Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ပဉ္စပကရဏ-မူလဋီကာ • Pañcapakaraṇa-mūlaṭīkā |
၉. ဓမ္မတဏ္ဟာအဗ္ယာကတာတိကထာဝဏ္ဏနာ
9. Dhammataṇhāabyākatātikathāvaṇṇanā
၆၇၆-၆၈၀. ယသ္မာ ဓမ္မတဏ္ဟာတိ ဝုတ္တာ, တသ္မာ အဗ္ယာကတာတိ ကုသလေသု ဓမ္မေသု လောကုတ္တရေသု ဝာ သဗ္ဗေသု တဏ္ဟာ ‘‘ဓမ္မတဏ္ဟာ’’တိ ဂဟေတ္ဝာ ယသ္မာ သာ တဏ္ဟာ, တသ္မာ ကုသလာ န ဟောတိ, ယသ္မာ ပန ဓမ္မေ ပဝတ္တာ, တသ္မာ အကုသလာ န ဟောတီတိ အဗ္ယာကတာတိ လဒ္ဓီတိ ဒသ္သေတိ။ တီဟိ ကောဋ္ဌာသေဟိ ဆပိ တဏ္ဟာ သံခိပိတ္ဝာ ဒသ္သိတာ, တသ္မာ ဓမ္မတဏ္ဟာပိ ကာမတဏ္ဟာဒိဘာဝတော န အဗ္ယာကတာတိ အဓိပ္ပာယော။
676-680. Yasmā dhammataṇhāti vuttā, tasmā abyākatāti kusalesu dhammesu lokuttaresu vā sabbesu taṇhā ‘‘dhammataṇhā’’ti gahetvā yasmā sā taṇhā, tasmā kusalā na hoti, yasmā pana dhamme pavattā, tasmā akusalā na hotīti abyākatāti laddhīti dasseti. Tīhi koṭṭhāsehi chapi taṇhā saṃkhipitvā dassitā, tasmā dhammataṇhāpi kāmataṇhādibhāvato na abyākatāti adhippāyo.
ဓမ္မတဏ္ဟာအဗ္ယာကတာတိကထာဝဏ္ဏနာ နိဋ္ဌိတာ။
Dhammataṇhāabyākatātikathāvaṇṇanā niṭṭhitā.
တေရသမဝဂ္ဂဝဏ္ဏနာ နိဋ္ဌိတာ။
Terasamavaggavaṇṇanā niṭṭhitā.
Related texts:
တိပိဋက (မူလ) • Tipiṭaka (Mūla) / အဘိဓမ္မပိဋက • Abhidhammapiṭaka / ကထာဝတ္ထုပာဠိ • Kathāvatthupāḷi / (၁၃၄) ၉. ဓမ္မတဏ္ဟာ အဗ္ယာကတာတိကထာ • (134) 9. Dhammataṇhā abyākatātikathā
အဋ္ဌကထာ • Aṭṭhakathā / အဘိဓမ္မပိဋက (အဋ္ဌကထာ) • Abhidhammapiṭaka (aṭṭhakathā) / ပဉ္စပကရဏ-အဋ္ဌကထာ • Pañcapakaraṇa-aṭṭhakathā / ၉. ဓမ္မတဏ္ဟာအဗ္ယာကတာတိကထာဝဏ္ဏနာ • 9. Dhammataṇhāabyākatātikathāvaṇṇanā
ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ပဉ္စပကရဏ-အနုဋီကာ • Pañcapakaraṇa-anuṭīkā / ၉. ဓမ္မတဏ္ဟာအဗ္ယာကတာတိကထာဝဏ္ဏနာ • 9. Dhammataṇhāabyākatātikathāvaṇṇanā