Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ३. धम्मदायादसुत्तवण्णना

    3. Dhammadāyādasuttavaṇṇanā

    २९. तस्मा तं दस्सेत्वाति यस्मा सुत्तन्तवण्णना सुत्तनिक्खेपं दस्सेत्वा वुच्‍चमाना पाकटा होति, यस्मा चस्स धम्मदायादसुत्तस्स अट्ठुप्पत्तिको निक्खेपो, तस्मा तं निक्खेपं दस्सेत्वा, कथेत्वाति अत्थो। लाभसक्‍कारेति (सं॰ नि॰ टी॰ २.२.६३) लाभसक्‍कारसङ्खाताय अट्ठुप्पत्तियाति केचि, लाभसक्‍कारे वा अट्ठुप्पत्तियाति अपरे। या हि लाभसक्‍कारनिमित्तं तदा भिक्खूसु पच्‍चयबाहुल्‍लिकता जाता, तं अट्ठुप्पत्तिं कत्वा भगवा इमं देसेसीति। यमकमहामेघोति हेट्ठाओलम्बनउपरिउग्गमनवसेन सतपटलो सहस्सपटलो युगळमहामेघो। तिट्ठन्ति चेव भगवति कत्थचि निबद्धवासं वसन्ते, चारिकं पन गच्छन्ते अनुबन्धन्ति च। भिक्खूनम्पि येभुय्येन कप्पसतसहस्सं ततो भिय्योपि पूरितदानपारमिसञ्‍चयत्ता तदा महालाभसक्‍कारो उप्पज्‍जीति वुत्तं ‘‘एवं भिक्खुसङ्घस्सपी’’ति।

    29.Tasmātaṃ dassetvāti yasmā suttantavaṇṇanā suttanikkhepaṃ dassetvā vuccamānā pākaṭā hoti, yasmā cassa dhammadāyādasuttassa aṭṭhuppattiko nikkhepo, tasmā taṃ nikkhepaṃ dassetvā, kathetvāti attho. Lābhasakkāreti (saṃ. ni. ṭī. 2.2.63) lābhasakkārasaṅkhātāya aṭṭhuppattiyāti keci, lābhasakkāre vā aṭṭhuppattiyāti apare. Yā hi lābhasakkāranimittaṃ tadā bhikkhūsu paccayabāhullikatā jātā, taṃ aṭṭhuppattiṃ katvā bhagavā imaṃ desesīti. Yamakamahāmeghoti heṭṭhāolambanaupariuggamanavasena satapaṭalo sahassapaṭalo yugaḷamahāmegho. Tiṭṭhanti ceva bhagavati katthaci nibaddhavāsaṃ vasante, cārikaṃ pana gacchante anubandhanti ca. Bhikkhūnampi yebhuyyena kappasatasahassaṃ tato bhiyyopi pūritadānapāramisañcayattā tadā mahālābhasakkāro uppajjīti vuttaṃ ‘‘evaṃ bhikkhusaṅghassapī’’ti.

    सक्‍कतोति सक्‍कारप्पतो। गरुकतोति गरुकारप्पत्तो। मानितोति बहुमतो मनसा पियायितो च। पूजितोति मालादिपूजाय चेव चतुपच्‍चयाभिपूजाय च पूजितो। अपचितोति अपचायनप्पत्तो। यस्स हि चत्तारो पच्‍चये सक्‍कत्वापि अभिसङ्खते पणीतपणीते उपनेन्ति, सो सक्‍कतो। यस्मिं गरुभावं पच्‍चुपट्ठपेत्वा ते देन्ति, सो गरुकतो। यं मनसा पियायन्ति बहुमञ्‍ञन्ति च, सो बहुमतो। यस्स सब्बमेतं पूजावसेन करोन्ति, सो पूजितो। यस्स अभिवादनपच्‍चुट्ठानञ्‍जलिकम्मादिवसेन परमनिपच्‍चकारं करोन्ति, सो अपचितो। भगवति भिक्खुसङ्घे च लोको एवं पटिपन्‍नो। तेन वुत्तं ‘‘तेन खो पन…पे॰… परिक्खारान’’न्ति। लाभग्गयसग्गपत्तन्ति लाभस्स च यसस्स च अग्गं उक्‍कंसं पत्तं।

    Sakkatoti sakkārappato. Garukatoti garukārappatto. Mānitoti bahumato manasā piyāyito ca. Pūjitoti mālādipūjāya ceva catupaccayābhipūjāya ca pūjito. Apacitoti apacāyanappatto. Yassa hi cattāro paccaye sakkatvāpi abhisaṅkhate paṇītapaṇīte upanenti, so sakkato. Yasmiṃ garubhāvaṃ paccupaṭṭhapetvā te denti, so garukato. Yaṃ manasā piyāyanti bahumaññanti ca, so bahumato. Yassa sabbametaṃ pūjāvasena karonti, so pūjito. Yassa abhivādanapaccuṭṭhānañjalikammādivasena paramanipaccakāraṃ karonti, so apacito. Bhagavati bhikkhusaṅghe ca loko evaṃ paṭipanno. Tena vuttaṃ ‘‘tena kho pana…pe… parikkhārāna’’nti. Lābhaggayasaggapattanti lābhassa ca yasassa ca aggaṃ ukkaṃsaṃ pattaṃ.

    पच्‍चया चीवरादयो गरुकातब्बा एतेसन्ति पच्‍चयगरुका, आमिसचक्खुकाति अत्थो। पच्‍चयेसु गिद्धा गधिता पच्‍चयानं बहुलभावाय पटिपन्‍नाति पच्‍चयबाहुलिकाभगवतोपि पाकटा अहोसि पकतिचारित्तवसेनाति अधिप्पायो अञ्‍ञथा अपाकटस्सेव अभावतो। धम्मसभावचिन्तावसेन पवत्तं सहोत्तप्पञाणं धम्मसंवेगो, इध पन सो भिक्खूनं लाभगरुताधम्मवसेन वेदितब्बो। समणधम्मवुत्तीति समणधम्मकरणं। साति धम्मदायाददेसना। पटिबिम्बदस्सनवसेन सब्बकायस्स दस्सनयोग्गो आदासोति सब्बकायिकआदासो

    Paccayā cīvarādayo garukātabbā etesanti paccayagarukā, āmisacakkhukāti attho. Paccayesu giddhā gadhitā paccayānaṃ bahulabhāvāya paṭipannāti paccayabāhulikā. Bhagavatopi pākaṭā ahosi pakaticārittavasenāti adhippāyo aññathā apākaṭasseva abhāvato. Dhammasabhāvacintāvasena pavattaṃ sahottappañāṇaṃ dhammasaṃvego, idha pana so bhikkhūnaṃ lābhagarutādhammavasena veditabbo. Samaṇadhammavuttīti samaṇadhammakaraṇaṃ. ti dhammadāyādadesanā. Paṭibimbadassanavasena sabbakāyassa dassanayoggo ādāsoti sabbakāyikaādāso.

    पितु-दायं, तेन दातब्बं, ततो लद्धब्बं अरहभावेन आदियन्तीति दायादा, पुत्ता। तञ्‍च लोके आमिसमेव, सासने पन धम्मोपीति तत्थ यं सावज्‍जं अनिय्यानिकञ्‍च, तं पटिक्खिपित्वा, यं निय्यानिकं अनवज्‍जञ्‍च, तत्थ भिक्खू नियोजेन्तो भगवा अवोच ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’ति। धम्मस्स मे दायादाति मम धम्मस्स ओगाहिनो, धम्मभागभागिनोति अत्थो। तथा हि वक्खति ‘‘धम्मकोट्ठासस्सेव सामिनो’’ति (म॰ नि॰ अट्ठ॰१.२९)। निब्बत्तितधम्मोति असंकिलेसिकानुत्तरादिभावेन धम्मसामञ्‍ञतो निद्धारितधम्मो। परियायेति सभावतो परिवत्तेत्वा ञापेति एतेनाति परियायो, लेसो, लेसकारणं वा। तदभावतो निप्परियायधम्मो मग्गप्पत्तिया अपायपतनादितो अच्‍चन्तमेव वारणतो। इतरो वुत्तविपरियायतो परियायधम्मो अच्‍चन्तं अपायदुक्खवट्टदुक्खपातनतो परम्पराय वारणतो। यथा हि लोकियं कुसलं दानसीलादि विवट्टं उद्दिस्स निब्बत्तितं, अयं तं असम्पादेन्तम्पि तं सम्पापकस्स धम्मस्स निब्बत्तकारणभावपरियायेन परियायधम्मो नाम होति, एवं तं वट्टं उद्दिस्स निब्बत्तितं, यं तण्हादीहि सविसेसं आमसितब्बतो आमिसन्ति लोके पाकटं अच्छादनभोजनादि, तस्स, तंसदिसस्स च फलविसेसस्स निमित्तभावपरियायेन परियायामिसन्ति वुच्‍चतीति दस्सेन्तो आह ‘‘यं पनिदं…पे॰… इदं परियायामिसं नामा’’ति।

    Pitu-dāyaṃ, tena dātabbaṃ, tato laddhabbaṃ arahabhāvena ādiyantīti dāyādā, puttā. Tañca loke āmisameva, sāsane pana dhammopīti tattha yaṃ sāvajjaṃ aniyyānikañca, taṃ paṭikkhipitvā, yaṃ niyyānikaṃ anavajjañca, tattha bhikkhū niyojento bhagavā avoca ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’ti. Dhammassa me dāyādāti mama dhammassa ogāhino, dhammabhāgabhāginoti attho. Tathā hi vakkhati ‘‘dhammakoṭṭhāsasseva sāmino’’ti (ma. ni. aṭṭha.1.29). Nibbattitadhammoti asaṃkilesikānuttarādibhāvena dhammasāmaññato niddhāritadhammo. Pariyāyeti sabhāvato parivattetvā ñāpeti etenāti pariyāyo, leso, lesakāraṇaṃ vā. Tadabhāvato nippariyāyadhammo maggappattiyā apāyapatanādito accantameva vāraṇato. Itaro vuttavipariyāyato pariyāyadhammo accantaṃ apāyadukkhavaṭṭadukkhapātanato paramparāya vāraṇato. Yathā hi lokiyaṃ kusalaṃ dānasīlādi vivaṭṭaṃ uddissa nibbattitaṃ, ayaṃ taṃ asampādentampi taṃ sampāpakassa dhammassa nibbattakāraṇabhāvapariyāyena pariyāyadhammo nāma hoti, evaṃ taṃ vaṭṭaṃ uddissa nibbattitaṃ, yaṃ taṇhādīhi savisesaṃ āmasitabbato āmisanti loke pākaṭaṃ acchādanabhojanādi, tassa, taṃsadisassa ca phalavisesassa nimittabhāvapariyāyena pariyāyāmisanti vuccatīti dassento āha ‘‘yaṃ panidaṃ…pe… idaṃ pariyāyāmisaṃ nāmā’’ti.

    ‘‘सकलमेव हिदं, आनन्द, ब्रह्मचरियस्स यदिदं कल्याणमित्तता’’ति (सं॰ नि॰ ५.२, ३) आदिवचनतो सावकेहि अधिगतोपि लोकुत्तरधम्मो सत्थुयेवाति वत्तब्बतं अरहतीति वुत्तं ‘‘निप्परियायधम्मोपि भगवतोयेव सन्तको’’ति। सावकानञ्हि धम्मदिट्ठिपच्‍चयस्सपि योनिसोमनसिकारस्स विसेसपच्‍चयो परतोघोसो च तथागताधीनोति तेहि पटिविद्धोपि धम्मो धम्मस्सामिनोयेवाति वत्तुं युत्तं। तेनाह ‘‘भगवता ही’’तिआदि। तत्थ अनुप्पन्‍नस्स मग्गस्साति कस्सपस्स भगवतो सासनन्तरधानतो पभुति याव इमस्मा बुद्धुप्पादा असम्बोधवसेन न उप्पन्‍नस्स अरियमग्गस्स। उप्पादेताति निब्बत्तेता। तं पनेतं मग्गस्स भगवतो निब्बत्तनं, न पच्‍चेकबुद्धानं विय ससन्तानेयेव, अथ खो परसन्तानेपीति दस्सेतुं ‘‘असञ्‍जातस्स मग्गस्स सञ्‍जनेता, अनक्खातस्स मग्गस्स अक्खाता’’ति वुत्तं। तयिदं मग्गस्स उप्पादनं सञ्‍जाननञ्‍च अत्थतो जाननञ्‍ञेव असम्मोहपटिवेधभावतोति वुत्तं ‘‘मग्गञ्‍ञू मग्गविदू’’ति। अक्खानं पनस्स सुकुसलभावेनाति वुत्तं ‘‘मग्गकोविदो’’ति। सत्थारा यथागतं मग्गं अनुगच्छन्तीति मग्गानुगा भगवतो एव तं मग्गं सुट्ठु अधिगमनतो। पच्छा परतो सम्मा अनु अनु आगता पटिपन्‍नाति पच्छा समन्‍नागता

    ‘‘Sakalameva hidaṃ, ānanda, brahmacariyassa yadidaṃ kalyāṇamittatā’’ti (saṃ. ni. 5.2, 3) ādivacanato sāvakehi adhigatopi lokuttaradhammo satthuyevāti vattabbataṃ arahatīti vuttaṃ ‘‘nippariyāyadhammopi bhagavatoyeva santako’’ti. Sāvakānañhi dhammadiṭṭhipaccayassapi yonisomanasikārassa visesapaccayo paratoghoso ca tathāgatādhīnoti tehi paṭividdhopi dhammo dhammassāminoyevāti vattuṃ yuttaṃ. Tenāha ‘‘bhagavatā hī’’tiādi. Tattha anuppannassa maggassāti kassapassa bhagavato sāsanantaradhānato pabhuti yāva imasmā buddhuppādā asambodhavasena na uppannassa ariyamaggassa. Uppādetāti nibbattetā. Taṃ panetaṃ maggassa bhagavato nibbattanaṃ, na paccekabuddhānaṃ viya sasantāneyeva, atha kho parasantānepīti dassetuṃ ‘‘asañjātassa maggassa sañjanetā,anakkhātassa maggassa akkhātā’’ti vuttaṃ. Tayidaṃ maggassa uppādanaṃ sañjānanañca atthato jānanaññeva asammohapaṭivedhabhāvatoti vuttaṃ ‘‘maggaññū maggavidū’’ti. Akkhānaṃ panassa sukusalabhāvenāti vuttaṃ ‘‘maggakovido’’ti. Satthārā yathāgataṃ maggaṃ anugacchantīti maggānugā bhagavato eva taṃ maggaṃ suṭṭhu adhigamanato. Pacchā parato sammā anu anu āgatā paṭipannāti pacchā samannāgatā.

    जानं जानातीति जानितब्बमेव अभिञ्‍ञेय्यादिभेदं जानाति एकन्तहितपटिपत्तितो। पस्सं पस्सतीति तथा पस्सितब्बमेव पस्सति। अथ वा जानं जानातीति सब्बञ्‍ञुतञ्‍ञाणेन जानितब्बं जानातियेव। न हि पदेसञाणेन जानितब्बं सब्बं एकन्ततो जानाति। पस्सं पस्सतीति दिब्बचक्खु पञ्‍ञाचक्खु धम्मचक्खु बुद्धचक्खु समन्तचक्खुसङ्खातेहि पञ्‍चहि चक्खूहि पस्सितब्बं पस्सतियेव। अथ वा जानं जानातीति यथा अञ्‍ञे सविपल्‍लासा कामरूपपरिञ्‍ञावादिनो जानन्तापि विपल्‍लासवसेन जानन्ति, न एवं भगवा। भगवा पन पहीनविपल्‍लासत्ता जानन्तो जानातियेव, दिट्ठिदस्सनस्स च अभावा पस्सन्तो पस्सतियेवाति अत्थो। चक्खुभूतोति पञ्‍ञाचक्खुमयत्ता तस्स च पत्तत्ता सत्तेसु च तदुप्पादनतो दस्सनपरिणायकट्ठेन लोकस्स चक्खु विय भूतो। ञाणभूतोति एतस्स च एवमेव अत्थो दट्ठब्बो। धम्मा बोधिपक्खिया, ब्रह्मा मग्गो, तेहि उप्पन्‍नत्ता, तेसंवा पत्तत्ता अधिगतत्ता, लोकस्स च तदुप्पादनतो ‘‘धम्मभूतो, ब्रह्मभूतो’’ति च वेदितब्बो। वत्ताति चतुसच्‍चधम्मं वदतीति वत्ता। चिरं सच्‍चप्पटिवेधं पवत्तेन्तो वदतीति पवत्ताअत्थस्स निन्‍नेताति धम्मतासङ्खातं परमत्थं निब्बानञ्‍च निद्धारेत्वा दस्सेता, पापयिता वा। अमतस्स दाताति अमतं सच्छिकिरियं सत्तेसु उप्पादेन्तो अमतं ददातीति अमतस्स दाता। बोधिपक्खियधम्मानं तदायत्तभावतो धम्मस्सामी

    Jānaṃ jānātīti jānitabbameva abhiññeyyādibhedaṃ jānāti ekantahitapaṭipattito. Passaṃ passatīti tathā passitabbameva passati. Atha vā jānaṃ jānātīti sabbaññutaññāṇena jānitabbaṃ jānātiyeva. Na hi padesañāṇena jānitabbaṃ sabbaṃ ekantato jānāti. Passaṃ passatīti dibbacakkhu paññācakkhu dhammacakkhu buddhacakkhu samantacakkhusaṅkhātehi pañcahi cakkhūhi passitabbaṃ passatiyeva. Atha vā jānaṃ jānātīti yathā aññe savipallāsā kāmarūpapariññāvādino jānantāpi vipallāsavasena jānanti, na evaṃ bhagavā. Bhagavā pana pahīnavipallāsattā jānanto jānātiyeva, diṭṭhidassanassa ca abhāvā passanto passatiyevāti attho. Cakkhubhūtoti paññācakkhumayattā tassa ca pattattā sattesu ca taduppādanato dassanapariṇāyakaṭṭhena lokassa cakkhu viya bhūto. Ñāṇabhūtoti etassa ca evameva attho daṭṭhabbo. Dhammā bodhipakkhiyā, brahmā maggo, tehi uppannattā, tesaṃvā pattattā adhigatattā, lokassa ca taduppādanato ‘‘dhammabhūto,brahmabhūto’’ti ca veditabbo. Vattāti catusaccadhammaṃ vadatīti vattā. Ciraṃ saccappaṭivedhaṃ pavattento vadatīti pavattā. Atthassa ninnetāti dhammatāsaṅkhātaṃ paramatthaṃ nibbānañca niddhāretvā dassetā, pāpayitā vā. Amatassa dātāti amataṃ sacchikiriyaṃ sattesu uppādento amataṃ dadātīti amatassa dātā. Bodhipakkhiyadhammānaṃ tadāyattabhāvato dhammassāmī.

    ‘‘या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति।

    ‘‘Yā ca nibbānasampatti, sabbametena labbhati;

    सुखो विपाको पुञ्‍ञानं, अधिप्पायो समिज्झति॥ (पेटको॰ २३)।

    Sukho vipāko puññānaṃ, adhippāyo samijjhati. (peṭako. 23);

    निब्बानपटिसंयुत्तो, सब्बसम्पत्तिदायको’’ति –

    Nibbānapaṭisaṃyutto, sabbasampattidāyako’’ti –

    एवमादिं भगवतो वचनं सुत्वा एव भिक्खू दानादिपुञ्‍ञानं विवट्टसन्‍निस्सयतं जानन्ति, न अञ्‍ञथाति वुत्तं ‘‘परियायधम्मोपि…पे॰… पटिलभती’’ति। ‘‘एदिसं परिभुञ्‍चितब्ब’’न्ति कप्पियस्स च चीवरादिपच्‍चयस्स भगवतो वचनेन विना पटिग्गहोपि भिक्खूनं न सम्भवति, कुतो परिभोगोति आह ‘‘निप्परियायामिसम्पी’’तिआदि।

    Evamādiṃ bhagavato vacanaṃ sutvā eva bhikkhū dānādipuññānaṃ vivaṭṭasannissayataṃ jānanti, na aññathāti vuttaṃ ‘‘pariyāyadhammopi…pe… paṭilabhatī’’ti. ‘‘Edisaṃ paribhuñcitabba’’nti kappiyassa ca cīvarādipaccayassa bhagavato vacanena vinā paṭiggahopi bhikkhūnaṃ na sambhavati, kuto paribhogoti āha ‘‘nippariyāyāmisampī’’tiādi.

    परियायामिसस्स भगवतो सन्तकभावो परियायधम्मस्स तब्भावेनेव दीपितो। तदेव सामिभावं दस्सेन्तोति सम्बन्धो। तस्माति अत्ताधीनपटिलाभपटिग्गहताय अत्तनो सन्तकत्ता च। तत्थाति तस्मिं धम्मामिसे।

    Pariyāyāmisassa bhagavato santakabhāvo pariyāyadhammassa tabbhāveneva dīpito. Tadeva sāmibhāvaṃ dassentoti sambandho. Tasmāti attādhīnapaṭilābhapaṭiggahatāya attano santakattā ca. Tatthāti tasmiṃ dhammāmise.

    पच्‍चया चीवरादयो परमा पापुणितब्बभावेन उत्तममरियादा एतस्स न उत्तरिमनुस्सधम्मा अप्पिच्छतादयो चाति पच्‍चयपरमो, लाभगरूति अत्थो। तण्हुप्पादेसूति ‘‘चीवरहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्‍जमाना उप्पज्‍जति, पिण्डपातसेनासनइतिभवाभवहेतु वा, भिक्खवे, भिक्खुनो तण्हा उप्पज्‍जमाना उप्पज्‍जती’’ति (दी॰ नि॰ ३.३११; अ॰ नि॰ ४.९; इतिवु॰ १०५) एवं वुत्तेसु चतूसु तण्हुप्पत्तिकोट्ठासेसु। अप्पिच्छतासन्तुट्ठिसल्‍लेखपविवेकादयो अप्पिच्छतादयो

    Paccayā cīvarādayo paramā pāpuṇitabbabhāvena uttamamariyādā etassa na uttarimanussadhammā appicchatādayo cāti paccayaparamo, lābhagarūti attho. Taṇhuppādesūti ‘‘cīvarahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjati, piṇḍapātasenāsanaitibhavābhavahetu vā, bhikkhave, bhikkhuno taṇhā uppajjamānā uppajjatī’’ti (dī. ni. 3.311; a. ni. 4.9; itivu. 105) evaṃ vuttesu catūsu taṇhuppattikoṭṭhāsesu. Appicchatāsantuṭṭhisallekhapavivekādayo appicchatādayo.

    तत्थाति तस्मिं ओवादे, तेसु वा धम्मपटिग्गाहकेसु भिक्खूसु। भविस्सति वा येसं तत्थाति योजना। इमस्मिं पक्खे तत्थाति तस्मिं ओवादे इच्‍चेव अत्थो दट्ठब्बो। अधिप्पायो आमिसदायादताय उप्पज्‍जनकअनत्थानुप्पादस्स धम्मदायादताय उप्पज्‍जनकअट्ठुप्पत्तिया च आकङ्खा। तेनाह ‘‘पस्सती’’तिआदि। तत्थ आमिसे उपक्खलितानन्ति आमिसहेतु विप्पटिपन्‍नानं। अतीतकालेति कस्सपसम्मासम्बुद्धकाले। कपिलस्स भिक्खुनो वत्थु कपिलसुत्तेन, ‘‘सङ्घाटिपिआदित्ता होती’’तिआदिना लक्खणसुत्तेन (सं॰ नि॰ २.२१८) च विभावेतब्बं। आमिसगरुको अप्पग्घभावेन कूटकहापणो विय नित्तेजो समणतेजेन अनुज्‍जलतो निब्बुतङ्गारो विय निप्पभो च होतीति योजना। ततोति पच्‍चयगरुकभावतो। विवत्तितचित्तोति विनिवत्तितमानसो, सल्‍लेखवुत्तीति अत्थो।

    Tatthāti tasmiṃ ovāde, tesu vā dhammapaṭiggāhakesu bhikkhūsu. Bhavissati vā yesaṃ tatthāti yojanā. Imasmiṃ pakkhe tatthāti tasmiṃ ovāde icceva attho daṭṭhabbo. Adhippāyo āmisadāyādatāya uppajjanakaanatthānuppādassa dhammadāyādatāya uppajjanakaaṭṭhuppattiyā ca ākaṅkhā. Tenāha ‘‘passatī’’tiādi. Tattha āmise upakkhalitānanti āmisahetu vippaṭipannānaṃ. Atītakāleti kassapasammāsambuddhakāle. Kapilassa bhikkhuno vatthu kapilasuttena, ‘‘saṅghāṭipiādittā hotī’’tiādinā lakkhaṇasuttena (saṃ. ni. 2.218) ca vibhāvetabbaṃ. Āmisagaruko appagghabhāvena kūṭakahāpaṇo viya nittejo samaṇatejena anujjalato nibbutaṅgāro viya nippabho ca hotīti yojanā. Tatoti paccayagarukabhāvato. Vivattitacittoti vinivattitamānaso, sallekhavuttīti attho.

    धम्मदायादाति एत्तावता अन्तोगधावधारणं वचनन्ति तेन अवधारणेन निवत्तितमत्थं विभावेतुं ‘‘मा आमिसदायादा’’ति पटिक्खेपो दस्सितो। तथेव च विभावेतुं अधिप्पायानिसंसविभावनेसुपि दस्सितो, तथा आदीनवविभावनेन धम्मदायादतापटिक्खेपो। अपदिसितब्बाति हेट्ठा कत्वा वत्तब्बाति। आदियाति एत्थ यस्मा -कारो मरियादत्थो, तस्मा धम्मदायादताविधुरेन आमिसदायादभावेन हेतुभूतेन, करणभूतेन वा आदियं विवेचनं विञ्‍ञूहि विसुं करणं ववत्थानस्स होतीति आह ‘‘विसुं कातब्बा’’ति। तेनाह ‘‘विञ्‍ञूहि गारय्हा भवेय्याथाति वुत्तं होती’’ति।

    Dhammadāyādāti ettāvatā antogadhāvadhāraṇaṃ vacananti tena avadhāraṇena nivattitamatthaṃ vibhāvetuṃ ‘‘mā āmisadāyādā’’ti paṭikkhepo dassito. Tatheva ca vibhāvetuṃ adhippāyānisaṃsavibhāvanesupi dassito, tathā ādīnavavibhāvanena dhammadāyādatāpaṭikkhepo. Apadisitabbāti heṭṭhā katvā vattabbāti. Ādiyāti ettha yasmā ā-kāro mariyādattho, tasmā dhammadāyādatāvidhurena āmisadāyādabhāvena hetubhūtena, karaṇabhūtena vā ādiyaṃ vivecanaṃ viññūhi visuṃ karaṇaṃ vavatthānassa hotīti āha ‘‘visuṃ kātabbā’’ti. Tenāha ‘‘viññūhi gārayhā bhaveyyāthāti vuttaṃ hotī’’ti.

    ‘‘अत्थि मे तुम्हेसु अनुकम्पा…पे॰… नो आमिसदायादा’’ति भिक्खूसु अत्तनो करुणायनाकित्तनं तेसं मुदुकरणं, ‘‘अहम्पि तेना’’तिआदि पन ततोपि सविसेसं मुदुकरणन्ति आह ‘‘अतीव मुदुकरणत्थ’’न्ति।

    ‘‘Atthi me tumhesu anukampā…pe… no āmisadāyādā’’ti bhikkhūsu attano karuṇāyanākittanaṃ tesaṃ mudukaraṇaṃ, ‘‘ahampi tenā’’tiādi pana tatopi savisesaṃ mudukaraṇanti āha ‘‘atīva mudukaraṇattha’’nti.

    नाळकपटिपदादयो नाळकसुत्तादीसु (सु॰ नि॰ ६८४-७२८) आगतपटिपत्तियो। ता पन यस्मा नाळकत्थेरादीहि पटिपन्‍ना परमसल्‍लेखवुत्तिभूता अतिउक्‍कट्ठपटिपत्तियो, तस्मा इध धम्मदायादपटिपदाय उदाहरणभावेन उद्धटा। सक्खिभूताति ताय पटिपत्तिया वुच्‍चमानाय ‘‘किं मे विना पटिपज्‍जनको अत्थी’’ति असद्दहन्तानं पच्‍चक्खकरणेन सक्खिभूता। इमस्मिन्ति ‘‘तुम्हे च मे भिक्खवे धम्मदायादा’’तिआदिके वाक्ये। सेसन्ति ‘‘तुम्हे च मे’’तिआदिकं सुक्‍कपक्खे आगतं पाळिपदं। वुत्तनयपच्‍चनीकेनाति ‘‘तेन धम्मदायादभावेन नो आमिसदायादभावेना’’ति एवं कण्हपक्खे वुत्तनयस्स पटिपक्खेन।

    Nāḷakapaṭipadādayo nāḷakasuttādīsu (su. ni. 684-728) āgatapaṭipattiyo. Tā pana yasmā nāḷakattherādīhi paṭipannā paramasallekhavuttibhūtā atiukkaṭṭhapaṭipattiyo, tasmā idha dhammadāyādapaṭipadāya udāharaṇabhāvena uddhaṭā. Sakkhibhūtāti tāya paṭipattiyā vuccamānāya ‘‘kiṃ me vinā paṭipajjanako atthī’’ti asaddahantānaṃ paccakkhakaraṇena sakkhibhūtā. Imasminti ‘‘tumhe ca me bhikkhave dhammadāyādā’’tiādike vākye. Sesanti ‘‘tumhe ca me’’tiādikaṃ sukkapakkhe āgataṃ pāḷipadaṃ. Vuttanayapaccanīkenāti ‘‘tena dhammadāyādabhāvena no āmisadāyādabhāvenā’’ti evaṃ kaṇhapakkhe vuttanayassa paṭipakkhena.

    ३०. थोमनं सुत्वाति पटिपज्‍जनकस्स पुग्गलस्स पसंसनं सुत्वा यथा तं सपरिसस्स आयस्मतो उपसेनस्स पटिपत्तिया सीलथोमनं सुत्वा। निपातपदन्ति इमिना इध-सद्दस्स अनत्थकतमाह। पवारितोति पटिक्खेपितो। यो हि भुञ्‍जन्तो भोजनेन तित्तो परिवेसकेन उपनीतभोजनं पटिक्खिपति, सो तेन पवारितेन पटिक्खेपितो नाम होति। तेनाह ‘‘पवारितोति…पे॰… वुत्तं होती’’ति। पकारेहि दिट्ठादीहि वारेति सङ्घादिके याचापेति भत्ते करोति एतायाति पवारणा, आपत्तिविसोधनाय अत्तवोस्सग्गो ओकासदानं। सा पन यस्मा येभुय्येन वस्संवुत्थेहि कातब्बा वुत्ता, तस्मा ‘‘वस्संवुत्थपवारणा’’ति वुत्तं। पवारेति पच्‍चये इच्छापेति एतायाति पवारणा, चीवरादीहि उपनिमन्तना। पकारयुत्ता वारणाति पवारणा, विप्पकतभोजनतादिचतुरङ्गसहितो भोजनपटिक्खेपो। सा पन यस्मा अनतिरित्तभोजननिमित्ताय आपत्तिया कारणं होति, तस्मा ‘‘अनतिरित्तपवारणा’’ति वुत्ता। यावदत्थभोजनस्स पवारणा यावदत्थपवारणा, परियोसितभोजनस्स उपनीताहारपटिक्खेपोति अत्थो।

    30.Thomanaṃ sutvāti paṭipajjanakassa puggalassa pasaṃsanaṃ sutvā yathā taṃ saparisassa āyasmato upasenassa paṭipattiyā sīlathomanaṃ sutvā. Nipātapadanti iminā idha-saddassa anatthakatamāha. Pavāritoti paṭikkhepito. Yo hi bhuñjanto bhojanena titto parivesakena upanītabhojanaṃ paṭikkhipati, so tena pavāritena paṭikkhepito nāma hoti. Tenāha ‘‘pavāritoti…pe… vuttaṃ hotī’’ti. Pakārehi diṭṭhādīhi vāreti saṅghādike yācāpeti bhatte karoti etāyāti pavāraṇā, āpattivisodhanāya attavossaggo okāsadānaṃ. Sā pana yasmā yebhuyyena vassaṃvutthehi kātabbā vuttā, tasmā ‘‘vassaṃvutthapavāraṇā’’ti vuttaṃ. Pavāreti paccaye icchāpeti etāyāti pavāraṇā, cīvarādīhi upanimantanā. Pakārayuttā vāraṇāti pavāraṇā, vippakatabhojanatādicaturaṅgasahito bhojanapaṭikkhepo. Sā pana yasmā anatirittabhojananimittāya āpattiyā kāraṇaṃ hoti, tasmā ‘‘anatirittapavāraṇā’’ti vuttā. Yāvadatthabhojanassa pavāraṇā yāvadatthapavāraṇā, pariyositabhojanassa upanītāhārapaṭikkhepoti attho.

    ‘‘भुत्तावी’’ति वचनतो भोजनपारिपूरिता इधाधिप्पेताति आह ‘‘परिपुण्णोति भोजनेन परिपुण्णो’’ति। परियोसितोति एत्थापि एसेव नयो ‘‘भोजनेन भोजनकिरियाय परियोसितो’’ति। अट्ठकथायं पन अधिप्पेतत्थं पाकटं कत्वा दस्सेतुं भोजन-सद्दस्स लोपो वुत्तो। धातोति तित्तो। साधकानीति ञापकानि। परियोसितभोजनं सुहितयावदत्थतागहणेहि भुत्तावितादयो, भुत्तावितादिग्गहणेहि वा इतरे बोधिता होन्तीति अञ्‍ञमञ्‍ञं नेसं ञापकञापेतब्बतं दस्सेतुं ‘‘यो ही’’तिआदि वुत्तं। एवं छहिपि पदेहि उदरावदेहकं भोजनं दस्सितं , तञ्‍च खो परिकप्पनावसेन। न हि भगवा एवं भुञ्‍जति। तेनाह ‘‘सब्बञ्‍चेतं परिकप्पेत्वा वुत्त’’न्ति।

    ‘‘Bhuttāvī’’ti vacanato bhojanapāripūritā idhādhippetāti āha ‘‘paripuṇṇoti bhojanena paripuṇṇo’’ti. Pariyositoti etthāpi eseva nayo ‘‘bhojanena bhojanakiriyāya pariyosito’’ti. Aṭṭhakathāyaṃ pana adhippetatthaṃ pākaṭaṃ katvā dassetuṃ bhojana-saddassa lopo vutto. Dhātoti titto. Sādhakānīti ñāpakāni. Pariyositabhojanaṃ suhitayāvadatthatāgahaṇehi bhuttāvitādayo, bhuttāvitādiggahaṇehi vā itare bodhitā hontīti aññamaññaṃ nesaṃ ñāpakañāpetabbataṃ dassetuṃ ‘‘yo hī’’tiādi vuttaṃ. Evaṃ chahipi padehi udarāvadehakaṃ bhojanaṃ dassitaṃ , tañca kho parikappanāvasena. Na hi bhagavā evaṃ bhuñjati. Tenāha ‘‘sabbañcetaṃ parikappetvā vutta’’nti.

    ‘‘सिया एव, नापि सिया’’ति च इदं अत्थद्वयम्पि इध सम्भवतीति वुत्तं ‘‘इध उभयम्पि वट्टती’’ति। अथाति अनन्तरं, मम भोजनसमनन्तरमेवाति अत्थो। तं पन यस्मा यथावुत्तकालपच्‍चामसनं होति, तस्मा ‘‘तम्हि काले’’ति वुत्तं। अप्परुळ्हहरितेति रुहमानतिणादिहरितरहिते। अभावत्थो च अयं अप्प-सद्दो ‘‘अप्पिच्छो’’तिआदीसु (म॰ नि॰ १.२५२, ३३६; सं॰ नि॰ २.१४८) विय।

    ‘‘Siyā eva, nāpi siyā’’ti ca idaṃ atthadvayampi idha sambhavatīti vuttaṃ ‘‘idha ubhayampi vaṭṭatī’’ti. Athāti anantaraṃ, mama bhojanasamanantaramevāti attho. Taṃ pana yasmā yathāvuttakālapaccāmasanaṃ hoti, tasmā ‘‘tamhi kāle’’ti vuttaṃ. Apparuḷhahariteti ruhamānatiṇādiharitarahite. Abhāvattho ca ayaṃ appa-saddo ‘‘appiccho’’tiādīsu (ma. ni. 1.252, 336; saṃ. ni. 2.148) viya.

    कथितेपीति पि-सद्दो अवुत्तसमुच्‍चयत्थो। तेन वापसमीकरणादिं सङ्गण्हाति। तथा हेस वुत्त-सद्दो ‘‘नो च खो पटिवुत्त’’न्तिआदीसु (पारा॰ २८९) वापसमीकरणे दिस्सति, ‘‘पन्‍नलोमो परदत्तवुत्तो’’तिआदीसु (चूळव॰ ३३२) जीवितवुत्तियं, ‘‘पण्डुपलासो बन्धना पवुत्तो’’तिआदीसु (पारा॰ ९२; पाचि॰ ६६६; महाव॰ १२९; म॰ नि॰ ३.५९) अपगमे, ‘‘गीतं पवुत्तं समिहित’’न्तिआदीसु (दी॰ नि॰ १.२८५) पावचनभावेन पवत्तिते, लोके पन ‘‘वुत्तं परायण’’न्तिआदीसु (महाभास ७.२.२६) अज्झेने दिस्सतीति।

    Kathitepīti pi-saddo avuttasamuccayattho. Tena vāpasamīkaraṇādiṃ saṅgaṇhāti. Tathā hesa vutta-saddo ‘‘no ca kho paṭivutta’’ntiādīsu (pārā. 289) vāpasamīkaraṇe dissati, ‘‘pannalomo paradattavutto’’tiādīsu (cūḷava. 332) jīvitavuttiyaṃ, ‘‘paṇḍupalāso bandhanā pavutto’’tiādīsu (pārā. 92; pāci. 666; mahāva. 129; ma. ni. 3.59) apagame, ‘‘gītaṃ pavuttaṃ samihita’’ntiādīsu (dī. ni. 1.285) pāvacanabhāvena pavattite, loke pana ‘‘vuttaṃ parāyaṇa’’ntiādīsu (mahābhāsa 7.2.26) ajjhene dissatīti.

    न एत्थ पिण्डपातभोजनेन धम्मदायादता निवारिता, पिण्डपातभोजनं पन अनादरित्वा धम्मानुधम्मपटिपत्तीति एत्थ कारणं दस्सेन्तो आह ‘‘पिण्डपातं…पे॰… वीतिनामेय्या’’ति। तत्थ वीतिनामेय्याति कम्मट्ठानानुयोगेन खेपेय्य। तेनाह ‘‘आदित्तसीसूपमं पच्‍चवेक्खित्वा’’ति। आदित्तसीसूपमन्तिआदित्तसीसूपमसुत्तं।

    Na ettha piṇḍapātabhojanena dhammadāyādatā nivāritā, piṇḍapātabhojanaṃ pana anādaritvā dhammānudhammapaṭipattīti ettha kāraṇaṃ dassento āha ‘‘piṇḍapātaṃ…pe… vītināmeyyā’’ti. Tattha vītināmeyyāti kammaṭṭhānānuyogena khepeyya. Tenāha ‘‘ādittasīsūpamaṃ paccavekkhitvā’’ti. Ādittasīsūpamantiādittasīsūpamasuttaṃ.

    किञ्‍चापीति अयं ‘‘यदिपी’’ति इमिना समानत्थो निपातो। निपातो च नाम यत्थ यत्थ वाक्ये पयुज्‍जति, तेन तेन वत्तब्बत्थजोतको होतीति इध ‘‘पिण्डपात’’न्तिआदिना अनुञ्‍ञापसंसावसेन वुच्‍चमानस्स अत्थस्स जोतकोति अधिप्पायेन ‘‘अनुजाननपसंसनत्थे निपातो’’ति वुत्तं, अनुञ्‍ञापसंसारम्भे पन ‘‘असम्भावनत्थे’’ति वुत्तं सिया पुरिमेयेव सम्भावनाविभावनतो अधिकत्तानुलोमतो च।

    Kiñcāpīti ayaṃ ‘‘yadipī’’ti iminā samānattho nipāto. Nipāto ca nāma yattha yattha vākye payujjati, tena tena vattabbatthajotako hotīti idha ‘‘piṇḍapāta’’ntiādinā anuññāpasaṃsāvasena vuccamānassa atthassa jotakoti adhippāyena ‘‘anujānanapasaṃsanatthe nipāto’’ti vuttaṃ, anuññāpasaṃsārambhe pana ‘‘asambhāvanatthe’’ti vuttaṃ siyā purimeyeva sambhāvanāvibhāvanato adhikattānulomato ca.

    एकवारं पवत्तं पिण्डपातपटिक्खिपनं कथं दीघरत्तं अप्पिच्छतादीनं कारणं होतीति चोदनं सन्धायाह ‘‘तस्स ही’’तिआदि। तत्थ अत्रिच्छताति अत्र इच्छतीति अत्रिच्छो, तस्स भावो अत्रिच्छता, अत्थतो परलाभपत्थना। तथा हि वुत्तं ‘‘पुरिमेयेव सकलाभेन असन्तुट्ठि, परलाभे च पत्थना, एतं अत्रिच्छतालक्खण’’न्ति (विभ॰ अट्ठ॰ ८४९)। पापिच्छताति असन्तगुणसम्भावनाधिप्पायता। पापा इच्छा एतस्साति पापिच्छो, तस्स भावो पापिच्छता। यथाह ‘‘असन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्‍ञुता, एतं पापिच्छलक्खण’’न्ति (विभ॰ अट्ठ॰ ८५१)। महन्तानि वत्थूनि इच्छति, महती वा तस्स इच्छाति महिच्छो, तस्स भावो महिच्छता। यं सन्धाय वुत्तं ‘‘सन्तगुणसम्भावनता पटिग्गहणे च अमत्तञ्‍ञुता, एतं महिच्छलक्खण’’न्ति। पच्‍चवेक्खमानो निवारेस्सतीति योजना। अस्स भिक्खुनो संवत्तिस्सति पिण्डपातपटिक्खेपो।

    Ekavāraṃ pavattaṃ piṇḍapātapaṭikkhipanaṃ kathaṃ dīgharattaṃ appicchatādīnaṃ kāraṇaṃ hotīti codanaṃ sandhāyāha ‘‘tassa hī’’tiādi. Tattha atricchatāti atra icchatīti atriccho, tassa bhāvo atricchatā, atthato paralābhapatthanā. Tathā hi vuttaṃ ‘‘purimeyeva sakalābhena asantuṭṭhi, paralābhe ca patthanā, etaṃ atricchatālakkhaṇa’’nti (vibha. aṭṭha. 849). Pāpicchatāti asantaguṇasambhāvanādhippāyatā. Pāpā icchā etassāti pāpiccho, tassa bhāvo pāpicchatā. Yathāha ‘‘asantaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ pāpicchalakkhaṇa’’nti (vibha. aṭṭha. 851). Mahantāni vatthūni icchati, mahatī vā tassa icchāti mahiccho, tassa bhāvo mahicchatā. Yaṃ sandhāya vuttaṃ ‘‘santaguṇasambhāvanatā paṭiggahaṇe ca amattaññutā, etaṃ mahicchalakkhaṇa’’nti. Paccavekkhamāno nivāressatīti yojanā. Assa bhikkhuno saṃvattissati piṇḍapātapaṭikkhepo.

    महिच्छो पुग्गलो यथा पच्‍चयदानवसेन पच्‍चयदायकेहि भरितुं असक्‍कुणेय्यो, एवं पच्‍चयपरियेसनवसेन अत्तनापीति वुत्तं ‘‘अत्तनोपि उपट्ठाकानम्पि दुब्भरो होती’’ति। सद्धादेय्यस्स विनिपातवसेन पवत्तिया अञ्‍ञस्स घरे छड्डेन्तोरित्तपत्तोवाति येसु कुलेसु पटिपिण्डवसेन पवत्तति, तेसं सब्बपच्छिमं अत्तनो यथालद्धं दत्वा तत्थ किञ्‍चि अलद्धा रित्तपत्तो विहारं पविसित्वा निपज्‍जति जिघच्छादुब्बल्येनाति अधिप्पायो। यथालद्धपच्‍चयपरिभोगेन, पुन परियेसनानापज्‍जनेन अत्तनो सुभरता, यथालद्धपच्‍चयेन अवञ्‍ञं अकत्वा सन्तोसापत्तिया उपट्ठाकानं सुभरता वेदितब्बा।

    Mahiccho puggalo yathā paccayadānavasena paccayadāyakehi bharituṃ asakkuṇeyyo, evaṃ paccayapariyesanavasena attanāpīti vuttaṃ ‘‘attanopiupaṭṭhākānampi dubbharo hotī’’ti. Saddhādeyyassa vinipātavasena pavattiyā aññassa ghare chaḍḍento. Rittapattovāti yesu kulesu paṭipiṇḍavasena pavattati, tesaṃ sabbapacchimaṃ attano yathāladdhaṃ datvā tattha kiñci aladdhā rittapatto vihāraṃ pavisitvā nipajjati jighacchādubbalyenāti adhippāyo. Yathāladdhapaccayaparibhogena, puna pariyesanānāpajjanena attano subharatā, yathāladdhapaccayena avaññaṃ akatvā santosāpattiyā upaṭṭhākānaṃ subharatā veditabbā.

    कथावत्थूनीति अप्पिच्छतादिपटिसंयुत्तानं कथानं वत्थूनीति कथावत्थूनि, अप्पिच्छतादयो एव। तीणीति तीणि कथावत्थूनि। अभिसल्‍लेखिकाति अतिविय किलेसे सल्‍लिखतीति अभिसल्‍लेखो, अप्पिच्छ तादिगुणसमुदायो, सो एतिस्सा अत्थीति अभिसल्‍लेखिका, महिच्छतादीनं तनुभावाय युत्तरूपा अप्पिच्छतादिपटिसंयुत्तता। चेतोविनीवरणसप्पायाति कुसलचित्तुप्पत्तिया निवारकानं नीवरणानं दूरीभावकरणेन चेतोविनीवरणसङ्खातानं समथविपस्सनानं सप्पाया। समथविपस्सनाचित्तस्सेव वा विभूतिभावकरणाय सप्पाया उपकारिकाति चेतोविनीवरणसप्पायाएकन्तनिब्बिदायातिआदि येन निब्बिदादिआनिसंसेन अयं कथा अभिसल्‍लेखिका चेतोविनीवरणसप्पाया च नाम होति, तं दस्सेतुं वुत्तं। तत्थ एकन्तनिब्बिदायाति एकंसेन वट्टदुक्खतो निब्बिन्दनत्थाय। विरागाय निरोधायाति तस्सेव विरज्‍जनत्थञ्‍च निरुज्झनत्थञ्‍च। उपसमायाति सब्बकिलेसवूपसमाय। अभिञ्‍ञायाति सब्बस्सपि अभिञ्‍ञेय्यस्स अभिजाननाय। सम्बोधायाति चतुमग्गसम्बोधाय। निब्बानायाति अनुपादिसेसनिब्बानाय। एतेसु हि आदितो तीहि विपस्सना वुत्ता, पुन तीहि मग्गो, इतरेन निब्बानं। तेन समथविपस्सना आदिं कत्वा निब्बानपरियोसानो अयं सब्बो उत्तरिमनुस्सधम्मो दसकथावत्थुलाभिनो सम्भवतीति दस्सेति। परिपूरेस्सन्तीति तंसभावतो उपकारतो च संवत्तिस्सन्ति। अप्पिच्छतादयो हि एकवारउप्पन्‍ना उपरि तदत्थाय संवत्तिस्सन्ति। कथावत्थुपरिपूरणं सिक्खापरिपूरणञ्‍च वुत्तनयेनेव वेदितब्बं।

    Kathāvatthūnīti appicchatādipaṭisaṃyuttānaṃ kathānaṃ vatthūnīti kathāvatthūni, appicchatādayo eva. Tīṇīti tīṇi kathāvatthūni. Abhisallekhikāti ativiya kilese sallikhatīti abhisallekho, appiccha tādiguṇasamudāyo, so etissā atthīti abhisallekhikā, mahicchatādīnaṃ tanubhāvāya yuttarūpā appicchatādipaṭisaṃyuttatā. Cetovinīvaraṇasappāyāti kusalacittuppattiyā nivārakānaṃ nīvaraṇānaṃ dūrībhāvakaraṇena cetovinīvaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Samathavipassanācittasseva vā vibhūtibhāvakaraṇāya sappāyā upakārikāti cetovinīvaraṇasappāyā. Ekantanibbidāyātiādi yena nibbidādiānisaṃsena ayaṃ kathā abhisallekhikā cetovinīvaraṇasappāyā ca nāma hoti, taṃ dassetuṃ vuttaṃ. Tattha ekantanibbidāyāti ekaṃsena vaṭṭadukkhato nibbindanatthāya. Virāgāya nirodhāyāti tasseva virajjanatthañca nirujjhanatthañca. Upasamāyāti sabbakilesavūpasamāya. Abhiññāyāti sabbassapi abhiññeyyassa abhijānanāya. Sambodhāyāti catumaggasambodhāya. Nibbānāyāti anupādisesanibbānāya. Etesu hi ādito tīhi vipassanā vuttā, puna tīhi maggo, itarena nibbānaṃ. Tena samathavipassanā ādiṃ katvā nibbānapariyosāno ayaṃ sabbo uttarimanussadhammo dasakathāvatthulābhino sambhavatīti dasseti. Paripūressantīti taṃsabhāvato upakārato ca saṃvattissanti. Appicchatādayo hi ekavārauppannā upari tadatthāya saṃvattissanti. Kathāvatthuparipūraṇaṃ sikkhāparipūraṇañca vuttanayeneva veditabbaṃ.

    अमतं निब्बानन्ति अनुपादिसेसनिब्बानधातुं। इतरा पन सेक्खासेक्खधम्मपारिपूरिया परिपुण्णा। निब्बानपारिपूरि चेत्थ तदावहधम्मपारिपूरिवसेन परियायतो वुत्ताति वेदितब्बा। इदानि यायं अप्पिच्छतादीनं अनुक्‍कमपरिवुद्धिया गुणपारिपूरिता, तं उपमाय साधेन्तो ‘‘सेय्यथापी’’तिआदिमाह। तत्थ पावुस्सकोति वस्सानमासे उट्ठितो। सो हि चिरानुप्पवत्ति होति। पब्बतकन्दरा पब्बतेसु उपच्‍चकाधिच्‍चकापभवनिज्झरादिनदियो। सरसाखाति यत्थ उपरिउन्‍नतपदेसतो उदकं आगन्त्वा तिट्ठति चेव सन्दति च, ते। कुसोब्भा खुद्दकतळाका। कुन्‍नदियोति पब्बतपादतो निक्खन्ता खुद्दकनदियो। ता हि महानदियो ओतरन्तियो परिपूरेन्ति। परमधम्मदायादन्ति परमं उत्तमं धम्मदायादभावं, परमं धम्मदायज्‍जं वा। ते भिक्खूति ते धम्मपटिग्गाहके भिक्खू। सन्‍नियोजेन्तोति मूलगुणेहि अप्पिच्छतादीहि योजेन्तो।

    Amataṃ nibbānanti anupādisesanibbānadhātuṃ. Itarā pana sekkhāsekkhadhammapāripūriyā paripuṇṇā. Nibbānapāripūri cettha tadāvahadhammapāripūrivasena pariyāyato vuttāti veditabbā. Idāni yāyaṃ appicchatādīnaṃ anukkamaparivuddhiyā guṇapāripūritā, taṃ upamāya sādhento ‘‘seyyathāpī’’tiādimāha. Tattha pāvussakoti vassānamāse uṭṭhito. So hi cirānuppavatti hoti. Pabbatakandarā pabbatesu upaccakādhiccakāpabhavanijjharādinadiyo. Sarasākhāti yattha upariunnatapadesato udakaṃ āgantvā tiṭṭhati ceva sandati ca, te. Kusobbhā khuddakataḷākā. Kunnadiyoti pabbatapādato nikkhantā khuddakanadiyo. Tā hi mahānadiyo otarantiyo paripūrenti. Paramadhammadāyādanti paramaṃ uttamaṃ dhammadāyādabhāvaṃ, paramaṃ dhammadāyajjaṃ vā. Te bhikkhūti te dhammapaṭiggāhake bhikkhū. Sanniyojentoti mūlaguṇehi appicchatādīhi yojento.

    उग्गहेत्वाति अत्थतो ब्यञ्‍जनतो च उपधारणवसेन गहेत्वा अविपरीतं गहेत्वा। संसन्देत्वाति मम देसनानुसारेन ममज्झासयं अविरज्झित्वा। यथा इधेव चिन्तेसीति यथा इमिस्सा धम्मदायाददेसनाय चिन्तेसि, एवं अञ्‍ञत्थापि धम्मथोमनत्थं गन्धकुटिं पविसन्तो चिन्तेसि। एकज्झासयायाति समानाधिप्पायाय। मतियाति पञ्‍ञाय। अयं देसना अग्गातिआदि भगवा धम्मसेनापतिं गुणतो एव पग्गण्हातीति कत्वा वुत्तं।

    Uggahetvāti atthato byañjanato ca upadhāraṇavasena gahetvā aviparītaṃ gahetvā. Saṃsandetvāti mama desanānusārena mamajjhāsayaṃ avirajjhitvā. Yathā idheva cintesīti yathā imissā dhammadāyādadesanāya cintesi, evaṃ aññatthāpi dhammathomanatthaṃ gandhakuṭiṃ pavisanto cintesi. Ekajjhāsayāyāti samānādhippāyāya. Matiyāti paññāya. Ayaṃ desanā aggātiādi bhagavā dhammasenāpatiṃ guṇato eva paggaṇhātīti katvā vuttaṃ.

    चित्तगतियाति चित्तवसेन कायस्स परिणामनेन ‘‘अयं कायो इदं चित्तं विय होतू’’ति कायस्स चित्तेन समानगतिकताधिट्ठानेन। कथं पन कायो दन्धप्पवत्तिको लहुपरिवत्तनचित्तेन समानगतिको होतीति? न सब्बथा समानगतिको। यथेव हि कायवसेन चित्तपरिणामने चित्तं सब्बथा कायेन समानगतिकं न होति। न हि तदा चित्तं सभावसिद्धेन अत्तनो खणेन अवत्तित्वा दन्धवुत्तिकस्स रूपधम्मस्स खणेन वत्तितुं सक्‍कोति, ‘‘इदं चित्तं अयं कायो विय होतू’’ति पन अधिट्ठानेन दन्धगतिकस्स कायस्स अनुवत्तनतो याव इच्छितट्ठानप्पत्ति, ताव कायगतिं अनुलोमेन्तमेव हुत्वा सन्तानवसेन पवत्तमानं चित्तं कायगतिकं कत्वा परिणामितं नाम होति, एवं ‘‘अयं कायो इदं चित्तं विय होतू’’ति अधिट्ठानेन पगेव लहुसञ्‍ञाय सुखुमसञ्‍ञाय च सम्पादितत्ता अभावितिद्धिपादानं विय दन्धं अवत्तित्वा यथा लहुं कतिपयचित्तवारेहेव इच्छितट्ठानप्पत्ति होति , एवं पवत्तमानो कायो चित्तगतिकभावेनेव परिणामितो नाम होति, न एकचित्तक्खणेनेव पवत्तिया। एवञ्‍च कत्वा बाहुसमिञ्‍जनप्पसारणूपमापि उपचारेन विना सुट्ठुतरं युत्ता होति, अञ्‍ञथा धम्मताविलोमिता सिया। न हि धम्मानं लक्खणञ्‍ञथत्तं इद्धिबलेन कातुं सक्‍का, भावञ्‍ञथत्तमेव पन सक्‍काति।

    Cittagatiyāti cittavasena kāyassa pariṇāmanena ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti kāyassa cittena samānagatikatādhiṭṭhānena. Kathaṃ pana kāyo dandhappavattiko lahuparivattanacittena samānagatiko hotīti? Na sabbathā samānagatiko. Yatheva hi kāyavasena cittapariṇāmane cittaṃ sabbathā kāyena samānagatikaṃ na hoti. Na hi tadā cittaṃ sabhāvasiddhena attano khaṇena avattitvā dandhavuttikassa rūpadhammassa khaṇena vattituṃ sakkoti, ‘‘idaṃ cittaṃ ayaṃ kāyo viya hotū’’ti pana adhiṭṭhānena dandhagatikassa kāyassa anuvattanato yāva icchitaṭṭhānappatti, tāva kāyagatiṃ anulomentameva hutvā santānavasena pavattamānaṃ cittaṃ kāyagatikaṃ katvā pariṇāmitaṃ nāma hoti, evaṃ ‘‘ayaṃ kāyo idaṃ cittaṃ viya hotū’’ti adhiṭṭhānena pageva lahusaññāya sukhumasaññāya ca sampāditattā abhāvitiddhipādānaṃ viya dandhaṃ avattitvā yathā lahuṃ katipayacittavāreheva icchitaṭṭhānappatti hoti , evaṃ pavattamāno kāyo cittagatikabhāveneva pariṇāmito nāma hoti, na ekacittakkhaṇeneva pavattiyā. Evañca katvā bāhusamiñjanappasāraṇūpamāpi upacārena vinā suṭṭhutaraṃ yuttā hoti, aññathā dhammatāvilomitā siyā. Na hi dhammānaṃ lakkhaṇaññathattaṃ iddhibalena kātuṃ sakkā, bhāvaññathattameva pana sakkāti.

    ३१. भगवतो अधिप्पायानुरूपं भिक्खूनञ्‍च अज्झासयं ञत्वाति वचनसेसो। देसकाले विय भाजनम्पि ओलोकेत्वा एव महाथेरो धम्मं कथेति। पक्‍कन्तस्साति इदं अनादरे सामिवचनन्ति दस्सेन्तो ‘‘पक्‍कन्तस्स सतो’’तिआदिमाह। कित्तकेनाति केन परिमाणेन। तं पन परिमाणं यस्मा परिमेय्यस्स अत्थस्स परिच्छिन्दनं होति, तस्मा ‘‘कित्तावताति परिच्छेदवचन’’न्ति आह। नुकारो पुच्छायन्ति अयं नु-सद्दो इधेव पुच्छायं आगतोति कत्वा वुत्तं। नु-सद्देन हेत्थ जोतियमानो अत्थो किं-सद्देन परिमाणो अत्थो परिमेय्यत्थो च। एत्थ संकिलेसपक्खो विवेकस्स अननुसिक्खनं आमिसदायादता, वोदानपक्खो तस्स अनुसिक्खनं धम्मदायादताति। तीहि विवेकेहीति विवेकत्तयग्गहणं तदन्तोगधत्ता विवेकपञ्‍चकस्स। विवेकपञ्‍चकग्गहणे पनस्स सरूपेन कायविवेको गहितो न सिया, तदायत्तत्ता वा सत्थारा तदा पयुज्‍जमानविवेकदस्सनवसेन ‘‘तीहि विवेकेही’’तिआदि वुत्तं। अञ्‍ञतरम्पीति कस्मा वुत्तं। न हि कायविवेकमत्तेन धम्मदायादभावो सिज्झतीति? न, विवेकद्वयसन्‍निस्सयस्सेव कायविवेकस्स इधाधिप्पेतत्ता। एवञ्‍च कत्वा चित्तविवेकग्गहणम्पि समत्थितं होति। न हि लोकियज्झानाधिगममत्तेन निप्परियायतो सत्थुधम्मदायादभावो इच्छितो, निब्बानाधिगमेन पन सो इच्छितो, तस्मा सब्बापि सासने विवेकानुसिक्खना निब्बानपोणा निब्बानपब्भारा निब्बानोगधा चाति वुत्तं ‘‘तिण्णं विवेकानं अञ्‍ञतरम्पी’’ति। असति आलोके अन्धकारो विय असति धम्मदायादताय एकंसिया आमिसदायादताति आह ‘‘आमिसदायादाव होन्ती’’ति। एस नयो सुक्‍कपक्खेपीति कण्हपक्खतो साधारणवसेन लब्भमानं अत्थसामञ्‍ञं अतिदिसति, न अत्थविसेसं तस्स विसदिसत्ता, अत्थविसेसमेव वा अतिदिसति विसदिसूदाहरणूपायञायेन। ‘‘तिण्णं विवेकानं अञ्‍ञतर’’न्ति इदं इध न लब्भति। तयोपि हि विवेका, तेसु एको वा इतरद्वयसन्‍निस्सयो इध लब्भति।

    31.Bhagavato adhippāyānurūpaṃ bhikkhūnañca ajjhāsayaṃ ñatvāti vacanaseso. Desakāle viya bhājanampi oloketvā eva mahāthero dhammaṃ katheti. Pakkantassāti idaṃ anādare sāmivacananti dassento ‘‘pakkantassa sato’’tiādimāha. Kittakenāti kena parimāṇena. Taṃ pana parimāṇaṃ yasmā parimeyyassa atthassa paricchindanaṃ hoti, tasmā ‘‘kittāvatāti paricchedavacana’’nti āha. Nukāro pucchāyanti ayaṃ nu-saddo idheva pucchāyaṃ āgatoti katvā vuttaṃ. Nu-saddena hettha jotiyamāno attho kiṃ-saddena parimāṇo attho parimeyyattho ca. Ettha saṃkilesapakkho vivekassa ananusikkhanaṃ āmisadāyādatā, vodānapakkho tassa anusikkhanaṃ dhammadāyādatāti. Tīhi vivekehīti vivekattayaggahaṇaṃ tadantogadhattā vivekapañcakassa. Vivekapañcakaggahaṇe panassa sarūpena kāyaviveko gahito na siyā, tadāyattattā vā satthārā tadā payujjamānavivekadassanavasena ‘‘tīhi vivekehī’’tiādi vuttaṃ. Aññatarampīti kasmā vuttaṃ. Na hi kāyavivekamattena dhammadāyādabhāvo sijjhatīti? Na, vivekadvayasannissayasseva kāyavivekassa idhādhippetattā. Evañca katvā cittavivekaggahaṇampi samatthitaṃ hoti. Na hi lokiyajjhānādhigamamattena nippariyāyato satthudhammadāyādabhāvo icchito, nibbānādhigamena pana so icchito, tasmā sabbāpi sāsane vivekānusikkhanā nibbānapoṇā nibbānapabbhārā nibbānogadhā cāti vuttaṃ ‘‘tiṇṇaṃ vivekānaṃ aññatarampī’’ti. Asati āloke andhakāro viya asati dhammadāyādatāya ekaṃsiyā āmisadāyādatāti āha ‘‘āmisadāyādāva hontī’’ti. Esa nayo sukkapakkhepīti kaṇhapakkhato sādhāraṇavasena labbhamānaṃ atthasāmaññaṃ atidisati, na atthavisesaṃ tassa visadisattā, atthavisesameva vā atidisati visadisūdāharaṇūpāyañāyena. ‘‘Tiṇṇaṃ vivekānaṃ aññatara’’nti idaṃ idha na labbhati. Tayopi hi vivekā, tesu eko vā itaradvayasannissayo idha labbhati.

    दूरतोपीति दूरट्ठानतोपि। तेनाह ‘‘तिरोरट्ठतोपी’’तिआदि। कामं ‘‘पटिभातू’’ति एत्थ पटि-सद्दापेक्खाय ‘‘सारिपुत्त’’न्ति उपयोगवचनं, अत्थो पन सामिवचनवसेनेव वेदितब्बोति दस्सेन्तो आह ‘‘आयस्मतोयेव सारिपुत्तस्सा’’ति। भागो होतूति इमिनाभागत्थो पटि-सद्दोति दस्सेति लक्खणादिअत्थानं इध अयुज्‍जनतो। तेनाह ‘‘एवं सद्दलक्खणेन समेती’’ति। दिस्सतूति ञाणेन दिस्सतु, पस्सतूति वा अत्थो। उपट्ठातूति ञाणस्स पच्‍चुपतिट्ठतु। उग्गहेस्सन्तीति वाचुग्गतं करिस्सन्ति। वाचुग्गतकरणञ्हि उग्गहो। परियापुणिस्सन्तीति तस्सेव वेवचनं। पुरिपुच्छनादिना वा अत्थस्स चित्ते आपादनं पट्ठपनं परियापुणनं। कारणवचनन्ति यथावुत्तस्स कारणभावेन वचनं ‘‘हेतुम्हि करणवचन’’न्ति कत्वा। वुत्तत्थपच्‍चामसनं तं-सद्देन करीयतीति। तेनाह ‘‘यस्मा’’तिआदि।

    Dūratopīti dūraṭṭhānatopi. Tenāha ‘‘tiroraṭṭhatopī’’tiādi. Kāmaṃ ‘‘paṭibhātū’’ti ettha paṭi-saddāpekkhāya ‘‘sāriputta’’nti upayogavacanaṃ, attho pana sāmivacanavaseneva veditabboti dassento āha ‘‘āyasmatoyeva sāriputtassā’’ti. Bhāgo hotūti iminābhāgattho paṭi-saddoti dasseti lakkhaṇādiatthānaṃ idha ayujjanato. Tenāha ‘‘evaṃ saddalakkhaṇena sametī’’ti. Dissatūti ñāṇena dissatu, passatūti vā attho. Upaṭṭhātūti ñāṇassa paccupatiṭṭhatu. Uggahessantīti vācuggataṃ karissanti. Vācuggatakaraṇañhi uggaho. Pariyāpuṇissantīti tasseva vevacanaṃ. Puripucchanādinā vā atthassa citte āpādanaṃ paṭṭhapanaṃ pariyāpuṇanaṃ. Kāraṇavacananti yathāvuttassa kāraṇabhāvena vacanaṃ ‘‘hetumhi karaṇavacana’’nti katvā. Vuttatthapaccāmasanaṃ taṃ-saddena karīyatīti. Tenāha ‘‘yasmā’’tiādi.

    एकेनेवाकारेनाति आमिसदायादतासिद्धेन आदियतासङ्खातेन एकेनेव पकारेन। तमेव हि आकारं सन्धायाह ‘‘भगवता वुत्तमत्थ’’न्ति। अञ्‍ञथा ‘‘सत्थु पविवित्तस्स विहरतो सावका विवेकं नानुसिक्खन्ती’ति एकेनेव आकारेन सो अत्थो थेरेनपि वुत्तो। तीहि आकारेहीति आमिसदायादपटिपदाभूतेहि तिण्णं विवेकानं अननुसिक्खनाकारेहि। एत्तावताति ‘‘इधावुसो…पे॰… नानुसिक्खन्ती’’ति एत्तकेन कण्हपक्खे उद्देसपाठेन।

    Ekenevākārenāti āmisadāyādatāsiddhena ādiyatāsaṅkhātena ekeneva pakārena. Tameva hi ākāraṃ sandhāyāha ‘‘bhagavatā vuttamattha’’nti. Aññathā ‘‘satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī’ti ekeneva ākārena so attho therenapi vutto. Tīhi ākārehīti āmisadāyādapaṭipadābhūtehi tiṇṇaṃ vivekānaṃ ananusikkhanākārehi. Ettāvatāti ‘‘idhāvuso…pe… nānusikkhantī’’ti ettakena kaṇhapakkhe uddesapāṭhena.

    वित्थारतो सुविभत्तो होति अनवसेसतो सम्मदेव निद्दिट्ठत्ता। ननु च उद्देसे सत्थुनोपि आदियता भगवता गहिता, सा न निद्दिट्ठाति अनुयोगं सन्धायाह ‘‘सो च खो’’तिआदि। सावके अनुग्गण्हन्तस्साति ‘‘आमिसदायादा सत्थु सावका’’ति सत्थु परप्पवादपरिहरणत्थम्पि ‘‘तुम्हेहि धम्मदायादेहि भवितब्ब’’न्ति एवं सावके अनुकम्पमानस्स। सावकानं तं न युत्तं सामीचिअभावतोति योजना। एस नयोति यदिदं ‘‘एत्तावतायं भगवा’’तिआदिना कण्हपक्खे उद्देसस्स अत्थविभागदस्सनमुखेन सम्बन्धदस्सनं, एस नयो सुक्‍कपक्खेपि सम्बन्धदस्सनेति अधिप्पायो। तेनाह ‘‘अयं तावेत्थ अनुसन्धिक्‍कमयोजना’’ति, सत्थारा देसिताय उद्देसदेसनाय महाथेरेन देसिताय च अनुसन्धिक्‍कमेन सम्बन्धोति अत्थो। यथानुसन्धि एव चेत्थ अनुसन्धि वेदितब्बो।

    Vitthārato suvibhatto hoti anavasesato sammadeva niddiṭṭhattā. Nanu ca uddese satthunopi ādiyatā bhagavatā gahitā, sā na niddiṭṭhāti anuyogaṃ sandhāyāha ‘‘so ca kho’’tiādi. Sāvake anuggaṇhantassāti ‘‘āmisadāyādā satthu sāvakā’’ti satthu parappavādapariharaṇatthampi ‘‘tumhehi dhammadāyādehi bhavitabba’’nti evaṃ sāvake anukampamānassa. Sāvakānaṃ taṃ na yuttaṃ sāmīciabhāvatoti yojanā. Esa nayoti yadidaṃ ‘‘ettāvatāyaṃ bhagavā’’tiādinā kaṇhapakkhe uddesassa atthavibhāgadassanamukhena sambandhadassanaṃ, esa nayo sukkapakkhepi sambandhadassaneti adhippāyo. Tenāha ‘‘ayaṃ tāvettha anusandhikkamayojanā’’ti, satthārā desitāya uddesadesanāya mahātherena desitāya ca anusandhikkamena sambandhoti attho. Yathānusandhi eva cettha anusandhi veditabbo.

    अच्‍चन्तपविवित्तस्साति एकन्तउपधिविवेको विय इतरेपि विवेको सत्थु एकन्तिकावाति। अनुसिक्खनं नाम अनु अनु पूरणन्ति तप्पटिक्खेपेन आह ‘‘न परिपूरेन्ती’’ति, न परिब्रूहेन्तीति अत्थो, न परिपूरेन्तीति वा न परिपालेन्तीति अत्थो। यदग्गेन हि विवेकं नानुसिक्खन्ति, तदग्गेन न परिब्रूहेन्ति, न परिपालेन्तीति वा वत्तब्बतं लभन्तीति। कस्मा पनेत्थ ‘‘विवेकं नानुसिक्खन्ती’’ति उद्देसे विय अविसेसवचने कायविवेकस्सेव गहणं कतन्ति चोदनं सन्धायाह ‘‘यदि पना’’तिआदि। पुच्छायाति पुच्छातो अविसेसो सिया विभागस्स अलब्भमानत्ता विस्सज्‍जनस्स। ननु च ‘‘विवेकं नानुसिक्खन्ती’’ति अविसेसवचनतो पाळियं विभागो न लब्भतेवाति? न, पदन्तरेन विभावितत्ता। तेनाह ‘‘येसञ्‍च धम्मान’’न्तिआदि। ब्याकरणपक्खोति विस्सज्‍जनपक्खो। विस्सज्‍जनञ्‍च न पुच्छा विय अविसेसजोतना , अथ खो यथाधिप्पेतत्थविभजनन्ति अधिप्पायो। इमिना पदेनाति ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना पदेन कायविवेकं अपरिपूरियमानं दस्सेतीति अधिप्पायो। चित्तविवेकं उपधिविवेकन्ति एत्थापि एसेव नयो।

    Accantapavivittassāti ekantaupadhiviveko viya itarepi viveko satthu ekantikāvāti. Anusikkhanaṃ nāma anu anu pūraṇanti tappaṭikkhepena āha ‘‘na paripūrentī’’ti, na paribrūhentīti attho, na paripūrentīti vā na paripālentīti attho. Yadaggena hi vivekaṃ nānusikkhanti, tadaggena na paribrūhenti, na paripālentīti vā vattabbataṃ labhantīti. Kasmā panettha ‘‘vivekaṃ nānusikkhantī’’ti uddese viya avisesavacane kāyavivekasseva gahaṇaṃ katanti codanaṃ sandhāyāha ‘‘yadi panā’’tiādi. Pucchāyāti pucchāto aviseso siyā vibhāgassa alabbhamānattā vissajjanassa. Nanu ca ‘‘vivekaṃ nānusikkhantī’’ti avisesavacanato pāḷiyaṃ vibhāgo na labbhatevāti? Na, padantarena vibhāvitattā. Tenāha ‘‘yesañca dhammāna’’ntiādi. Byākaraṇapakkhoti vissajjanapakkho. Vissajjanañca na pucchā viya avisesajotanā , atha kho yathādhippetatthavibhajananti adhippāyo. Iminā padenāti ‘‘vivekaṃ nānusikkhantī’’ti iminā padena kāyavivekaṃ aparipūriyamānaṃ dassetīti adhippāyo. Cittavivekaṃ upadhivivekanti etthāpi eseva nayo.

    एत्थ च नप्पजहन्तीति पहातब्बधम्मानं पहानाभाववचनं पहानलक्खणविवेकाभावदीपनं, तं वत्वा पुन ‘‘विवेके निक्खित्तधुरा’’ति वचनं ततो सातिसयविवेकाभावदीपनन्ति तदुभयविवेकाभावदस्सनेन ‘‘येसञ्‍च धम्मान’’न्तिआदिनाव पारिसेसञायेन ‘‘विवेकं नानुसिक्खन्ती’’ति इमिना विवेकद्वयमूलभूतकायविवेकाभावदस्सनं कतन्ति दट्ठब्बं। अविगततण्हताय तं तं परिक्खारजातं बहुं लन्ति आदियन्तीति बहुला, बहुला एव बाहुलिका यथा ‘‘वेनयिको’’ति (म॰ नि॰ १.२४६; अ॰ नि॰ ८.११; पारा॰ ८)। ते पन यस्मा पच्‍चयबहुलभावाय युत्तप्पयुत्ता नाम होन्ति, तस्मा आह ‘‘चीवरादिबाहुल्‍लाय पटिपन्‍ना’’ति। सिक्खाय आदरभावाभावतो सिथिलं अदळ्हं गण्हन्तीति ‘‘साथलिका’’ति वुत्तं। सिथिलन्ति भावनपुंसकनिद्देसो, सिथिल-सद्देन वा समानत्थस्स साथल-सद्दस्स वसेन ‘‘साथलिका’’ति पदसिद्धि वेदितब्बा। अवगमनट्ठेनाति अधोगमनट्ठेन , ओरम्भागियभावेनाति अत्थो। उपधिविवेकेति सब्बूपधिपटिनिस्सग्गताय उपधीहि विवित्ते। ओरोपितधुराति उज्झितुस्साहा।

    Ettha ca nappajahantīti pahātabbadhammānaṃ pahānābhāvavacanaṃ pahānalakkhaṇavivekābhāvadīpanaṃ, taṃ vatvā puna ‘‘viveke nikkhittadhurā’’ti vacanaṃ tato sātisayavivekābhāvadīpananti tadubhayavivekābhāvadassanena ‘‘yesañca dhammāna’’ntiādināva pārisesañāyena ‘‘vivekaṃ nānusikkhantī’’ti iminā vivekadvayamūlabhūtakāyavivekābhāvadassanaṃ katanti daṭṭhabbaṃ. Avigatataṇhatāya taṃ taṃ parikkhārajātaṃ bahuṃ lanti ādiyantīti bahulā, bahulā eva bāhulikā yathā ‘‘venayiko’’ti (ma. ni. 1.246; a. ni. 8.11; pārā. 8). Te pana yasmā paccayabahulabhāvāya yuttappayuttā nāma honti, tasmā āha ‘‘cīvarādibāhullāya paṭipannā’’ti. Sikkhāya ādarabhāvābhāvato sithilaṃ adaḷhaṃ gaṇhantīti ‘‘sāthalikā’’ti vuttaṃ. Sithilanti bhāvanapuṃsakaniddeso, sithila-saddena vā samānatthassa sāthala-saddassa vasena ‘‘sāthalikā’’ti padasiddhi veditabbā. Avagamanaṭṭhenāti adhogamanaṭṭhena , orambhāgiyabhāvenāti attho. Upadhiviveketi sabbūpadhipaṭinissaggatāya upadhīhi vivitte. Oropitadhurāti ujjhitussāhā.

    अनियमेनेवाति किञ्‍चि विसेसं अनामसित्वा ‘‘सावका’’ति अविसेसेनेव। नियमेन्तो‘‘थेरा’’तिआदिना। दसवस्से उपादायाति दसवस्सतो पट्ठाय। इस्सरियेति ‘‘सेट्ठिट्ठानं सेनापतिट्ठान’’न्तिआदीसु विय। अचिरक्खणोभासेन लक्खवेधको अक्खणवेधिठितियन्ति अवट्ठाने। ठानसोति तङ्खणेयेव। तिट्ठतीति आधाराधेय्यभावेनाति आह ‘‘तदायत्तवुत्तिभावेना’’ति। उपेक्खानुब्रूहना सत्तसङ्खारेसु उदासीनतापि असङ्खताधिगमस्स उपायोति तब्बिपरियायतो चीवरादिमण्डना न उपधिविवेकपारिपूरिया संवत्ततीति आह ‘‘चीवरपत्त…पे॰… अपूरयमाना’’ति। तत्थाति थेरवारे। इधाति मज्झिमनवकवारेसु। तथा हि ‘‘मज्झिमथेरकाले’’तिआदि वुत्तं।

    Aniyamenevāti kiñci visesaṃ anāmasitvā ‘‘sāvakā’’ti aviseseneva. Niyamento‘‘therā’’tiādinā. Dasavasse upādāyāti dasavassato paṭṭhāya. Issariyeti ‘‘seṭṭhiṭṭhānaṃ senāpatiṭṭhāna’’ntiādīsu viya. Acirakkhaṇobhāsena lakkhavedhako akkhaṇavedhi. Ṭhitiyanti avaṭṭhāne. Ṭhānasoti taṅkhaṇeyeva. Tiṭṭhatīti ādhārādheyyabhāvenāti āha ‘‘tadāyattavuttibhāvenā’’ti. Upekkhānubrūhanā sattasaṅkhāresu udāsīnatāpi asaṅkhatādhigamassa upāyoti tabbipariyāyato cīvarādimaṇḍanā na upadhivivekapāripūriyā saṃvattatīti āha ‘‘cīvarapatta…pe… apūrayamānā’’ti. Tatthāti theravāre. Idhāti majjhimanavakavāresu. Tathā hi ‘‘majjhimatherakāle’’tiādi vuttaṃ.

    ३२. इमस्मिञ्‍च कण्हपक्खेति इमस्मिञ्‍च निद्देसवारे कण्हपक्खे, न उद्देसवारे कण्हपक्खे। उद्देसवारे पन कण्हपक्खे वुत्तविपरियायेन गहेतब्बत्थो ‘‘एस नयो सुक्‍कपक्खेपी’’ति अतिदेसेन दस्सितो। वुत्तपच्‍चनीकनयेनाति ‘‘कायविवेकं नानुसिक्खन्ति न परिपूरेन्ती’’तिआदिना वुत्तस्स अत्थस्स पच्‍चनीकनयेन, ‘‘कायविवेकं अनुसिक्खन्ति परिपूरेन्ती’’तिआदिना नयेन। एत्थाति एतस्मिं सुक्‍कपक्खे। सङ्खेपोति अत्थसङ्खेपो। योजनपरम्परायाति गामन्ततो दूरभावेन एकं द्वे तीणीति एवं योजनानं पटिपाटिया। अरञ्‍ञवनपत्थानीति अरञ्‍ञेसु वनसण्डभूतानि। पन्तानीति परियन्तानि। उपगन्तुं युत्तकालो जराजिण्णकालो गोचरगामे दूरे गमनागमनसमत्थताभावतो। ‘‘एवं गुणवन्तेसु दिन्‍नं अहो सुदिन्‍न’’न्ति पच्‍चयदायकानं पसादं जनेन्तिपासंसाति पसंसितब्बा। अयम्पि महाथेरोतिआदि एकं अप्पमादविहारिनं वुद्धतरं निद्दिसित्वा वदन्तानं वसेन वुत्तं। पविट्ठो विवेकट्ठानं। सायं निक्खमति योनिसोमनसिकारं उपब्रूहेत्वाति अधिप्पायो। कसिणपरिकम्मं करोति, न यं किञ्‍चि किच्‍चन्तरं। समापत्तियो निब्बत्तेति, न मोघमनसिकारं। सब्बथातिआदितो ताव तदङ्गवसेन किलेसेहि चित्तं विवेचेन्तो ततो विक्खम्भनवसेन समुच्छेदवसेन पटिपस्सद्धिवसेनाति सब्बप्पकारेन चित्तविवेकं पूरेति। पंसुकूलानि धारेतीति इमिना बाहुलिकताभावं दस्सेति, असिथिलं सासनं गहेत्वाति इमिना साथलिकताभावं, विगतनीवरणोति इमिना ओक्‍कमने निक्खित्तधुरतं, फलसमापत्तिन्तिआदिना पविवेकपुब्बङ्गमतं दस्सेति।

    32.Imasmiñca kaṇhapakkheti imasmiñca niddesavāre kaṇhapakkhe, na uddesavāre kaṇhapakkhe. Uddesavāre pana kaṇhapakkhe vuttavipariyāyena gahetabbattho ‘‘esa nayo sukkapakkhepī’’ti atidesena dassito. Vuttapaccanīkanayenāti ‘‘kāyavivekaṃ nānusikkhanti na paripūrentī’’tiādinā vuttassa atthassa paccanīkanayena, ‘‘kāyavivekaṃ anusikkhanti paripūrentī’’tiādinā nayena. Etthāti etasmiṃ sukkapakkhe. Saṅkhepoti atthasaṅkhepo. Yojanaparamparāyāti gāmantato dūrabhāvena ekaṃ dve tīṇīti evaṃ yojanānaṃ paṭipāṭiyā. Araññavanapatthānīti araññesu vanasaṇḍabhūtāni. Pantānīti pariyantāni. Upagantuṃ yuttakālo jarājiṇṇakālo gocaragāme dūre gamanāgamanasamatthatābhāvato. ‘‘Evaṃ guṇavantesu dinnaṃ aho sudinna’’nti paccayadāyakānaṃ pasādaṃ janenti. Pāsaṃsāti pasaṃsitabbā. Ayampi mahātherotiādi ekaṃ appamādavihārinaṃ vuddhataraṃ niddisitvā vadantānaṃ vasena vuttaṃ. Paviṭṭho vivekaṭṭhānaṃ. Sāyaṃ nikkhamati yonisomanasikāraṃ upabrūhetvāti adhippāyo. Kasiṇaparikammaṃ karoti, na yaṃ kiñci kiccantaraṃ. Samāpattiyo nibbatteti, na moghamanasikāraṃ. Sabbathātiādito tāva tadaṅgavasena kilesehi cittaṃ vivecento tato vikkhambhanavasena samucchedavasena paṭipassaddhivasenāti sabbappakārena cittavivekaṃ pūreti. Paṃsukūlāni dhāretīti iminā bāhulikatābhāvaṃ dasseti, asithilaṃ sāsanaṃgahetvāti iminā sāthalikatābhāvaṃ, vigatanīvaraṇoti iminā okkamane nikkhittadhurataṃ, phalasamāpattintiādinā pavivekapubbaṅgamataṃ dasseti.

    ३३. तत्रावुसोति एत्थ इति-सद्दो आदिअत्थो। तेन ‘‘लोभो च पापको’’तिआदिनयप्पवत्तं उपरिदेसनं अनवसेसतो परियादियति। को अनुसन्धीति या सा भगवता संकिलेसपक्खेन सह धम्मदायादपटिपत्तिभाविनी ‘‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा’’तिआदिना देसना उद्दिट्ठा, तं ‘‘सत्थु पविवित्तस्स विहरतो’’तिआदिना आरभित्वा अट्ठारसवारपटिमण्डिताय निद्देसदेसनाय विभजित्वा ततो परं ‘‘तत्रावुसो लोभो च पापको’’तिआदिनयाय उपरिदेसनाय सम्बन्धं पुच्छति। एवन्ति संकिलेसपक्खे ‘‘नप्पजहन्ती’’ति पहानाभावदस्सनवसेन, वोदानपक्खे ‘‘पजहन्ती’’ति पहानसब्भावदस्सनवसेनाति एवं। अनिद्धारितसरूपा यं-तं-सद्देहि धम्म-सद्देन सामञ्‍ञतो ये पहातब्बधम्मा वुत्ता, ते सरूपतो दस्सेतुन्ति योजना। इमे तेति एत्थ कस्मा लोभादयो एव पहातब्बधम्मा वुत्ता, ननु इतो अञ्‍ञेपि मोहदिट्ठिविचिकिच्छादयो पहातब्बधम्मा सन्तीति? सच्‍चं सन्ति, ते पन लोभादीहि तदेकट्ठता गहिता एव होन्तीति वुत्ता। अथ वा इमेसंयेवेत्थ गहणे कारणं परतो आवि भविस्सति।

    33.Tatrāvusoti ettha iti-saddo ādiattho. Tena ‘‘lobho ca pāpako’’tiādinayappavattaṃ uparidesanaṃ anavasesato pariyādiyati. Ko anusandhīti yā sā bhagavatā saṃkilesapakkhena saha dhammadāyādapaṭipattibhāvinī ‘‘dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā’’tiādinā desanā uddiṭṭhā, taṃ ‘‘satthu pavivittassa viharato’’tiādinā ārabhitvā aṭṭhārasavārapaṭimaṇḍitāya niddesadesanāya vibhajitvā tato paraṃ ‘‘tatrāvuso lobho ca pāpako’’tiādinayāya uparidesanāya sambandhaṃ pucchati. Evanti saṃkilesapakkhe ‘‘nappajahantī’’ti pahānābhāvadassanavasena, vodānapakkhe ‘‘pajahantī’’ti pahānasabbhāvadassanavasenāti evaṃ. Aniddhāritasarūpā yaṃ-taṃ-saddehi dhamma-saddena sāmaññato ye pahātabbadhammā vuttā, te sarūpato dassetunti yojanā. Ime teti ettha kasmā lobhādayo eva pahātabbadhammā vuttā, nanu ito aññepi mohadiṭṭhivicikicchādayo pahātabbadhammā santīti? Saccaṃ santi, te pana lobhādīhi tadekaṭṭhatā gahitā eva hontīti vuttā. Atha vā imesaṃyevettha gahaṇe kāraṇaṃ parato āvi bhavissati.

    इदानि उपचयेन अनुसन्धिं दस्सेतुं ‘‘अपिचा’’तिआदि वुत्तं। तत्थ सावकानं यस्स धम्मस्स दायादभावो सत्थु अभिरुचितो, सो ‘‘चत्तारो सतिपट्ठाने भावेती’’तिआदिना अकत्थेत्वा ‘‘विवेकं अनुसिक्खन्ति, ते च धम्मे पजहन्ति, न च बाहुलिका’’तिआदिना कथितत्ता हेट्ठा परियायेनेव धम्मो कथितोति वुत्तं। ‘‘ते च धम्मे नप्पजहन्ति, ओक्‍कमने पुब्बङ्गमा’’तिआदिना आमिसं परियायेनपि कथितं। ‘‘सिया च मे पिण्डपातो’’तिआदिना, ‘‘बाहुलिका च होन्ती’’तिआदिना च आमिसं निप्परियायेनपि कथितं। अथ वा यायं भगवता आमिसदायादपटिक्खेपना धम्मदायादता वुत्ता, यञ्‍च तदत्थं विभजन्तेन महाथेरेन अत्तना विवेकानुसिक्खनादि वुत्तं, तदुभयं हेतुवसेन विभावेतुं ‘‘तत्रावुसो, लोभो चा’’तिआदि वुत्तं । हेतुनिरोधेन हि संकिलेसपक्खस्स, निरोधहेतुसम्पादनेन च वोदानपक्खस्स तप्पापकता।

    Idāni upacayena anusandhiṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha sāvakānaṃ yassa dhammassa dāyādabhāvo satthu abhirucito, so ‘‘cattāro satipaṭṭhāne bhāvetī’’tiādinā akatthetvā ‘‘vivekaṃ anusikkhanti, te ca dhamme pajahanti, na ca bāhulikā’’tiādinā kathitattā heṭṭhā pariyāyeneva dhammo kathitoti vuttaṃ. ‘‘Te ca dhamme nappajahanti, okkamane pubbaṅgamā’’tiādinā āmisaṃ pariyāyenapi kathitaṃ. ‘‘Siyā ca me piṇḍapāto’’tiādinā, ‘‘bāhulikā ca hontī’’tiādinā ca āmisaṃ nippariyāyenapi kathitaṃ. Atha vā yāyaṃ bhagavatā āmisadāyādapaṭikkhepanā dhammadāyādatā vuttā, yañca tadatthaṃ vibhajantena mahātherena attanā vivekānusikkhanādi vuttaṃ, tadubhayaṃ hetuvasena vibhāvetuṃ ‘‘tatrāvuso, lobho cā’’tiādi vuttaṃ . Hetunirodhena hi saṃkilesapakkhassa, nirodhahetusampādanena ca vodānapakkhassa tappāpakatā.

    अतीतदेसनानिदस्सनन्ति अतीताय थेरेन यथादेसिताय देसनाय च पच्‍चामसनं। तेनेवाह ‘‘सत्थु पविवित्तस्स…पे॰… देसनायन्ति वुत्तं होती’’ति। तत्थाति यं वुत्तं विसेसतो ‘‘येसं धम्मानं सत्था पहानमाहा’’ति, एतस्मिं पदे। तत्थ हि पहातब्बधम्मा लोभादयो सामञ्‍ञतो वुत्ता। लामकाति निहीना। लोभदोसा हि हेतुतो पच्‍चयतो सभावतो फलतो निस्सन्दतो संकिलिट्ठपकतिका, आयतिं दुक्खस्स पापनट्ठेन वा पापका। लुब्भनलक्खणोति आरम्मणस्स अभिगिज्झनलक्खणो। तथा हि सो लुब्भन्ति तेन, सयं वा लुब्भति, लुब्भनमत्तमेव वा तन्ति ‘‘लोभो’’ति वुच्‍चति। रसादीसु अभिसङ्गरसो, अपरिच्‍चागपच्‍चुपट्ठानो, संयोजनियेसु धम्मेसु अस्साददस्सनपदट्ठानो। दुस्सनलक्खणोति आरम्मणे ब्यापज्‍जनलक्खणो। तथा हि सो दुस्सन्ति तेन, सयं वा दुस्सति, दुस्सनमत्तमेव वा तन्ति ‘‘दोसो’’ति वुच्‍चति। रसादीसु विसप्पनरसो, सनिस्सयदहनरसो वा, दुस्सनपच्‍चुपट्ठानो, आघातवत्थुपदट्ठानो।

    Atītadesanānidassananti atītāya therena yathādesitāya desanāya ca paccāmasanaṃ. Tenevāha ‘‘satthu pavivittassa…pe… desanāyanti vuttaṃ hotī’’ti. Tatthāti yaṃ vuttaṃ visesato ‘‘yesaṃ dhammānaṃ satthā pahānamāhā’’ti, etasmiṃ pade. Tattha hi pahātabbadhammā lobhādayo sāmaññato vuttā. Lāmakāti nihīnā. Lobhadosā hi hetuto paccayato sabhāvato phalato nissandato saṃkiliṭṭhapakatikā, āyatiṃ dukkhassa pāpanaṭṭhena vā pāpakā. Lubbhanalakkhaṇoti ārammaṇassa abhigijjhanalakkhaṇo. Tathā hi so lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva vā tanti ‘‘lobho’’ti vuccati. Rasādīsu abhisaṅgaraso, apariccāgapaccupaṭṭhāno, saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno. Dussanalakkhaṇoti ārammaṇe byāpajjanalakkhaṇo. Tathā hi so dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti ‘‘doso’’ti vuccati. Rasādīsu visappanaraso, sanissayadahanaraso vā, dussanapaccupaṭṭhāno, āghātavatthupadaṭṭhāno.

    तेसूतिआदिना दस्सनेन लोभदोसानं एकन्ततो पहातब्बतादस्सनं। आमिसदायादस्स पच्‍चयानं लाभे होतीति इदं लोभस्स आरम्मणग्गहणसभावतं सन्धाय वुत्तं, तण्हाय वसेन पन अनुगिज्झनं सन्धाय ‘‘अलद्धं पत्थेती’’ति आह। अलाभे पच्‍चयानं आमिसदायादस्स होतीति आनेत्वा योजना। अलभन्तोति एत्थ ‘‘पच्‍चये’’ति विभत्तिं परिणामेत्वा योजेतब्बं। विघातवाति ‘‘यम्पिच्छं न लभति, तम्पि दुक्ख’’न्ति (म॰ नि॰ १.१२०; विभ॰ १९०) वचनतो इच्छाविघातवा। लोभो च देय्यधम्मे होति आमिसदायादस्साति सम्बन्धो। एस नयो अनन्तरपदेपि। देय्यधम्मेति च इदं निदस्सनमत्तं सत्तकेलायनादिवसेनपि तस्स लोभुप्पत्तिसब्भावतो। ‘‘तण्हं पटिच्‍च परियेसना, परियेसनं पटिच्‍च लाभो’’ति एवमादयो नव तण्हामूलका। परिपूरेति आमिसदायादोति विभत्तिविपरिणामो वेदितब्बो। आवासमच्छरियादीनि पञ्‍च मच्छरियानि

    Tesūtiādinā dassanena lobhadosānaṃ ekantato pahātabbatādassanaṃ. Āmisadāyādassa paccayānaṃ lābhe hotīti idaṃ lobhassa ārammaṇaggahaṇasabhāvataṃ sandhāya vuttaṃ, taṇhāya vasena pana anugijjhanaṃ sandhāya ‘‘aladdhaṃ patthetī’’ti āha. Alābhe paccayānaṃ āmisadāyādassa hotīti ānetvā yojanā. Alabhantoti ettha ‘‘paccaye’’ti vibhattiṃ pariṇāmetvā yojetabbaṃ. Vighātavāti ‘‘yampicchaṃ na labhati, tampi dukkha’’nti (ma. ni. 1.120; vibha. 190) vacanato icchāvighātavā. Lobho ca deyyadhamme hoti āmisadāyādassāti sambandho. Esa nayo anantarapadepi. Deyyadhammeti ca idaṃ nidassanamattaṃ sattakelāyanādivasenapi tassa lobhuppattisabbhāvato. ‘‘Taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho’’ti evamādayo nava taṇhāmūlakā. Paripūreti āmisadāyādoti vibhattivipariṇāmo veditabbo. Āvāsamacchariyādīni pañca macchariyāni.

    मग्गन्ति अरियमग्गं। सो हि किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि च मग्गीयति, सयं वा सच्छिकिरियाभिसमयवसेन निब्बानं मग्गतीति निप्परियायेन ‘‘मग्गो’’ति वुच्‍चति। एको अन्तोति इतरेन असम्मिस्सो एको कोट्ठासो, हीनताय वा लामकट्ठेन एको अन्तो। कामं अञ्‍ञेपि कुसलधम्मा एते अन्ते असम्पयोगतो न उपेन्ति, तेहि विमुत्ता एव, अयं पन अच्‍चन्तविमुत्तिया न उपेतीति आह ‘‘विमुत्तो एतेहि अन्तेही’’ति। तस्माति अन्तद्वयविमुत्तत्ता। एतेसं मज्झे भवत्ताति इदं मग्गस्स उभयन्तविमुत्तताय एव वुत्तं, न तप्परियापन्‍नताय, वट्टदुक्खनिस्सरणत्थिकेहि पटिपज्‍जितब्बतो च। तथाति यथा इतरेन असम्मिस्सट्ठेन लामकट्ठेन च लोभो एको अन्तो, तथा कामसुखल्‍लिकानुयोगोति अत्थो। एस नयो सेसेसुपि। मग्गस्स अनुपगमनञ्‍च नेसं अन्तानं सब्बसो अप्पवत्तिकरणेनेव दट्ठब्बं। पुरिमनयेनाति ‘‘एते द्वे अन्ते न उपेती’’तिआदिना पुब्बे वुत्तनयेन।

    Magganti ariyamaggaṃ. So hi kilese mārento gacchati, nibbānatthikehi ca maggīyati, sayaṃ vā sacchikiriyābhisamayavasena nibbānaṃ maggatīti nippariyāyena ‘‘maggo’’ti vuccati. Eko antoti itarena asammisso eko koṭṭhāso, hīnatāya vā lāmakaṭṭhena eko anto. Kāmaṃ aññepi kusaladhammā ete ante asampayogato na upenti, tehi vimuttā eva, ayaṃ pana accantavimuttiyā na upetīti āha ‘‘vimutto etehi antehī’’ti. Tasmāti antadvayavimuttattā. Etesaṃ majjhe bhavattāti idaṃ maggassa ubhayantavimuttatāya eva vuttaṃ, na tappariyāpannatāya, vaṭṭadukkhanissaraṇatthikehi paṭipajjitabbato ca. Tathāti yathā itarena asammissaṭṭhena lāmakaṭṭhena ca lobho eko anto, tathā kāmasukhallikānuyogoti attho. Esa nayo sesesupi. Maggassa anupagamanañca nesaṃ antānaṃ sabbaso appavattikaraṇeneva daṭṭhabbaṃ. Purimanayenāti ‘‘ete dve ante na upetī’’tiādinā pubbe vuttanayena.

    सच्‍चानन्ति चतुन्‍नं अरियसच्‍चानं। दस्सनपरिणायकट्ठेनाति दस्सनस्स परिञ्‍ञाभिसमयादिभेदस्स परितो सब्बथा नयनट्ठेन पवत्तनट्ठेन। चक्खुकरणीति धम्मचक्खुस्स करणी निप्फादिका। तयिदं सतिपि पटिपदाय धम्मचक्खुतो अनञ्‍ञत्ते अवयववसेन सिज्झमानो अत्थो समुदायेन कतो नाम होतीति उपचारवसेन वुत्तन्ति दट्ठब्बं। तथा हि वक्खति ‘‘मग्गोयेव हि मग्गत्थाय संवत्तति मग्गेन कातब्बकिच्‍चकरणतो’’ति। ञाणायाति याथावतो जाननाय। तेनाह ‘‘विदितकरणट्ठेना’’ति। विसेसञातभावापादनञ्हि विदितकरणं। वूपसमनतोति समुच्छिन्दनवसेन वूपसमनतो। दुक्खादीनं परिञ्‍ञेय्यादिभावो विय अभिञ्‍ञेय्यभावोपि मग्गवसेनेव पाकटो होतीति आह ‘‘चतुन्‍नम्पि सच्‍चानं अभिञ्‍ञेय्यभावदस्सनतो’’ति, विभावनतोति अत्थो। सम्बोधोति मग्गो ‘‘सम्बुज्झति एतेना’’ति कत्वा। तस्सत्थायाति मग्गकिच्‍चत्थाय। न हि मग्गतो अञ्‍ञो मग्गकिच्‍चकरो अत्थि। तेनाह ‘‘मग्गोयेव ही’’तिआदि। अथ वा सम्मादिट्ठि उप्पज्‍जमाना सहजातादिपच्‍चयभावेन इतरे उप्पादेति, एवं सेसमग्गधम्मापीति एवम्पि मग्गत्थाय संवत्तनं वेदितब्बं। सच्छिकिरियाय पच्‍चक्खकम्मायाति सच्छिकरणसङ्खातपच्‍चक्खकम्माय। निब्बानायाति वा अनुपादिसेसनिब्बानाय। उपसमायाति इमिना सउपादिसेसनिब्बानं गहितन्ति। अयन्ति ‘‘सा हि सच्‍चान’’न्तिआदिना यथावुत्तो अत्थनयो। एत्थाति ‘‘चक्खुकरणी’’तिआदीसु पदेसु। सारो सुन्दरो अनपनीतो। इतो अञ्‍ञथाति ‘‘दुक्खस्स परिञ्‍ञाय दिट्ठिविसुद्धिं करोतीति चक्खुकरणी’’तिआदिना अत्थवण्णनापपञ्‍चो केवलं वित्थारत्थाय।

    Saccānanti catunnaṃ ariyasaccānaṃ. Dassanapariṇāyakaṭṭhenāti dassanassa pariññābhisamayādibhedassa parito sabbathā nayanaṭṭhena pavattanaṭṭhena. Cakkhukaraṇīti dhammacakkhussa karaṇī nipphādikā. Tayidaṃ satipi paṭipadāya dhammacakkhuto anaññatte avayavavasena sijjhamāno attho samudāyena kato nāma hotīti upacāravasena vuttanti daṭṭhabbaṃ. Tathā hi vakkhati ‘‘maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato’’ti. Ñāṇāyāti yāthāvato jānanāya. Tenāha ‘‘viditakaraṇaṭṭhenā’’ti. Visesañātabhāvāpādanañhi viditakaraṇaṃ. Vūpasamanatoti samucchindanavasena vūpasamanato. Dukkhādīnaṃ pariññeyyādibhāvo viya abhiññeyyabhāvopi maggavaseneva pākaṭo hotīti āha ‘‘catunnampi saccānaṃ abhiññeyyabhāvadassanato’’ti, vibhāvanatoti attho. Sambodhoti maggo ‘‘sambujjhati etenā’’ti katvā. Tassatthāyāti maggakiccatthāya. Na hi maggato añño maggakiccakaro atthi. Tenāha ‘‘maggoyeva hī’’tiādi. Atha vā sammādiṭṭhi uppajjamānā sahajātādipaccayabhāvena itare uppādeti, evaṃ sesamaggadhammāpīti evampi maggatthāya saṃvattanaṃ veditabbaṃ. Sacchikiriyāya paccakkhakammāyāti sacchikaraṇasaṅkhātapaccakkhakammāya. Nibbānāyāti vā anupādisesanibbānāya. Upasamāyāti iminā saupādisesanibbānaṃ gahitanti. Ayanti ‘‘sā hi saccāna’’ntiādinā yathāvutto atthanayo. Etthāti ‘‘cakkhukaraṇī’’tiādīsu padesu. Sāro sundaro anapanīto. Ito aññathāti ‘‘dukkhassa pariññāya diṭṭhivisuddhiṃ karotīti cakkhukaraṇī’’tiādinā atthavaṇṇanāpapañco kevalaṃ vitthāratthāya.

    अयमेवाति एत्थ अयन्ति इमिना अत्तनो अञ्‍ञेसञ्‍च तस्सं परिसायं अरियानं मग्गस्स पच्‍चक्खभावं दस्सेति। आसन्‍नपच्‍चक्खवाची हि अयं-सद्दो। अञ्‍ञमग्गपटिसेधनत्थन्ति अञ्‍ञस्स निब्बानगामिमग्गस्स अत्थिभावपटिसेधनत्थं। सत्तापटिक्खेपो हि इध पटिसेधनं अलब्भमानत्ता अञ्‍ञस्स मग्गस्स। बुद्धादीनं साधारणभावो अनञ्‍ञता। तेनाह ब्रह्मा सहम्पति –

    Ayamevāti ettha ayanti iminā attano aññesañca tassaṃ parisāyaṃ ariyānaṃ maggassa paccakkhabhāvaṃ dasseti. Āsannapaccakkhavācī hi ayaṃ-saddo. Aññamaggapaṭisedhanatthanti aññassa nibbānagāmimaggassa atthibhāvapaṭisedhanatthaṃ. Sattāpaṭikkhepo hi idha paṭisedhanaṃ alabbhamānattā aññassa maggassa. Buddhādīnaṃ sādhāraṇabhāvo anaññatā. Tenāha brahmā sahampati –

    ‘‘एकायनं जातिखयन्तदस्सी,

    ‘‘Ekāyanaṃ jātikhayantadassī,

    मग्गं पजानाति हितानुकम्पी।

    Maggaṃ pajānāti hitānukampī;

    एतेन मग्गेन तरिंसु पुब्बे,

    Etena maggena tariṃsu pubbe,

    तरिस्सन्ति ये च तरन्ति ओघ’’न्ति॥ (सं॰ नि॰ ५.३८४, ४०९; महानि॰ १९१; चूळनि॰ १०७, १२१; नेत्ति॰ १७०)।

    Tarissanti ye ca taranti ogha’’nti. (saṃ. ni. 5.384, 409; mahāni. 191; cūḷani. 107, 121; netti. 170);

    आरकत्ताति इमिना निरुत्तिनयेन अरिय-सद्दसिद्धिमाह। अरिपहानायाति अत्थवचनमत्तं। अरयो पापधम्मा यन्ति अपगमन्ति एतेनाति अरियोअरियेन देसितोति एत्थ अरियस्स भगवतो अयन्ति अरियोअरियभावप्पटिलाभायाति एत्थ अरियकरो अरियोति उत्तरपदलोपेन अरिय-सद्दसिद्धि वेदितब्बा। यस्मा मग्गङ्गसमुदाये मग्गवोहारो होति, समुदायो च समुदायीहि समन्‍नागतो नाम होतीति आह ‘‘अट्ठहि अङ्गेहि उपेतत्ता’’ति, तस्मा अत्तनो अवयवभूतानि अट्ठ अङ्गानि एतस्स सन्तीति अट्ठङ्गिको। यस्मा पन परमत्थतो अङ्गानियेव मग्गो, तस्मा वुत्तं ‘‘न च अङ्गविनिमुत्तो’’ति यथा ‘‘छळङ्गो वेदो’’ति। सदिसूदाहरणं पन दस्सेन्तो ‘‘पञ्‍चङ्गिकतूरियादीनि विया’’ति आह। आदि-सद्देन चतुरङ्गिनी सेनाति एवमादीनं सङ्गहो। मारेन्तो गच्छतीति निरुत्तिनयेन सद्दसिद्धिमाह। मग्गतीति गवेसति। अरियमग्गो हि निब्बानं आरम्मणं करोन्तो तं गवेसन्तो विय होतीति। मग्गीयति निब्बानत्थिकेहि विवट्टूपनिस्सयपुञ्‍ञकरणतो पट्ठाय तदत्थं पटिपत्तितो। गम्मतीति एतेन आदिअन्तविपरियायेन सद्दसिद्धिमाह यथा ‘‘ककू’’ति। ‘‘सेय्यथिदन्ति निपातो’’ति वत्वा तस्स सब्बलिङ्गविभत्तिवचनसाधारणताय ‘‘कतमानि तानि अट्ठङ्गानी’’ति वुत्तं। ननु च अङ्गानि समुदितानि मग्गो अन्तमसो सत्तङ्गविकलस्स अरियमग्गस्स अभावतोति? सच्‍चमेतं सच्‍चपटिवेधेन, मग्गपच्‍चयताय पन यथासकं किच्‍चकरणेन पच्‍चेकम्पि तानि मग्गोयेवाति आह ‘‘एकमेकञ्हि अङ्गं मग्गोयेवा’’ति, अञ्‍ञथा समुदितानम्पि नेसं मग्गकिच्‍चं न सम्भवेय्याति। इदानि तमेवत्थं पाळिया समत्थेतुं ‘‘सम्मादिट्ठिमग्गो चेव हेतु चा’’ति वुत्तं।

    Ārakattāti iminā niruttinayena ariya-saddasiddhimāha. Aripahānāyāti atthavacanamattaṃ. Arayo pāpadhammā yanti apagamanti etenāti ariyo. Ariyena desitoti ettha ariyassa bhagavato ayanti ariyo. Ariyabhāvappaṭilābhāyāti ettha ariyakaro ariyoti uttarapadalopena ariya-saddasiddhi veditabbā. Yasmā maggaṅgasamudāye maggavohāro hoti, samudāyo ca samudāyīhi samannāgato nāma hotīti āha ‘‘aṭṭhahi aṅgehi upetattā’’ti, tasmā attano avayavabhūtāni aṭṭha aṅgāni etassa santīti aṭṭhaṅgiko. Yasmā pana paramatthato aṅgāniyeva maggo, tasmā vuttaṃ ‘‘na ca aṅgavinimutto’’ti yathā ‘‘chaḷaṅgo vedo’’ti. Sadisūdāharaṇaṃ pana dassento ‘‘pañcaṅgikatūriyādīni viyā’’ti āha. Ādi-saddena caturaṅginī senāti evamādīnaṃ saṅgaho. Mārento gacchatīti niruttinayena saddasiddhimāha. Maggatīti gavesati. Ariyamaggo hi nibbānaṃ ārammaṇaṃ karonto taṃ gavesanto viya hotīti. Maggīyati nibbānatthikehi vivaṭṭūpanissayapuññakaraṇato paṭṭhāya tadatthaṃ paṭipattito. Gammatīti etena ādiantavipariyāyena saddasiddhimāha yathā ‘‘kakū’’ti. ‘‘Seyyathidanti nipāto’’ti vatvā tassa sabbaliṅgavibhattivacanasādhāraṇatāya ‘‘katamāni tāni aṭṭhaṅgānī’’ti vuttaṃ. Nanu ca aṅgāni samuditāni maggo antamaso sattaṅgavikalassa ariyamaggassa abhāvatoti? Saccametaṃ saccapaṭivedhena, maggapaccayatāya pana yathāsakaṃ kiccakaraṇena paccekampi tāni maggoyevāti āha ‘‘ekamekañhi aṅgaṃ maggoyevā’’ti, aññathā samuditānampi nesaṃ maggakiccaṃ na sambhaveyyāti. Idāni tamevatthaṃ pāḷiyā samatthetuṃ ‘‘sammādiṭṭhimaggo ceva hetu cā’’ti vuttaṃ.

    सम्मा अविपरीतं परिञ्‍ञाभिसमयादिवसेन चतुन्‍नं सच्‍चानं दस्सनं पटिविज्झनं लक्खणं एतिस्साति सम्मादस्सनलक्खणा। सम्मा अविपरीतं सम्पयुत्तधम्मे निब्बानारम्मणे अभिनिरोपनं अप्पनालक्खणं एतस्साति सम्माअभिनिरोपनलक्खणो मुसावादादीनं विसंवादनादिकिच्‍चताय लूखानं अपरिग्गाहकानं पटिपक्खभावतो सिनिद्धसभावत्ता सम्पयुत्तधम्मे, सम्मावाचप्पच्‍चयसुभासितसोतारञ्‍च जनं सम्मदेव परिग्गण्हातीति सम्मावाचा सम्मापरिग्गहो लक्खणं एतिस्साति सम्मापरिग्गहलक्खणा। यथा कायिका किरिया किञ्‍चि कत्तब्बं समुट्ठापेति, सयञ्‍च समुट्ठहनं घटनं होति, तथा सम्माकम्मन्तसङ्खाता विरतिपीति सम्मासमुट्ठानलक्खणो सम्माकम्मन्तो। सम्पयुत्तधम्मानं वा उक्खिपनं समुट्ठानं कायिककिरियाय भारुक्खिपनं विय। जीवमानस्स सत्तस्स, सम्पयुत्तधम्मानं वा सुद्धि वोदानं, आजीवस्सेव वा जीवितप्पवत्तिया सुद्धि वोदानं एतेनाति सम्मावोदानलक्खणो सम्माआजीवो। कोसज्‍जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो। आरम्मणं उपगन्त्वा ठानं, तस्स वा अनिस्सज्‍जनं उपट्ठानं। आरम्मणे सम्पयुत्तधम्मानं सम्मा, समं वा आधानं समाधानं। सम्मा सङ्कप्पेति सम्पयुत्तधम्मे आरम्मणे अभिनिरोपेतीति सम्मासङ्कप्पो। सम्मा वदति एतायाति सम्मावाचा। सम्मा करोति एतेनाति सम्माकम्मं, तदेव सम्माकम्मन्तो। सम्मा आजीवति एतेनाति सम्माआजीवो। सम्मा वायमति उस्सहति एतेनाति सम्मावायामो। सम्मा सरति अनुस्सरतीति सम्मासति । सम्मा समाधियति चित्तं एतेनाति सम्मासमाधीति एवं सम्मासङ्कप्पादीनं निब्बचनं वेदितब्बं।

    Sammā aviparītaṃ pariññābhisamayādivasena catunnaṃ saccānaṃ dassanaṃ paṭivijjhanaṃ lakkhaṇaṃ etissāti sammādassanalakkhaṇā. Sammā aviparītaṃ sampayuttadhamme nibbānārammaṇe abhiniropanaṃ appanālakkhaṇaṃ etassāti sammāabhiniropanalakkhaṇo musāvādādīnaṃ visaṃvādanādikiccatāya lūkhānaṃ apariggāhakānaṃ paṭipakkhabhāvato siniddhasabhāvattā sampayuttadhamme, sammāvācappaccayasubhāsitasotārañca janaṃ sammadeva pariggaṇhātīti sammāvācā sammāpariggaho lakkhaṇaṃ etissāti sammāpariggahalakkhaṇā. Yathā kāyikā kiriyā kiñci kattabbaṃ samuṭṭhāpeti, sayañca samuṭṭhahanaṃ ghaṭanaṃ hoti, tathā sammākammantasaṅkhātā viratipīti sammāsamuṭṭhānalakkhaṇo sammākammanto. Sampayuttadhammānaṃ vā ukkhipanaṃ samuṭṭhānaṃ kāyikakiriyāya bhārukkhipanaṃ viya. Jīvamānassa sattassa, sampayuttadhammānaṃ vā suddhi vodānaṃ, ājīvasseva vā jīvitappavattiyā suddhi vodānaṃ etenāti sammāvodānalakkhaṇo sammāājīvo. Kosajjapakkhe patituṃ adatvā sampayuttadhammānaṃ paggaṇhanaṃ anubalappadānaṃ paggaho. Ārammaṇaṃ upagantvā ṭhānaṃ, tassa vā anissajjanaṃ upaṭṭhānaṃ. Ārammaṇe sampayuttadhammānaṃ sammā, samaṃ vā ādhānaṃ samādhānaṃ. Sammā saṅkappeti sampayuttadhamme ārammaṇe abhiniropetīti sammāsaṅkappo. Sammā vadati etāyāti sammāvācā. Sammā karoti etenāti sammākammaṃ, tadeva sammākammanto. Sammā ājīvati etenāti sammāājīvo. Sammā vāyamati ussahati etenāti sammāvāyāmo. Sammā sarati anussaratīti sammāsati. Sammā samādhiyati cittaṃ etenāti sammāsamādhīti evaṃ sammāsaṅkappādīnaṃ nibbacanaṃ veditabbaṃ.

    मिच्छादिट्ठिन्ति सब्बम्पि मिच्छादस्सनं। तप्पच्‍चनीयकिलेसेति एत्थ तं-सद्देन सम्मादिट्ठि। न हि मिच्छादिट्ठिया किलेसा पच्‍चनीया, अथ खो सम्मादिट्ठिया। अविज्‍जञ्‍चाति अविज्‍जाग्गहणं तस्सा संकिलेसधम्मानं पमुखभावतो। तेनाह ‘‘अविज्‍जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया’’ति (सं॰ नि॰ ५.१)। दस्सननिवारकस्स सम्मोहस्स समुग्घातेन असम्मोहतो। एत्थ च मिच्छादिट्ठिं…पे॰… पजहतीति एतेन पहानाभिसमयं, निब्बानं आरम्मणं करोतीति एतेन सच्छिकिरियाभिसमयं, सम्पयुत्तधम्मेतिआदिना भावनाभिसमयं सम्मादिट्ठिकिच्‍चं दस्सेति। परिञ्‍ञाभिसमयो पन नानन्तरियताय अत्थतो वुत्तो एव होतीति दट्ठब्बो।

    Micchādiṭṭhinti sabbampi micchādassanaṃ. Tappaccanīyakileseti ettha taṃ-saddena sammādiṭṭhi. Na hi micchādiṭṭhiyā kilesā paccanīyā, atha kho sammādiṭṭhiyā. Avijjañcāti avijjāggahaṇaṃ tassā saṃkilesadhammānaṃ pamukhabhāvato. Tenāha ‘‘avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā’’ti (saṃ. ni. 5.1). Dassananivārakassa sammohassa samugghātena asammohato. Ettha ca micchādiṭṭhiṃ…pe… pajahatīti etena pahānābhisamayaṃ, nibbānaṃ ārammaṇaṃ karotīti etena sacchikiriyābhisamayaṃ, sampayuttadhammetiādinā bhāvanābhisamayaṃ sammādiṭṭhikiccaṃ dasseti. Pariññābhisamayo pana nānantariyatāya atthato vutto eva hotīti daṭṭhabbo.

    कथं पन एकमेव ञाणं एकस्मिं खणे चत्तारि किच्‍चानि साधेन्तं पवत्तति। न हि तादिसं लोके दिट्ठं, न आगमो वा तादिसो अत्थीति न वत्तब्बं। यथा हि पदीपो एकस्मिंयेव खणे वट्टिं दहति, स्नेहं परियादियति, अन्धकारं विधमति, आलोकञ्‍च विदंसेति, एवमेतं ञाणन्ति दट्ठब्बं। मग्गसमङ्गिस्स ञाणं दुक्खेपेतं ञाणं, दुक्खसमुदयेपेतं ञाणं , दुक्खनिरोधेपेतं ञाणं, दुक्खनिरोधगामिनिया पटिपदायपेतं ञाणन्ति सुत्तपदं (विभ॰ ७५४) एत्थ उदाहरितब्बं। यथा च सम्मादिट्ठि पुब्बभागे दुक्खादीसु विसुं विसुं पवत्तित्वा मग्गक्खणे एकाव चतुन्‍नं ञाणानं किच्‍चं साधेन्ती पवत्तति, एवं सम्मासङ्कप्पादयो पुब्बभागे नेक्खम्मसङ्कप्पादिनामका हुत्वा कामसङ्कप्पादीनं पजहनवसेन विसुं विसुं पवत्तित्वा मग्गक्खणे तिण्णं चतुन्‍नञ्‍च किच्‍चं साधेन्ता पवत्तन्ति। सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि नानायेव हुत्वा पवत्ततीति कामञ्‍चेत्थ सम्मादिट्ठिया सब्बेपि पापधम्मा पटिपक्खा, उजुविपच्‍चनीकतादस्सनवसेन पन सम्मादिट्ठिया किच्‍चनिद्देसे मिच्छादिट्ठिग्गहणं कतं। तेनेव च ‘‘तप्पच्‍चनीयकिलेसे चा’’ति वुत्तं।

    Kathaṃ pana ekameva ñāṇaṃ ekasmiṃ khaṇe cattāri kiccāni sādhentaṃ pavattati. Na hi tādisaṃ loke diṭṭhaṃ, na āgamo vā tādiso atthīti na vattabbaṃ. Yathā hi padīpo ekasmiṃyeva khaṇe vaṭṭiṃ dahati, snehaṃ pariyādiyati, andhakāraṃ vidhamati, ālokañca vidaṃseti, evametaṃ ñāṇanti daṭṭhabbaṃ. Maggasamaṅgissa ñāṇaṃ dukkhepetaṃ ñāṇaṃ, dukkhasamudayepetaṃ ñāṇaṃ , dukkhanirodhepetaṃ ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāyapetaṃ ñāṇanti suttapadaṃ (vibha. 754) ettha udāharitabbaṃ. Yathā ca sammādiṭṭhi pubbabhāge dukkhādīsu visuṃ visuṃ pavattitvā maggakkhaṇe ekāva catunnaṃ ñāṇānaṃ kiccaṃ sādhentī pavattati, evaṃ sammāsaṅkappādayo pubbabhāge nekkhammasaṅkappādināmakā hutvā kāmasaṅkappādīnaṃ pajahanavasena visuṃ visuṃ pavattitvā maggakkhaṇe tiṇṇaṃ catunnañca kiccaṃ sādhentā pavattanti. Sammāsamādhi pana pubbabhāgepi maggakkhaṇepi nānāyeva hutvā pavattatīti kāmañcettha sammādiṭṭhiyā sabbepi pāpadhammā paṭipakkhā, ujuvipaccanīkatādassanavasena pana sammādiṭṭhiyā kiccaniddese micchādiṭṭhiggahaṇaṃ kataṃ. Teneva ca ‘‘tappaccanīyakilese cā’’ti vuttaṃ.

    येसं किलेसानं अनुपच्छिन्दने सम्मादिट्ठि न उप्पज्‍जेय्य, ते मिच्छादिट्ठिया सहजेकट्ठताय तदेकट्ठाव तप्पच्‍चनीयकिलेसा दट्ठब्बा। सम्मासङ्कप्पादीनं किच्‍चनिद्देसेपि एसेव नयो। सोतापत्तिमग्गादिवसेन चत्तारो लोकुत्तरमग्गभावसामञ्‍ञेन एकतो कत्वा। लोभदोसा समुदयसच्‍चं, यस्स पन सो समुदयो तं दुक्खसच्‍चं, पहानभावो मग्गसच्‍चं, यत्थ तं पहानं, तं निरोधसच्‍चन्ति इमानि चत्तारि सच्‍चानि। कस्मा पनेत्थ लोभदोसानं विसुं आदितो च गहणं? विसुं गहणं ताव तथाबुज्झनकानं पुग्गलानं अज्झासयवसेन, इमेहि लोभदोसेहि आमिसदायादता, तप्पहानेन च धम्मदायादताति दस्सनत्थं, तदनुसारेन चतुसच्‍चयोजनाय एवं एकेकस्स निय्यानमुखं होतीति दस्सनत्थञ्‍च। सेसवारेसुपि एसेव नयो। आदितो गहणं पन अतिविय ओळारिकताय सुपाकटभावतो वक्खमानानं अञ्‍ञेसञ्‍च पापधम्मानं मूलभावतो तदेकट्ठताय च वेदितब्बं।

    Yesaṃ kilesānaṃ anupacchindane sammādiṭṭhi na uppajjeyya, te micchādiṭṭhiyā sahajekaṭṭhatāya tadekaṭṭhāva tappaccanīyakilesā daṭṭhabbā. Sammāsaṅkappādīnaṃ kiccaniddesepi eseva nayo. Sotāpattimaggādivasena cattāro lokuttaramaggabhāvasāmaññena ekato katvā. Lobhadosā samudayasaccaṃ, yassa pana so samudayo taṃ dukkhasaccaṃ, pahānabhāvo maggasaccaṃ, yattha taṃ pahānaṃ, taṃ nirodhasaccanti imāni cattāri saccāni. Kasmā panettha lobhadosānaṃ visuṃ ādito ca gahaṇaṃ? Visuṃ gahaṇaṃ tāva tathābujjhanakānaṃ puggalānaṃ ajjhāsayavasena, imehi lobhadosehi āmisadāyādatā, tappahānena ca dhammadāyādatāti dassanatthaṃ, tadanusārena catusaccayojanāya evaṃ ekekassa niyyānamukhaṃ hotīti dassanatthañca. Sesavāresupi eseva nayo. Ādito gahaṇaṃ pana ativiya oḷārikatāya supākaṭabhāvato vakkhamānānaṃ aññesañca pāpadhammānaṃ mūlabhāvato tadekaṭṭhatāya ca veditabbaṃ.

    कुज्झनलक्खणोति कुप्पनसभावो, चित्तस्स ब्यापज्‍जनाति अत्थो। चण्डिक्‍कं लुद्दता, कुरुरभावोति अत्थो। आघातकरणरसोति ‘‘अनत्थं मे अचरी’’तिआदिना चित्ते आघातस्स करणरसो। दुस्सनपच्‍चुपट्ठानोति सपरसन्तानस्स विनासनपच्‍चुपट्ठानो लद्धोकासो विय सपत्तो। उपनन्धनं नानप्पकारस्स उपरूपरि नन्धनं विय होतीति कत्वा। तथा हेस ‘‘वेरअप्पटिनिस्सज्‍जनरसो, कोधानुपबन्धभावपच्‍चुपट्ठानो’’ति च वुत्तो। अपरकाले उपनाहोतिआदीति आदि-सद्देन ‘‘उपनय्हना उपनय्हितत्तं आठपना ठपना सण्ठपना अनुसंसन्दना अनुप्पबन्धना दळ्हीकम्म’’न्तिआदीनं (विभ॰ ८९१) निद्देसपदानं अत्थवण्णनं सङ्गय्हति। उपनाहसमङ्गी हि पुग्गलो वेरस्स अनिस्सज्‍जनतो आदित्तपूतिअलातं विय जलति एव, चित्तञ्‍चस्स धोवियमानं अच्छचम्मं विय, मसिमक्खितपिलोतिका विय च न सुज्झतेव।

    Kujjhanalakkhaṇoti kuppanasabhāvo, cittassa byāpajjanāti attho. Caṇḍikkaṃ luddatā, kururabhāvoti attho. Āghātakaraṇarasoti ‘‘anatthaṃ me acarī’’tiādinā citte āghātassa karaṇaraso. Dussanapaccupaṭṭhānoti saparasantānassa vināsanapaccupaṭṭhāno laddhokāso viya sapatto. Upanandhanaṃ nānappakārassa uparūpari nandhanaṃ viya hotīti katvā. Tathā hesa ‘‘veraappaṭinissajjanaraso, kodhānupabandhabhāvapaccupaṭṭhāno’’ti ca vutto. Aparakāle upanāhotiādīti ādi-saddena ‘‘upanayhanā upanayhitattaṃ āṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkamma’’ntiādīnaṃ (vibha. 891) niddesapadānaṃ atthavaṇṇanaṃ saṅgayhati. Upanāhasamaṅgī hi puggalo verassa anissajjanato ādittapūtialātaṃ viya jalati eva, cittañcassa dhoviyamānaṃ acchacammaṃ viya, masimakkhitapilotikā viya ca na sujjhateva.

    परगुणमक्खनलक्खणोति उदकपुञ्छनिया उदकं विय परेसं गुणानं मक्खनसभावो। तथाभूतो चायं अत्तनो कारकं गूथेन पहरन्तं गूथो विय पठमतरं मक्खेति एवाति दट्ठब्बो। तथा हेस्स सपरसन्तानेसु गुणं मक्खेतीति मक्खोति वुच्‍चति। युगग्गाहो समधुरग्गहणं असमानस्सपि अभूतस्स समारोपनं। समभावकरणं समीकरणं। परेसं गुणप्पमाणेन अत्तनो गुणानं उपट्ठानं पच्‍चुपट्ठपेतीति आह ‘‘परेसं गुणप्पमाणेन उपट्ठानपच्‍चुपट्ठानो’’ति। तथा हेस परेसं गुणे डंसित्वा विय अत्तनो गुणेहि समे करोतीति पळासोति वुच्‍चति।

    Paraguṇamakkhanalakkhaṇoti udakapuñchaniyā udakaṃ viya paresaṃ guṇānaṃ makkhanasabhāvo. Tathābhūto cāyaṃ attano kārakaṃ gūthena paharantaṃ gūtho viya paṭhamataraṃ makkheti evāti daṭṭhabbo. Tathā hessa saparasantānesu guṇaṃ makkhetīti makkhoti vuccati. Yugaggāho samadhuraggahaṇaṃ asamānassapi abhūtassa samāropanaṃ. Samabhāvakaraṇaṃ samīkaraṇaṃ. Paresaṃ guṇappamāṇena attano guṇānaṃ upaṭṭhānaṃ paccupaṭṭhapetīti āha ‘‘paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno’’ti. Tathā hesa paresaṃ guṇe ḍaṃsitvā viya attano guṇehi same karotīti paḷāsoti vuccati.

    परसम्पत्तिखीयनं परसम्पत्तिया उसूयनं। इस्सति परसम्पत्तिं न सहतीति इस्सा। तथा हेसा ‘‘परसम्पत्तिया अक्खमनलक्खणा’’ति वुच्‍चति। तत्थाति परसम्पत्तियं। अनभिरतिरसा अभिरतिपटिपक्खकिच्‍चा। विमुखभावपच्‍चुपट्ठाना परसम्पत्तिं पस्सितुम्पि अप्पदानतो। निगूहनलक्खणं अत्तनो सम्पत्तिया परेहि साधारणभावासहनतो। असुखायनं न सुखनं दुक्खनं, अरोचनन्ति अधिप्पायो।

    Parasampattikhīyanaṃ parasampattiyā usūyanaṃ. Issati parasampattiṃ na sahatīti issā. Tathā hesā ‘‘parasampattiyā akkhamanalakkhaṇā’’ti vuccati. Tatthāti parasampattiyaṃ. Anabhiratirasā abhiratipaṭipakkhakiccā. Vimukhabhāvapaccupaṭṭhānā parasampattiṃ passitumpi appadānato. Nigūhanalakkhaṇaṃ attano sampattiyā parehi sādhāraṇabhāvāsahanato. Asukhāyanaṃ na sukhanaṃ dukkhanaṃ, arocananti adhippāyo.

    कतस्स कायदुच्‍चरितादिपापस्स पटिच्छादनं कतपापपटिच्छादनं। तस्स पापस्स आवरणभावेन पच्‍चुपतिट्ठतीति तदावरणपच्‍चुपट्ठाना, माया, याय समन्‍नागतो पुग्गलो भस्मछन्‍नो विय अङ्गारो, उदकछन्‍नो विय खाणु, पिलोतिकपटिच्छादितं विय च सत्थं होति। अविज्‍जमानगुणप्पकासनं अत्तनि अविज्‍जमानसीलादिगुणविभावनं, येन साठेय्येन समन्‍नागतस्स पुग्गलस्स असन्तगुणसम्भावनेन चित्तानुरूपकिरियाविहरतो ‘‘एवंचित्तो, एवंकिरियो’’ति दुब्बिञ्‍ञेय्यत्ता कुच्छिं वा पिट्ठिं वा जानितुं न सक्‍का। यतो –

    Katassa kāyaduccaritādipāpassa paṭicchādanaṃ katapāpapaṭicchādanaṃ. Tassa pāpassa āvaraṇabhāvena paccupatiṭṭhatīti tadāvaraṇapaccupaṭṭhānā, māyā, yāya samannāgato puggalo bhasmachanno viya aṅgāro, udakachanno viya khāṇu, pilotikapaṭicchāditaṃ viya ca satthaṃ hoti. Avijjamānaguṇappakāsanaṃ attani avijjamānasīlādiguṇavibhāvanaṃ, yena sāṭheyyena samannāgatassa puggalassa asantaguṇasambhāvanena cittānurūpakiriyāviharato ‘‘evaṃcitto, evaṃkiriyo’’ti dubbiññeyyattā kucchiṃ vā piṭṭhiṃ vā jānituṃ na sakkā. Yato –

    ‘‘वामेन सूकरो होति, दक्खिणेन अजामिगो।

    ‘‘Vāmena sūkaro hoti, dakkhiṇena ajāmigo;

    सरेन नेलको होति, विसाणेन जरग्गवो’’ति॥ (दी॰ नि॰ अट्ठ॰ २.२९६; विभ॰ अट्ठ॰ ८९४; महानि॰ अट्ठ॰ १६६) –

    Sarena nelako hoti, visāṇena jaraggavo’’ti. (dī. ni. aṭṭha. 2.296; vibha. aṭṭha. 894; mahāni. aṭṭha. 166) –

    एवं वुत्तयक्‍कसूकरसदिसो होति।

    Evaṃ vuttayakkasūkarasadiso hoti.

    चित्तस्स उद्धुमातभावो थद्धलूखभावो। अप्पतिस्सयवुत्तीति अनिवातवुत्ति। अमद्दवाकारेन पच्‍चुपतिट्ठति, अमद्दवतं वा पच्‍चुपट्ठपेतीति अमद्दवतापच्‍चुपट्ठानो, थम्भो, येन समन्‍नागतो पुग्गलो गिलितनङ्गलसीसो विय अजगरो, वातभरितभस्ता विय च थद्धो हुत्वा गरुट्ठानिये च दिस्वा ओनमितुम्पि न इच्छति, परियन्तेनेव चरति। करणस्स उत्तरकिरिया करणुत्तरियं। विसेसतो पच्‍चनीकभावो विपच्‍चनीकता। परेन हि किस्मिञ्‍चि कते तद्दिगुणं करणवसेन सारम्भो पवत्तति।

    Cittassa uddhumātabhāvo thaddhalūkhabhāvo. Appatissayavuttīti anivātavutti. Amaddavākārena paccupatiṭṭhati, amaddavataṃ vā paccupaṭṭhapetīti amaddavatāpaccupaṭṭhāno, thambho, yena samannāgato puggalo gilitanaṅgalasīso viya ajagaro, vātabharitabhastā viya ca thaddho hutvā garuṭṭhāniye ca disvā onamitumpi na icchati, pariyanteneva carati. Karaṇassa uttarakiriyā karaṇuttariyaṃ. Visesato paccanīkabhāvo vipaccanīkatā. Parena hi kismiñci kate taddiguṇaṃ karaṇavasena sārambho pavattati.

    सेय्यादिआकारेहि उन्‍नमनं उन्‍नति। ओमानोपि हि एवं करणमुखेन सम्पग्गहवसेनेव पवत्तति। ‘‘अहमस्मि सेय्यो’’तिआदिना अहंकरणं सम्पग्गहो अहङ्कारो। परे अभिभवित्वा अधिकं उन्‍नमनं अब्भुन्‍नति । यं सन्धाय वुत्तं ‘‘पुब्बकाले अत्तानं हीनतो दहति अपरकाले सेय्यतो’’ति (विभ॰ ८७७)।

    Seyyādiākārehi unnamanaṃ unnati. Omānopi hi evaṃ karaṇamukhena sampaggahavaseneva pavattati. ‘‘Ahamasmi seyyo’’tiādinā ahaṃkaraṇaṃ sampaggaho ahaṅkāro. Pare abhibhavitvā adhikaṃ unnamanaṃ abbhunnati. Yaṃ sandhāya vuttaṃ ‘‘pubbakāle attānaṃ hīnato dahati aparakāle seyyato’’ti (vibha. 877).

    मत्तभावो जातिआदिं पटिच्‍च चित्तस्स मज्‍जनाकारो, यस्स वा धम्मस्स वसेन पुग्गलो मत्तो नाम होति, सो धम्मो मत्तभावो। मदग्गाहणरसो मदस्स गाहणकिच्‍चो। मदो हि अत्तनो मज्‍जनाकारं सम्पयुत्तधम्मे गाहेन्तो विय पवत्तमानो तंसमङ्गिं पुग्गलम्पि तथा करोन्तो विय होति। अहङ्कारवसेन पुग्गलं अनिट्ठं करोन्तो चित्तस्स उम्मादभावो विय होतीति उम्मादपच्‍चुपट्ठानो। सतिया अनिग्गण्हित्वा चित्तस्स वोस्सज्‍जनं चित्तवोस्सग्गो, सतिविरहितोति अत्थो। यथावुत्तस्स वोस्सग्गस्स अनुप्पदानं पुनप्पुनं विस्सज्‍जनं वोस्सग्गानुप्पदानंइमेसं कोधादीनं लोभादीनम्पि वा। लक्खणादीनीति लक्खणरसपच्‍चुपट्ठानानि। पदट्ठानं पन धम्मन्तरताय न गहितं। निब्बचनं ‘‘कुज्झतीति कोधो, उपनय्हतीति उपनाहो’’तिआदिना सुविञ्‍ञेय्यमेवाति न वुत्तं, अत्थतो पन कोधो दोसो एव, तथा उपनाहो। पवत्तिआकारमत्ततो हि कतो नेसं भेदो, मक्खपळाससारम्भा तदाकारप्पवत्ता पटिघसहगतचित्तुप्पादधम्मा, मायासाठेय्यथम्भमदप्पमादा तदाकारप्पवत्ता लोभसहगतचित्तुप्पादधम्मा। थम्भो वा मानविसेसो चित्तस्स थद्धभावेन गहेतब्बतो, तथा मदो। तथा हि सो ‘‘मानो मञ्‍ञना’’तिआदिना विभङ्गे (विभ॰ ८७८) निद्दिट्ठो। इध पन मानातिमानानं विसुं गहितत्ता मज्‍जनाकारेन पवत्तधम्मा एव ‘‘मदो’’ति गहेतब्बा। सेसानं धम्मन्तरभावो पाकटो एव।

    Mattabhāvo jātiādiṃ paṭicca cittassa majjanākāro, yassa vā dhammassa vasena puggalo matto nāma hoti, so dhammo mattabhāvo. Madaggāhaṇaraso madassa gāhaṇakicco. Mado hi attano majjanākāraṃ sampayuttadhamme gāhento viya pavattamāno taṃsamaṅgiṃ puggalampi tathā karonto viya hoti. Ahaṅkāravasena puggalaṃ aniṭṭhaṃ karonto cittassa ummādabhāvo viya hotīti ummādapaccupaṭṭhāno. Satiyā aniggaṇhitvā cittassa vossajjanaṃ cittavossaggo, sativirahitoti attho. Yathāvuttassa vossaggassa anuppadānaṃ punappunaṃ vissajjanaṃ vossaggānuppadānaṃ. Imesaṃ kodhādīnaṃ lobhādīnampi vā. Lakkhaṇādīnīti lakkhaṇarasapaccupaṭṭhānāni. Padaṭṭhānaṃ pana dhammantaratāya na gahitaṃ. Nibbacanaṃ ‘‘kujjhatīti kodho, upanayhatīti upanāho’’tiādinā suviññeyyamevāti na vuttaṃ, atthato pana kodho doso eva, tathā upanāho. Pavattiākāramattato hi kato nesaṃ bhedo, makkhapaḷāsasārambhā tadākārappavattā paṭighasahagatacittuppādadhammā, māyāsāṭheyyathambhamadappamādā tadākārappavattā lobhasahagatacittuppādadhammā. Thambho vā mānaviseso cittassa thaddhabhāvena gahetabbato, tathā mado. Tathā hi so ‘‘māno maññanā’’tiādinā vibhaṅge (vibha. 878) niddiṭṭho. Idha pana mānātimānānaṃ visuṃ gahitattā majjanākārena pavattadhammā eva ‘‘mado’’ti gahetabbā. Sesānaṃ dhammantarabhāvo pākaṭo eva.

    कस्मा पनेत्थ एते एव अट्ठ दुका गहिता, किमितो अञ्‍ञेपि किलेसधम्मा नत्थीति? नो नत्थि, इमे पन आमिसदायादस्स सविसेसं किलेसाय संवत्तन्तीति तं विसेसं विभावेन्तेन आमिसदायादस्स लोभादीनं पवत्तनाकारं दस्सेतुं ‘‘विसेसतो’’तिआदि आरद्धं। तत्थ एत्थाति एतेसु लोभादीसु। अलभन्तो आमिसन्ति अधिप्पायो। ततुत्तरि उप्पन्‍नो कोधोति आनेत्वा सम्बन्धितब्बं। सन्तेपीति विज्‍जमानेपि। इस्सतीति इस्सं जनेति। पदुस्सतीति तस्सेव वेवचनं। तथा हि सा ‘‘इस्सति दुस्सति पदुस्सती’’तिआदिना निद्दिट्ठा। यस्मा वा इस्सं जनेन्तो एकंसतो पदुट्ठचित्तो एव होति, तस्मा ‘‘पदुस्सती’’ति वुत्तं। अस्साति आमिसदायादस्स। एवं पटिपन्‍नोति एवं असन्तगुणप्पकासनं पटिपदं पटिपन्‍नो। ओवदितुं असक्‍कुणेय्योति एतेन थम्भो नाम दोवचस्सकरणो धम्मोति दस्सेति। किञ्‍चि वदति ओवाददानवसेन। थम्भेन…पे॰… मञ्‍ञन्तोति इमिना च थम्भस्स मानविसेसभावं दस्सेति, थम्भेन वा हेतुनाति अत्थो। मत्तो समानोति मत्तो होन्तो। काम…पे॰… पमज्‍जतीति एतेन मदवसेन एकंसतो पमादमापज्‍जतीति दस्सेति।

    Kasmā panettha ete eva aṭṭha dukā gahitā, kimito aññepi kilesadhammā natthīti? No natthi, ime pana āmisadāyādassa savisesaṃ kilesāya saṃvattantīti taṃ visesaṃ vibhāventena āmisadāyādassa lobhādīnaṃ pavattanākāraṃ dassetuṃ ‘‘visesato’’tiādi āraddhaṃ. Tattha etthāti etesu lobhādīsu. Alabhanto āmisanti adhippāyo. Tatuttari uppanno kodhoti ānetvā sambandhitabbaṃ. Santepīti vijjamānepi. Issatīti issaṃ janeti. Padussatīti tasseva vevacanaṃ. Tathā hi sā ‘‘issati dussati padussatī’’tiādinā niddiṭṭhā. Yasmā vā issaṃ janento ekaṃsato paduṭṭhacitto eva hoti, tasmā ‘‘padussatī’’ti vuttaṃ. Assāti āmisadāyādassa. Evaṃ paṭipannoti evaṃ asantaguṇappakāsanaṃ paṭipadaṃ paṭipanno. Ovadituṃ asakkuṇeyyoti etena thambho nāma dovacassakaraṇo dhammoti dasseti. Kiñci vadati ovādadānavasena. Thambhena…pe… maññantoti iminā ca thambhassa mānavisesabhāvaṃ dasseti, thambhena vā hetunāti attho. Matto samānoti matto honto. Kāma…pe… pamajjatīti etena madavasena ekaṃsato pamādamāpajjatīti dasseti.

    एवन्ति इमिना आमिसदायादस्स लोभादीनं उप्पत्तिक्‍कमदस्सनेनेव इध पाळियं नेसं देसनाक्‍कमोपि दस्सितोति दट्ठब्बो। न केवलं इमेहेव, अथ खो अञ्‍ञेहि च एवरूपेहि पापकेहि धम्मेहि अपरिमुत्तो होतीति सम्बन्धो। के पन तेति? अत्रिच्छतामहिच्छतादयोति। एवं महादीनवा आमिसदायादताति ततो बलवतरो संवेगो जनेतब्बोति अयमेत्थ ओवादो वेदितब्बो। एत्थाति एतस्मिं सुत्ते। सब्बत्थाति सब्बेसु वारेसु। निब्बिसेसोयेवाति एतेनेव पठमतरं इध दस्सितसच्‍चयोजनानयेन सब्बवारेसु योजेतब्बोति वेदितब्बो।

    Evanti iminā āmisadāyādassa lobhādīnaṃ uppattikkamadassaneneva idha pāḷiyaṃ nesaṃ desanākkamopi dassitoti daṭṭhabbo. Na kevalaṃ imeheva, atha kho aññehi ca evarūpehi pāpakehi dhammehi aparimutto hotīti sambandho. Ke pana teti? Atricchatāmahicchatādayoti. Evaṃ mahādīnavā āmisadāyādatāti tato balavataro saṃvego janetabboti ayamettha ovādo veditabbo. Etthāti etasmiṃ sutte. Sabbatthāti sabbesu vāresu. Nibbisesoyevāti eteneva paṭhamataraṃ idha dassitasaccayojanānayena sabbavāresu yojetabboti veditabbo.

    ञाणपरिचयपाटवत्थन्ति मग्गस्स अट्ठङ्गसत्तङ्गतादिविसेसविभावनाय ञाणस्स आसेवनट्ठेन परिचयो ञाणपरिचयो, तस्स पटुभावत्थं कोसल्‍लत्थं। एत्थाति अरियमग्गे। भेदोति विसेसो। कमोति अङ्गानं देसनानुपुब्बी। भावनानयोति भावनाविधि। ‘‘कदाचि अट्ठङ्गिको, कदाचि सत्तङ्गिको’’ति सङ्खेपतो वुत्तमत्थं विवरन्तो पुन ‘‘अयं ही’’तिआदिमाह। तत्थ लोकुत्तरपठमज्झानवसेनाति लोकुत्तरस्स पठमज्झानस्स वसेन। एत्थ च केचि झानधम्मा मग्गसभावाति एकन्ततो झानं मग्गतो विसुं कत्वा वत्तुं न सक्‍काति ‘‘लोकुत्तरपठमज्झानसहितो’’ति अवत्वा ‘‘लोकुत्तरपठमज्झानवसेन’’इच्‍चेव वुत्तं। अथ वा लोकुत्तरपठमज्झानवसेनाति लोकुत्तरा हुत्वा पठमज्झानस्स वसेनाति एवमेत्थ अत्थो वेदितब्बो। अरियमग्गो हि विपस्सनाय पादकभूतस्स, सम्मसितस्स वा पठमज्झानस्स वसेन अट्ठङ्गिको होति। अथ वा अझानलाभिनो सुक्खविपस्सकस्स, झानलाभिनो वा पादकमकत्वा पठमज्झानस्स, पकिण्णकसङ्खारानं वा सम्मसने उप्पन्‍नो अरियमग्गो अट्ठङ्गिको होति, स्वास्स अट्ठङ्गिकभावो पठमज्झानिकभावेनाति दस्सेन्तो ‘‘पठमज्झानवसेना’’ति आह। एवं ‘‘अवसेसज्झानवसेना’’ति एत्थाति यथारहं अत्थो वेदितब्बो।

    Ñāṇaparicayapāṭavatthanti maggassa aṭṭhaṅgasattaṅgatādivisesavibhāvanāya ñāṇassa āsevanaṭṭhena paricayo ñāṇaparicayo, tassa paṭubhāvatthaṃ kosallatthaṃ. Etthāti ariyamagge. Bhedoti viseso. Kamoti aṅgānaṃ desanānupubbī. Bhāvanānayoti bhāvanāvidhi. ‘‘Kadāci aṭṭhaṅgiko, kadāci sattaṅgiko’’ti saṅkhepato vuttamatthaṃ vivaranto puna ‘‘ayaṃ hī’’tiādimāha. Tattha lokuttarapaṭhamajjhānavasenāti lokuttarassa paṭhamajjhānassa vasena. Ettha ca keci jhānadhammā maggasabhāvāti ekantato jhānaṃ maggato visuṃ katvā vattuṃ na sakkāti ‘‘lokuttarapaṭhamajjhānasahito’’ti avatvā ‘‘lokuttarapaṭhamajjhānavasena’’icceva vuttaṃ. Atha vā lokuttarapaṭhamajjhānavasenāti lokuttarā hutvā paṭhamajjhānassa vasenāti evamettha attho veditabbo. Ariyamaggo hi vipassanāya pādakabhūtassa, sammasitassa vā paṭhamajjhānassa vasena aṭṭhaṅgiko hoti. Atha vā ajhānalābhino sukkhavipassakassa, jhānalābhino vā pādakamakatvā paṭhamajjhānassa, pakiṇṇakasaṅkhārānaṃ vā sammasane uppanno ariyamaggo aṭṭhaṅgiko hoti, svāssa aṭṭhaṅgikabhāvo paṭhamajjhānikabhāvenāti dassento ‘‘paṭhamajjhānavasenā’’ti āha. Evaṃ ‘‘avasesajjhānavasenā’’ti etthāti yathārahaṃ attho veditabbo.

    यदि अरियमग्गो सत्तङ्गिकोपि होति, अथ कस्मा पाळियं ‘‘अट्ठङ्गिको’’इच्‍चेव वुत्तन्ति आह ‘‘उक्‍कट्ठनिद्देसतो’’तिआदि। यथा चेत्थ पटिपदाय मग्गवसेन अट्ठङ्गिकसत्तङ्गिकभेदो , एवं बोज्झङ्गवसेन सत्तङ्गिकछळङ्गिकभेदो वेदितब्बो अप्पीतिकज्झानवसेन छळङ्गिकत्ता, मग्गवसेन पन देसना आगताति स्वायं भेदो अट्ठकथायं न उद्धटो। इतो परन्ति इतो अट्ठङ्गतो परं उक्‍कंसतो, अवकंसतो पन सत्तङ्गतो परं मग्गङ्गं नाम नत्थीति। ननु मग्गविभङ्गे (विभ॰ ४९३-५०२) पञ्‍चङ्गिकवारे पञ्‍चेव मग्गङ्गानि उद्धटानि, महासळायतने (म॰ नि॰ ३.४३१) च ‘‘या तथाभूतस्स दिट्ठि, यो तथाभूतस्स सङ्कप्पो, यो तथाभूतस्स वायामो, या तथाभूतस्स सति, यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधी’’ति वत्वा पुब्बभागवसेन पन ‘‘पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होती’’ति सम्मावाचादयो आगताति? सच्‍चमेतं, तं पन सम्मादिट्ठिआदीनं पञ्‍चन्‍नं कारापकङ्गानं अतिरेककिच्‍चदस्सनवसेन वुत्तं, तस्मा न अरियमग्गो सम्मावाचादिविरहितो अत्थीति ‘‘इतो परञ्हि मग्गङ्गं नत्थी’’ति सुवुत्तमेतन्ति दट्ठब्बं।

    Yadi ariyamaggo sattaṅgikopi hoti, atha kasmā pāḷiyaṃ ‘‘aṭṭhaṅgiko’’icceva vuttanti āha ‘‘ukkaṭṭhaniddesato’’tiādi. Yathā cettha paṭipadāya maggavasena aṭṭhaṅgikasattaṅgikabhedo , evaṃ bojjhaṅgavasena sattaṅgikachaḷaṅgikabhedo veditabbo appītikajjhānavasena chaḷaṅgikattā, maggavasena pana desanā āgatāti svāyaṃ bhedo aṭṭhakathāyaṃ na uddhaṭo. Ito paranti ito aṭṭhaṅgato paraṃ ukkaṃsato, avakaṃsato pana sattaṅgato paraṃ maggaṅgaṃ nāma natthīti. Nanu maggavibhaṅge (vibha. 493-502) pañcaṅgikavāre pañceva maggaṅgāni uddhaṭāni, mahāsaḷāyatane (ma. ni. 3.431) ca ‘‘yā tathābhūtassa diṭṭhi, yo tathābhūtassa saṅkappo, yo tathābhūtassa vāyāmo, yā tathābhūtassa sati, yo tathābhūtassa samādhi, svāssa hoti sammāsamādhī’’ti vatvā pubbabhāgavasena pana ‘‘pubbeva kho panassa kāyakammaṃ vacīkammaṃ ājīvo suparisuddho hotī’’ti sammāvācādayo āgatāti? Saccametaṃ, taṃ pana sammādiṭṭhiādīnaṃ pañcannaṃ kārāpakaṅgānaṃ atirekakiccadassanavasena vuttaṃ, tasmā na ariyamaggo sammāvācādivirahito atthīti ‘‘ito parañhi maggaṅgaṃ natthī’’ti suvuttametanti daṭṭhabbaṃ.

    सब्बकुसलानन्ति सब्बेसं कुसलधम्मानं। निद्धारणे चेतं सामिवचनं। कामावचरादिवसेन तंतंकुसलधम्मेसु सा सम्मादिट्ठि सेट्ठा। तस्सा सेट्ठभावेन हि ‘‘पञ्‍ञाजीविं जीवितमाहु सेट्ठ’’न्ति (सं॰ नि॰ १.२४६; सु॰ नि॰ १८४) वुत्तं, मग्गसम्मादिट्ठिया पन सब्बसेट्ठभावे वत्तब्बमेव नत्थि। कुसलवारेति कुसलुप्पत्तिसमये। पुब्बङ्गमा कुसलादिधम्मानं याथावसभावबोधेन सम्पयुत्तधम्मानं परिणायकभावतो। तेनेवाह ‘‘सम्मादिट्ठिं सम्मादिट्ठीति पजानाती’’तिआदि। सा सम्मादिट्ठि पभवो एतस्साति तप्पभवो, सम्मासङ्कप्पो। सम्मादस्सनवसेन हि सम्मासङ्कप्पो होति। ततो अभिनिब्बत्तानीति तप्पभवाभिनिब्बत्तानि। तप्पभवाभिनिब्बत्तानिपि ‘‘तदभिनिब्बत्तानी’’ति वुच्‍चन्ति कारणकारणेपि कारणूपचारतोति आह ‘‘तप्पभवाभिनिब्बत्तानि सेसङ्गानी’’ति। तेनाह ‘‘सम्मादिट्ठिस्सा’’तिआदि। यथा हि सम्मादस्सनं सम्मावितक्‍कनस्स विसेसपच्‍चयो, एवं सम्मावितक्‍कनं सम्मापरिग्गहस्स सम्मापरिग्गहो सम्मासमुट्ठानस्स, सम्मासमुट्ठानं सम्मावोदानस्स, सम्मावोदानं सम्मावायामस्स, सम्मावायामो सम्माउपट्ठानस्स, सम्माउपट्ठानं सम्माधानस्स विसेसपच्‍चयो, तस्मा ‘‘पुरिमं पुरिमं पच्छिमस्स पच्छिमस्स विसेसपच्‍चयो होती’’ति इमिना विसेसपच्‍चयभावदस्सनत्थेन कमेन एतानि सम्मादिट्ठिआदीनि अङ्गानि वुत्तानीति दस्सितानि।

    Sabbakusalānanti sabbesaṃ kusaladhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Kāmāvacarādivasena taṃtaṃkusaladhammesu sā sammādiṭṭhi seṭṭhā. Tassā seṭṭhabhāvena hi ‘‘paññājīviṃ jīvitamāhu seṭṭha’’nti (saṃ. ni. 1.246; su. ni. 184) vuttaṃ, maggasammādiṭṭhiyā pana sabbaseṭṭhabhāve vattabbameva natthi. Kusalavāreti kusaluppattisamaye. Pubbaṅgamā kusalādidhammānaṃ yāthāvasabhāvabodhena sampayuttadhammānaṃ pariṇāyakabhāvato. Tenevāha ‘‘sammādiṭṭhiṃ sammādiṭṭhīti pajānātī’’tiādi. Sā sammādiṭṭhi pabhavo etassāti tappabhavo, sammāsaṅkappo. Sammādassanavasena hi sammāsaṅkappo hoti. Tato abhinibbattānīti tappabhavābhinibbattāni. Tappabhavābhinibbattānipi ‘‘tadabhinibbattānī’’ti vuccanti kāraṇakāraṇepi kāraṇūpacāratoti āha ‘‘tappabhavābhinibbattāni sesaṅgānī’’ti. Tenāha ‘‘sammādiṭṭhissā’’tiādi. Yathā hi sammādassanaṃ sammāvitakkanassa visesapaccayo, evaṃ sammāvitakkanaṃ sammāpariggahassa sammāpariggaho sammāsamuṭṭhānassa, sammāsamuṭṭhānaṃ sammāvodānassa, sammāvodānaṃ sammāvāyāmassa, sammāvāyāmo sammāupaṭṭhānassa, sammāupaṭṭhānaṃ sammādhānassa visesapaccayo, tasmā ‘‘purimaṃ purimaṃ pacchimassa pacchimassa visesapaccayo hotī’’ti iminā visesapaccayabhāvadassanatthena kamena etāni sammādiṭṭhiādīni aṅgāni vuttānīti dassitāni.

    भावनानयोति समथविपस्सनानं युगनद्धभावेन पवत्तो भावनाविधि। अयञ्हि अरियमग्गक्खणे भावनाविधि। तस्स पन पुब्बभागे भावनानयो कस्सचि समथपुब्बङ्गमो होति , कस्सचि विपस्सनापुब्बङ्गमोति। तं विधिं दस्सेतुं ‘‘कोची’’तिआदि आरद्धं। तत्थ पठमो समथयानिकस्स वसेन वुत्तो, दुतियो विपस्सनायानिकस्स। तेनाह ‘‘इधेकच्‍चो’’तिआदि। न्ति समथं समाधिं, झानधम्मेति वा अत्थो। तंसम्पयुत्तेति समाधिसम्पयुत्ते, झानसम्पयुत्ते वा धम्मे। अयञ्‍च नयो येभुय्येन समथयानिका अरूपमुखेन, तत्थापि झानमुखेन विपस्सनाभिनिवेसं करोन्तीति कत्वा वुत्तो। विपस्सनं भावयतोति पटिपदाञाणदस्सनविसुद्धिं आरभित्वा यथाधिगतं तरुणविपस्सनं वड्ढेन्तस्स। मग्गो सञ्‍जायतीति पुब्बभागियो लोकियमग्गो उप्पज्‍जति। आसेवति निब्बिदानुपस्सनावसेन। भावेति मुञ्‍चितुकम्यतावसेन। बहुलीकरोति पटिसङ्खानुपस्सनावसेन। आसेवति वा भयतूपट्ठानञाणवसेन। बहुलीकरोति वुट्ठानगामिनिविपस्सनावसेन। संयोजनानि पहीयन्ति, अनुसया ब्यन्ती होन्ति मग्गपटिपाटिया।

    Bhāvanānayoti samathavipassanānaṃ yuganaddhabhāvena pavatto bhāvanāvidhi. Ayañhi ariyamaggakkhaṇe bhāvanāvidhi. Tassa pana pubbabhāge bhāvanānayo kassaci samathapubbaṅgamo hoti , kassaci vipassanāpubbaṅgamoti. Taṃ vidhiṃ dassetuṃ ‘‘kocī’’tiādi āraddhaṃ. Tattha paṭhamo samathayānikassa vasena vutto, dutiyo vipassanāyānikassa. Tenāha ‘‘idhekacco’’tiādi. Tanti samathaṃ samādhiṃ, jhānadhammeti vā attho. Taṃsampayutteti samādhisampayutte, jhānasampayutte vā dhamme. Ayañca nayo yebhuyyena samathayānikā arūpamukhena, tatthāpi jhānamukhena vipassanābhinivesaṃ karontīti katvā vutto. Vipassanaṃ bhāvayatoti paṭipadāñāṇadassanavisuddhiṃ ārabhitvā yathādhigataṃ taruṇavipassanaṃ vaḍḍhentassa. Maggo sañjāyatīti pubbabhāgiyo lokiyamaggo uppajjati. Āsevati nibbidānupassanāvasena. Bhāveti muñcitukamyatāvasena. Bahulīkaroti paṭisaṅkhānupassanāvasena. Āsevati vā bhayatūpaṭṭhānañāṇavasena. Bahulīkaroti vuṭṭhānagāminivipassanāvasena. Saṃyojanāni pahīyanti,anusayā byantī honti maggapaṭipāṭiyā.

    समथं अनुप्पादेत्वावाति अवधारणेन उपचारसमाधिं निवत्तेति, न खणिकसमाधिं। न हि खणिकसमाधिं विना विपस्सना सम्भवति। विपस्सनापारिपूरियाति विपस्सनाय परिपुण्णताय वुट्ठानगामिनिभावप्पत्तिया। तत्थजातानन्ति तस्मिं अरियमग्गक्खणे उप्पन्‍नानं सम्मादिट्ठिआदीनं धम्मानं। निद्धारणे चेतं सामिवचनं। ववस्सग्गारम्मणतोति ववस्सग्गस्स आरम्मणताय। ववस्सग्गो वोस्सग्गो पटिनिस्सग्गोति च अपवग्गोति च अत्थतो एकं, निब्बानन्ति वुत्तं होति, तस्मा निब्बानस्स आरम्मणकरणेनाति अत्थो। चित्तस्स एकग्गताति मग्गसम्मासमाधिमाह। अरियमग्गो हि एकन्त समाहितो असमाधानहेतूनं किलेसानं समुच्छेदनतो। सेसं वुत्तनयमेव।

    Samathaṃ anuppādetvāvāti avadhāraṇena upacārasamādhiṃ nivatteti, na khaṇikasamādhiṃ. Na hi khaṇikasamādhiṃ vinā vipassanā sambhavati. Vipassanāpāripūriyāti vipassanāya paripuṇṇatāya vuṭṭhānagāminibhāvappattiyā. Tatthajātānanti tasmiṃ ariyamaggakkhaṇe uppannānaṃ sammādiṭṭhiādīnaṃ dhammānaṃ. Niddhāraṇe cetaṃ sāmivacanaṃ. Vavassaggārammaṇatoti vavassaggassa ārammaṇatāya. Vavassaggo vossaggo paṭinissaggoti ca apavaggoti ca atthato ekaṃ, nibbānanti vuttaṃ hoti, tasmā nibbānassa ārammaṇakaraṇenāti attho. Cittassa ekaggatāti maggasammāsamādhimāha. Ariyamaggo hi ekanta samāhito asamādhānahetūnaṃ kilesānaṃ samucchedanato. Sesaṃ vuttanayameva.

    युगनद्धाव होन्ति तदा समाधिपञ्‍ञानं समरसताय इच्छितब्बतो। मग्गक्खणे हि न समथभावनायं विय समाधि, विपस्सनाभावनायं विय च पञ्‍ञा किच्‍चतो अधिका इच्छितब्बा, समरसताय पन अञ्‍ञमञ्‍ञस्स अनतिवत्तनट्ठेन द्वेपि युगनद्धा विय पवत्तन्ति। तेन वुत्तं ‘‘समथविपस्सना युगनद्धाव होन्ती’’ति।

    Yuganaddhāvahonti tadā samādhipaññānaṃ samarasatāya icchitabbato. Maggakkhaṇe hi na samathabhāvanāyaṃ viya samādhi, vipassanābhāvanāyaṃ viya ca paññā kiccato adhikā icchitabbā, samarasatāya pana aññamaññassa anativattanaṭṭhena dvepi yuganaddhā viya pavattanti. Tena vuttaṃ ‘‘samathavipassanā yuganaddhāva hontī’’ti.

    धम्मदायादसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Dhammadāyādasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ३. धम्मदायादसुत्तं • 3. Dhammadāyādasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. धम्मदायादसुत्तवण्णना • 3. Dhammadāyādasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact