Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ४. दीघनखसुत्तं

    4. Dīghanakhasuttaṃ

    २०१. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते सूकरखतायं। अथ खो दीघनखो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो दीघनखो परिब्बाजको भगवन्तं एतदवोच – ‘‘अहञ्हि, भो गोतम, एवंवादी एवंदिट्ठि – ‘सब्बं मे नक्खमती’’’ति। ‘‘यापि खो ते एसा, अग्गिवेस्सन, दिट्ठि – ‘सब्बं मे नक्खमती’ति, एसापि ते दिट्ठि नक्खमती’’ति? ‘‘एसा चे 1 मे, भो गोतम, दिट्ठि खमेय्य, तंपस्स तादिसमेव, तंपस्स तादिसमेवा’’ति। ‘‘अतो खो ते, अग्गिवेस्सन, बहू हि बहुतरा लोकस्मिं ये एवमाहंसु – ‘तंपस्स तादिसमेव, तंपस्स तादिसमेवा’ति। ते तञ्‍चेव दिट्ठिं नप्पजहन्ति अञ्‍ञञ्‍च दिट्ठिं उपादियन्ति। अतो खो ते, अग्गिवेस्सन, तनू हि तनुतरा लोकस्मिं ये एवमाहंसु – ‘तंपस्स तादिसमेव, तंपस्स तादिसमेवा’ति। ते तञ्‍चेव दिट्ठिं पजहन्ति अञ्‍ञञ्‍च दिट्ठिं न उपादियन्ति। सन्तग्गिवेस्सन, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति; सन्तग्गिवेस्सन, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति; सन्तग्गिवेस्सन , एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्‍चं मे खमति, एकच्‍चं मे नक्खमती’ति। तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति तेसमयं दिट्ठि सारागाय सन्तिके, सञ्‍ञोगाय सन्तिके, अभिनन्दनाय सन्तिके अज्झोसानाय सन्तिके उपादानाय सन्तिके; तत्रग्गिवेस्सन ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति तेसमयं दिट्ठि असारागाय सन्तिके, असञ्‍ञोगाय सन्तिके, अनभिनन्दनाय सन्तिके, अनज्झोसानाय सन्तिके, अनुपादानाय सन्तिके’’ति।

    201. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate sūkarakhatāyaṃ. Atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca – ‘‘ahañhi, bho gotama, evaṃvādī evaṃdiṭṭhi – ‘sabbaṃ me nakkhamatī’’’ti. ‘‘Yāpi kho te esā, aggivessana, diṭṭhi – ‘sabbaṃ me nakkhamatī’ti, esāpi te diṭṭhi nakkhamatī’’ti? ‘‘Esā ce 2 me, bho gotama, diṭṭhi khameyya, taṃpassa tādisameva, taṃpassa tādisamevā’’ti. ‘‘Ato kho te, aggivessana, bahū hi bahutarā lokasmiṃ ye evamāhaṃsu – ‘taṃpassa tādisameva, taṃpassa tādisamevā’ti. Te tañceva diṭṭhiṃ nappajahanti aññañca diṭṭhiṃ upādiyanti. Ato kho te, aggivessana, tanū hi tanutarā lokasmiṃ ye evamāhaṃsu – ‘taṃpassa tādisameva, taṃpassa tādisamevā’ti. Te tañceva diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti. Santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me khamatī’ti; santaggivessana, eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me nakkhamatī’ti; santaggivessana , eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ti. Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me khamatī’ti tesamayaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike ajjhosānāya santike upādānāya santike; tatraggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me nakkhamatī’ti tesamayaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike’’ti.

    २०२. एवं वुत्ते, दीघनखो परिब्बाजको भगवन्तं एतदवोच – ‘‘उक्‍कंसेति 3 मे भवं गोतमो दिट्ठिगतं, समुक्‍कंसेति 4 मे भवं गोतमो दिट्ठिगत’’न्ति। ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्‍चं मे खमति, एकच्‍चं मे नक्खमती’ति। या हि तेसं खमति सायं दिट्ठि सारागाय सन्तिके, सञ्‍ञोगाय सन्तिके, अभिनन्दनाय सन्तिके, अज्झोसानाय सन्तिके, उपादानाय सन्तिके; या हि तेसं नक्खमति सायं दिट्ठि असारागाय सन्तिके, असञ्‍ञोगाय सन्तिके, अनभिनन्दनाय सन्तिके, अनज्झोसानाय सन्तिके, अनुपादानाय सन्तिके। तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे खमती’ति तत्थ विञ्‍ञू पुरिसो इति पटिसञ्‍चिक्खति – ‘या खो मे अयं दिट्ठि – सब्बं मे खमतीति, इमञ्‍चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्‍चं मोघमञ्‍ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे नक्खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – एकच्‍चं मे खमति, एकच्‍चं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्‍च विवादञ्‍च विघातञ्‍च विहेसञ्‍च अत्तनि सम्पस्समानो तञ्‍चेव दिट्ठिं पजहति अञ्‍ञञ्‍च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।

    202. Evaṃ vutte, dīghanakho paribbājako bhagavantaṃ etadavoca – ‘‘ukkaṃseti 5 me bhavaṃ gotamo diṭṭhigataṃ, samukkaṃseti 6 me bhavaṃ gotamo diṭṭhigata’’nti. ‘‘Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ti. Yā hi tesaṃ khamati sāyaṃ diṭṭhi sārāgāya santike, saññogāya santike, abhinandanāya santike, ajjhosānāya santike, upādānāya santike; yā hi tesaṃ nakkhamati sāyaṃ diṭṭhi asārāgāya santike, asaññogāya santike, anabhinandanāya santike, anajjhosānāya santike, anupādānāya santike. Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me khamatī’ti tattha viññū puriso iti paṭisañcikkhati – ‘yā kho me ayaṃ diṭṭhi – sabbaṃ me khamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me nakkhamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti – imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

    २०३. ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘सब्बं मे नक्खमती’ति तत्थ विञ्‍ञू पुरिसो इति पटिसञ्‍चिक्खति – ‘या खो मे अयं दिट्ठि – सब्बं मे नक्खमती’ति, इमञ्‍चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्‍चं मोघमञ्‍ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – एकच्‍चं मे खमति एकच्‍चं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्‍च विवादञ्‍च विघातञ्‍च विहेसञ्‍च अत्तनि सम्पस्समानो तञ्‍चेव दिट्ठिं पजहति अञ्‍ञञ्‍च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।

    203. ‘‘Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘sabbaṃ me nakkhamatī’ti tattha viññū puriso iti paṭisañcikkhati – ‘yā kho me ayaṃ diṭṭhi – sabbaṃ me nakkhamatī’ti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – ekaccaṃ me khamati ekaccaṃ me nakkhamatīti – imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

    २०४. ‘‘तत्रग्गिवेस्सन, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘एकच्‍चं मे खमति, एकच्‍चं मे नक्खमती’ति तत्थ विञ्‍ञू पुरिसो इति पटिसञ्‍चिक्खति – ‘या खो मे अयं दिट्ठि – एकच्‍चं मे खमति, एकच्‍चं मे नक्खमतीति, इमञ्‍चे अहं दिट्ठिं थामसा परामासा अभिनिविस्स वोहरेय्यं – इदमेव सच्‍चं मोघमञ्‍ञन्ति; द्वीहि मे अस्स विग्गहो – यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे खमतीति, यो चायं समणो वा ब्राह्मणो वा एवंवादी एवंदिट्ठि – सब्बं मे नक्खमतीति – इमेहि अस्स द्वीहि विग्गहो। इति विग्गहे सति विवादो, विवादे सति विघातो, विघाते सति विहेसा’। इति सो विग्गहञ्‍च विवादञ्‍च विघातञ्‍च विहेसञ्‍च अत्तनि सम्पस्समानो तञ्‍चेव दिट्ठिं पजहति अञ्‍ञञ्‍च दिट्ठिं न उपादियति। एवमेतासं दिट्ठीनं पहानं होति, एवमेतासं दिट्ठीनं पटिनिस्सग्गो होति।

    204. ‘‘Tatraggivessana, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino – ‘ekaccaṃ me khamati, ekaccaṃ me nakkhamatī’ti tattha viññū puriso iti paṭisañcikkhati – ‘yā kho me ayaṃ diṭṭhi – ekaccaṃ me khamati, ekaccaṃ me nakkhamatīti, imañce ahaṃ diṭṭhiṃ thāmasā parāmāsā abhinivissa vohareyyaṃ – idameva saccaṃ moghamaññanti; dvīhi me assa viggaho – yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me khamatīti, yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhi – sabbaṃ me nakkhamatīti – imehi assa dvīhi viggaho. Iti viggahe sati vivādo, vivāde sati vighāto, vighāte sati vihesā’. Iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati. Evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti, evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.

    २०५. ‘‘अयं खो पनग्गिवेस्सन, कायो रूपी चातुमहाभूतिको 7 मातापेत्तिकसम्भवो ओदनकुम्मासुपचयो अनिच्‍चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मो, अनिच्‍चतो दुक्खतो रोगतो गण्डतो सल्‍लतो अघतो आबाधतो परतो पलोकतो सुञ्‍ञतो अनत्ततो समनुपस्सितब्बो । तस्सिमं कायं अनिच्‍चतो दुक्खतो रोगतो गण्डतो सल्‍लतो अघतो आबाधतो परतो पलोकतो सुञ्‍ञतो अनत्ततो समनुपस्सतो यो कायस्मिं कायछन्दो कायस्नेहो कायन्वयता सा पहीयति।

    205. ‘‘Ayaṃ kho panaggivessana, kāyo rūpī cātumahābhūtiko 8 mātāpettikasambhavo odanakummāsupacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassitabbo . Tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyachando kāyasneho kāyanvayatā sā pahīyati.

    ‘‘तिस्सो खो इमा, अग्गिवेस्सन, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना। यस्मिं, अग्गिवेस्सन, समये सुखं वेदनं वेदेति , नेव तस्मिं समये दुक्खं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति; सुखंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, अग्गिवेस्सन, समये दुक्खं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न अदुक्खमसुखं वेदनं वेदेति; दुक्खंयेव तस्मिं समये वेदनं वेदेति। यस्मिं, अग्गिवेस्सन, समये अदुक्खमसुखं वेदनं वेदेति, नेव तस्मिं समये सुखं वेदनं वेदेति, न दुक्खं वेदनं वेदेति; अदुक्खमसुखंयेव तस्मिं समये वेदनं वेदेति। सुखापि खो, अग्गिवेस्सन, वेदना अनिच्‍चा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा; दुक्खापि खो, अग्गिवेस्सन, वेदना अनिच्‍चा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा; अदुक्खमसुखापि खो, अग्गिवेस्सन, वेदना अनिच्‍चा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। एवं पस्सं, अग्गिवेस्सन, सुतवा अरियसावको सुखायपि वेदनाय निब्बिन्दति, दुक्खायपि वेदनाय निब्बिन्दति, अदुक्खमसुखायपि वेदनाय निब्बिन्दति ; निब्बिन्दं विरज्‍जति, विरागा विमुच्‍चति। विमुत्तस्मिं, विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति। एं विमुत्तचित्तो खो, अग्गिवेस्सन, भिक्खु न केनचि संवदति, न केनचि विवदति, यञ्‍च लोके वुत्तं तेन वोहरति, अपरामस’’न्ति।

    ‘‘Tisso kho imā, aggivessana, vedanā – sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. Yasmiṃ, aggivessana, samaye sukhaṃ vedanaṃ vedeti , neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, aggivessana, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Sukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; dukkhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā; adukkhamasukhāpi kho, aggivessana, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Evaṃ passaṃ, aggivessana, sutavā ariyasāvako sukhāyapi vedanāya nibbindati, dukkhāyapi vedanāya nibbindati, adukkhamasukhāyapi vedanāya nibbindati ; nibbindaṃ virajjati, virāgā vimuccati. Vimuttasmiṃ, vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Eṃ vimuttacitto kho, aggivessana, bhikkhu na kenaci saṃvadati, na kenaci vivadati, yañca loke vuttaṃ tena voharati, aparāmasa’’nti.

    २०६. तेन खो पन समयेन आयस्मा सारिपुत्तो भगवतो पिट्ठितो ठितो होति भगवन्तं बीजयमानो 9। अथ खो आयस्मतो सारिपुत्तस्स एतदहोसि – ‘‘तेसं तेसं किर नो भगवा धम्मानं अभिञ्‍ञा पहानमाह, तेसं तेसं किर नो सुगतो धम्मानं अभिञ्‍ञा पटिनिस्सग्गमाहा’’ति। इति हिदं आयस्मतो सारिपुत्तस्स पटिसञ्‍चिक्खतो अनुपादाय आसवेहि चित्तं विमुच्‍चि। दीघनखस्स पन परिब्बाजकस्स विरजं वीतमलं धम्मचक्खुं उदपादि – ‘‘यं किञ्‍चि समुदयधम्मं सब्बं तं निरोधधम्म’’न्ति। अथ खो दीघनखो परिब्बाजको दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्‍जप्पत्तो अपरप्पच्‍चयो सत्थुसासने भगवन्तं एतदवोच – ‘‘अभिक्‍कन्तं, भो गोतम, अभिक्‍कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति – एवमेव खो भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    206. Tena kho pana samayena āyasmā sāriputto bhagavato piṭṭhito ṭhito hoti bhagavantaṃ bījayamāno 10. Atha kho āyasmato sāriputtassa etadahosi – ‘‘tesaṃ tesaṃ kira no bhagavā dhammānaṃ abhiññā pahānamāha, tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā paṭinissaggamāhā’’ti. Iti hidaṃ āyasmato sāriputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci. Dīghanakhassa pana paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi – ‘‘yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma’’nti. Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – cakkhumanto rūpāni dakkhantīti – evameva kho bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    दीघनखसुत्तं निट्ठितं चतुत्थं।

    Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ.







    Footnotes:
    1. एसापि (क॰)
    2. esāpi (ka.)
    3. उक्‍कंसति (सी॰ पी॰ क॰)
    4. सम्पहंसति (क॰)
    5. ukkaṃsati (sī. pī. ka.)
    6. sampahaṃsati (ka.)
    7. चातुम्महाभूतिको (सी॰ स्या॰)
    8. cātummahābhūtiko (sī. syā.)
    9. वीजयमानो (सी॰ पी॰)
    10. vījayamāno (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ४. दीघनखसुत्तवण्णना • 4. Dīghanakhasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ४. दीघनखसुत्तवण्णना • 4. Dīghanakhasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact