Library / Tipiṭaka / तिपिटक • Tipiṭaka / पट्ठानपाळि • Paṭṭhānapāḷi

    धम्मानुलोमपच्‍चनीये तिकपट्ठानं

    Dhammānulomapaccanīye tikapaṭṭhānaṃ

    १. कुसलत्तिकं

    1. Kusalattikaṃ

    १-६. पटिच्‍चवारादि

    1-6. Paṭiccavārādi

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    . कुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – कुसले खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं। कुसलं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – कुसलं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… कुसलं धम्मं पटिच्‍च नअब्याकतो धम्मो उप्पज्‍जति हेतुपच्‍चया – कुसलं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… कुसलं धम्मं पटिच्‍च नअकुसलो च नअब्याकतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – कुसलं एकं खन्धं पटिच्‍च तयो खन्धा…पे॰… कुसलं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – कुसले खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं। (५)

    1. Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā – kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā – kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. (5)

    . अकुसलं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – अकुसले खन्धे पटिच्‍च चित्तसमुट्ठानं रूपं। अकुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – अकुसलं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… अकुसलं धम्मं पटिच्‍च नअब्याकतो धम्मो उप्पज्‍जति हेतुपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो च नअब्याकतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    2. Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati hetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti hetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (5)

    . अब्याकतं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – विपाकाब्याकतं किरियाब्याकतं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… पटिसन्धिक्खणे…पे॰… एकं महाभूतं पटिच्‍च तयो महाभूता…पे॰… द्वे महाभूते पटिच्‍च द्वे महाभूता, महाभूते पटिच्‍च चित्तसमुट्ठानं रूपं। अब्याकतं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – विपाकाब्याकतं…पे॰… पटिसन्धिक्खणे…पे॰… महाभूतं…पे॰… अब्याकतं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया – विपाकाब्याकतं किरियाब्याकतं…पे॰…। (३) (संखित्तं।)

    3. Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… paṭisandhikkhaṇe…pe… ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā…pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā – vipākābyākataṃ…pe… paṭisandhikkhaṇe…pe… mahābhūtaṃ…pe… abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā – vipākābyākataṃ kiriyābyākataṃ…pe…. (3) (Saṃkhittaṃ.)

    . कुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया – कुसले खन्धे च महाभूते च पटिच्‍च चित्तसमुट्ठानं रूपं। कुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया। कुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    4. Kusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā – kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Kusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Kusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (3)

    अकुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया। अकुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति हेतुपच्‍चया। अकुसलञ्‍च अब्याकतञ्‍च धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३) (चित्तसमुट्ठानरूपमेव एत्थ वत्तति, एकूनवीसति पञ्हा कातब्बा।)

    Akusalañca abyākatañca dhammaṃ paṭicca nakusalo dhammo uppajjati hetupaccayā. Akusalañca abyākatañca dhammaṃ paṭicca naakusalo dhammo uppajjati hetupaccayā. Akusalañca abyākatañca dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti hetupaccayā. (3) (Cittasamuṭṭhānarūpameva ettha vattati, ekūnavīsati pañhā kātabbā.)

    आरम्मणपच्‍चयो

    Ārammaṇapaccayo

    . कुसलं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। कुसलं धम्मं पटिच्‍च नअब्याकतो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। कुसलं धम्मं पटिच्‍च नअकुसलो च नअब्याकतो च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया। (३)

    5. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā. (3)

    अकुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। अकुसलं धम्मं पटिच्‍च नअब्याकतो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो च नअब्याकतो च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया। (३)

    Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati ārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti ārammaṇapaccayā. (3)

    अब्याकतं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। अब्याकतं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति आरम्मणपच्‍चया। अब्याकतं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति आरम्मणपच्‍चया। (३) (संखित्तं।)

    Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati ārammaṇapaccayā. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati ārammaṇapaccayā. Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti ārammaṇapaccayā. (3) (Saṃkhittaṃ.)

    हेतुया एकूनवीस, आरम्मणे नव, अधिपतिया एकूनवीस, अनन्तरे नव, समनन्तरे नव, सहजाते एकूनवीस…पे॰… अविगते एकूनवीस ।

    Hetuyā ekūnavīsa, ārammaṇe nava, adhipatiyā ekūnavīsa, anantare nava, samanantare nava, sahajāte ekūnavīsa…pe… avigate ekūnavīsa .

    पच्‍चनीयं

    Paccanīyaṃ

    नहेतु-नआरम्मणपच्‍चया

    Nahetu-naārammaṇapaccayā

    . अकुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति नहेतुपच्‍चया। अकुसलं धम्मं पटिच्‍च नअब्याकतो धम्मो उप्पज्‍जति नहेतुपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो च नअब्याकतो च धम्मा उप्पज्‍जन्ति नहेतुपच्‍चया। (३)

    6. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā. Akusalaṃ dhammaṃ paṭicca naabyākato dhammo uppajjati nahetupaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naabyākato ca dhammā uppajjanti nahetupaccayā. (3)

    अब्याकतं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति नहेतुपच्‍चया। अब्याकतं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति नहेतुपच्‍चया। अब्याकतं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति नहेतुपच्‍चया। (३)

    Abyākataṃ dhammaṃ paṭicca nakusalo dhammo uppajjati nahetupaccayā. Abyākataṃ dhammaṃ paṭicca naakusalo dhammo uppajjati nahetupaccayā. Abyākataṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti nahetupaccayā. (3)

    . कुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति नआरम्मणपच्‍चया। कुसलं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति नआरम्मणपच्‍चया। कुसलं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति नआरम्मणपच्‍चया। (३)

    7. Kusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā. Kusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā. (3)

    अकुसलं धम्मं पटिच्‍च नअकुसलो धम्मो उप्पज्‍जति नआरम्मणपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो धम्मो उप्पज्‍जति नआरम्मणपच्‍चया। अकुसलं धम्मं पटिच्‍च नकुसलो च नअकुसलो च धम्मा उप्पज्‍जन्ति नआरम्मणपच्‍चया। (३) (संखित्तं।)

    Akusalaṃ dhammaṃ paṭicca naakusalo dhammo uppajjati naārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo dhammo uppajjati naārammaṇapaccayā. Akusalaṃ dhammaṃ paṭicca nakusalo ca naakusalo ca dhammā uppajjanti naārammaṇapaccayā. (3) (Saṃkhittaṃ.)

    नहेतुया छ, नआरम्मणे पन्‍नरस, नअधिपतिया एकूनवीस…पे॰… नोविगते पन्‍नरस।

    Nahetuyā cha, naārammaṇe pannarasa, naadhipatiyā ekūnavīsa…pe… novigate pannarasa.

    (पच्‍चनीयं वित्थारेतब्बं। सहजातवारम्पि पच्‍चयवारम्पि वित्थारेतब्बं। पच्‍चयवारेपि हेतुया छब्बीस, आरम्मणे अट्ठारस…पे॰… अविगते छब्बीस। निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्‍चवारसदिसं।)

    (Paccanīyaṃ vitthāretabbaṃ. Sahajātavārampi paccayavārampi vitthāretabbaṃ. Paccayavārepi hetuyā chabbīsa, ārammaṇe aṭṭhārasa…pe… avigate chabbīsa. Nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

    १. कुसलत्तिकं

    1. Kusalattikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतु-आरम्मणपच्‍चया

    Hetu-ārammaṇapaccayā

    . कुसलो धम्मो नकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। कुसलो धम्मो नअकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। कुसलो धम्मो नअब्याकतस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। कुसलो धम्मो नअकुसलस्स च नअब्याकतस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। कुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (५)

    8. Kusalo dhammo nakusalassa dhammassa hetupaccayena paccayo. Kusalo dhammo naakusalassa dhammassa hetupaccayena paccayo. Kusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo. Kusalo dhammo naakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo. Kusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (5)

    . अकुसलो धम्मो नअकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अकुसलो धम्मो नकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अकुसलो धम्मो नअब्याकतस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अकुसलो धम्मो नकुसलस्स च नअब्याकतस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अकुसलो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (५)

    9. Akusalo dhammo naakusalassa dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa dhammassa hetupaccayena paccayo. Akusalo dhammo naabyākatassa dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa ca naabyākatassa ca dhammassa hetupaccayena paccayo. Akusalo dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (5)

    अब्याकतो धम्मो नकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अब्याकतो धम्मो नअकुसलस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अब्याकतो धम्मो नकुसलस्स च नअकुसलस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (३)

    Abyākato dhammo nakusalassa dhammassa hetupaccayena paccayo. Abyākato dhammo naakusalassa dhammassa hetupaccayena paccayo. Abyākato dhammo nakusalassa ca naakusalassa ca dhammassa hetupaccayena paccayo. (3)

    १०. कुसलो धम्मो नकुसलस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो…। (छ पञ्हा।)

    10. Kusalo dhammo nakusalassa dhammassa ārammaṇapaccayena paccayo…. (Cha pañhā.)

    अकुसलो धम्मो नअकुसलस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो …। (छ पञ्हा।)

    Akusalo dhammo naakusalassa dhammassa ārammaṇapaccayena paccayo …. (Cha pañhā.)

    अब्याकतो धम्मो नअब्याकतस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो…। (छ पञ्हा, संखित्तं।)

    Abyākato dhammo naabyākatassa dhammassa ārammaṇapaccayena paccayo…. (Cha pañhā, saṃkhittaṃ.)

    ११. हेतुया तेरस, आरम्मणे अट्ठारस, अधिपतिया सत्तरस, अनन्तरे सोळस, समनन्तरे सोळस, सहजाते एकूनवीस, अञ्‍ञमञ्‍ञे नव, निस्सये छब्बीस, उपनिस्सये अट्ठारस, पुरेजाते छ, पच्छाजाते नव, आसेवने नव, कम्मे तेरस, विपाके तीणि, आहारे तेरस…पे॰… मग्गे तेरस, सम्पयुत्ते नव, विप्पयुत्ते द्वादस…पे॰… अविगते छब्बीस। (पञ्हावारं वित्थारेतब्बं।)

    11. Hetuyā terasa, ārammaṇe aṭṭhārasa, adhipatiyā sattarasa, anantare soḷasa, samanantare soḷasa, sahajāte ekūnavīsa, aññamaññe nava, nissaye chabbīsa, upanissaye aṭṭhārasa, purejāte cha, pacchājāte nava, āsevane nava, kamme terasa, vipāke tīṇi, āhāre terasa…pe… magge terasa, sampayutte nava, vippayutte dvādasa…pe… avigate chabbīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

    २. वेदनात्तिकं

    2. Vedanāttikaṃ

    १-६. पटिच्‍चवारादि

    1-6. Paṭiccavārādi

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    १२. सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया – सुखाय वेदनाय सम्पयुत्ते खन्धे पटिच्‍च सुखवेदना चित्तसमुट्ठानञ्‍च रूपं; पटिसन्धिक्खणे…पे॰… (महाभूता नत्थि)। सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया – सुखाय वेदनाय सम्पयुत्तं एकं खन्धं पटिच्‍च तयो खन्धा चित्तसमुट्ठानञ्‍च रूपं…पे॰… सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७)

    12. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayutte khandhe paṭicca sukhavedanā cittasamuṭṭhānañca rūpaṃ; paṭisandhikkhaṇe…pe… (mahābhūtā natthi). Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā – sukhāya vedanāya sampayuttaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7)

    १३. दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। दुक्खाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७)

    13. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Dukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7)

    १४. अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अदुक्खमसुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो च नदुक्खाय वेदनाय सम्पयुत्तो च नअदुक्खमसुखाय वेदनाय सम्पयुत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७) (संखित्तं।)

    14. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca naadukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. Adukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto ca nadukkhāya vedanāya sampayutto ca naadukkhamasukhāya vedanāya sampayutto ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

    हेतुया एकवीस, आरम्मणे एकवीस…पे॰… अविगते एकवीस।

    Hetuyā ekavīsa, ārammaṇe ekavīsa…pe… avigate ekavīsa.

    पच्‍चनीयं

    Paccanīyaṃ

    नहेतुपच्‍चयो

    Nahetupaccayo

    १५. सुखाय वेदनाय सम्पयुत्तं धम्मं पटिच्‍च नसुखाय वेदनाय सम्पयुत्तो धम्मो उप्पज्‍जति नहेतुपच्‍चया। (संखित्तं।)

    15. Sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca nasukhāya vedanāya sampayutto dhammo uppajjati nahetupaccayā. (Saṃkhittaṃ.)

    नहेतुया एकवीस, नआरम्मणे एकवीस…पे॰… नविप्पयुत्ते चुद्दस…पे॰… नोविगते एकवीस।

    Nahetuyā ekavīsa, naārammaṇe ekavīsa…pe… navippayutte cuddasa…pe… novigate ekavīsa.

    (सहजातवारम्पि पच्‍चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि पटिच्‍चवारसदिसं।)

    (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṃ.)

    २. वेदनात्तिकं

    2. Vedanāttikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    १६. सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नदुक्खाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नदुक्खाय वेदनाय सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नदुक्खाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। सुखाय वेदनाय सम्पयुत्तो धम्मो नसुखाय वेदनाय सम्पयुत्तस्स च नदुक्खाय वेदनाय सम्पयुत्तस्स च नअदुक्खमसुखाय वेदनाय सम्पयुत्तस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो । (७) (संखित्तं।)

    16. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nadukkhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo naadukkhamasukhāya vedanāya sampayuttassa dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nadukkhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca nadukkhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo. Sukhāya vedanāya sampayutto dhammo nasukhāya vedanāya sampayuttassa ca nadukkhāya vedanāya sampayuttassa ca naadukkhamasukhāya vedanāya sampayuttassa ca dhammassa hetupaccayena paccayo . (7) (Saṃkhittaṃ.)

    हेतुया एकवीस, आरम्मणे एकवीस…पे॰… अविगते एकवीस। (पञ्हावारं वित्थारेतब्बं।)

    Hetuyā ekavīsa, ārammaṇe ekavīsa…pe… avigate ekavīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

    ३. विपाकत्तिकं

    3. Vipākattikaṃ

    १-६. पटिच्‍चवारादि

    1-6. Paṭiccavārādi

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतु-आरम्मणपच्‍चया

    Hetu-ārammaṇapaccayā

    १७. विपाकं धम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकं धम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकं धम्मं पटिच्‍च ननेवविपाकनविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकं धम्मं पटिच्‍च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। विपाकं धम्मं पटिच्‍च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (पञ्‍च पञ्हा।)

    17. Vipākaṃ dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākaṃ dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

    १८. विपाकधम्मधम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकधम्मधम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकधम्मधम्मं पटिच्‍च ननेवविपाकनविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकधम्मधम्मं पटिच्‍च नविपाको च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। विपाकधम्मधम्मं पटिच्‍च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (पञ्‍च पञ्हा।)

    18. Vipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

    १९. नेवविपाकनविपाकधम्मधम्मं पटिच्‍च ननेवविपाकनविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। नेवविपाकनविपाकधम्मधम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति हेतुपच्‍चया। नेवविपाकनविपाकधम्मधम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। नेवविपाकनविपाकधम्मधम्मं पटिच्‍च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। नेवविपाकनविपाकधम्मधम्मं पटिच्‍च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (पञ्‍च पञ्हा।)

    19. Nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Nevavipākanavipākadhammadhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (Pañca pañhā.)

    २०. विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च ननेवविपाकनविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाकधम्मधम्मो च ननेवविपाकनविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    20. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo ca nanevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā. Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (5)

    विपाकधम्मधम्मञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकधम्मधम्मञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति हेतुपच्‍चया। विपाकधम्मधम्मञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाको च नविपाकधम्मधम्मो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko dhammo uppajjati hetupaccayā. Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati hetupaccayā. Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipāko ca navipākadhammadhammo ca dhammā uppajjanti hetupaccayā. (3)

    २१. विपाकं धम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति आरम्मणपच्‍चया… तीणि।

    21. Vipākaṃ dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā… tīṇi.

    विपाकधम्मधम्मं पटिच्‍च नविपाको धम्मो उप्पज्‍जति आरम्मणपच्‍चया… तीणि।

    Vipākadhammadhammaṃ paṭicca navipāko dhammo uppajjati ārammaṇapaccayā… tīṇi.

    नेवविपाकनविपाकधम्मधम्मं पटिच्‍च ननेवविपाकनविपाकधम्मधम्मो उप्पज्‍जति आरम्मणपच्‍चया… (पञ्‍च पञ्हा)।

    Nevavipākanavipākadhammadhammaṃ paṭicca nanevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā… (pañca pañhā).

    विपाकञ्‍च नेवविपाकनविपाकधम्मधम्मञ्‍च धम्मं पटिच्‍च नविपाकधम्मधम्मो उप्पज्‍जति आरम्मणपच्‍चया… तीणि। (संखित्तं।)

    Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca navipākadhammadhammo uppajjati ārammaṇapaccayā… tīṇi. (Saṃkhittaṃ.)

    २२. हेतुया तेवीस, आरम्मणे चुद्दस…पे॰… अविगते तेवीस। (संखित्तं।)

    22. Hetuyā tevīsa, ārammaṇe cuddasa…pe… avigate tevīsa. (Saṃkhittaṃ.)

    नहेतुया अट्ठारस, नआरम्मणे पन्‍नरस।

    Nahetuyā aṭṭhārasa, naārammaṇe pannarasa.

    (सहजातवारम्पि पच्‍चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं।)

    (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.)

    ३. विपाकत्तिकं

    3. Vipākattikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतु-आरम्मणपच्‍चया

    Hetu-ārammaṇapaccayā

    २३. विपाको धम्मो नविपाकस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकधम्मधम्मस्स हेतुपच्‍चयेन पच्‍चयो। विपाको धम्मो ननेवविपाकनविपाकधम्मधम्मस्स हेतुपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (५)

    23. Vipāko dhammo navipākassa dhammassa hetupaccayena paccayo. Vipāko dhammo navipākadhammadhammassa hetupaccayena paccayo. Vipāko dhammo nanevavipākanavipākadhammadhammassa hetupaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa hetupaccayena paccayo. Vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa hetupaccayena paccayo. (5)

    २४. विपाको धम्मो नविपाकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकधम्मधम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाको धम्मो ननेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाको धम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। (६)

    24. Vipāko dhammo navipākassa dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ārammaṇapaccayena paccayo. Vipāko dhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipāko dhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. (6)

    विपाकधम्मधम्मो नविपाकधम्मधम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाकधम्मधम्मो नविपाकस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाकधम्मधम्मो ननेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाकधम्मधम्मो नविपाकस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाकधम्मधम्मो नविपाकधम्मधम्मस्स च ननेवविपाकनविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। विपाकधम्मधम्मो नविपाकस्स च नविपाकधम्मधम्मस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। (६)

    Vipākadhammadhammo navipākadhammadhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākadhammadhammassa ca nanevavipākanavipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. Vipākadhammadhammo navipākassa ca navipākadhammadhammassa ca dhammassa ārammaṇapaccayena paccayo. (6)

    नेवविपाकनविपाकधम्मधम्मो ननेवविपाकनविपाकधम्मधम्मस्स आरम्मणपच्‍चयेन पच्‍चयो…पे॰… छ। (संखित्तं।)

    Nevavipākanavipākadhammadhammo nanevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo…pe… cha. (Saṃkhittaṃ.)

    २५. हेतुया तेरस, आरम्मणे अट्ठारस, अधिपतिया सत्तरस, अनन्तरे सोळस…पे॰… पुरेजाते छ, पच्छाजाते नव, आसेवने छ, कम्मे चुद्दस, विपाके पञ्‍च, इन्द्रिये अट्ठारस…पे॰… विप्पयुत्ते द्वादस…पे॰… अविगते छब्बीस। (पञ्हावारं वित्थारेतब्बं।)

    25. Hetuyā terasa, ārammaṇe aṭṭhārasa, adhipatiyā sattarasa, anantare soḷasa…pe… purejāte cha, pacchājāte nava, āsevane cha, kamme cuddasa, vipāke pañca, indriye aṭṭhārasa…pe… vippayutte dvādasa…pe… avigate chabbīsa. (Pañhāvāraṃ vitthāretabbaṃ.)

    ४. उपादिन्‍नत्तिकं

    4. Upādinnattikaṃ

    १-६. पटिच्‍चवारादि

    1-6. Paṭiccavārādi

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    २६. उपादिन्‍नुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। उपादिन्‍नुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। उपादिन्‍नुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नअनुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। उपादिन्‍नुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। उपादिन्‍नुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    26. Upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. Upādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (5)

    अनुपादिन्‍नुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नअनुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Anupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3)

    अनुपादिन्‍नअनुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नअनुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नअनुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नअनुपादानियं धम्मं पटिच्‍च नअनुपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नअनुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अनुपादिन्‍नअनुपादानियं धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naanupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. Anupādinnaanupādāniyaṃ dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnupādāniyo ca dhammā uppajjanti hetupaccayā. (5)

    अनुपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नअनुपादानियञ्‍च धम्मं पटिच्‍च नउपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नअनुपादानियञ्‍च धम्मं पटिच्‍च नअनुपादिन्‍नअनुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनुपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नअनुपादानियञ्‍च धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Anupādinnupādāniyañca anupādinnaanupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3)

    उपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नुपादानियञ्‍च धम्मं पटिच्‍च नउपादिन्‍नुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। उपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नुपादानियञ्‍च धम्मं पटिच्‍च नअनुपादिन्‍नअनुपादानियो धम्मो उप्पज्‍जति हेतुपच्‍चया। उपादिन्‍नुपादानियञ्‍च अनुपादिन्‍नुपादानियञ्‍च धम्मं पटिच्‍च नउपादिन्‍नुपादानियो च नअनुपादिन्‍नअनुपादानियो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३) (संखित्तं।)

    Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā. Upādinnupādāniyañca anupādinnupādāniyañca dhammaṃ paṭicca naupādinnupādāniyo ca naanupādinnaanupādāniyo ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

    २७. हेतुया एकूनवीस, आरम्मणे नव, अधिपतिया एकादस…पे॰… सहजाते एकूनवीस। (सहजातवारम्पि पच्‍चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं।)

    27. Hetuyā ekūnavīsa, ārammaṇe nava, adhipatiyā ekādasa…pe… sahajāte ekūnavīsa. (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ.)

    ४. उपादिन्‍नत्तिकं

    4. Upādinnattikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    पच्‍चयचतुक्‍कं

    Paccayacatukkaṃ

    हेतु-आरम्मणपच्‍चया

    Hetu-ārammaṇapaccayā

    २८. उपादिन्‍नुपादानियो धम्मो नउपादिन्‍नुपादानियस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। उपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नुपादानियस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो…पे॰…।

    28. Upādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa hetupaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa hetupaccayena paccayo…pe….

    २९. उपादिन्‍नुपादानियो धम्मो नउपादिन्‍नुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। उपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। उपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नअनुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। उपादिन्‍नुपादानियो धम्मो नउपादिन्‍नुपादानियस्स च नअनुपादिन्‍नअनुपादानियस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। उपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नुपादानियस्स च नअनुपादिन्‍नअनुपादानियस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। (५)

    29. Upādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. Upādinnupādāniyo dhammo naanupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. (5)

    अनुपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। अनुपादिन्‍नुपादानियो धम्मो नउपादिन्‍नुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। अनुपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नअनुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। अनुपादिन्‍नुपादानियो धम्मो नउपादिन्‍नुपादानियस्स च नअनुपादिन्‍नअनुपादानियस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। अनुपादिन्‍नुपादानियो धम्मो नअनुपादिन्‍नुपादानियस्स च नअनुपादिन्‍नअनुपादानियस्स च धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो। (५)

    Anupādinnupādāniyo dhammo naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. Anupādinnupādāniyo dhammo naanupādinnupādāniyassa ca naanupādinnaanupādāniyassa ca dhammassa ārammaṇapaccayena paccayo. (5)

    अनुपादिन्‍नअनुपादानियो धम्मो नअनुपादिन्‍नअनुपादानियस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो…पे॰… पञ्‍च। (संखित्तं।)

    Anupādinnaanupādāniyo dhammo naanupādinnaanupādāniyassa dhammassa ārammaṇapaccayena paccayo…pe… pañca. (Saṃkhittaṃ.)

    ३०. हेतुया तेरस, आरम्मणे पन्‍नरस, अधिपतिया एकादस। (पञ्हावारम्पि वित्थारेतब्बं।)

    30. Hetuyā terasa, ārammaṇe pannarasa, adhipatiyā ekādasa. (Pañhāvārampi vitthāretabbaṃ.)

    ५. संकिलिट्ठत्तिकं

    5. Saṃkiliṭṭhattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३१. संकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। संकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। संकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। संकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। संकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया । (५)

    31. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Saṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā . (5)

    असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। असंकिलिट्ठसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (3)

    असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठअसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया। असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्‍च नअसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया । असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठअसंकिलेसिको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। असंकिलिट्ठअसंकिलेसिकं धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको च नअसंकिलिट्ठसंकिलेसिको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca naasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā . Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Asaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko ca naasaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. (5)

    असंकिलिट्ठसंकिलेसिकञ्‍च असंकिलिट्ठअसंकिलेसिकञ्‍च धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    Asaṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhaasaṃkilesikañca dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… tīṇi.

    संकिलिट्ठसंकिलेसिकञ्‍च असंकिलिट्ठसंकिलेसिकञ्‍च धम्मं पटिच्‍च नसंकिलिट्ठसंकिलेसिको धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… तीणि । (संखित्तं।)

    Saṃkiliṭṭhasaṃkilesikañca asaṃkiliṭṭhasaṃkilesikañca dhammaṃ paṭicca nasaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā…pe… tīṇi . (Saṃkhittaṃ.)

    हेतुया एकूनवीस, आरम्मणे नव…पे॰… अविगते एकूनवीस। (सहजातवारम्पि पच्‍चयवारम्पि निस्सयवारम्पि संसट्ठवारम्पि सम्पयुत्तवारम्पि वित्थारेतब्बं। पञ्हावारे न सदिसं।)

    Hetuyā ekūnavīsa, ārammaṇe nava…pe… avigate ekūnavīsa. (Sahajātavārampi paccayavārampi nissayavārampi saṃsaṭṭhavārampi sampayuttavārampi vitthāretabbaṃ. Pañhāvāre na sadisaṃ.)

    ३२. हेतुया तेरस, आरम्मणे पन्‍नरस, अधिपतिया पन्‍नरस, अनन्तरे सोळस…पे॰… पुरेजाते छ, पच्छाजाते नव, आसेवने अट्ठ, कम्मे तेरस, विपाके अट्ठ, आहारे तेरस…पे॰… मग्गे तेरस, विप्पयुत्ते द्वादस…पे॰… अविगते छब्बीस।

    32. Hetuyā terasa, ārammaṇe pannarasa, adhipatiyā pannarasa, anantare soḷasa…pe… purejāte cha, pacchājāte nava, āsevane aṭṭha, kamme terasa, vipāke aṭṭha, āhāre terasa…pe… magge terasa, vippayutte dvādasa…pe… avigate chabbīsa.

    ६. वितक्‍कत्तिकं

    6. Vitakkattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३३. सवितक्‍कसविचारं धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नअवितक्‍कविचारमत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नअवितक्‍कअविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नअवितक्‍कविचारमत्तो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कविचारमत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सवितक्‍कसविचारं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कविचारमत्तो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७)

    33. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca dhammā uppajjanti hetupaccayā. Savitakkasavicāraṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. (7)

    ३४. अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नअवितक्‍कविचारमत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नअवितक्‍कअविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नअवितक्‍कविचारमत्तो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कविचारमत्तो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अवितक्‍कविचारमत्तं धम्मं पटिच्‍च नसवितक्‍कसविचारो च नअवितक्‍कविचारमत्तो च नअवितक्‍कअविचारो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७)

    34. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca dhammā uppajjanti hetupaccayā. Avitakkavicāramattaṃ dhammaṃ paṭicca nasavitakkasavicāro ca naavitakkavicāramatto ca naavitakkaavicāro ca dhammā uppajjanti hetupaccayā. (7)

    अवितक्‍कअविचारं धम्मं पटिच्‍च नअवितक्‍कअविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Avitakkaavicāraṃ dhammaṃ paṭicca naavitakkaavicāro dhammo uppajjati hetupaccayā…pe… satta.

    सवितक्‍कसविचारञ्‍च अवितक्‍कअविचारञ्‍च धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Savitakkasavicārañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

    अवितक्‍कविचारमत्तञ्‍च अवितक्‍कअविचारञ्‍च धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

    सवितक्‍कसविचारञ्‍च अवितक्‍कविचारमत्तञ्‍च धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Savitakkasavicārañca avitakkavicāramattañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta.

    सवितक्‍कसविचारञ्‍च अवितक्‍कविचारमत्तञ्‍च अवितक्‍कअविचारञ्‍च धम्मं पटिच्‍च नसवितक्‍कसविचारो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त। (संखित्तं।)

    Savitakkasavicārañca avitakkavicāramattañca avitakkaavicārañca dhammaṃ paṭicca nasavitakkasavicāro dhammo uppajjati hetupaccayā…pe… satta. (Saṃkhittaṃ.)

    हेतुया एकूनपञ्‍ञास, आरम्मणे एकूनपञ्‍ञास…पे॰… अविगते एकूनपञ्‍ञास। (सहजातवारम्पि…पे॰… पञ्हावारम्पि वित्थारेतब्बं।)

    Hetuyā ekūnapaññāsa, ārammaṇe ekūnapaññāsa…pe… avigate ekūnapaññāsa. (Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)

    ७. पीतित्तिकं

    7. Pītittikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३५. पीतिसहगतं धम्मं पटिच्‍च नपीतिसहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नसुखसहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नउपेक्खासहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नपीतिसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नसुखसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नपीतिसहगतो च नसुखसहगतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। पीतिसहगतं धम्मं पटिच्‍च नपीतिसहगतो च नसुखसहगतो च नउपेक्खासहगतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७)

    35. Pītisahagataṃ dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca nasukhasahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca nasukhasahagato ca dhammā uppajjanti hetupaccayā. Pītisahagataṃ dhammaṃ paṭicca napītisahagato ca nasukhasahagato ca naupekkhāsahagato ca dhammā uppajjanti hetupaccayā. (7)

    सुखसहगतं धम्मं पटिच्‍च नसुखसहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Sukhasahagataṃ dhammaṃ paṭicca nasukhasahagato dhammo uppajjati hetupaccayā…pe… satta.

    उपेक्खासहगतं धम्मं पटिच्‍च नउपेक्खासहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त।

    Upekkhāsahagataṃ dhammaṃ paṭicca naupekkhāsahagato dhammo uppajjati hetupaccayā…pe… satta.

    पीतिसहगतञ्‍च सुखसहगतञ्‍च धम्मं पटिच्‍च नपीतिसहगतो धम्मो उप्पज्‍जति हेतुपच्‍चया…पे॰… सत्त। (संखित्तं।)

    Pītisahagatañca sukhasahagatañca dhammaṃ paṭicca napītisahagato dhammo uppajjati hetupaccayā…pe… satta. (Saṃkhittaṃ.)

    हेतुया अट्ठवीस, आरम्मणे चतुवीस…पे॰… अविगते अट्ठवीस।

    Hetuyā aṭṭhavīsa, ārammaṇe catuvīsa…pe… avigate aṭṭhavīsa.

    (सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पञ्हावारम्पि सब्बत्थ वित्थारेतब्बं)।

    (Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi sabbattha vitthāretabbaṃ).

    ८. दस्सनत्तिकं

    8. Dassanattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३६. दस्सनेन पहातब्बं धम्मं पटिच्‍च नदस्सनेन पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया। दस्सनेन पहातब्बं धम्मं पटिच्‍च नभावनाय पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया। दस्सनेन पहातब्बं धम्मं पटिच्‍च ननेवदस्सनेन नभावनाय पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया। दस्सनेन पहातब्बं धम्मं पटिच्‍च नभावनाय पहातब्बो च ननेवदस्सनेन नभावनाय पहातब्बो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। दस्सनेन पहातब्बं धम्मं पटिच्‍च नदस्सनेन पहातब्बो च नभावनाय पहातब्बो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    36. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nanevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo ca nanevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Dassanena pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo ca nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. (5)

    भावनाय पहातब्बं धम्मं पटिच्‍च नभावनाय पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया… पञ्‍च।

    Bhāvanāya pahātabbaṃ dhammaṃ paṭicca nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā… pañca.

    नेवदस्सनेन नभावनाय पहातब्बं धम्मं पटिच्‍च नदस्सनेन पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    Nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

    दस्सनेन पहातब्बञ्‍च नेवदस्सनेन नभावनाय पहातब्बञ्‍च धम्मं पटिच्‍च नदस्सनेन पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    Dassanena pahātabbañca nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi.

    भावनाय पहातब्बञ्‍च नेवदस्सनेन नभावनाय पहातब्बञ्‍च धम्मं पटिच्‍च नदस्सनेन पहातब्बो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि। (संखित्तं।)

    Bhāvanāya pahātabbañca nevadassanena nabhāvanāya pahātabbañca dhammaṃ paṭicca nadassanena pahātabbo dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

    हेतुया एकूनवीस…पे॰… अविगते एकूनवीस। (सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि पञ्हावारम्पि वित्थारेतब्बं।)

    Hetuyā ekūnavīsa…pe… avigate ekūnavīsa. (Sahajātavārampi…pe… sampayuttavārampi pañhāvārampi vitthāretabbaṃ.)

    ९. दस्सनहेतुत्तिकं

    9. Dassanahetuttikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ३७. दस्सनेन पहातब्बहेतुकं धम्मं पटिच्‍च नदस्सनेन पहातब्बहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया। (संखित्तं।)

    37. Dassanena pahātabbahetukaṃ dhammaṃ paṭicca nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)

    हेतुया छब्बीस…पे॰… अविगते छब्बीस। (वित्थारेतब्बं।)

    Hetuyā chabbīsa…pe… avigate chabbīsa. (Vitthāretabbaṃ.)

    १०. आचयगामित्तिकं

    10. Ācayagāmittikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३८. आचयगामिं धम्मं पटिच्‍च नआचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। आचयगामिं धम्मं पटिच्‍च नअपचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। आचयगामिं धम्मं पटिच्‍च ननेवाचयगामिनापचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। आचयगामिं धम्मं पटिच्‍च नअपचयगामी च ननेवाचयगामिनापचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। आचयगामिं धम्मं पटिच्‍च नआचयगामी च नअपचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    38. Ācayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naapacayagāmī ca nanevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā. Ācayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (5)

    अपचयगामिं धम्मं पटिच्‍च नअपचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। अपचयगामिं धम्मं पटिच्‍च नआचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। अपचयगामिं धम्मं पटिच्‍च ननेवाचयगामिनापचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। अपचयगामिं धम्मं पटिच्‍च नआचयगामी च ननेवाचयगामिनापचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अपचयगामिं धम्मं पटिच्‍च नआचयगामी च नअपचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Apacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca nanevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca nanevācayagāmināpacayagāmī ca dhammā uppajjanti hetupaccayā. Apacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (5)

    नेवाचयगामिनापचयगामिं धम्मं पटिच्‍च नआचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। नेवाचयगामिनापचयगामिं धम्मं पटिच्‍च नअपचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। नेवाचयगामिनापचयगामिं धम्मं पटिच्‍च नआचयगामी च नअपचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3)

    आचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नआचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। आचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नअपचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। आचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नआचयगामी च नअपचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Ācayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3)

    अपचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नआचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। अपचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नअपचयगामी धम्मो उप्पज्‍जति हेतुपच्‍चया। अपचयगामिञ्‍च नेवाचयगामिनापचयगामिञ्‍च धम्मं पटिच्‍च नआचयगामी च नअपचयगामी च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३) (संखित्तं।)

    Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naapacayagāmī dhammo uppajjati hetupaccayā. Apacayagāmiñca nevācayagāmināpacayagāmiñca dhammaṃ paṭicca naācayagāmī ca naapacayagāmī ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

    हेतुया एकूनवीस। (सब्बत्थ वित्थारो।)

    Hetuyā ekūnavīsa. (Sabbattha vitthāro.)

    ११. सेक्खत्तिकं

    11. Sekkhattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ३९. सेक्खं धम्मं पटिच्‍च नसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। सेक्खं धम्मं पटिच्‍च नअसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। सेक्खं धम्मं पटिच्‍च ननेवसेक्खनासेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। सेक्खं धम्मं पटिच्‍च नअसेक्खो च ननेवसेक्खनासेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सेक्खं धम्मं पटिच्‍च नसेक्खो च नअसेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    39. Sekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Sekkhaṃ dhammaṃ paṭicca naasekkho ca nanevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā. Sekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (5)

    असेक्खं धम्मं पटिच्‍च नअसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। असेक्खं धम्मं पटिच्‍च नसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। असेक्खं धम्मं पटिच्‍च ननेवसेक्खनासेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। असेक्खं धम्मं पटिच्‍च नसेक्खो च ननेवसेक्खनासेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। असेक्खं धम्मं पटिच्‍च नसेक्खो च नअसेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया । (५)

    Asekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nanevasekkhanāsekkho dhammo uppajjati hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho ca nanevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā. Asekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā . (5)

    नेवसेक्खनासेक्खं धम्मं पटिच्‍च नसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। नेवसेक्खनासेक्खं धम्मं पटिच्‍च नअसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। नेवसेक्खनासेक्खं धम्मं पटिच्‍च नसेक्खो च नअसेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Nevasekkhanāsekkhaṃ dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Nevasekkhanāsekkhaṃ dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Nevasekkhanāsekkhaṃ dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3)

    सेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। सेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नअसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। सेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नसेक्खो च नअसेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Sekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3)

    असेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। असेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नअसेक्खो धम्मो उप्पज्‍जति हेतुपच्‍चया। असेक्खञ्‍च नेवसेक्खनासेक्खञ्‍च धम्मं पटिच्‍च नसेक्खो च नअसेक्खो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३) (संखित्तं।)

    Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho dhammo uppajjati hetupaccayā. Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca naasekkho dhammo uppajjati hetupaccayā. Asekkhañca nevasekkhanāsekkhañca dhammaṃ paṭicca nasekkho ca naasekkho ca dhammā uppajjanti hetupaccayā. (3) (Saṃkhittaṃ.)

    हेतुया एकूनवीस। (सब्बत्थ वित्थारो।)

    Hetuyā ekūnavīsa. (Sabbattha vitthāro.)

    १२. परित्तत्तिकं

    12. Parittattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ४०. परित्तं धम्मं पटिच्‍च नपरित्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तं धम्मं पटिच्‍च नमहग्गतो धम्मो उप्पज्‍जति हेतुपच्‍चया । परित्तं धम्मं पटिच्‍च नअप्पमाणो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तं धम्मं पटिच्‍च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। परित्तं धम्मं पटिच्‍च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    40. Parittaṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Parittaṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā . Parittaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittaṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Parittaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5)

    महग्गतं धम्मं पटिच्‍च नमहग्गतो धम्मो उप्पज्‍जति हेतुपच्‍चया। महग्गतं धम्मं पटिच्‍च नपरित्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। महग्गतं धम्मं पटिच्‍च नअप्पमाणो धम्मो उप्पज्‍जति हेतुपच्‍चया। महग्गतं धम्मं पटिच्‍च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। महग्गतं धम्मं पटिच्‍च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Mahaggataṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Mahaggataṃ dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Mahaggataṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5)

    अप्पमाणं धम्मं पटिच्‍च नअप्पमाणो धम्मो उप्पज्‍जति हेतुपच्‍चया। अप्पमाणं धम्मं पटिच्‍च नपरित्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। अप्पमाणं धम्मं पटिच्‍च नमहग्गतो धम्मो उप्पज्‍जति हेतुपच्‍चया। अप्पमाणं धम्मं पटिच्‍च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अप्पमाणं धम्मं पटिच्‍च नपरित्तो च नमहग्गतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Appamāṇaṃ dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Appamāṇaṃ dhammaṃ paṭicca naparitto ca namahaggato ca dhammā uppajjanti hetupaccayā. (5)

    परित्तञ्‍च अप्पमाणञ्‍च धम्मं पटिच्‍च नमहग्गतो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तञ्‍च अप्पमाणञ्‍च धम्मं पटिच्‍च नअप्पमाणो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तञ्‍च अप्पमाणञ्‍च धम्मं पटिच्‍च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (३)

    Parittañca appamāṇañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Parittañca appamāṇañca dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittañca appamāṇañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (3)

    परित्तञ्‍च महग्गतञ्‍च धम्मं पटिच्‍च नपरित्तो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तञ्‍च महग्गतञ्‍च धम्मं पटिच्‍च नमहग्गतो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तञ्‍च महग्गतञ्‍च धम्मं पटिच्‍च नअप्पमाणो धम्मो उप्पज्‍जति हेतुपच्‍चया। परित्तञ्‍च महग्गतञ्‍च धम्मं पटिच्‍च नपरित्तो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। परित्तञ्‍च महग्गतञ्‍च धम्मं पटिच्‍च नमहग्गतो च नअप्पमाणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५) (संखित्तं।)

    Parittañca mahaggatañca dhammaṃ paṭicca naparitto dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca namahaggato dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca naappamāṇo dhammo uppajjati hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca naparitto ca naappamāṇo ca dhammā uppajjanti hetupaccayā. Parittañca mahaggatañca dhammaṃ paṭicca namahaggato ca naappamāṇo ca dhammā uppajjanti hetupaccayā. (5) (Saṃkhittaṃ.)

    हेतुया तेवीस, आरम्मणे चुद्दस। (सब्बत्थ वित्थारेतब्बं।)

    Hetuyā tevīsa, ārammaṇe cuddasa. (Sabbattha vitthāretabbaṃ.)

    १३. परित्तारम्मणत्तिकं

    13. Parittārammaṇattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४१. परित्तारम्मणं धम्मं पटिच्‍च नपरित्तारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया…।

    41. Parittārammaṇaṃ dhammaṃ paṭicca naparittārammaṇo dhammo uppajjati hetupaccayā….

    हेतुया एकवीस…पे॰… अविगते एकवीस।

    Hetuyā ekavīsa…pe… avigate ekavīsa.

    १४. हीनत्तिकं

    14. Hīnattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४२. हीनं धम्मं पटिच्‍च नहीनो धम्मो उप्पज्‍जति हेतुपच्‍चया। (संकिलिट्ठसंकिलेसिकत्तिकसदिसं।)

    42. Hīnaṃ dhammaṃ paṭicca nahīno dhammo uppajjati hetupaccayā. (Saṃkiliṭṭhasaṃkilesikattikasadisaṃ.)

    हेतुया एकूनवीस…पे॰… अविगते एकूनवीस।

    Hetuyā ekūnavīsa…pe… avigate ekūnavīsa.

    १५. मिच्छत्तत्तिकं

    15. Micchattattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ४३. मिच्छत्तनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया। मिच्छत्तनियतं धम्मं पटिच्‍च नसम्मत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया । मिच्छत्तनियतं धम्मं पटिच्‍च नअनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया। मिच्छत्तनियतं धम्मं पटिच्‍च नसम्मत्तनियतो च नअनियतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। मिच्छत्तनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो च नसम्मत्तनियतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    43. Micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca nasammattaniyato dhammo uppajjati hetupaccayā . Micchattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca nasammattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā. Micchattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā. (5)

    सम्मत्तनियतं धम्मं पटिच्‍च नसम्मत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया। सम्मत्तनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया। सम्मत्तनियतं धम्मं पटिच्‍च नअनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया। सम्मत्तनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो च नअनियतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। सम्मत्तनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो च नसम्मत्तनियतो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (५)

    Sammattaniyataṃ dhammaṃ paṭicca nasammattaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca naaniyato dhammo uppajjati hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca naaniyato ca dhammā uppajjanti hetupaccayā. Sammattaniyataṃ dhammaṃ paṭicca namicchattaniyato ca nasammattaniyato ca dhammā uppajjanti hetupaccayā. (5)

    अनियतं धम्मं पटिच्‍च नमिच्छत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    Aniyataṃ dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

    मिच्छत्तनियतञ्‍च अनियतञ्‍च धम्मं पटिच्‍च नमिच्छत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि।

    Micchattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi.

    सम्मत्तनियतञ्‍च अनियतञ्‍च धम्मं पटिच्‍च नमिच्छत्तनियतो धम्मो उप्पज्‍जति हेतुपच्‍चया… तीणि। (संखित्तं।)

    Sammattaniyatañca aniyatañca dhammaṃ paṭicca namicchattaniyato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)

    हेतुया एकूनवीस। (सब्बत्थ वित्थारेतब्बं।)

    Hetuyā ekūnavīsa. (Sabbattha vitthāretabbaṃ.)

    १६. मग्गारम्मणत्तिकं

    16. Maggārammaṇattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४४. मग्गारम्मणं धम्मं पटिच्‍च नमग्गारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गहेतुको धम्मो उप्पज्‍जति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गाधिपति धम्मो उप्पज्‍जति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गारम्मणो च नमग्गाधिपति च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गहेतुको च नमग्गाधिपति च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गारम्मणो च नमग्गहेतुको च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। मग्गारम्मणं धम्मं पटिच्‍च नमग्गारम्मणो च नमग्गहेतुको च नमग्गाधिपति च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७) (संखित्तं।)

    44. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggādhipati dhammo uppajjati hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggādhipati ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca dhammā uppajjanti hetupaccayā. Maggārammaṇaṃ dhammaṃ paṭicca namaggārammaṇo ca namaggahetuko ca namaggādhipati ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

    हेतुया पञ्‍चतिंस…पे॰… अविगते पञ्‍चतिंस। (सब्बत्थ वित्थारेतब्बं।)

    Hetuyā pañcatiṃsa…pe… avigate pañcatiṃsa. (Sabbattha vitthāretabbaṃ.)

    १७. उप्पन्‍नत्तिकं

    17. Uppannattikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    ४५. उप्पन्‍नो धम्मो नअनुप्पन्‍नस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (संखित्तं।)

    45. Uppanno dhammo naanuppannassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

    हेतुया तीणि, आरम्मणे नव।

    Hetuyā tīṇi, ārammaṇe nava.

    १८. अतीतत्तिकं

    18. Atītattikaṃ

    ७. पञ्हावारो

    7. Pañhāvāro

    ४६. पच्‍चुप्पन्‍नो धम्मो नअतीतस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (संखित्तं।)

    46. Paccuppanno dhammo naatītassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)

    हेतुया तीणि, आरम्मणे नव।

    Hetuyā tīṇi, ārammaṇe nava.

    १९. अतीतारम्मणत्तिकं

    19. Atītārammaṇattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४७. अतीतारम्मणं धम्मं पटिच्‍च नअतीतारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नअनागतारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नपच्‍चुप्पन्‍नारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नअतीतारम्मणो च नपच्‍चुप्पन्‍नारम्मणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नअनागतारम्मणो च नपच्‍चुप्पन्‍नारम्मणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नअतीतारम्मणो च नअनागतारम्मणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अतीतारम्मणं धम्मं पटिच्‍च नअतीतारम्मणो च नअनागतारम्मणो च नपच्‍चुप्पन्‍नारम्मणो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (७) (संखित्तं।)

    47. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca napaccuppannārammaṇo dhammo uppajjati hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca dhammā uppajjanti hetupaccayā. Atītārammaṇaṃ dhammaṃ paṭicca naatītārammaṇo ca naanāgatārammaṇo ca napaccuppannārammaṇo ca dhammā uppajjanti hetupaccayā. (7) (Saṃkhittaṃ.)

    हेतुया एकवीस…पे॰… अविगते एकवीस।

    Hetuyā ekavīsa…pe… avigate ekavīsa.

    २०. अज्झत्तत्तिकं

    20. Ajjhattattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४८. अज्झत्तं धम्मं पटिच्‍च नबहिद्धा धम्मो उप्पज्‍जति हेतुपच्‍चया। (१)

    48. Ajjhattaṃ dhammaṃ paṭicca nabahiddhā dhammo uppajjati hetupaccayā. (1)

    बहिद्धा धम्मं पटिच्‍च नअज्झत्तो धम्मो उप्पज्‍जति हेतुपच्‍चया … हेतुया द्वे। (सब्बत्थ वित्थारो।)

    Bahiddhā dhammaṃ paṭicca naajjhatto dhammo uppajjati hetupaccayā … hetuyā dve. (Sabbattha vitthāro.)

    २१. अज्झत्तारम्मणत्तिकं

    21. Ajjhattārammaṇattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    ४९. अज्झत्तारम्मणं धम्मं पटिच्‍च नअज्झत्तारम्मणो धम्मो उप्पज्‍जति हेतुपच्‍चया।

    49. Ajjhattārammaṇaṃ dhammaṃ paṭicca naajjhattārammaṇo dhammo uppajjati hetupaccayā.

    हेतुया छ।

    Hetuyā cha.

    २२. सनिदस्सनत्तिकं

    22. Sanidassanattikaṃ

    १-७. पटिच्‍चवारादि

    1-7. Paṭiccavārādi

    १. पच्‍चयानुलोमं

    1. Paccayānulomaṃ

    हेतुपच्‍चयो

    Hetupaccayo

    ५०. अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नअनिदस्सनसप्पटिघो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नसनिदस्सनसप्पटिघो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नअनिदस्सनअप्पटिघो धम्मो उप्पज्‍जति हेतुपच्‍चया। अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नसनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नअनिदस्सनसप्पटिघो च नअनिदस्सनअप्पटिघो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। अनिदस्सनसप्पटिघं धम्मं पटिच्‍च नसनिदस्सनसप्पटिघो च नअनिदस्सनसप्पटिघो च धम्मा उप्पज्‍जन्ति हेतुपच्‍चया। (६)

    50. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca naanidassanasappaṭigho ca naanidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Anidassanasappaṭighaṃ dhammaṃ paṭicca nasanidassanasappaṭigho ca naanidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. (6)

    अनिदस्सनअप्पटिघं धम्मं पटिच्‍च नअनिदस्सनअप्पटिघो धम्मो उप्पज्‍जति हेतुपच्‍चया… छ।

    Anidassanaappaṭighaṃ dhammaṃ paṭicca naanidassanaappaṭigho dhammo uppajjati hetupaccayā… cha.

    अनिदस्सनसप्पटिघञ्‍च अनिदस्सनअप्पटिघञ्‍च धम्मं पटिच्‍च नसनिदस्सनसप्पटिघो धम्मो उप्पज्‍जति हेतुपच्‍चया… छ। (संखित्तं।)

    Anidassanasappaṭighañca anidassanaappaṭighañca dhammaṃ paṭicca nasanidassanasappaṭigho dhammo uppajjati hetupaccayā… cha. (Saṃkhittaṃ.)

    हेतुया अट्ठारस, आरम्मणे तीणि…पे॰… अविगते अट्ठारस। (सब्बत्थ वित्थारो। सहजातवारम्पि…पे॰… सम्पयुत्तवारम्पि वित्थारेतब्बं।)

    Hetuyā aṭṭhārasa, ārammaṇe tīṇi…pe… avigate aṭṭhārasa. (Sabbattha vitthāro. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)

    हेतु-आरम्मणपच्‍चया

    Hetu-ārammaṇapaccayā

    ५१. अनिदस्सनअप्पटिघो धम्मो नअनिदस्सनअप्पटिघस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अनिदस्सनअप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अनिदस्सनअप्पटिघो धम्मो नअनिदस्सनसप्पटिघस्स धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अनिदस्सनअप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स च नअनिदस्सनअप्पटिघस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। नअनिदस्सनअप्पटिघो धम्मो नअनिदस्सनसप्पटिघस्स च नअनिदस्सनअप्पटिघस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। अनिदस्सनअप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स च नअनिदस्सनसप्पटिघस्स च धम्मस्स हेतुपच्‍चयेन पच्‍चयो। (६)

    51. Anidassanaappaṭigho dhammo naanidassanaappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo naanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa ca naanidassanaappaṭighassa ca dhammassa hetupaccayena paccayo. Naanidassanaappaṭigho dhammo naanidassanasappaṭighassa ca naanidassanaappaṭighassa ca dhammassa hetupaccayena paccayo. Anidassanaappaṭigho dhammo nasanidassanasappaṭighassa ca naanidassanasappaṭighassa ca dhammassa hetupaccayena paccayo. (6)

    सनिदस्सनसप्पटिघो धम्मो नसनिदस्सनसप्पटिघस्स धम्मस्स आरम्मणपच्‍चयेन पच्‍चयो… तीणि। (संखित्तं।)

    Sanidassanasappaṭigho dhammo nasanidassanasappaṭighassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)

    ५२. हेतुया छ, आरम्मणे नव। (पञ्हावारं वित्थारेतब्बं।)

    52. Hetuyā cha, ārammaṇe nava. (Pañhāvāraṃ vitthāretabbaṃ.)

    धम्मानुलोमपच्‍चनीये तिकपट्ठानं निट्ठितं।

    Dhammānulomapaccanīye tikapaṭṭhānaṃ niṭṭhitaṃ.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact