Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. धम्मसवपितुत्थेरगाथावण्णना

    8. Dhammasavapituttheragāthāvaṇṇanā

    स वीसवस्ससतिकोति आयस्मतो धम्मसवपितुत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो बुद्धसुञ्‍ञे लोके कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो भूतगणे नाम पब्बते विहरन्तं पच्‍चेकसम्बुद्धं दिस्वा पसन्‍नमानसो तिणसूलपुप्फेहि पूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो दारपरिग्गहं कत्वा धम्मसवं नाम पुत्तं लभित्वा तस्मिं पब्बजिते सयम्पि वीसवस्ससतिको हुत्वा, ‘‘मम पुत्तो ताव तरुणो पब्बजि , अथ कस्मा नाहं पब्बजिस्सामी’’ति सञ्‍जातसंवेगो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.३५-३८) –

    Sa vīsavassasatikoti āyasmato dhammasavapituttherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro buddhasuññe loke kulagehe nibbattitvā viññutaṃ patto bhūtagaṇe nāma pabbate viharantaṃ paccekasambuddhaṃ disvā pasannamānaso tiṇasūlapupphehi pūjaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā viññutaṃ patto dārapariggahaṃ katvā dhammasavaṃ nāma puttaṃ labhitvā tasmiṃ pabbajite sayampi vīsavassasatiko hutvā, ‘‘mama putto tāva taruṇo pabbaji , atha kasmā nāhaṃ pabbajissāmī’’ti sañjātasaṃvego satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.16.35-38) –

    ‘‘हिमवन्तस्साविदूरे, भूतगणो नाम पब्बतो।

    ‘‘Himavantassāvidūre, bhūtagaṇo nāma pabbato;

    वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो॥

    Vasateko jino tattha, sayambhū lokanissaṭo.

    ‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिं।

    ‘‘Tiṇasūlaṃ gahetvāna, buddhassa abhiropayiṃ;

    एकूनसतसहस्सं, कप्पं न विनिपातिको॥

    Ekūnasatasahassaṃ, kappaṃ na vinipātiko.

    ‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो।

    ‘‘Ito ekādase kappe, ekosiṃ dharaṇīruho;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सञ्‍जातसोमनस्सो उदानेन्तो –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā sañjātasomanasso udānento –

    १०८.

    108.

    ‘‘स वीसवस्ससतिको, पब्बजिं अनगारियं।

    ‘‘Sa vīsavassasatiko, pabbajiṃ anagāriyaṃ;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ – गाथं अभासि।

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. – gāthaṃ abhāsi;

    तत्थ स वीसवस्ससतिकोति सो वीसंवस्ससतिको, सो अहं जातिया वीसाधिकवस्ससतिको समानो। पब्बजिन्ति पब्बज्‍जं उपगच्छिं। सेसं वुत्तनयमेव। इदमेव च इमस्स थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    Tattha sa vīsavassasatikoti so vīsaṃvassasatiko, so ahaṃ jātiyā vīsādhikavassasatiko samāno. Pabbajinti pabbajjaṃ upagacchiṃ. Sesaṃ vuttanayameva. Idameva ca imassa therassa aññābyākaraṇaṃ ahosi.

    धम्मसवपितुत्थेरगाथावण्णना निट्ठिता।

    Dhammasavapituttheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ८. धम्मसवपितुत्थेरगाथा • 8. Dhammasavapituttheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact