Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. धम्मसवत्थेरगाथावण्णना

    7. Dhammasavattheragāthāvaṇṇanā

    पब्बजिं तुलयित्वानाति आयस्मतो धम्मसवत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले सुवच्छो नाम ब्राह्मणो हुत्वा तिण्णं वेदानं पारगू घरावासे दोसं दिस्वा तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञायतने पब्बतन्तरे अस्समं कारेत्वा बहूहि तापसेहि सद्धिं वसि। अथस्स कुसलबीजं रोपेतुकामो पदुमुत्तरो भगवा अस्समसमीपे आकासे ठत्वा इद्धिपाटिहारियं दस्सेसि। सो तं दिस्वा पसन्‍नमानसो पूजेतुकामो नागपुप्फानि ओचिनापेसि। सत्था, ‘‘अलं इमस्स तापसस्स एत्तकं कुसलबीज’’न्ति पक्‍कामि। सो पुप्फानि गहेत्वा सत्थु गमनमग्गं ओकिरित्वा चित्तं पसादेन्तो अञ्‍जलिं पग्गय्ह अट्ठासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा धम्मसवोति लद्धनामो विञ्‍ञुतं पत्तो हेतुसम्पत्तिया चोदियमानो घरावासे आदीनवं पब्बज्‍जाय आनिसंसञ्‍च दिस्वा दक्खिणागिरिस्मिं विहरन्तं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.३९-४५) –

    Pabbajiṃtulayitvānāti āyasmato dhammasavattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle suvaccho nāma brāhmaṇo hutvā tiṇṇaṃ vedānaṃ pāragū gharāvāse dosaṃ disvā tāpasapabbajjaṃ pabbajitvā araññāyatane pabbatantare assamaṃ kāretvā bahūhi tāpasehi saddhiṃ vasi. Athassa kusalabījaṃ ropetukāmo padumuttaro bhagavā assamasamīpe ākāse ṭhatvā iddhipāṭihāriyaṃ dassesi. So taṃ disvā pasannamānaso pūjetukāmo nāgapupphāni ocināpesi. Satthā, ‘‘alaṃ imassa tāpasassa ettakaṃ kusalabīja’’nti pakkāmi. So pupphāni gahetvā satthu gamanamaggaṃ okiritvā cittaṃ pasādento añjaliṃ paggayha aṭṭhāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ sugatīsuyeva saṃsaranto imasmiṃ buddhuppāde magadharaṭṭhe brāhmaṇakule nibbattitvā dhammasavoti laddhanāmo viññutaṃ patto hetusampattiyā codiyamāno gharāvāse ādīnavaṃ pabbajjāya ānisaṃsañca disvā dakkhiṇāgirismiṃ viharantaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.39-45) –

    ‘‘सुवच्छो नाम नामेन, ब्राह्मणो मन्तपारगू।

    ‘‘Suvaccho nāma nāmena, brāhmaṇo mantapāragū;

    पुरक्खतो ससिस्सेहि, वसते पब्बतन्तरे॥

    Purakkhato sasissehi, vasate pabbatantare.

    ‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

    ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं॥

    Mamuddharitukāmo so, āgacchi mama santikaṃ.

    ‘‘वेहासम्हि चङ्कमति, धूपायति जलते तथा।

    ‘‘Vehāsamhi caṅkamati, dhūpāyati jalate tathā;

    हासं ममं विदित्वान, पक्‍कामि पाचिनामुखो॥

    Hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.

    ‘‘तञ्‍च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं।

    ‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

    नागपुप्फं गहेत्वान, गतमग्गम्हि ओकिरिं॥

    Nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.

    ‘‘सतसहस्सितो कप्पे, यं पुप्फं ओकिरिं अहं।

    ‘‘Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;

    तेन चित्तप्पसादेन, दुग्गतिं नुपपज्‍जहं॥

    Tena cittappasādena, duggatiṃ nupapajjahaṃ.

    ‘‘एकतिंसे कप्पसते, राजा आसि महारहो।

    ‘‘Ekatiṃse kappasate, rājā āsi mahāraho;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सोमनस्सप्पत्तो उदानवसेन –

    Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā somanassappatto udānavasena –

    १०७.

    107.

    ‘‘पब्बजिं तुलयित्वान, अगारस्मानगारियं।

    ‘‘Pabbajiṃ tulayitvāna, agārasmānagāriyaṃ;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥ – गाथं अभासि।

    Tisso vijjā anuppattā, kataṃ buddhassa sāsana’’nti. – gāthaṃ abhāsi;

    तत्थ पब्बजिं तुलयित्वानाति ‘‘सम्बाधो घरावासो रजापथो’’तिआदिना (दी॰ नि॰ १.१९१; म॰ नि॰ २.१०; सं॰ नि॰ २.१५४) घरावासे, ‘‘अप्पस्सादा कामा बहुदुक्खा बहुपायासा’’तिआदिना (पाचि॰ ४१७; म॰ नि॰ १.१७७) कामेसु आदीनवं तप्पटिपक्खतो नेक्खम्मे च आनिसंसं तुलभूताय पञ्‍ञाय विचारेत्वा वीमंसित्वाति अत्थो। सेसं हेट्ठा वुत्तनयमेव। इदमेव च थेरस्स अञ्‍ञाब्याकरणं अहोसीति।

    Tattha pabbajiṃ tulayitvānāti ‘‘sambādho gharāvāso rajāpatho’’tiādinā (dī. ni. 1.191; ma. ni. 2.10; saṃ. ni. 2.154) gharāvāse, ‘‘appassādā kāmā bahudukkhā bahupāyāsā’’tiādinā (pāci. 417; ma. ni. 1.177) kāmesu ādīnavaṃ tappaṭipakkhato nekkhamme ca ānisaṃsaṃ tulabhūtāya paññāya vicāretvā vīmaṃsitvāti attho. Sesaṃ heṭṭhā vuttanayameva. Idameva ca therassa aññābyākaraṇaṃ ahosīti.

    धम्मसवत्थेरगाथावण्णना निट्ठिता।

    Dhammasavattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. धम्मसवत्थेरगाथा • 7. Dhammasavattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact