. Bāhulikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthalikā. Okkamane pubbaṅgamāti ettha okkamanaṃ vuccanti avagamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhurāti oropitadhurā, tadadhigamāya ārambhampi akurumānāti, ettāvatā upadhivivekaṃ na paripūrentīti vuttaṃ hoti.

    एत्तावता अनियमेनेव वत्वा इदानि देसनं नियमेन्तो ‘‘तत्रावुसो’’तिआदिमाह। कस्मा? सावका ‘‘तीहि ठानेही’’ति एवञ्हि अनियमेत्वाव वुच्‍चमाने ‘‘कम्पि मञ्‍ञे भणति , न अम्हे’’ति उदासिनापि होन्ति। ‘‘थेरा नवा मज्झिमा’’ति एवं पन नियमेत्वा वुच्‍चमाने अम्हे भणतीति आदरं करोन्ति । यथा रञ्‍ञा ‘‘अमच्‍चेहि नगरवीथियो सोधेतब्बा’’ति वुत्तेपि ‘‘केन नु खो सोधेतब्बा’’ति मञ्‍ञमाना न सोधेन्ति, अत्तनो अत्तनो घरद्वारं सोधेतब्बन्ति पन भेरिया निक्खन्ताय सब्बे मुहुत्तेन सोधेन्ति च अलङ्करोन्ति च, एवंसम्पदमिदं वेदितब्बं।

    Ettāvatā aniyameneva vatvā idāni desanaṃ niyamento ‘‘tatrāvuso’’tiādimāha. Kasmā? Sāvakā ‘‘tīhi ṭhānehī’’ti evañhi aniyametvāva vuccamāne ‘‘kampi maññe bhaṇati , na amhe’’ti udāsināpi honti. ‘‘Therā navā majjhimā’’ti evaṃ pana niyametvā vuccamāne amhe bhaṇatīti ādaraṃ karonti . Yathā raññā ‘‘amaccehi nagaravīthiyo sodhetabbā’’ti vuttepi ‘‘kena nu kho sodhetabbā’’ti maññamānā na sodhenti, attano attano gharadvāraṃ sodhetabbanti pana bheriyā nikkhantāya sabbe muhuttena sodhenti ca alaṅkaronti ca, evaṃsampadamidaṃ veditabbaṃ.

    तत्थ तत्राति तेसु सावकेसु। थेराति दसवस्से उपादाय वुच्‍चन्ति। तीहि ठानेहीति तीहि कारणेहि। अयञ्हि ठानसद्दो इस्सरियट्ठितिखणकारणेसु दिस्सति। ‘‘किं पनायस्मा देवानमिन्दो कम्मं कत्वा इमं ठानं पत्तो’’तिआदीसु हि इस्सरिये दिस्सति। ‘‘ठानकुसलो होति अक्खणवेधी’’तिआदीसु ठितियं। ‘‘ठानसोवेतं तथागतं पटिभाती’’तिआदीसु (म॰ नि॰ २.८७) खणे। ‘‘ठानञ्‍च ठानतो अट्ठानञ्‍च अट्ठानतो’’तिआदीसु (विभ॰ ८०९; म॰ नि॰ १.१४८) कारणे। इध पन कारणेयेव। कारणञ्हि यस्मा तत्थ फलं तिट्ठति तदायत्तवुत्तिभावेन, तस्मा ठानन्ति वुच्‍चति।

    Tattha tatrāti tesu sāvakesu. Therāti dasavasse upādāya vuccanti. Tīhi ṭhānehīti tīhi kāraṇehi. Ayañhi ṭhānasaddo issariyaṭṭhitikhaṇakāraṇesu dissati. ‘‘Kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto’’tiādīsu hi issariye dissati. ‘‘Ṭhānakusalo hoti akkhaṇavedhī’’tiādīsu ṭhitiyaṃ. ‘‘Ṭhānasovetaṃ tathāgataṃ paṭibhātī’’tiādīsu (ma. ni. 2.87) khaṇe. ‘‘Ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato’’tiādīsu (vibha. 809; ma. ni. 1.148) kāraṇe. Idha pana kāraṇeyeva. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati.

    इमिना पठमेन ठानेन थेरा भिक्खू गारय्हाति एत्थ गारय्हाति गरहितब्बा। थेरा नाम समाना अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि न उपेन्ति, गामन्तसेनासनं न मुञ्‍चन्ति, सङ्गणिकारामतं वड्ढेन्ता विहरन्ति, कायविवेकम्पि न परिपूरेन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं आवुसो लभन्तीति दस्सेति। दुतियेन ठानेनाति एत्थापि इमे नाम आवुसो थेरापि समाना येसं धम्मानं सत्था पहानमाह, ते लोभादिधम्मे न जहन्ति, अच्छरासङ्घातमत्तम्पि एकमन्तं निसीदित्वा चित्तेकग्गतं न लभन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं आवुसो लभन्तीति दस्सेतीति एवं योजना कातब्बा। ततियेन ठानेनाति एत्थापि इमे नामावुसो, थेरापि समाना इतरीतरेन न यापेन्ति, चीवरपत्तसेनासनपूतिकायमण्डनानुयोगमनुयुत्ता विहरन्ति उपधिविवेकं अपूरयमाना, नवमज्झिमकाले कीदिसा अहेसुन्ति एवं निन्दितब्बा होन्ति, इमं निन्दं, आवुसो, लभन्तीति दस्सेतीति एवं योजना वेदितब्बा। एस नयो मज्झिमनववारेसु।

    Iminā paṭhamena ṭhānena therā bhikkhū gārayhāti ettha gārayhāti garahitabbā. Therā nāma samānā araññavanapatthāni pantāni senāsanāni na upenti, gāmantasenāsanaṃ na muñcanti, saṅgaṇikārāmataṃ vaḍḍhentā viharanti, kāyavivekampi na paripūrenti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti. Dutiyena ṭhānenāti etthāpi ime nāma āvuso therāpi samānā yesaṃ dhammānaṃ satthā pahānamāha, te lobhādidhamme na jahanti, accharāsaṅghātamattampi ekamantaṃ nisīditvā cittekaggataṃ na labhanti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dassetīti evaṃ yojanā kātabbā. Tatiyena ṭhānenāti etthāpi ime nāmāvuso, therāpi samānā itarītarena na yāpenti, cīvarapattasenāsanapūtikāyamaṇḍanānuyogamanuyuttā viharanti upadhivivekaṃ apūrayamānā, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ, āvuso, labhantīti dassetīti evaṃ yojanā veditabbā. Esa nayo majjhimanavavāresu.

    अयं पन विसेसो। मज्झिमाति पञ्‍चवस्से उपादाय याव नव वस्सा वुच्‍चन्ति। नवाति ऊनपञ्‍चवस्सा वुच्‍चन्ति। यथा च तत्थ नवमज्झिमकाले कीदिसा अहेसुन्ति वुत्तं, एवमिध नवकाले कीदिसा अहेसुं, थेरकाले कीदिसा भविस्सन्ति, मज्झिमथेरकाले कीदिसा भविस्सन्तीति वत्वा योजेतब्बं।

    Ayaṃ pana viseso. Majjhimāti pañcavasse upādāya yāva nava vassā vuccanti. Navāti ūnapañcavassā vuccanti. Yathā ca tattha navamajjhimakāle kīdisā ahesunti vuttaṃ, evamidha navakāle kīdisā ahesuṃ, therakāle kīdisā bhavissanti, majjhimatherakāle kīdisā bhavissantīti vatvā yojetabbaṃ.

    ३२. इमस्मिञ्‍च कण्हपक्खे वुत्तपच्‍चनीकनयेन सुक्‍कपक्खे अत्थो वेदितब्बो। अयं पनेत्थ सङ्खेपो। इमे वत थेरापि समाना योजनपरम्पराय अरञ्‍ञवनपत्थानि पन्तानि सेनासनानि सेवन्ति, गामन्तसेनासनं उपगन्तुं युत्तकालेपि न उपगच्छन्ति, एवं जिण्णसरीरापि आरद्धवीरिया पच्‍चयदायकानं पसादं जनेन्ति, नवमज्झिमकाले कीदिसा अहेसुन्ति इमिना पठमेन ठानेन थेरा पासंसा भवन्ति, पसंसं लभन्ति। लोभादयो पहाय चित्तविवेकं पूरेन्ति, अयम्पि महाथेरो सद्धिविहारिकअन्तेवासिकपरिवारितो हुत्वा निसीदितुं युत्तकालेपि ईदिसेपि वये वत्तमाने भत्तकिच्‍चं कत्वा पविट्ठो सायं निक्खमति, सायं पविट्ठो पातो निक्खमति, कसिणपरिकम्मं करोति, समापत्तियो निब्बत्तेति, मग्गफलानि अधिगच्छति, सब्बथापि चित्तविवेकं पूरेतीति इमिना दुतियेन ठानेन थेरा भिक्खू पासंसा भवन्ति, पसंसं लभन्ति। यस्मिं काले थेरस्स पट्टदुकूलकोसेय्यादीनि सुखसम्फस्सानि लहुचीवरादीनि युत्तानि, तस्मिम्पि नाम काले अयं महाथेरो पंसुकूलानि धारेति, असिथिलं सासनं गहेत्वा विगतनीवरणो फलसमापत्तिं अप्पेत्वा उपधिविवेकं परिपूरयमानो विहरति, नवमज्झिमकाले कीदिसो अहोसीति इमिना ततियेन ठानेन थेरा पासंसा भवन्ति, पसंसं लभन्तीति। एस नयो मज्झिमनववारेसु।

    32. Imasmiñca kaṇhapakkhe vuttapaccanīkanayena sukkapakkhe attho veditabbo. Ayaṃ panettha saṅkhepo. Ime vata therāpi samānā yojanaparamparāya araññavanapatthāni pantāni senāsanāni sevanti, gāmantasenāsanaṃ upagantuṃ yuttakālepi na upagacchanti, evaṃ jiṇṇasarīrāpi āraddhavīriyā paccayadāyakānaṃ pasādaṃ janenti, navamajjhimakāle kīdisā ahesunti iminā paṭhamena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Lobhādayo pahāya cittavivekaṃ pūrenti, ayampi mahāthero saddhivihārikaantevāsikaparivārito hutvā nisīdituṃ yuttakālepi īdisepi vaye vattamāne bhattakiccaṃ katvā paviṭṭho sāyaṃ nikkhamati, sāyaṃ paviṭṭho pāto nikkhamati, kasiṇaparikammaṃ karoti, samāpattiyo nibbatteti, maggaphalāni adhigacchati, sabbathāpi cittavivekaṃ pūretīti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Yasmiṃ kāle therassa paṭṭadukūlakoseyyādīni sukhasamphassāni lahucīvarādīni yuttāni, tasmimpi nāma kāle ayaṃ mahāthero paṃsukūlāni dhāreti, asithilaṃ sāsanaṃ gahetvā vigatanīvaraṇo phalasamāpattiṃ appetvā upadhivivekaṃ paripūrayamāno viharati, navamajjhimakāle kīdiso ahosīti iminā tatiyena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhantīti. Esa nayo majjhimanavavāresu.

    ३३. तत्रावुसोति को अनुसन्धि, एवं नवहाकारेहि आमिसदायादपटिपदं गरहन्तो, नवहि धम्मदायादपटिपदं थोमेन्तो, अट्ठारसहाकारेहि देसनं निट्ठापेत्वा, ये ते ‘‘येसञ्‍च धम्मानं सत्था पहानमाह, ते च धम्मे न पजहन्ती’’ति एवं पहातब्बधम्मा वुत्ता। ते सरूपतो ‘‘इमे ते’’ति दस्सेतुमिदं ‘‘तत्रावुसो, लोभो चा’’तिआदिमाह, अयं अनुसन्धि।

    33.Tatrāvusoti ko anusandhi, evaṃ navahākārehi āmisadāyādapaṭipadaṃ garahanto, navahi dhammadāyādapaṭipadaṃ thomento, aṭṭhārasahākārehi desanaṃ niṭṭhāpetvā, ye te ‘‘yesañca dhammānaṃ satthā pahānamāha, te ca dhamme na pajahantī’’ti evaṃ pahātabbadhammā vuttā. Te sarūpato ‘‘ime te’’ti dassetumidaṃ ‘‘tatrāvuso, lobho cā’’tiādimāha, ayaṃ anusandhi.

    अपिच हेट्ठा परियायेनेव धम्मो कथितो। आमिसं पन परियायेनपि निप्परियायेनपि कथितं। इदानि निप्परियायधम्मं लोकुत्तरमग्गं कथेतुमिदमाह। अयं पेत्थ अनुसन्धि।

    Apica heṭṭhā pariyāyeneva dhammo kathito. Āmisaṃ pana pariyāyenapi nippariyāyenapi kathitaṃ. Idāni nippariyāyadhammaṃ lokuttaramaggaṃ kathetumidamāha. Ayaṃ pettha anusandhi.

    तत्थ तत्राति अतीतदेसनानिदस्सनं, ‘‘सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’’तिआदिना नयेन वुत्तदेसनायन्ति वुत्तं होति। लोभो च पापको, दोसो च पापकोति इमे द्वे धम्मा पापका लामका, इमे पहातब्बाति दस्सेति। तत्थ लुब्भनलक्खणो लोभो। दुस्सनलक्खणो दोसो। तेसु लोभो आमिसदायादस्स पच्‍चयानं लाभे होति, दोसो अलाभे। लोभेन अलद्धं पत्थेति, दोसेन अलभन्तो विघातवा होति। लोभो च देय्यधम्मे होति, दोसो अदायके वा अमनुञ्‍ञदायके वा। लोभेन नवतण्हामूलके धम्मे परिपूरेति, दोसेन पञ्‍च मच्छरियानि।

    Tattha tatrāti atītadesanānidassanaṃ, ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’’tiādinā nayena vuttadesanāyanti vuttaṃ hoti. Lobho ca pāpako, doso ca pāpakoti ime dve dhammā pāpakā lāmakā, ime pahātabbāti dasseti. Tattha lubbhanalakkhaṇo lobho. Dussanalakkhaṇo doso. Tesu lobho āmisadāyādassa paccayānaṃ lābhe hoti, doso alābhe. Lobhena aladdhaṃ pattheti, dosena alabhanto vighātavā hoti. Lobho ca deyyadhamme hoti, doso adāyake vā amanuññadāyake vā. Lobhena navataṇhāmūlake dhamme paripūreti, dosena pañca macchariyāni.

    इदानि तेसं पहानूपायं दस्सेन्तो लोभस्स च पहानायातिआदिमाह। तस्सत्थो, तस्स पन पापकस्स लोभस्स च दोसस्स च पहानाय। अत्थि मज्झिमा पटिपदाति मग्गं सन्धाय इदं वुत्तं। मग्गो हि लोभो एको अन्तो, दोसो एको अन्तोति एते द्वे अन्ते न उपेति, न उपगच्छति, विमुत्तो एतेहि अन्तेहि, तस्मा ‘‘मज्झिमा पटिपदा’’ति वुच्‍चति। एतेसं मज्झे भवत्ता ‘‘मज्झिमा, पटिपज्‍जितब्बतो च पटिपदाति। तथा कामसुखल्‍लिकानुयोगो एको अन्तो, अत्तकिलमथानुयोगो एको अन्तो, सस्सतं एको अन्तो, उच्छेदो एको अन्तोति पुरिमनयेनेव वित्थारेतब्बं।

    Idāni tesaṃ pahānūpāyaṃ dassento lobhassa ca pahānāyātiādimāha. Tassattho, tassa pana pāpakassa lobhassa ca dosassa ca pahānāya. Atthi majjhimā paṭipadāti maggaṃ sandhāya idaṃ vuttaṃ. Maggo hi lobho eko anto, doso eko antoti ete dve ante na upeti, na upagacchati, vimutto etehi antehi, tasmā ‘‘majjhimā paṭipadā’’ti vuccati. Etesaṃ majjhe bhavattā ‘‘majjhimā, paṭipajjitabbato ca paṭipadāti. Tathā kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, sassataṃ eko anto, ucchedo eko antoti purimanayeneva vitthāretabbaṃ.

    चक्खुकरणीतिआदीहि पन तमेव पटिपदं थोमेति। सा हि सच्‍चानं दस्सनाय संवत्तति दस्सनपरिणायकट्ठेनाति चक्खुकरणी। सच्‍चानं ञाणाय संवत्तति विदितकरणट्ठेनाति ञाणकरणी। रागादीनञ्‍च वूपसमनतो उपसमाय संवत्तति। चतुन्‍नम्पि सच्‍चानं अभिञ्‍ञेय्यभावदस्सनतो अभिञ्‍ञाय संवत्तति। सम्बोधोति मग्गो, तस्सत्थाय संवत्तनतो सम्बोधाय संवत्तति। मग्गोयेव हि मग्गत्थाय संवत्तति मग्गेन कातब्बकिच्‍चकरणतो। निब्बानं नाम अप्पच्‍चयं तस्स पन सच्छिकिरियाय पच्‍चक्खकम्माय संवत्तनतो निब्बानाय संवत्ततीति वुच्‍चति। अयमेत्थ सारो। इतो अञ्‍ञथा वण्णना पपञ्‍चा।

    Cakkhukaraṇītiādīhi pana tameva paṭipadaṃ thometi. Sā hi saccānaṃ dassanāya saṃvattati dassanapariṇāyakaṭṭhenāti cakkhukaraṇī. Saccānaṃ ñāṇāya saṃvattati viditakaraṇaṭṭhenāti ñāṇakaraṇī. Rāgādīnañca vūpasamanato upasamāya saṃvattati. Catunnampi saccānaṃ abhiññeyyabhāvadassanato abhiññāya saṃvattati. Sambodhoti maggo, tassatthāya saṃvattanato sambodhāya saṃvattati. Maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato. Nibbānaṃ nāma appaccayaṃ tassa pana sacchikiriyāya paccakkhakammāya saṃvattanato nibbānāya saṃvattatīti vuccati. Ayamettha sāro. Ito aññathā vaṇṇanā papañcā.

    इदानि तं मज्झिमं पटिपदं सरूपतो दस्सेतुकामो ‘‘कतमा च सा’’ति पुच्छित्वा ‘‘अयमेवा’’तिआदिना नयेन विस्सज्‍जेति।

    Idāni taṃ majjhimaṃ paṭipadaṃ sarūpato dassetukāmo ‘‘katamā ca sā’’ti pucchitvā ‘‘ayamevā’’tiādinā nayena vissajjeti.

    तत्थ अयमेवाति अवधारणवचनं, अञ्‍ञमग्गप्पटिसेधनत्थं, बुद्धपच्‍चेकबुद्धबुद्धसावकानं साधारणभावदस्सनत्थञ्‍च। वुत्तञ्‍चेतं ‘‘एसेव मग्गो नत्थञ्‍ञो दस्सनस्स विसुद्धिया’’ति (ध॰ प॰ २७४)। स्वायं किलेसानं आरकत्तापि अरियो। अरिपहानाय संवत्ततीतिपि अरियेन देसितोतिपि अरियभावप्पटिलाभाय संवत्ततीतिपि अरियो। अट्ठहि अङ्गेहि उपेतत्ता अट्ठङ्गिको, न च अङ्गविनिमुत्तो पञ्‍चङ्गिकतूरियादीनि विय। किलेसे मारेन्तो गच्छति, मग्गति वा निब्बानं, मग्गीयति वा निब्बानत्थिकेहि, गम्मति वा तेहि पटिपज्‍जीयतीति मग्गो। सेय्यथिदन्ति निपातो, तस्स कतमो सो इति चेति अत्थो, कतमानि वा तानि अट्ठङ्गानीति। एकमेकञ्हि अङ्गं मग्गोयेव। यथाह ‘‘सम्मादिट्ठि मग्गो चेव हेतु चा’’ति (ध॰ स॰ १०३९)। पोराणापि भणन्ति – ‘‘दस्सनमग्गो सम्मादिट्ठि, अभिनिरोपनमग्गो सम्मासङ्कप्पो…पे॰… अविक्खेपमग्गो सम्मासमाधी’’ति।

    Tattha ayamevāti avadhāraṇavacanaṃ, aññamaggappaṭisedhanatthaṃ, buddhapaccekabuddhabuddhasāvakānaṃ sādhāraṇabhāvadassanatthañca. Vuttañcetaṃ ‘‘eseva maggo natthañño dassanassa visuddhiyā’’ti (dha. pa. 274). Svāyaṃ kilesānaṃ ārakattāpi ariyo. Aripahānāya saṃvattatītipi ariyena desitotipi ariyabhāvappaṭilābhāya saṃvattatītipi ariyo. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko, na ca aṅgavinimutto pañcaṅgikatūriyādīni viya. Kilese mārento gacchati, maggati vā nibbānaṃ, maggīyati vā nibbānatthikehi, gammati vā tehi paṭipajjīyatīti maggo. Seyyathidanti nipāto, tassa katamo so iti ceti attho, katamāni vā tāni aṭṭhaṅgānīti. Ekamekañhi aṅgaṃ maggoyeva. Yathāha ‘‘sammādiṭṭhi maggo ceva hetu cā’’ti (dha. sa. 1039). Porāṇāpi bhaṇanti – ‘‘dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo…pe… avikkhepamaggo sammāsamādhī’’ti.

    सम्मादिट्ठादीसु चेतेसु सम्मा दस्सनलक्खणा सम्मादिट्ठि। सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो। सम्मा परिग्गहलक्खणा सम्मावाचा। सम्मा समुट्ठानलक्खणो सम्माकम्मन्तो। सम्मा वोदानलक्खणो सम्माआजीवो। सम्मा पग्गहलक्खणो सम्मावायामो। सम्मा उपट्ठानलक्खणा सम्मासति। सम्मा समाधानलक्खणो सम्मासमाधि। निब्बचनम्पि नेसं सम्मा पस्सतीति सम्मादिट्ठीति एतेनेव नयेन वेदितब्बं।

    Sammādiṭṭhādīsu cetesu sammā dassanalakkhaṇā sammādiṭṭhi. Sammā abhiniropanalakkhaṇo sammāsaṅkappo. Sammā pariggahalakkhaṇā sammāvācā. Sammā samuṭṭhānalakkhaṇo sammākammanto. Sammā vodānalakkhaṇo sammāājīvo. Sammā paggahalakkhaṇo sammāvāyāmo. Sammā upaṭṭhānalakkhaṇā sammāsati. Sammā samādhānalakkhaṇo sammāsamādhi. Nibbacanampi nesaṃ sammā passatīti sammādiṭṭhīti eteneva nayena veditabbaṃ.

    तत्थ सम्मादिट्ठि उप्पज्‍जमाना मिच्छादिट्ठिं तप्पच्‍चनीयकिलेसे च अविज्‍जञ्‍च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च पस्सति, ते च खो असम्मोहतो, नो आरम्मणतो, तस्मा ‘‘सम्मादिट्ठी’’ति वुच्‍चति।

    Tattha sammādiṭṭhi uppajjamānā micchādiṭṭhiṃ tappaccanīyakilese ca avijjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca passati, te ca kho asammohato, no ārammaṇato, tasmā ‘‘sammādiṭṭhī’’ti vuccati.

    सम्मासङ्कप्पो मिच्छासङ्कप्पं तप्पच्‍चनीयकिलेसे च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा अभिनिरोपेति, तस्मा ‘‘सम्मासङ्कप्पो’’ति वुच्‍चति।

    Sammāsaṅkappo micchāsaṅkappaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā abhiniropeti, tasmā ‘‘sammāsaṅkappo’’ti vuccati.

    सम्मावाचा मिच्छावाचं तप्पच्‍चनीयकिलेसे च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा परिग्गण्हाति, तस्मा ‘‘सम्मावाचा’’ति वुच्‍चति।

    Sammāvācā micchāvācaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā pariggaṇhāti, tasmā ‘‘sammāvācā’’ti vuccati.

    सम्माकम्मन्तो मिच्छाकम्मन्तं तप्पच्‍चनीयकिलेसे च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा समुट्ठापेति, तस्मा ‘‘सम्माकम्मन्तो’’ति वुच्‍चति।

    Sammākammanto micchākammantaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samuṭṭhāpeti, tasmā ‘‘sammākammanto’’ti vuccati.

    सम्माआजीवो मिच्छाआजीवं तप्पच्‍चनीयकिलेसे च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा वोदापेति, तस्मा ‘‘सम्माआजीवो’’ति वुच्‍चति।

    Sammāājīvo micchāājīvaṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā vodāpeti, tasmā ‘‘sammāājīvo’’ti vuccati.

    सम्मावायामो मिच्छावायामं तप्पच्‍चनीयकिलेसे च कोसज्‍जञ्‍च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा पग्गण्हाति, तस्मा ‘‘सम्मावायामो’’ति वुच्‍चति।

    Sammāvāyāmo micchāvāyāmaṃ tappaccanīyakilese ca kosajjañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā paggaṇhāti, tasmā ‘‘sammāvāyāmo’’ti vuccati.

    सम्मासति मिच्छासतिं तप्पच्‍चनीयकिलेसे च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा उपट्ठापेति, तस्मा ‘‘सम्मासती’’ति वुच्‍चति।

    Sammāsati micchāsatiṃ tappaccanīyakilese ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā upaṭṭhāpeti, tasmā ‘‘sammāsatī’’ti vuccati.

    सम्मासमाधि मिच्छासमाधिं तप्पच्‍चनीयकिलेसे च उद्धच्‍चञ्‍च पजहति, निब्बानञ्‍च आरम्मणं करोति, सम्पयुत्तधम्मे च सम्मा समाधियति, तस्मा ‘‘सम्मासमाधी’’ति वुच्‍चति।

    Sammāsamādhi micchāsamādhiṃ tappaccanīyakilese ca uddhaccañca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samādhiyati, tasmā ‘‘sammāsamādhī’’ti vuccati.

    इदानि अयं खो सा, आवुसोति तमेव पटिपदं निगमेन्तो आह। तस्सत्थो, य्वायं चत्तारोपि लोकुत्तरमग्गे एकतो कत्वा कथितो ‘‘अट्ठङ्गिको मग्गो’’, अयं खो सा, आवुसो…पे॰… निब्बानाय संवत्ततीति।

    Idāni ayaṃ kho sā, āvusoti tameva paṭipadaṃ nigamento āha. Tassattho, yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito ‘‘aṭṭhaṅgiko maggo’’, ayaṃ kho sā, āvuso…pe… nibbānāya saṃvattatīti.

    एवं पहातब्बधम्मेसु लोभदोसे तप्पहानुपायञ्‍च दस्सेत्वा इदानि अञ्‍ञेपि पहातब्बधम्मे तेसं पहानुपायञ्‍च दस्सेन्तो तत्रावुसो, कोधो चातिआदिमाह। तत्थ कुज्झनलक्खणो कोधो, चण्डिक्‍कलक्खणो वा, आघातकरणरसो, दुस्सनपच्‍चुपट्ठानो। उपनन्धनलक्खणो उपनाहो, वेर अप्पटिनिस्सज्‍जनरसो, कोधानुपबन्धभावपच्‍चुपट्ठानो। वुत्तञ्‍चेतं – ‘‘पुब्बकाले कोधो, अपरकाले उपनाहो’’तिआदि (विभ॰ ८९१)।

    Evaṃ pahātabbadhammesu lobhadose tappahānupāyañca dassetvā idāni aññepi pahātabbadhamme tesaṃ pahānupāyañca dassento tatrāvuso, kodho cātiādimāha. Tattha kujjhanalakkhaṇo kodho, caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dussanapaccupaṭṭhāno. Upanandhanalakkhaṇo upanāho, vera appaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno. Vuttañcetaṃ – ‘‘pubbakāle kodho, aparakāle upanāho’’tiādi (vibha. 891).

    परगुणमक्खनलक्खणो मक्खो, तेसं विनासनरसो, तदवच्छादनपच्‍चुपट्ठानो। युगग्गाहलक्खणो पळासो, परगुणेहि अत्तनो गुणानं समीकरणरसो, परेसं गुणप्पमाणेन उपट्ठानपच्‍चुपट्ठानो।

    Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samīkaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno.

    परसम्पत्तिखीयनलक्खणा इस्सा, तस्सा अक्खमनलक्खणा वा, तत्थ अनभिरतिरसा, ततो विमुखभावपच्‍चुपट्ठाना। अत्तनो सम्पत्तिनिगूहनलक्खणं मच्छेरं, अत्तनो सम्पत्तिया परेहि साधारणभावअसुखायनरसं, सङ्कोचनपच्‍चुपट्ठानं।

    Parasampattikhīyanalakkhaṇā issā, tassā akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaasukhāyanarasaṃ, saṅkocanapaccupaṭṭhānaṃ.

    कतपापपटिच्छादनलक्खणा माया, तस्स निगूहनरसा, तदावरणपच्‍चुपट्ठाना। अत्तनो अविज्‍जमानगुणपकासनलक्खणं साठेय्यं, तेसं समुदाहरणरसं, सरीराकारेहिपि तेसं विभूतकरणपच्‍चुपट्ठानं।

    Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇapakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ.

    चित्तस्स उद्धुमातभावलक्खणो थम्भो, अप्पतिस्सयवुत्तिरसो, अमद्दवतापच्‍चुपट्ठानो। करणुत्तरियलक्खणो सारम्भो, विपच्‍चनीकतारसो, अगारवपच्‍चुपट्ठानो।

    Cittassa uddhumātabhāvalakkhaṇo thambho, appatissayavuttiraso, amaddavatāpaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno.

    उण्णतिलक्खणो मानो, अहंकाररसो, उद्धुमातभावपच्‍चुपट्ठानो। अब्भुण्णतिलक्खणो अतिमानो, अतिविय अहङ्काररसो। अच्‍चुद्धुमातभावपच्‍चुपट्ठानो।

    Uṇṇatilakkhaṇo māno, ahaṃkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhuṇṇatilakkhaṇo atimāno, ativiya ahaṅkāraraso. Accuddhumātabhāvapaccupaṭṭhāno.

    मत्तभावलक्खणो मदो, मदग्गाहणरसो, उम्मादपच्‍चुपट्ठानो। पञ्‍चसु कामगुणेसु चित्तवोस्सग्गलक्खणो पमादो, वोस्सग्गानुप्पदानरसो, सतिविप्पवासपच्‍चुपट्ठानोति एवं इमेसं धम्मानं लक्खणादीनि वेदितब्बानि। अयमेत्थ सङ्खेपो, वित्थारो पन ‘‘तत्थ कतमो कोधो’’तिआदिना विभङ्गे (विभ॰ ८९१) वुत्तनयेनेव वेदितब्बो।

    Mattabhāvalakkhaṇo mado, madaggāhaṇaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbāni. Ayamettha saṅkhepo, vitthāro pana ‘‘tattha katamo kodho’’tiādinā vibhaṅge (vibha. 891) vuttanayeneva veditabbo.

    विसेसतो चेत्थ आमिसदायादो अत्तना अलभन्तो अञ्‍ञस्स लाभिनो कुज्झति, तस्स सकिं उप्पन्‍नो कोधो कोधोयेव, ततुत्तरि उपनाहो। सो एवं कुद्धो उपनय्हन्तो च सन्तेपि अञ्‍ञस्स लाभिनो गुणे मक्खेति, अहम्पि तादिसोति च युगग्गाहं गण्हाति, अयमस्स मक्खो च पळासो च, एवं मक्खी पळासी तस्स लाभसक्‍कारादीसु किं इमस्स इमिनाति इस्सति पदुस्सति, अयमस्स इस्सा। सचे पनस्स काचि सम्पत्ति होति, तस्सा तेन साधारणभावं न सहति, इदमस्स मच्छेरं। लाभहेतु खो पन अत्तनो सन्तेपि दोसे पटिच्छादेति, अयमस्स माया। असन्तेपि गुणे पकासेति। इदमस्स साठेय्यं। सो एवं पटिपन्‍नो सचे यथाधिप्पायं लाभं लभति, तेन थद्धो होति अमुदुचित्तो, नयिदं एवं कातब्बन्ति ओवदितुं असक्‍कुणेय्यो, अयमस्स थम्भो। सचे पन नं कोचि किञ्‍चि वदति ‘‘नयिदं एवं कातब्ब’’न्ति, तेन सारद्धचित्तो होति भाकुटिकमुखो ‘‘को मे त्व’’न्ति पसय्ह भाणी, अयमस्स सारम्भो। ततो थम्भेन ‘‘अहमेव सेय्यो’’ति अत्तानं मञ्‍ञन्तो मानी होति। सारम्भेन ‘‘के इमे’’ति परे अतिमञ्‍ञन्तो अतिमानी, अयमस्स मानोअतिमानो च। सो तेहि मानातिमानेहि जातिमदादिअनेकरूपं मदं जनेति। मत्तो समानो कामगुणादिभेदेसु वत्थूसु पमज्‍जति, अयमस्स मदोपमादो चाति।

    Visesato cettha āmisadāyādo attanā alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva, tatuttari upanāho. So evaṃ kuddho upanayhanto ca santepi aññassa lābhino guṇe makkheti, ahampi tādisoti ca yugaggāhaṃ gaṇhāti, ayamassa makkho ca paḷāso ca, evaṃ makkhī paḷāsī tassa lābhasakkārādīsu kiṃ imassa imināti issati padussati, ayamassa issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti. Idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto, nayidaṃ evaṃ kātabbanti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati ‘‘nayidaṃ evaṃ kātabba’’nti, tena sāraddhacitto hoti bhākuṭikamukho ‘‘ko me tva’’nti pasayha bhāṇī, ayamassa sārambho. Tato thambhena ‘‘ahameva seyyo’’ti attānaṃ maññanto mānī hoti. Sārambhena ‘‘ke ime’’ti pare atimaññanto atimānī, ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti. Matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti.

    एवं आमिसदायादो अपरिमुत्तो होति इमेहि पापकेहि धम्मेहि अञ्‍ञेहि च एवरूपेहि। एवं तावेत्थ पहातब्बधम्मा वेदितब्बा। पहानुपायो पाठतो च अत्थतो च सब्बत्थ निब्बिसेसोयेव।

    Evaṃ āmisadāyādo aparimutto hoti imehi pāpakehi dhammehi aññehi ca evarūpehi. Evaṃ tāvettha pahātabbadhammā veditabbā. Pahānupāyo pāṭhato ca atthato ca sabbattha nibbisesoyeva.

    ञाणपरिचयपाटवत्थं पनेत्थ अयं भेदो च कमो च भावनानयो च वेदितब्बो। तत्थ भेदो ताव, अयञ्हि मज्झिमा पटिपदा कदाचि अरियो अट्ठङ्गिको मग्गो होति, कदाचि सत्तङ्गिको। अयञ्हि लोकुत्तरपठमज्झानवसेन उप्पज्‍जमानो अट्ठङ्गिको मग्गो होति, अवसेसज्झानवसेन सत्तङ्गिको। उक्‍कट्ठनिद्देसतो पनिध अट्ठङ्गिकोति वुत्तो। इतो परञ्हि मग्गङ्गं नत्थि। एवं तावेत्थ भेदो वेदितब्बो।

    Ñāṇaparicayapāṭavatthaṃ panettha ayaṃ bhedo ca kamo ca bhāvanānayo ca veditabbo. Tattha bhedo tāva, ayañhi majjhimā paṭipadā kadāci ariyo aṭṭhaṅgiko maggo hoti, kadāci sattaṅgiko. Ayañhi lokuttarapaṭhamajjhānavasena uppajjamāno aṭṭhaṅgiko maggo hoti, avasesajjhānavasena sattaṅgiko. Ukkaṭṭhaniddesato panidha aṭṭhaṅgikoti vutto. Ito parañhi maggaṅgaṃ natthi. Evaṃ tāvettha bhedo veditabbo.

    यस्मा पन सब्बकुसलानं सम्मादिट्ठि सेट्ठा, यथाह ‘‘पञ्‍ञा हि सेट्ठा कुसला वदन्ती’’ति (जा॰ २.१७.८१)। कुसलवारे च पुब्बङ्गमा, यथाह ‘‘कथञ्‍च, भिक्खवे, सम्मादिट्ठि पुब्बङ्गमा होति, सम्मादिट्ठिं सम्मादिट्ठीति पजानाति, मिच्छादिट्ठिं मिच्छादिट्ठीति पजानाती’’ति (म॰ नि॰ ३.१३६) वित्थारो। यथा चाह ‘‘विज्‍जा च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया’’ति। तप्पभवाभिनिब्बत्तानि सेसङ्गानि, यथाह ‘‘सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोति…पे॰… सम्मासतिस्स सम्मासमाधि पहोती’’ति (म॰ नि॰ ३.१४१)। तस्मा इमिना कमेन एतानि अङ्गानि वुत्तानीति एवमेत्थ कमो वेदितब्बो।

    Yasmā pana sabbakusalānaṃ sammādiṭṭhi seṭṭhā, yathāha ‘‘paññā hi seṭṭhā kusalā vadantī’’ti (jā. 2.17.81). Kusalavāre ca pubbaṅgamā, yathāha ‘‘kathañca, bhikkhave, sammādiṭṭhi pubbaṅgamā hoti, sammādiṭṭhiṃ sammādiṭṭhīti pajānāti, micchādiṭṭhiṃ micchādiṭṭhīti pajānātī’’ti (ma. ni. 3.136) vitthāro. Yathā cāha ‘‘vijjā ca kho, bhikkhave, pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā’’ti. Tappabhavābhinibbattāni sesaṅgāni, yathāha ‘‘sammādiṭṭhissa sammāsaṅkappo pahoti…pe… sammāsatissa sammāsamādhi pahotī’’ti (ma. ni. 3.141). Tasmā iminā kamena etāni aṅgāni vuttānīti evamettha kamo veditabbo.

    भावनानयोति कोचि समथपुब्बङ्गमं विपस्सनं भावेति, कोचि विपस्सनापुब्बङ्गमं समथं। कथं? इधेकच्‍चो पठमं उपचारसमाधिं वा अप्पनासमाधिं वा उप्पादेति, अयं समथो; सो तञ्‍च तंसम्पयुत्ते च धम्मे अनिच्‍चादीहि विपस्सति, अयं विपस्सना। इति पठमं समथो, पच्छा विपस्सना। तेन वुच्‍चति ‘‘समथपुब्बङ्गमं विपस्सनं भावेती’’ति। तस्स समथपुब्बङ्गमं विपस्सनं भावयतो मग्गो सञ्‍जायति, सो तं मग्गं आसेवति भावेति बहुलीकरोति, तस्स तं मग्गं आसेवतो भावयतो बहुलीकरोतो संयोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्ति, एवं समथपुब्बङ्गमं विपस्सनं भावेति।

    Bhāvanānayoti koci samathapubbaṅgamaṃ vipassanaṃ bhāveti, koci vipassanāpubbaṅgamaṃ samathaṃ. Kathaṃ? Idhekacco paṭhamaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho; so tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā. Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati ‘‘samathapubbaṅgamaṃ vipassanaṃ bhāvetī’’ti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃyojanāni pahīyanti, anusayā byantīhonti, evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti.

    इध पनेकच्‍चो वुत्तप्पकारं समथं अनुप्पादेत्वाव पञ्‍चुपादानक्खन्धे अनिच्‍चादीहि विपस्सति, अयं विपस्सना। तस्स विपस्सनापारिपूरिया तत्थ जातानं धम्मानं वोस्सग्गारम्मणतो उप्पज्‍जति चित्तस्स एकग्गता, अयं समथो। इति पठमं विपस्सना पच्छा समथो। तेन वुच्‍चति ‘‘विपस्सनापुब्बङ्गमं समथं भावेती’’ति। तस्स विपस्सनापुब्बङ्गमं समथं भावयतो मग्गो सञ्‍जायति, सो तं मग्गं आसेवति…पे॰… बहुलीकरोति, तस्स तं मग्गं आसेवतो…पे॰… अनुसया ब्यन्तीहोन्ति (अ॰ नि॰ ४.१७०; पटि॰ म॰ २.१), एवं विपस्सनापुब्बङ्गमं समथं भावेति।

    Idha panekacco vuttappakāraṃ samathaṃ anuppādetvāva pañcupādānakkhandhe aniccādīhi vipassati, ayaṃ vipassanā. Tassa vipassanāpāripūriyā tattha jātānaṃ dhammānaṃ vossaggārammaṇato uppajjati cittassa ekaggatā, ayaṃ samatho. Iti paṭhamaṃ vipassanā pacchā samatho. Tena vuccati ‘‘vipassanāpubbaṅgamaṃ samathaṃ bhāvetī’’ti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati…pe… bahulīkaroti, tassa taṃ maggaṃ āsevato…pe… anusayā byantīhonti (a. ni. 4.170; paṭi. ma. 2.1), evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti.

    समथपुब्बङ्गमं पन विपस्सनं भावयतोपि विपस्सनापुब्बङ्गमं समथं भावयतोपि लोकुत्तरमग्गक्खणे समथविपस्सना युगनद्धाव होन्ति। एवमेत्थ भावनानयो वेदितब्बोति।

    Samathapubbaṅgamaṃ pana vipassanaṃ bhāvayatopi vipassanāpubbaṅgamaṃ samathaṃ bhāvayatopi lokuttaramaggakkhaṇe samathavipassanā yuganaddhāva honti. Evamettha bhāvanānayo veditabboti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    धम्मदायादसुत्तवण्णना निट्ठिता।

    Dhammadāyādasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. धम्मदायादसुत्तं • 3. Dhammadāyādasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. धम्मदायादसुत्तवण्णना • 3. Dhammadāyādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact